SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 324 // श्रुतस्कन्धः१ नवममध्ययनं धर्मः, सूत्रम् 17-20 (453-456) आरम्भकामवतांन दुःखमोक्षः तथा कयकिरिओ नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनम्, तथा प्रश्नस्यआदर्शप्रश्नादेः आयतनं आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि वाँ, यदिवा- प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्नेसति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा सागारिकः शय्यातरस्तस्य पिण्डं- आहारम्, यदिवा- सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वर्णापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 16 // 452 // किञ्चान्यत् अट्ठावयं न सिक्खिज्जा, वेहाईयं च णो वए। हत्थकम्मं विवायंच, तं विजं परिजाणिया॥सूत्रम् 17 // ( // 453 // ) पाणहाओ य छत्तंच, णालियं वालवीयणं / परकिरियं अन्नमन्नं च, तं विजं परिजाणिया॥सूत्रम् 18 // ( // 454 // ) उच्चारं पासवणं, हरिएसुण करे मुणी। वियडेण वावि साहटु, णायमेज कयाइवि // सूत्रम् 19 // // 455 // ) परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया।सूत्रम् 20 // // 456 // ) अर्यते इत्यर्थो धनधान्यहिरण्यादिकः पद्यते- गम्यते येनार्थस्तत्पदं- शास्त्रं अर्थार्थं पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तन्न शिक्षेत् नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत्, यदिवा- अष्टापदं द्यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशिक्षितमनुशीलयेदिति, तथा वेधो धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतं- अधर्मप्रधानं वचो नो वदेत् यदिवावेध इति वर्धवेधों द्यूतविशेषस्तद्गतं वचनमपिनो वदेद् आस्तांतावत्क्रीडनमिति, हस्तकर्मप्रतीतम्, यदिवा हस्तकर्म हस्तक्रिया परस्परं हस्तव्यापारप्रधानः कलहस्तम्, तथा विरुद्धवादं विवादंशुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं 0 नानि यदि (मु०)। 0 णालीयं (पु०)। 0 णावमज्जे (मु०)। 0 वस्त्रवेधो (मु०)। // 324 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy