SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 292 // श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 27-30 (407-410) पृथ्व्यादिजीवानामारम्भः गृद्ध्यादिश्च / पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गत:- अपगतःसारः- चारित्राख्यो यस्य स निःसारः, यदिवा-निर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान्, पुलाक इव निष्कणो भवति यथा- एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति // 26 // 406 / / उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेज्जा / सद्देहिं रूवेहिं असज्जमाणं, सव्वेहि कामेहि विणीय गेहिं ।।सूत्रम् 27 // ( // 407 // ) सव्वाइं संगाई अइच्च धीरे, सव्वाइंदुक्खाई तितिक्खमाणे / अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा॥ सूत्रम् 28 // ( // 408 // ) भारस्स जाता मुणि भुंजएजा, कंखेज पावस्स विवेग भिक्खू। दुक्खेण पुढे धुयमाइएज्जा, संगामसीसेवपरंदमेजा ॥सूत्रम् 29 // ( // 409 // ) अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतकस्स / णिधूय कम्मण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि ॥सूत्रम् 30 // ( // 410 // ) इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं // अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः,अज्ञातेभ्यो वा-पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्त्या लब्धस्तेनात्मानं अधिसहेत् वर्तयेत्- पालयेत्, एतदुक्तं भवति-अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन // 292 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy