SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 64 // समयः, वा अस्मादेवंभूतादर्थात् च्यवेत्- भ्रश्येदिति // 12 // 39 // भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽह श्रुतस्कन्धः१ प्रथममध्ययनं ___जेएयं नाभिजाणंति, मिच्छदिट्ठी अणारिया। मिगा वा पासबद्धा ते, घायमेसंति णंतसो॥सूत्रम् 13 // ( // 40 // ) ये अज्ञानपक्षं समाश्रिता एनं कर्मक्षपणोपायं न जानन्ति आत्मीयासद्हग्रहग्रस्ता मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाशबद्धा द्वितीयोद्देशकः घातं विनाशं एष्यन्ति यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात्, अनन्तशः अविच्छेदेनेत्यज्ञानवादिनो गताः॥१३॥४० सूत्रम् 13-15 | (40-42) // इदानीमज्ञानवादिनां दूषणोद्विभावयिषया स्ववाग्यन्त्रिता वादिनो न विचलिष्यन्तीति तन्मताविष्करणायाह नियति___ माहणा समणा एगे, सव्वे नाणंसयंवए। सव्वलोगेऽविजे पाणा, न ते जाणंति किंचण / / सूत्रम् 14 // // 41 // ) वादिमतम् एके केचन ब्राह्मणविशेषाः तथा श्रमणाः परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं- हेयोपादेयार्थाऽऽविर्भाव परस्परविरोधेन व्यवस्थितं स्वकं आत्मीयं वदन्ति प्रतिपादयन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वात्सत्यानि, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति- सर्वस्मिन्नपि लोके ये प्राणाः प्राणिनो न ते किञ्चनापिल सम्यगपेतबाधं जानन्ती ति विदन्तीति // 14 // 41 // यद्यपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाह मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए। ण हेउं से विजाणाइ, भासिअंतऽणुभासए। सूत्रम् 15 // ( // 42 // ) __ यथा म्लेच्छ आर्यभाषानभिज्ञः अम्लेच्छस्य आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् अनुभाषते अनुवदति केवलम्, न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च हेतुं निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, (r) यान्त्यन्वेष० (प्र०)। 0 न चलिष्यन्तीति (मु०)। 0 वदन्ति, न च (मु०)। 0 सम्यगपेतवाचं (च्य) (मु०)। // 64 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy