________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 97 / / विगतगृद्धिः साधुः एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं- ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्- श्रुतस्कन्ध:१ अनुपालयेत, यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः / कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति-चर्यासन- प्रथममध्ययन समयः, शय्यासु चरणं चर्या-गमनम्, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यम्, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने / चासन चतुर्थोद्देशकः उपवेष्टव्यम्, तथा शय्यायां- वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयम्, तथा भक्ते पाने चान्तशः / सूत्रम् 11-13 सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति-ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदु (86-88) मूलोत्तरद्रमादिदोषरहितमन्वेषणीयमिति // 11 // 86 // पुनरपिचारित्रशुद्ध्यर्थं उत्तरगुणानधिकृत्याह- एतानि-अनन्तरोक्तानि त्रीणि गुणपालनं स्थानानि, तद्यथा- ईर्यासमितिरित्येकं स्थानम्, आसनंशय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानम्, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमितिरप्यायातेत्येतच्च तृतीय स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति / तथा सततं अनवरतं मुनिः सम्यक् यथावस्थितजगत्त्रयवेत्ता उत्कृष्यते आत्मा दध्मातो. विधीयतेऽनेनेत्युत्कर्षो- मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति- दहतीति ज्वलनः- क्रोधः, तथा णूम मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये- अन्तर्भवतीति मध्यस्थो- लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायाँस्तद्विपाकाभिज्ञो मुनिःसदा विगिंचए त्ति विवेचयेद्- आत्मनः पृथक्कुर्यादित्यर्थः / ननु / चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रेण्यामारूढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागम ७०र्थं गुणान० (मु०)। 0 उत्कर्ण्यते (प्र०)। 0 प्रकर्षप्राप्तः / // 97 //