________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 17 // श्रुतस्कन्ध:१ प्रथममध्ययनं समय:, प्रथमोद्देशक: नियुक्तिः 24-28 अध्ययनार्थाधिकाराः संक्षिप्ताभिधानेन प्रतिपाद्यत इति // 24-28 // गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं / इत्तो इक्किक्कं पुण अज्झयणं कित्तयिस्सामि ॥शाँ तत्राद्यमध्ययनं समयाख्यम्, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशं-निक्षेपावसरमानीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रा आवश्यकादिष्वेव प्रपञ्चितः, शास्त्रीयोऽप्यानुपूर्वीनामप्रमाण वक्तव्यताऽर्थाधिकारसमवताररूप: षोदैव, तत्रानुपूादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यम्, तत्र दशविधायामानुपूर्त्यां गणनानुपूर्त्यां समवतरति, सापि त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययन पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्त्यां षोडशं अनानुपूर्व्यास्तु चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति / अनानुपूर्त्यां तु भेदसंख्यापरिज्ञानोपायोऽयम्, तद्यथा-एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः / राशयस्तद्धि विज्ञेयम्, विकल्पगणिते फलम् // 1 // प्रस्तारानयनोपायस्त्वयं-पुव्वाणुपुब्बि हेट्ठा समयाभेएण कुण जहाजेट्ठ। उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे॥१॥ तथा-गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् / आदावन्ते च तत् स्थाप्यम्, विकल्पगणिते क्रमात्॥१॥अयं श्लोकः शिष्यहितार्थं विव्रियते-तत्र सुखावगमार्थं षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं 123456 षट् पदानि स्थाप्यानि,एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां पङ्क्तीनामन्त्यपङ्क्तौ षट्कानांन्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधश्चतुष्कत्रिकद्विकैककानांप्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपङ्क्तौ 0 गाथाषोडशकानां पिण्डार्थो वर्णित: (समुदायार्थः) समासेन / इत एकैकं पुनरध्ययनं कीर्तयिष्यामि // 1 // (r) चूर्णिगाथा। (c) तत्र (मु०)। // 17 //