SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 237 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः सूत्रम् 18-20 (317-319) नरकवेदना से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ / उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणोते सरहं दुहेति // सूत्रम् 18 // ( // 317 // ) तस्मिंश्च महायातनास्थाने नरके तमेव विशिनष्टि- नारकाणां लोलनेन सम्यक् प्रगाढो- व्याप्तो भृतः स तथा तस्मिन्नरके अतिशीतार्ताः सन्तो गाढं अत्यर्थं सुष्ठ तप्तं अग्निं व्रजन्ति, तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः सातं सुखं मनागपि न लभन्ते, अरहितो निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापास्तथापि तान्नारकांस्ते नरकपालास्तापयन्त्यत्यर्थं तप्ततैलाग्निना। दहन्तीति ॥१७॥३१६॥अपिच-सेशब्दोऽथशब्दार्थे, अथ अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदीमानानांभयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव श्रूयते समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चरितानि करुणाप्रधानानि यानि पदानि हा मातस्तात! कष्टमनाथोऽहं शरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां तत्र नरके शब्दः श्रूयते, उदीर्णं- उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा उदीर्णकर्माणो नरकपाला मिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः पुनः पुनः बहुशस्ते सरहं (दुहे)ति सरभसं-सोत्साहं नारकान् दुःखयन्ति अत्यन्तमसा नानाविधैरुपायैर्दुःखमसातवेदनीयमुत्पादयन्तीति // 18 // 317 // तथा पाणेहिणं पाव विओजयंति, तंभे पवक्खामि जहातहेणं / दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहि पुराकएहिं / / सूत्रम् 19 // ( // 318 // ) तेहम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे। ते तत्थ चिटुंति दुरूवभक्खी, तुटुंति कम्मोवगया किमीहिं / / सूत्रम् 20 // 0 हा मातः हा तात कष्ट (प्र०), हा मातस्तावत् कष्ट (प्र०)। // 237 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy