________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 138 // संबंधो?॥१॥तथा मातापितृसहस्राणि, पुत्रदारशतानि च / प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा? // 1 // एतदेवाह-नो नैव श्रुतस्कन्धः१| वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य क्वचिच्छरणं विद्यत इति // 16 // 158 // द्वितीयमध्ययन वैतालीयम्, एतदेवाह तृतीयोद्देशकः अब्भागामितंमि वा दुहे, अहवा उक्कमिते भवंतए / एगस्स गती य आगती, विदुमंता सरणंण मन्नई। सूत्रम् 17 // ( // 159 // ) सूत्रम् 17-18 (159-160) सव्वेसयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो। हिंडंति भयाउलासढा, जाइजरामरणेहिऽभिद्रुता / / सूत्रम् 18 // ( // 160 // ) वेदनादिः पूर्वोपात्तासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चित्क्रियते, तथा च- सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो / सयणोविय से रोगं, न विरंचइ नेव नासेइ ॥१॥अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तक वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, विद्वान् / विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः? सर्वात्मना त्राणमिति, तथाहि- एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते / तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् // 1 // एक्को करेइ कम्म फलमवि तस्सिक्कओ समणुहवइ / एक्को जायइ मरइ य परलोयं एक्कओ जाइ॥२॥॥१७॥१५९॥ अन्यच्च- सर्वेऽपि संसारोदरविवरवर्तिनःप्राणिनः संसारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः- सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन व्यवस्थापिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायां अव्यक्तेन अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थत्वात् प्रव्यक्तेन च दुःखेन / 9 भवेत्सम्बन्धः? ||१||लतिए (मु०) स्वजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यति इहैकः / स्वजनोऽपि च तस्य रोगं न विरेचयति (ह्रसयति) नैव नाशयति॥१॥ भवान्तिके (मु०)10 एकः करोति कर्म फलमपि तस्यैककः समनुभवति। एको जायते म्रियते च परलोकमेकको याति // 1 // 7 व्यवस्थिताः (मु०)। // 138 //