SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 382 // 1 // ( // 535 // ) श्रुतस्कन्धः१ ___ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना / अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसंवयंति / / द्वादश मध्ययन सूत्रम् 2 / / ( // 536 // ) समवसरणम्, सच्चं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरंता / जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥सूत्रम् 3 // // सूत्रम् 1-4 537 // ) (535-538) ___ अणोवसंखा इति ते उदाहू, अढेस ओभासइ अम्ह एवं / लवावसंकीय अणागएहिं,णो किरियमाहंसुअकिरियवादी॥सूत्रम् 4 // प्रवादचतुष्कं परतीर्थिक ( // 538 // ) परिहारंच अस्य च प्राक्तनाध्ययनेन सहायं सम्बन्धः, तद्यथा साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह सम्बन्धोऽयम्, तद्यथासंवृतो महाप्रज्ञो वीरो दत्तैषणांचरन्नभिनिवृत्तः सन् मृत्युकालमभिकाङ्केद् एतत्केवलिनो भाषितम्, तथा परतीर्थिकपरिहारं चकुर्यात् एतच्च केवलिनो मतम्, अतस्तत्परिहारार्थं तत्स्वरूपनिरूपणमनेन क्रियते। चत्वारी ति संख्यापदमपरसंख्यानिवृत्त्यर्थं 8 समवसरणानि परतीर्थिकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथा- क्रियां- अस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, तथाऽक्रियां- नास्तीत्यादिकांवदितुं शीलं येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्त्वज्ञानिका इति // 1 // 535 // तदेवं क्रियाऽक्रियावैनयिकाज्ञानवादिनः // 382 // सामान्येन प्रदाधुना तद्दूषणार्थं तन्मतोपन्यासं पश्चानुपूर्व्यप्यस्तीत्यतः पश्चानुपूर्व्या कर्तुमाह, यदिवैतेषामज्ञानिका एव सर्वा 0 धीरो (प्र०)। (c) दूषणार्थं (प्र०)। 0 व्याख्याङ्गमिति शेषः।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy