________________ श्रीसूत्रकृताङ्ग | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 177 // श्रुतस्कन्धः१ तृतीयमध्ययन उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 9-13 (233-237) अनार्याः कामगृद्धवाः पार्श्वे तिष्ठन्तीति पार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं प्रज्ञापयन्ति प्ररूपयन्ति अनार्याः, अनार्यकर्मकारित्वात्, तथाहि ते वदन्ति-प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः? / प्राप्यते येन निर्वाणं, सरागेणापि चेतसा॥१॥किमित्येवं तेऽभिदधतीत्याह- स्त्रीवशं गताः यतो युवतीनामाज्ञायां वर्तन्ते बाला अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनं- आज्ञा कषायमोहोपशमहेतुभूता तत्परामखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः एतद् वक्ष्यमाणमूचुरिति // 9 // 233 / / यदूचुस्तदाह- यथेत्युदाहरणोपन्यासार्थः, यथा येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं 8 समुत्थितं पिटकं वा तज्जातीयकमेव तदाकूतोपशमनार्थं परिपीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च दोषेणानुषज्यते, एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात्?, न होतावता क्लेदापगममात्रेण दोषो भवेदिति // 10 // 234 // स्यात्तत्र दोषो यदि काचित्पीडा भवेत्, न चासाविहास्तीति दृष्टान्तेन दर्शयति- यथे त्ययमुदाहरणोपन्यासार्थः, मन्धाद इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितं अनालोडयनुदकं पिबत्यात्मानं प्रीणयति, नच तथाऽन्येषां किञ्चनोपघातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धेन काचिदन्यस्य पीडा आत्मनश्च प्रीणनम्, अतः कुतस्तत्र दोषः स्यादिति // 11 // 235 / / अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुत्वख्यापनार्थं दृष्टान्तान्तरमाहयथा येन प्रकारेण विहायसा गच्छतीति विहंगमा-पक्षिणी पिंगे ति कपिञ्जला साऽऽकाश एव वर्तमानाः स्तिमितं निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थं स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकत्वेन (r) चक्षुषेति प्र० 1 0 आकोपः वि० प० तदाकृतो 0 प्र० / ॐ मन्धादन' इति (मु०)। 0 तिमितं (मु०)। // 177 //