________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 176 // (233-237) अनार्या: कामगृद्धाः अयोहारीव जूरह त्ति आत्मानं यूयं कदर्थयथ केवलम्, यथाऽसौ अयसो-लोहस्याऽऽहर्ता अपान्तराले रूप्यादिलाभे सत्यपि श्रुतस्कन्धः१ दूरमानीतमितिकृत्वा नोज्झितवान्, पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जूरितवान्- पश्चात्तापं कृतवान् एवं भवन्तोऽपि तृतीयमध्ययनं उपसर्गपरिज्ञा, जूरयिष्यन्तीति ॥७॥२३१॥पुनरपि 'सातेन सात'मित्येवंवादिनांशाक्यानांदोषोद्विभावयिषयाह- प्राणातिपातमृषावादादत्ता चतुर्थोद्देशकः दानमैथुनपरिग्रहेषु वर्तमाना असंयता यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखाभासेन पारमार्थिकमेकान्तात्यन्तिकं बहु मोक्षसुखं सूत्रम् 9-13 विलुम्पथेति, किमिति?, यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावधानुष्ठानारम्भतया प्राणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्स्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रव्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादस्तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति // 8 // 232 / / साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह एवमेगे उ पासत्था, पन्नवंति अणारिया। इत्थीवसं गया बाला, जिणसासणपरम्मुहा // सूत्रम् 9 // ( // 233 // ) जहा गंडं पिलागंवा, परिपीलेज मुहत्तगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 10 // // 234 // ) जहा मंधादए नाम, थिमिअंभुंजती दगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 11 // ( // 235 // ) जहा विहंगमा पिंगा, थिमिअंभुंजती दगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 12 // ( / / 236 // ) एवमेगे उपासत्था, मिच्छदिट्ठी अणारिया / अज्झोववन्ना कामेहि, पूयणा इव तरुणए। सूत्रम् 13 // ( // 237 // ) तुशब्दः पूर्वस्माद्विशेषणार्थः, एवमि ति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति // 176 // प्राणातिपातादिषु वर्तमाना एके इति बौद्धविशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् /