________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 276 // प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् श्रुतस्कन्धः१ भेदेन दर्शयति- तृणानि कुशादीनि वृक्षाश्च अश्वत्थादयो बीजानि शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, सप्तममध्ययनं कुशीलत्रस्यन्तीति त्रसा द्वीन्द्रियादयः प्राणाः प्राणिनः ये चाण्डाज्जाता अण्डजाः- शकुनिसरीसृपादयः ये च जरायुजा जम्बालवेष्टिताः पीरभाषा, समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथा संस्वेदाज्जाताः संस्वेदजा यूकामत्कुणकृम्यादयः ये च रसजाभिधाना सूत्रम् 1-2 (381-382) दधिसौवीरकादिषुरूतपक्ष्मसन्निभाइति॥१॥३८१॥ नानाभेदभिन्नं जीवसंघातं प्रदाधुना तदुपघाते दोषं प्रदर्शयितुमाह पृथ्व्यादिएते पृथिव्यादयः काया जीवनिकाया भगवद्भिः प्रवेदिताः कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, एतेषु च पूर्वं प्रतिपादितेषु जीवानामारम्भः गृद्धयादिश्च पृथिवीकायादिषु प्राणिषु सातं सुखं जानीहि, एतदुक्तं भवति- सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा प्रत्युपेक्षस्व कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्ड्यते, एतत्समारम्भादात्मदण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये आयतदण्डा दीर्घदण्डाः, एतदुक्तं भवति- एतान् कायान्ये दीर्घकालंदण्डयन्ति पीडयन्तीति, तेषां यद्भवति तदर्शयति-ते एतेष्वेव- पृथिव्यादिकायेषु विविध- अनेकप्रकारं परि- समन्ताद् आशु-क्षिप्रमुपसामीप्येन यान्ति-व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु भूयो भूयः विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा- विपर्यासो व्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः / कायैाँ क्रियां कुर्वन्ति तया संसार एव भवतीति // 2 // 382 // यथा चासावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य 8 // 276 // तद्विपर्यासात् संसारमाप्नोति तथा दर्शयति (r) कायेषु विविध० (मु०)। ॐ विपर्ययात् (मु०)।