________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 96 // च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथा चान्यथा च भवनं श्रुतस्कन्ध:१ द्रष्टव्यमिति / अपिच-सर्वेऽपिजन्तव आक्रान्ता: अभिभूता दुःखेन- शारीरमानसेनासातोदयेन दुःखाक्रान्ताः, यतस्ते दुःखा प्रथममध्ययन समयः, क्रान्ता:सन्तोऽन्यथाऽवस्थाभाजोलभ्यन्ते, अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयम् / यदिवा-सर्वेऽपि जन्तवः चतुर्थोद्देशकः 'अकान्तं'अनभिमतं दुःखं येषां तेऽकान्तदुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथात्वदृष्टान्तो। सूत्रम् 11-13 (86-88) दर्शितो भवत्युपदेशश्च दत्त इति // 9 // 84 // किमर्थं सत्त्वान् न हिंस्यादित्याह- खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्ट मूलोत्तरविवेकवतः ‘सारं' न्यायं यत् किञ्चन प्राणिजातं स्थावरं जङ्गमंवा न हिनस्ति' न परितापयति, उपलक्षणं चैतत्, तेन न मृषा गुणपालनं बयानादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रहं परिगृह्णीयान्न नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति / अपिल च-अहिंसया समता अहिंसासमता तां चैवैतावद्विजानीयात्, यथा मम मरणं दुःखंचाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादिन विधेयमेवेति // 10 // 85 // एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह- . वुसिए य विगय गेही, आयाणं सं(सम्म)रक्खए। चरिआसणसेज्जासु, भत्तपाणे अ अंतसो॥सूत्रम् 11 / / (86 // ) एतेहिं तिहिं ठाणेहि, संजए सततं मुणी / उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए। सूत्रम् 12 // ( / / 87 // ) समिए उसया साहु, पंचसंवरसंवुडे / सिएहि असिए भिक्खू, आमोक्खाय परिव्वएज्जासि॥सूत्रम् 13 // (॥८८॥)त्तिबेमि॥ विविधं- अनेकप्रकारमुषितः- स्थितो दशविधचक्रवालसमाचार्यां व्युषितः, तथा विगता- अपगता आहारादौ गृद्धिर्यस्यासौ ®मन्यथाऽन्यथा च (मु०)10 कञ्चन (मु०)। 0 तां चैताव० (मु०)। 0 विगयगिद्धी य (प्र०)। 0 आयाणीयं सरक्खए चू० / // 96 //