SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 391 // सदि(त्कमि)त्याह- द्वौ पक्षावस्येति द्विपक्ष-सप्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा प्राग्दर्शितमेव, यदिवेदमस्मदीयं दर्शनं द्वौ पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रति मध्ययन पक्षद्वयसमाश्रयणात्, तत्समाश्रयणंचेहामुत्र च वेदनाच्चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव: समवसरणम्, पुष्पकल्पांस्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतांवेदनांसमनुभवन्तीति, एवमन्यदपि कर्मोभयवेद्यम- सूत्रम् 5-8 भ्युपगम्यते, तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत्, तथेदमेकः पक्षोऽस्येत्येकपक्षं इहैव जन्मनि तस्य वेद्यत्वात्, तच्चेदं (539-542) प्रवादचतुष्कं अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नान्तिकं चेति / तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवमनन्तरोक्तया नीत्या परतीर्थिक प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं- छलं नवकम्बलो देवदत्त इत्यादिकं आहुः उक्तवन्तः, चशब्दादन्यच्च परिहारंच दूषणाभासादिकम्, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा षडायतनानि- उपादानकारणानि आश्रव-8 द्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति // 5 // 539 // साम्प्रतमेतद्रूषणायाह- ते चार्वाकबौद्धादयोक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युद्वाहयन्तो विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा- दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन / भावनया च विमुक्तिस्तपसा सर्वाणित सिध्यन्ति // 1 // तथा पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्नेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादिप्रतिभासरूपत्वात्सर्व // 391 // स्येति / तथा 'सर्वं क्षणिकं निरात्मकं' 'मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावना' इत्यादीनि नानाविधानि शास्त्राणि (r) वेदनां चौर (मु०।)
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy