________________ | श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 301 // सूत्रम् 3-4 (413-414) वीरत्वम् तथाहि- नानाविधासुक्रियासुप्रवर्तमानमुत्साहबलसंपन्नं मर्यं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः / श्रुतस्कन्धः 1 क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति // 2 // 412 // इह बालवीर्यं कारणे कार्योपचारात्कमॆव वीर्यत्वेना अष्टममध्ययन वीर्यम्, भिहितम्, साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाह पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं / तब्भावादेसओवावि, बालं पंडियमेव वा॥ सूत्रम् 3 // ( // 413 // ) सत्थमेगे तु सुसिक्खंति, अतिवायाय पाणिणं / एगे मंते अहिजंति , पाणभूयविहेडिणो।सूत्रम् 4 // ( // 414 // ) प्रमाद्यन्ति- सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो- मद्यादिः, तथा चोक्तं- मज्ज विसयकसाया णिद्दा विगहा य पंचमी भणिया। एस पमायपमाओ णिद्दिट्ठो वीयरागेहिं॥१॥तमेवम्भूतंप्रमादं कर्मोपादानभूतं कर्म आहुः उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तं भवति-प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्यम्, तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्यं भवति, एतच्च बालवीर्यं पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यम्, तब्भावादेसओवावी ति तस्य- बालवीर्यस्य पण्डितवीर्यस्य / वा भावः- सत्ता स तद्भावस्तेनाऽऽदेशो- व्यपदेशः ततः, तद्यथा- बालवीर्यमभव्यानामनादिअपर्यवसितं भव्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्यं तु सादिसपर्यवसितमेवेति // 3 // 413 // तत्र प्रमादोपहतस्य सकर्मणो यद्बालवीर्यं तदर्शयितुमाह- शस्त्रं- खड्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्ठ सातगौरवगृद्धा एके केचन शिक्षन्ते उद्यमेन गृह्णन्ति, तच्च शिक्षितं सत्प्राणिनां जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढ-8 0 मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता। (एते पञ्च प्रमादा निर्दिष्टा) एष प्रमादप्रमादो निर्दिष्टो वीतरागैः ॥१॥वीर्यस्य कर्मणश्च पण्डित (मु०)। // 301 //