________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 229 // तत्प्रतिपादयिष्य इति // 2 // 301 // यथाप्रतिज्ञातमाह श्रुतस्कन्धः१ जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करंति रुद्दा / ते घोररूवे तिमिसंधयारे, तिव्वाभितावे नरए पडंति // सूत्रम् 3 // पशममध्ययन नरकविभक्तिः, ( // 302 // ) प्रथमोद्देशकः तिव्वं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा / जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि // सूत्रम् सूत्रम् 3-4 4 // ( // 303 // ) (302-303) नरकवेदना ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावधानुष्ठाने प्रवृत्ताः बाला अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या / इह अस्मिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि कर्माणि अनुष्ठानानि रौद्राः प्राणिनां भयोत्पादकत्वेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो घोररूपे अत्यन्तभयानके तिमिसंधयारे त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाह्नि पश्यन्ति, तथा चागमः- किण्हलेसे णं भंते! णेरइए किण्हलेस्सं णेरइअंपणिहाए ओहिणा सव्वओ समंता समभिलोएमाणे केवइयं खेत्तं जाणई? केवइयं खेत्तं पासइ?,गोयमा! णो बहुययर खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासइइत्यादि तथा तीव्रो-दुःसहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः- सन्तापो यस्मिन् स तीव्राभितापः तस्मिन् एवम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तं- अच्छड्डियविसयसुहो पडइ अविज्झायसिहि // 229 // तमिसं० (मु०)। 0 कृष्णलेश्यो भदन्त! नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियत्क्षेत्रं पश्यति?, गौतम! नो | बहुतरं क्षेत्रं जानाति नो बहुतरं क्षेत्रं पश्यति इत्वरमेव क्षेत्रं जानाति इत्वरमेव क्षेत्रं पश्यति। 0 अत्यक्तविषयसुखः पतति -