SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ प्रथममध्ययनं समय:, प्रथमोद्देशकः सूत्रम् 17 क्षणिकवादः // 46 // श्रीसूत्रकृताङ्ग नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा नियुक्ति चाभिहितं- नासतो जायते भावो, नाभावो जायते सतः इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई' त्यादिप्राक्तन्येव गाथा, श्रीशीला० वृत्तियुतम् सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात्, ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति?, न श्रुतस्कन्धः१| कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात्, तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात्, ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोति, यच्चोक्तं सदेवोत्पद्यते' तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः?,उत्पादश्चेत् न तर्हि सर्वदा सदिति, तथा चोक्तं - कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् / कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् // 1 // तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादश्चेत्यवधार्यम्, तथा चाभिहितं-सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्॥१॥ इति, तथा नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृद्रेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः॥१॥॥१६॥साम्प्रतं बौद्धमतं पूर्वपक्षयन्नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह पंच खंधे वयंतेगे, बाला उखणजोइणो। अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं / / सूत्रम् 17 // एके केचन वादिनो बौद्धाः पञ्च स्कन्धान वदन्ति रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कन्धोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयोरूपादयश्च १सुखा दुःखा अदुःखसुखा (c) इति (प्र०)। // 46 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy