________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 45 // आत्मा लोकश्च पृथिव्यादिरूपः शाश्वतः अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वम्, पृथिव्यादीन श्रुतस्कन्धः 1 च तद्रूपाप्रच्युतेरविनश्वरत्वमिति ॥१५॥शाश्वतत्वमेव भूयः प्रतिपादयितुमाह प्रथममध्ययन समय:, दुहओण विणस्संति, नो य उप्पज्जए असं / सव्वेऽविसव्वहा भावा, नियत्तीभावमागया।सूत्रम् 16 // प्रथमोद्देशक: ते आत्मषष्ठाः पृथिव्यादयः पदार्था उभयत इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानांस्वत एव निर्हेतुको सूत्रम् 16 आत्मषष्ठविनाशः, तथा च ते ऊचुः- जातिरेव हि भावानां, विनाशे हेतुरिष्यते / यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन वः // 1 // यथा / वादिमतम् च वैशेषिकाणां लकुटादिकारणसान्निध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः, यदिवा-'दुहओ'त्ति द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि- पृथिव्यप्तेजोवाय्वाकाशानि स्वरूपापरित्यागरूपतयाँ नित्यानि, 'न कदाचिदनीदृशंजगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो। हेतुभ्यः, तथा चोक्तं- नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः / न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते। नित्यः सततग:स्थाणुरचलोऽयं सनातनः॥२॥ एवं च कृत्वा नासदुत्पद्यते, सर्वस्य सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तंअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् / शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्॥१॥ एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात्, यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्यात्, नावश्यमेतदर्थिना मृत्पिण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति / एवं च कृत्वा सर्वेऽपि भावाः- पृथिव्यादय आत्मषष्ठाः नियतिभावं (r) केन च (मु०)। (c) त्यागतया (मु०)। 0* मदाह्योऽय० प्र० / 0 सर्वगतः प्र० / // 45 //