SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 175 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 7-8 (231-232) स्खलितशीलस्य प्रज्ञापना सुखाभासतया सुखमेव न भवति, तदुक्तं- दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः / उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥१॥ इति,कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशाम्, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तं- तणसंथारनिविण्णोवि मुनिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि? // 1 // तथा दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा। सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः?॥१॥ इति, अपिच- एकान्तेन सुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्,तथा नारकाणां च पुन१ःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात् न चैतत् दृष्टमिष्टं चेति ॥६॥२३०॥अतो व्यपदिश्यते मा एवं अवमन्नंता, अप्पेणं लुपहा बहु / एतस्स(उ) अमोक्खाए, अयोहारीव जूरह ।सूत्रम् 7 // // 231 // ) ___ पाणाइवाते वटुंता, मुसावादे असंजता। अदिन्नादाणे वटुंता, मेहुणे य परिग्गहे ॥सूत्रम् 8 // ( // 232 // ) __ एनं आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं सुखेनैव विद्यते' इत्यादिमोहेन मोहिता अवमन्यमानाः परिहरन्तः अल्पेन वैषयिकेण सुखेन मा बहु परमार्थसुखं मोक्षाख्यं लुम्पथ विध्वंसथ, तथाहि- मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति, अपि च एतस्य असत्पक्षाभ्युपगमस्य अमोक्षे अपरित्यागे सति तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि? // 1 // // 175 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy