SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ धर्मः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 317 // (437-440) पार्श्वस्थादिभिः सह संस्तवः- परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् श्रुतस्कन्धः१ निकाचितं नियमितमिति ॥१०२॥गतोनामनिष्पन्नो निक्षेपः,अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं नवममध्ययनं कयरे धम्मे अक्खाए, माहणेण मतीमता? अंजु धम्मं जहातच्चं, जिणाणं तं सुणेह मे ॥सूत्रम् 1 // ( // 437 // ) सूत्रम् 1-4 माहणाखत्तिया वेस्सा, चंडाला अदु बोक्कसा / एसिया वेसिया सुद्दा, जे आरंभणिस्सिया / / सूत्रम् 2 // ( // 438 // ) आरम्भपरिगहे निविट्ठाणं, वेरं तेसिं पवहई। आरंभसंभिया कामा, न ते दुक्खविमोयगा ।सूत्रम् 3 // ( // 439 // ) कामवतांन आघायकिच्चमाहेडं, नाइओ विसएसिणो। अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं कच्चती ॥सूत्रम् 4 // ( // 440 // ) दुःखमोक्षः जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह- तद्यथा- कतरः किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः आख्यातः प्रतिपादितो माहणेणं ति मा जन्तून व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ माहनो भगवान् वीरवर्धमानस्वामी तेन?, तमेव विशिनष्टिमनुते- अवगच्छति जगत्त्रयंकालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्यास्तीति मतिमान् तेन- उत्पन्नकेवलज्ञानेन भगवता, इति पृष्टे सुधर्मस्वाम्याह- रागद्वेषजितो जिनास्तेषां सम्बन्धिनं धर्मं अंजु इति 'ऋजु' मायाप्रपञ्चरहितत्वादवर्क तथा- जहातच्चं मे इति यथावस्थितं मम कथयतः शृणुत यूयम्, न तु यथाऽन्यैस्तीर्थिकैर्दम्भप्रधानो धर्मोऽभिहितस्तथा / भगवताऽपीति, पाठान्तरं वा जणगा तं सुणेह मे जायन्त इति जना- लोकास्त एव जनकास्तेषामामन्त्रणं हे जनकाः! तं धर्म शृणुत यूयमिति॥१॥४३७॥अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाह- ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसा- अवान्तरजातीयाः, तद्यथा- ब्राह्मणेन शूद्यां जातो निषादो ब्राह्मणेनैव वैश्यायांजातोऽम्बष्ठः तथा निषादेनाम्बष्ठ्यांजातो बोक्कसः, तथा एषितुंशीलमेषामिति एषिका- मृगलुब्धका
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy