SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 285 // श्रुतस्कन्धः१ सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 15-16 (395-396) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्व लवणवर्जनेनेति, तथा ते मूढा मद्यमांसं लशुनादिकं च भुक्त्वा अन्यत्र मोक्षादन्यत्र संसारे वासं-अवस्था तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च परिकल्पयन्ति समन्तान्निष्पादयन्तीति // 13 // 393 // साम्प्रतं विशेषेण परिजिहीर्षुराह- तथा ये केचन मूढा उदकेन शीतवारिणा सिद्धिं परलोकं उदाहरन्ति प्रतिपादयन्ति-सायं अपराह्न विकाले वा प्रातश्च प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक्, यतो यधुदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशाः बहवः प्राणिनः सिद्ध्येयुरिति, यदपि तैरुच्यते- बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणंन घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागंकुङ्कमादिकमपनयति, ततश्च पुण्यस्यापनयनादिष्टविघातकृद्विरुद्धः स्यात्, किञ्च- यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तंस्नानं मददर्पकर, कामाङ्गं प्रथमं स्मृतम् / तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः॥१॥ अपिच-नोदकक्लिन्नगात्रो हि, स्नात ॐ इत्यभिधीयते / स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचिः // 1 // // 14 // 394 / / किञ्च मच्छा य कुम्मा य सिरीसिवा य, मग्गूय उट्टा दगरक्खसा य / अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति // सूत्रम् 15 // ( // 395 // ) उदयं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव / अंधं व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा // सूत्रम् 16 // ( // 396 // ) 0 अन्येषामपि भावाशुद्ध्यापादकानां वर्जनीयत्वात्, मद्यमांसादिभोजित्वं वक्ष्यत्यग्रे। // 285 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy