SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 473 // श्रुतस्कन्ध:१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 13-16 (619-622) आवरणक्षयात् सर्वज्ञः धर्माराधक: अणेलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ।मणसा वयसा चेव, कायसाचेव चक्खुमं / / सूत्रम् 13 // ( // 619 // ) से हुचक्खूमणुस्साणं, जे कंखाए य अंतए। अंतेण खुरो वहती, चक्कं अंतेण लोढ़ती॥सूत्रम् 14 // ( // 620 // ) अंताणि धीरा सेवंति, तेण अंतकरा इह / इह माणुस्सए ठाणे, धम्ममाराहिउंणरा॥ सूत्रम् 15 // // 621 // ) णिट्ठियट्ठाव देवा वा, उत्तरीए इयं सुयं / सुयं च मेयमेगेसिं, अमणुस्सेसुणो तहा।सूत्रम् 16 // ( // 622 // ) अनीदृशः अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा खेदज्ञो निपुणः, अनीशखेदज्ञश्च केनचित्सार्धं न विरोध कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- मनसा अन्तःकरणेन प्रशान्तमनाः, तथा वाचा हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति // 13 // 619 // अपिच- हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीहशस्य खेदज्ञो भव्यमनुष्याणां चक्षुः- सदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ?, यः काङ्क्षायाः भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती। किमन्तवर्ती विवक्षितमर्थं साधयति?, साधयत्येवेत्यमुमर्थं दृष्टान्तेन साधयन्नाह- अन्तेन पर्यन्तेन क्षुरो नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि- रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनांपर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति // 14 // 620 // अमुमेवार्थमाविर्भावयन्नाह- अन्तान् पर्यन्ता विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि धीराः महासत्त्वा विषयसुखनि:स्पृहाः सेवन्ते अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन अन्तकराः संसारस्य। तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, इहे ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयः अन्येऽपीह * वर्तीति (मु०)। (r) प्रान्तानि (प्र०)। 0 मानुष्यके (प्र०)। // 47
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy