________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन् // 429 // पठन्नपि सर्वशास्त्राणि तदर्थं चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति॥९॥५६५॥ सर्वेषां मदस्थानानामु- श्रुतस्कन्धः१ त्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह- यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा त्रयोदश मध्ययन इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति- उग्रपुत्रः क्षत्रियविशेषजातीयः तथा लेच्छइ त्ति क्षत्रियविशेष एव, तदेवमादिविशिष्ट याथातथ्यम्, कुलोद्भूतो यथावस्थितसंसारस्वभाववेदितया यः प्रव्रजितः त्यक्तराज्यादिगृहपाशबन्धन: परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी (565-567) सम्यक्संयमानुष्ठायी गोत्रे उच्चैर्गोत्रे हरिवंशस्थानीये समुत्पन्नोऽपि नैव स्तम्भं गर्वमुपयायादिति, किंभूते गोत्रे इति? मानबद्ध सदसत्तो: अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रव्रजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं धर्माधर्माः परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात्?, नैवासौ मानं कुर्यादिति तात्पर्यार्थः॥१०॥५६६॥न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह- न हि तस्य लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभिमानो जात्यादिकं ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतच्चोपलक्षणम्, अन्यदपि मदस्थानंन संसारत्राणायेति, यत्पुनः संसारोत्तारकत्वेन त्राणसमर्थं तदर्शयति-ज्ञानंच चरणंच ज्ञानचरणं तस्मादन्यत्र संसाररोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्त्वोपबृंहितं सत् सुष्ठु चीर्णं सुचीर्णं संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष इति वचनात्, एवंभूते सत्यपि मोक्षमार्गे निष्क्रम्यापि प्रव्रज्यांगृहीत्वापिकश्चिदपुष्टधर्मा संसारोन्मुखः सेवते अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां- गृहस्थानामङ्ग- कारणं जात्यादिकं मदस्थानम्, पाठान्तरं वा अगारिकम्मं ति अगारिणां // 429 // कर्मअनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेष (r) अभिमानबद्धे (मु०)।