________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ समय:, // 79 // यथा- प्रधानादिकृतो लोकः, सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः,साच पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् / ततोऽहङ्कारः तस्माच्च गणः षोडशकः तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, प्रथममध्ययन यदिवा- आदिग्रहणात्स्वभावादिकंगृह्यते, ततश्चायमर्थः-स्वभावेन कृतोलोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतो. लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तो जीवैः- उपयोगलक्षणैः तथा अजीवैः धर्माधर्मा- सूत्रम् 8 (67) वादनिरास: काशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपि लोकं विशेषयितुमाह-सुखं आनन्दरूपंदुःखं असातोदयरूपमिति, ताभ्यां समन्वितो- युक्त इति // 6 // 65 // किंच-सयंभुणा इत्यादि, स्वयं भवतीति स्वयम्भूः- विष्णुरन्यो वा, स चैक एवादावभूत, न चैकाकी रमते, द्वितीयमिष्टवान्, ततः तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभूद है। इति एवं महर्षिणा उक्तं अभिहितम्, एवंवादिनोलोकस्य कर्तारमभ्युपगतवन्तः / अपिच 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण संस्तुता कृता प्रसाधिता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः अशाश्वतः अनित्यो विनाशीति गम्यते // 7 // 66 // अपि च माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासीय, अयाणंता मुसंवदे॥ सूत्रम् 8 // ( // 67 // ) ब्राह्मणा धिग्जातयः श्रमणाः त्रिदण्डिप्रभृतयः एके केचन पौराणिका न सर्वे, एवं आहुः उक्तवन्तो, वदन्ति च यथा // 79 // जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति- यदा न किञ्चिदपि वस्त्वासीत्- पदार्थशून्योऽयं 0 भूत, तत्रैकाकी (मु०)। 0 वान्, तच्चिन्ता (मु०)। 0 तदनन्तरमेव जग० (मु०)।