________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 135 // तथा चोचुः- पिब खाद च साधु शोभने!, यदतीतं वरगात्रि! तन्न ते / नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥१॥तथा- श्रुतस्कन्धः१ | एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥२॥ इति // // 10 // 152 // एवमैहिकसुखाभि द्वितीयमध्ययन वैतालीयम्, लाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह तृतीयोद्देशकः ___अदक्खुव दुक्खुवाहियं, (तं) सद्दहसुअदक्खुदंसणा!। हंदि हुसुनिरुद्धदंसणे, मोहणिजेण कडेण कम्मुणा॥सूत्रम्११॥ ( // 153 // ) सूत्रम् 11-12 दुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोगपूयणं / एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए।सूत्रम् 12 // ( // 154 // ) (153-154) आत्मशासन पश्यतीति पश्योन पश्योऽपश्य:-अन्धस्तेन तुल्यः कार्याकार्याविवेचित्वादपश्यवत् तस्याऽऽमन्त्रणं हेऽपश्यवद्-अन्धसदृश! असाधोः प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतं- उक्तं सर्वज्ञागमं श्रद्धस्व प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य- असर्वज्ञस्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन! स्वतोऽर्वाग्दी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत्, यदिवा अदक्षो वा अनिपुणो वा दक्षो वा-निपुणो वा यादृशस्तादृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:- केवलदर्शन:- सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धस्व, इदमुक्तं भवति-अनिपुणेन निपुणेन वासर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यम्, यदिवा-हे अह(द्र)ष्ट: हे अर्वाग्दर्शिन्! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शिनांयव्याहृतं-अभिहितमागमेतत् श्रद्धस्व, हे अदृष्टदर्शन अदक्षदर्शन! इति वा-असर्वज्ञोक्तशासनानु-8 यायिन्! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान्न (r) वदन्ति पा०। (c) मोहं (प्र०)। 0 त्वादन्धवत्तस्या० (मु०)।७ हे 'अदृष्ट' हे अर्वाग्दर्शन! (मु०)। // 135 //