SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 428 // श्रुतस्कन्धः। त्रयोदशमध्ययनं याथातथ्यम्, सूत्रम् 9-11 (565-567) सदसत्तोः धर्माधर्माः एगंतकूडेण उसे पलेइ, ण विज्जती मोणपर्यसि गोत्ते / जे माणणटेण विउक्कसेज्जा, वसुमन्नतरेण अबुज्झमाणे॥सूत्रम् 9 // // 565 // ) जे माहणोखत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा / जे पव्वईए परदत्तभोई, गोत्तेण जे थन्भति (थंभमि) माणबद्धे ।सूत्रम् 10 // // 566 // ) न तस्स जाई व कुलं व ताणं, णण्णत्थ विजाचरणं सुचिण्णं / णिक्खम्म से सेवइऽगारिकम्म, ण से पारए होइ विमोयणाए।सूत्रम् 11 // // 567 // ) णिक्किंचणे भिक्खु सुलूहजीवी, जे गारवं होइ सलोगगामी। आजीवमेयं तु अबुज्झमाणो, पुणो पुणो विप्परियासुवेति // सूत्रम् 12 // ( // 568 // ) कूटवत्कूटं यथा कूटेनमृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एव भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षेण लीयते प्रलीयते-अनेकप्रकारं संसारं बंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ न विद्यते न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपदं संयमस्तत्र मौनीन्द्रे वा पदेसर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनष्टि- गां- वाचं त्रायते- अर्थाविसंवादनतः पालयतीति गोत्रं तस्मिन् समस्तागमाधारभूत इत्यर्थः, उच्चैर्गोत्रेवा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदेन विद्यते, यश्चमाननं-पूजनंसत्कारस्तेनार्थ:प्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानम्, यो हि माननार्थेन- लाभपूजासत्कारादिना मदं कुर्यान्नासौ सर्वज्ञपदे विद्यत इति पूर्वेण सम्बन्धः, तथा वसु- द्रव्यं तच्चेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन परमार्थमबुध्यमानो माद्यति ®न वर्तते (मु०)। // 42
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy