________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 445 // उद्युक्तविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं- कायोत्सर्गादिकं विधत्ते तत्र सम्यक् / श्रुतस्कन्धः१ प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्गं च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य चतु मध्ययनं संस्तारकं तद्भुवं कायं चोचित एव काले गुरुभिरनुज्ञातः स्वपेत्, तत्रापि जाग्रदिव नात्यन्तं निःसह इति / एवमासनादिष्वपि ग्रन्थः , तिष्ठता पूर्ववत्संकुचितगात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सूत्रम् 5-6 (584-585) सुसाधुर्भवतीति स्थितम् / अपिच-गुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च | निर्गन्थानां गुप्तिषु प्रविचाराप्रविचाररूपासु आगता- उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञः - संजातकर्तव्याकर्तव्यविवेकः स्वतो भवति, गुणा: परस्यापि च व्याकुर्वन् कथयन् पृथक् पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च वदेत् प्रतिपादयेदिति // 5 // 584 // ईर्यासमित्याधुपेतेन यद्विधेयं तद्दर्शयितुमाह- शब्दान् वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् श्रुत्वा समाकाथवा भैरवान् भयावहान कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनत्वेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकूलेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो- मध्यस्थोरागद्वेषरहितो भूत्वा परि-समन्ताद् व्रजेत् परिव्रजेत्- संयमानुष्ठायी भवेत्, तथा निद्रां च निद्राप्रमादं च भिक्षुः सत्साधुः प्रमादाङ्गत्वान्न कुर्यात्, एतदुक्तं भवति- शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकंन विदध्यात्। तदेवंगुरुकुलवासात् स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञःप्रतिषिद्धसर्वप्रमादःसन्गुरोरुपदेशादेव कथंकथमपि विचिकित्सा- चित्तविप्लुतिरूपां वितीर्णः- अतिक्रान्तो भवति, यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः। (r) कायं चोदितकाले (मु०)। (c) प्रवीचाराप्रवीचाररूपासु (प्र०)। O भयानकान् (प्र०)। // xx5 //