________________ श्रीसूत्रकृताभ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 90 / / त्यक्त्वा किल वयं निःसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिता- बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं- करणीयं श्रुतस्कन्धः१ पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशकावा, यदिवा प्रथममध्ययन समयः, सिया इति आर्षत्वाद्बहुवचनेन व्याख्यायते स्युः भवेयुः कृत्यं-कर्तव्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः चतुर्थोद्देशकः संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव सूत्रम् 3-4 (78-79) तेऽपिसर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यर्थः॥१॥७६॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-8 कृत्योपदेशवि० तं पाखण्डिकलोकमसदुपदेशदानाभिरतं परिज्ञाय सम्यगवगम्य यथैते मिथ्यात्वोपहतान्तरात्मानः सद्विवेकशून्या नात्मने छ हितायालं नान्यस्मै इत्येवं पर्यालोच्य भावभिक्षुः संयतो विद्वान् विदितवेद्यः तेषु न मूर्च्छयेत् न गायं विदध्यात्, न तैः सह संपर्कमपि कुर्यादित्यर्थः। किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-अनुत्कर्षवानिति अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा अप्रलीनः असंबद्धस्तीर्थिकेषु गृहस्थेषु पार्श्वस्थादिषुवा संश्लेषमकुर्वन् मध्येन रागद्वेषयोरन्तरालेन संचरन् मुनिः जगत्त्रयवेदी यापयेद् आत्मानं वर्तयेत्, इदमुक्तं भवति-तीर्थिकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसांपरिहरता मुनिनाऽऽत्मा यापयितव्य इति // 2 // 77 // किमिति ते तीर्थिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसिमाहियं / अपरिग्गहा अणारंभा, भिक्खू ताणं परिव्वए / / सूत्रम् 3 // ( // 78 // ) // 90 // कडेसु घासमेसेजा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए।सूत्रम् 4 // // 79 // ) ७०सक्ता गृहस्था (प्र०)10 पदेशिका: (प्र०)।