________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 223 // 66-82 नरकपालकृता वेदना नारकाः समनुभवन्ति, उपलक्षणार्थत्वाच्चास्य गन्धरसशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैः- पञ्चदश- श्रुतस्कन्धः१ प्रकारैः परमाधार्मिकैः कृतं मुद्रासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासुतिसृषु रत्नशर्करावालुकाख्यासु पृथिवीषु पञ्चममध्ययन नरकविभक्तिः, स्वकृतकर्मफलभुजो नारका अत्राणा अशरणाः प्रभूतकालं यावदनुभवन्ति, शेषासु चतसृषु पृथिवीषु पङ्कधूमतमोमहातमः- प्रथमोद्देशकः प्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको नियुक्तिः वेदनासमुद्धातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति // 65 // साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाह नि०-अंबे अंबरिसी चेव, सामे यसबलेवि य / रोहोवरुद्द काले य, महाकालेत्तिआवरे॥६६॥ नि०- असिपत्ते धणुंकुंभे, वालु वेयरणीवि य ।खरस्सरे महाघोसे, एवं पण्णरसाहिया // 67 // गाथाद्वयं प्रकटार्थम्, एवं ते चाम्ब इत्यादयः परमाधार्मिका यादृक्षांवेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्तादृशाभिधाना एव द्रष्टव्या इति॥६६-६७ // , साम्प्रतं स्वाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह नि०-धाडेंति पहाडेंति य हणंति विंधंति तह णिसुंभंति / मुंचंति अंबरतले अंबा खलु तत्थ णेरइया / / 68 // नि०-ओहयहये य तहियं णिस्सन्ने कप्पणीहि कप्पंति / विदुलगचडुलगछिन्ने अंबरिसी तत्थ णेरइए।६९॥ नि०-साडणपाडणतोदण विंधणरज्जुलयप्पहारेहिं / सामाणेरइयाणं पवत्तयंती अपुण्णाणं / / 70 // नि०- अंतगयफिप्फिसाणि य हिययं कालेज फुप्फुसे वक्के / सबलाणेरतियाणं कहेंति तहिं अपुन्नाणं // 71 // 0रूपरसगन्धस्पर्शशब्दान० (मु०)। 0 वोहण० टीका।