________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 245 // नरक गन्तुं स्थातुं वा लभन्त इति // 5 // 331 // किञ्च- ते नारकाः सम्प्रगाढ मिति बहुवेदनमसा नरकं मार्ग वा प्रपद्यमाना गन्तुं श्रुतस्कन्धः१ स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी- कुम्भी सा च चिरस्थितिका पश्चममध्ययन नरकविभक्तिः, तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च सन्तप्यते पीड्यतेऽत्यर्थं असाधुकर्मा जन्मान्तरकृताशुभानुष्ठान द्वितीयोद्देशकः इति // 6 // 332 // तथा सूत्रम् 7-8 (333-334) ___कंदूसु पक्खिप्प पयंति बालं, ततोवि दहा पुण उप्पयंति। ते उड्डकाएहिं पखज्जमाणा, अवरेहिं खजंति सणप्फएहिं / / सूत्रम्७॥ ( // 333 // ) दुःखोपक्रमः समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति / अहोसिरं कट्ठ विगत्तिऊणं, अयवं सत्थेहिं समोसवेंति // सूत्रम् 8 // ( // 334 // ) तं बालं वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्वं पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः उड्ढकाएहिं ति द्रोणैः काकैवैक्रियैः प्रखाद्यमाना भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः / / सणएफएहिं ति सिंहव्याघ्रादिभिः खाद्यन्ते भक्ष्यन्ते इति // 7 // 333 // किञ्च-सम्यगुच्छ्रितं समुच्छ्रितं चितिकाकृति, नामशब्दः / सम्भावनायाम्, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य- अग्नेः स्थानं विधूमस्थानं यत्प्राप्य शोकवितप्ताः करुणं दीनं स्तनन्ति आक्रन्दन्तीति, तथा अधःशिरः कृत्वा देहं च विकायोवत् शस्त्रैः तच्छेदनादिभिः समोसवेंति त्ति खण्डशः // 245 // खण्डयन्ति॥८॥३३४ // अपि च 0 गुच्छ्रितं चिति (मु०)।