SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 15 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्तिः 24-28 अध्ययनार्था|धिकारा: सत्तट्ठतरू विसमे ण से हया ताण छट्ठ णह जलया / गाहाए पच्छद्धे भेओ छट्ठोत्ति इक्ककलो // 1 // इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात्, तत्राऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्विदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य। षोडशकस्यापि नामस्थानपनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकंज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, कालषोडशकं षोडश समया एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकम्, क्षायोपशमिकभाववृत्तित्वादिति / श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते // 23 // साम्प्रतमध्ययनानां प्रत्येकमर्थाधिकारं दिदर्शयिषयाऽऽह नि०- ससमयपरसमयपरूवणा यणाऊण बुज्झणाचेव।संबुद्धस्सुवसग्गा थीदोसविवजणांचेव॥२४॥ नि०- उवसग्गभीरुणो थीवसस्स णरएसु होज्ज उववाओ। एव महप्पा वीरो जयमाह तहा जएजाह // 25 // नि०- परिचत्तनिसीलकुसीलसुसीलसेवी य सीलवं होइ।णाऊण वीरियदुर्गपंडियवीरिए पयइयव्वं (पयट्टिजा) // 26 // नि०- धम्मो समाहि मग्गों समोसढा चउसु सव्ववादीसु / सीसगुणदोसकहणागंथंमि सदा गुरुनिवासो॥२७॥ नि०-आदाणिय संकलिया आयाणिज्जंमि आययचरितं / अप्पग्गंथे पिंडियवयणेण गाहाए अहिगारो॥२८॥ तत्र प्रथमाध्ययने स्वसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे त्वयमर्थाधिकारः, तद्यथाOसप्त तरवः (चतुर्मात्रा गणाः)अष्टमः (गुरुः) विषमे न (जगणः) तस्याघातकास्तासां षष्ठे नही (चतुर्लघवः) जो वा / गाथायाः पश्वार्धे भेदः षष्ठ एककल इति // 1 // // 15 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy