________________ श्रुतस्कन्ध:१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्गण ताणियई पुवकयं पुरिस कारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति संमत्तं ॥१॥सव्वेवि य कालाई इह समुदायेण साहगा भणिया।। नियुक्ति जुजंति य एमेव य सम्म सव्वस्सं कज्जस्स॥२॥न हि कालादीहिंतो केवलएहिं तु जायए किंचि / इह मुग्गरंधणादिवि ता सव्वे समुदिता श्रीशीला० वृत्तियुतम् हेऊ॥ 3 // जह णेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता। रयणावलिववएसंणं लहंति महग्धमुल्लावि॥ 4 // तह णिययवादश्रुतस्कन्धः१ सुविणिच्छियावि अण्णोऽण्णपक्खनिरवेक्खा। सम्मइंसणसई सव्वेऽविणया ण पाविति // 5 // जह पुण ते चेव मणी जहा गुणविसेस।। 381 // भागपडिबद्धा। रयणावलित्ति भण्णइ चयंति पाडिक्कसण्णाओ॥६॥ तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा / सम्मइंसणसदं लभंतिण विसेससण्णाओ॥७॥ तम्हा मिच्छद्दिट्टी सव्वेविणया सपक्खपडिबद्धा / अण्णोण्णनिस्सिया पुण हवंति सम्मत्त सब्भावा॥ ८॥यत एवं तस्मात्त्यक्त्वा मिथ्यात्ववाद- कालादिप्रत्येकैकान्तकारणरूपं सेवध्वं अङ्गीकुरुध्वं सम्यग्वादं परस्परसव्यपेक्षकालादिकारणरूपं इम मिति मयोक्तं प्रत्यक्षासन्नं सत्यं अवितथमिति // 119-121 / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं चत्तारि समोसरणाणिमाणि, पावादुया जाईपुढो वयंति / किरियं अकिरियं विणियंति तइयं, अन्नाणमाहंसुचउत्थमेव ॥सूत्रम् - नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात्। मिथ्यात्वं समासतो भवन्ति सम्यक्त्वम् // 1 // सर्वेऽपि च कालादय इह समुदायेन साधका भणिताः / युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य / / 2 / / नैव कालादिभिः केवलैस्तु जायते किंचित् / इह मुद्गरन्धनाद्यपि तत्सर्वेऽपि समुदिता हेतवः // 3 // यथानेकलक्षणगुणा वैडूर्यादयो मणयो विसंयुताः। रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि // 4 // तथा निजकवादसुविनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षाः। सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति // 5 // यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः। रत्नावलीति भण्यते त्यजन्ति प्रत्येकसंज्ञाः॥ 6 // तथा सर्वेऽपि नयवादा यथानुरूपविनियुक्तवक्तव्याः। सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः॥ 7 // तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः। अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात्॥ 8 // // 381 //