________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 262 // लब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान् दीप्तिमानिति॥८॥३५९॥ किञ्च श्रुतस्कन्धः१ से वीरिएणं पडिपुन्नवीरिए, सुदंसणेवाणगसव्वसेठे।सुरालए वाविमुदागरे से, विरायएणेगगुणोववेए।सूत्रम् 9 // // 360 // ) षष्ठमध्ययन श्रीमहावीरसयंसहस्साण उजोयणाणं, तिकंडगेपंडगवेजयंते।से जोयणेणवणवतेसहस्से, उद्धस्सितो हेटूसहस्समेगं॥सूत्रम् 10 // // 361 // ) स भगवान् वीर्येण औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदर्शनो सूत्रम् 9-12 (360-363) मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां- पर्वतानां सर्वेषां श्रेष्ठः- प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, वीरगुणादिः तथा यथा सुरालयः स्वर्गस्तन्निवासिनां मुदाकरो हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो विराजते शोभते, वीरस्तुत्यादिः एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा- यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति // 9 // 360 // पुनरपि दृष्टान्तभूतमेरुवर्णनायाह- स मेरुर्योजनसहस्राणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौमं जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते- पण्डकवैजयन्त इति, पण्डकवनं शिरसि व्यवस्थित वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति॥१०॥ 361 // तथा पुढेणभे चिट्ठइ भूमिवट्ठिए, जसूरिया अणुपरिवयंति।से हेमवन्ने बहुनंदणेय, जंसी रतिं वेदयती महिंदा॥सूत्रम् 11 // ( // 362 // ) से पव्वए सद्दमहप्पगासे, विरायती कंचणमट्ठवन्ने।अणुत्तरे गिरिसुय पव्वदुग्गे, गिरीवरेसेजलिएव भोमे // सूत्रम् 12 // // 363 // ) // 262 // नभसि स्पृष्टो लग्नो नभो व्याप्य तिष्ठति तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्यक्लोकसंस्पर्शीत्यर्थः, यथा यं मेरुंसूर्या 0 वादि (प्र०) वासि (मु०)।