SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ समाधिः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 345 // अरईरइंच अभिभूयं भिक्खू, तणाइफासं तह सीयफासं / उण्हं च दंसं चऽहियासएज्जा, सुभिं व दुब्भिं व तितिक्खएजा॥ श्रुतस्कन्धः१ सूत्रम् 14 // ( // 486 // ) दशममध्ययन गुत्तोवईए यसमाहिपत्तो, लेसं समाहपरिवएज्जा / गिहं न छाए णवि छायएज्जा, संमिस्सभावं पयहे पयासु॥सूत्रम् 15 // // सूत्रम् 13-16 487 // ) (485-488) जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्ठा धुयमादिसंति / आरंभसत्ता गढिता य लोए, धम्मंण जाणंति विमुक्खहे। पापाकर्ता मुनिः सूत्रम् 16 // ( // 488 // ) दिव्यमानुषतिर्यग्रूपासु त्रिविधास्वपिस्त्रीषु विषयभूतासु यत् मैथुनं अब्रह्म तस्माद् आसमन्तानरतः- अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्ताद्गृह्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः- तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सत्रुच्चावचेषु नानारूपेषु विषयेषु यदिवोच्चा- उत्कृष्टा अवचा- जघन्यास्तेष्वरक्तद्विष्टः त्रायी अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो निःसंशयं निश्चयेन परमार्थतो भिक्षुः साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो। भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः॥ 13 // 485 // विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह- स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणानिम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थं // 345 // अध्यासयेद् अधिसहेत तथा गन्धं सुरभिमितरं च सम्यक् तितिक्षयेत् सह्यात्, चशब्दादाक्रोशवधादिकांश्च परिषहान्मुमुक्षु
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy