________________ श्रुतस्कन्धः 1 तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः सूत्रम् 3-4 (206-207) राजादिनोपसर्गाः श्रीसूत्रकृताङ्गं एवं तु समणा एगे, अबलं नच्चाण अप्पगं / अणागयं भयं दिस्स, अवकप्पंतिमंसुयं ।।सूत्रम् 3 // ( // 206 // ) | नियुक्तिश्रीशीला को जाणइ विऊवातं, इत्थीओ उदगाउ वा / चोइज्जता पवक्खामो, ण णो अत्थि पकप्पियं ॥सूत्रम् 4 // ( // 207 // ) वृत्तियुतम् एवं इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति?, श्रुतस्कन्धः१ एवमेव श्रमणाः प्रव्रजिता एके केचनादृढमतयोऽल्पसत्त्वा आत्मानं अबलंयावज्जीवंसंयमभारवहनाक्षम ज्ञात्वा अनागतमेव भयं // 162 // दृष्टा उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायांग्लानाद्यवस्थायां दुर्भिक्षेवात्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य अवकल्पयन्ति परिकल्पयन्ति मन्यते- इदं व्याकरणं गणितं ज्योतिष्कं वैद्यकं होराशास्त्र मन्त्रादिकं वा श्रुतमधीत ममावमादौ त्राणाय स्यादिति // 3 // 206 // एतच्चैतेऽवकल्पयन्तीत्याह- अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः बहूनि प्रमादस्थानानि विद्यन्ते अतः को जानाति? कः परिच्छिनत्ति व्यापातं संयमजीवितात् भ्रंशम्, केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति, किं स्त्रीतः स्त्रीपरिषहात् उत उदकात् स्नानाद्यर्थमुदकासेवनाभिलाषाद्?, इत्येवं ते वराकाः प्रकल्पयन्ति, न नः अस्माकं किञ्चन प्रकल्पितं पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोगंयास्यति, अतः चोद्यमानाः परेण पृच्छ्यमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलविण्टलादिकंवा प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तं-उपशमफलाद्विद्याबीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्भुतम्? / न नियतफलाः कर्तुं भावाः फलान्तरमीशते, जनयति खलु 0 अविकप्पंतिम (मु०) अपकप्पंतीति टीका। 0 वियावात इति टीकाकृदभिप्रायः / 0 जोतिष्कं (मु०)। 0 कुण्टलमण्डलादि० / कुण्टलविण्टलादि० / BO कर्तुर्भावाः (मु०)। // 162 //