SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 290 // श्रुतस्कन्ध:१ सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 23-26 (403-406) पृथ्व्यादिजीवानामारम्भः गृद्ध्यादिश्च गृह्यन्ते, यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते तदयोगाच्च न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति // 22 // 402 // पुनरपि कुशीलानेवाधिकृत्याह जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च / कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे॥ सूत्रम् 23 // ( // 403 // ) कुलाइंजे धावइ साउगाई, आघाति धर्म उदराणुगिद्धे / अहाहु से आयरियाण सयंसे, जे लावएज्जा असणस्स हेऊ / / सूत्रम् 24 // ( / / 404 // ) णिक्खम्म दीणे परभोयणंमि, मुहमंगलीए उदराणुगिद्धे। नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥सूत्रम् 25 // // 405 // ) अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे। पासत्थयं चेव कुसीलयंच, निस्सारए होइ जहा पुलाए॥ सूत्रम् 26 // ( // 406 // ) ये केचनापरिणतसम्यग्धर्माणस्त्यक्त्वा मातरं च पितरं च, मातापित्रोद॑स्त्यजत्वादुपादानम्, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेत्येतदपि द्रष्टव्यम्, तथा अगारं गृहं पुत्रं अपत्यं पशुहस्त्यश्वगोमहिष्यादिकं धनंच त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थायपञ्चमहाव्रतभारस्य स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः कुलानि गृहाणि स्वादुकानि स्वादुभोजनवन्ति धावति गच्छति, अथासौ श्रामण्यस्य श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति // 23 // 403 // एतदेव विशेषेण दर्शयितुमाह-(ग्रन्थाग्रं 4750) यः कुलानि स्वादुभोजनवन्ति धावति इयर्ति तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो O०श्वरथगो० (मु०)। // 290 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy