SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 373 // एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति // 37 // 533 // साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्तशेष- श्रुतस्कन्धः१ मधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः- सम्यग्दर्शनज्ञानवान्, तथा धी: एकादश मध्ययनं बुद्धिस्तया राजत इति धीरःपरीषहोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया मार्गः, युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः कालं मृत्युकालं यावदभिकाङ्केत् एतत् यत् मया , सूत्रम् 37-38 प्राक्प्रतिपादितं तत् केवलिनः सर्वज्ञस्य तीर्थकृतो मतम्। एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह / तदेतद्यत्त्वया मार्गस्वरूपं (533-53) अज्ञानिनः प्रनितं तन्मया न स्वमनीषिकया कथितम्, किं तर्हि?, केवलिनो मतमेतदित्येवं भवता ग्राह्यम् / इतिः परिसमाप्त्यर्थे, समाधिहीनाः ब्रवीमीति पूर्ववत् // 38 // 534 // इति मार्गाख्यमेकादशमध्ययनं समाप्तम् // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ एकादशमध्ययनं मार्गाख्यं समाप्तमिति / / // 373 // 7 मतमित्येतदेव (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy