________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 341 // समाधिः सूत्रम् 5-8 मुनिः व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोतीति // 5 // 477 // किञ्चान्यत्- श्रुतस्कन्धः१ आ-समन्ताद्दीना-करुणास्पदा वृत्ति:- अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं कर्म करोति, दशममध्ययन पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तंच- पिंडोलगेव दुस्सीले, णरगाओ ण मुच्चइस कदाचिच्छोभनमाहारमलभमानोऽज्ञत्वादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा- असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरि- (477-480) पापाकर्ताशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं मत्वा अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तं- यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥१॥इत्यादि, तदेवं बुद्धः अवगततत्त्वः चतुर्विधेऽपिज्ञानादिके समाधौ ऐकान्तिकात्यन्तिकसुखोत्पादकेरतो- व्यवस्थितो विवेकेवा आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह- प्राणानां दशप्रकाराणामप्यतिपातो- विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गे आत्मा यस्य स तथा पाठान्तरंवाठियच्चि'त्ति स्थिताशुद्धस्वभावात्मना अर्चिः- लेश्या यस्य स भवति स्थितार्चिः-सुविशुद्धस्थिरलेश्य इत्यर्थः॥६॥ 478 // किञ्च- सर्वंचराचरं जगत् प्राणिसमूहंसमतया प्रेक्षितुंशीलमस्यस समतानुप्रेक्षीसमतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तं- नत्थिय सि कोइ विस्सो पिओ व सव्वेसु चेव जीवेसुतथा-'जह मम ण पियं (r) पिण्डावलगकोऽपि दुःशीलो नरकान्न मुच्यते // 7 मार्गेषु आत्मा यस्य सः पाठा० (मु०)। (c) ठियच्ची त्ति (प्र०)। 0 नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च / सर्वेषु चैव जीवेषु // // 341 //