SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 65 // केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति // 15 // 42 // एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकं योजयितुमाह श्रुतस्कन्धः१ एवमन्नाणिया नाणं, वयंतावि सयं सयं / निच्छयत्थं न याणंति, मिलक्खुव्व अबोहिया॥ सूत्रम् 16 // ( // 43 // ) प्रथममध्ययनं * यथाम्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलंतद्भाषितमनुभाषते, तथा अज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा द्वितीयोद्देशक: वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात् निश्चयार्थं न जानन्ति, तथाहि-ते स्वकीयंतीर्थकरंसर्वज्ञत्वेन सूत्रम् 16-17 (43-44) निर्भीर्य तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्दर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वज्ञं जानाती' ति न्यायात्, नियतितथा चोक्तं-सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्?॥ 1 // तदेवं परचेतोवृत्तीनां वादिमतम् दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानानाम्लेच्छवदपरोक्तमनुभाषन्त एव, अबोधिका बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति / एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, तथाहि-योऽवगच्छन् / पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति // 16 // 43 // एवमज्ञानवादिमतमनूवेदानीं तद्दूषणायाह अन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ। अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? // सूत्रम् 17 // // 44 // ) न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः,अज्ञानशब्दस्य संज्ञाशब्दत्वाद्वा मत्वर्थीयः, गौरखरवदरण्यमिति यथा, तेषामज्ञानि-8 नाम्, तथा अज्ञानमेव श्रेय इत्येवंवादिनाम्, योऽयं विमर्शः पर्यालोचनात्मको मीमांसा वा- मातुं परिच्छेत्तुमिच्छा सा अज्ञाने अज्ञानविषये न णियच्छति न निश्चयेन यच्छति- नावतरति, न युज्यत इतियावत्, तथाहि- यैवंभूता मीमांसा विमर्शो वा (c) एवं पर (मु०)। 0 शब्दस्य शब्दान्तरत्वाद्वा मत्वर्थीयः (प्र०)। 0 ज्ञानिनां-अज्ञान० (मु०)। 98080888888888880808080808080000000888080808888888888888888888888888888888888888 // 65 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy