SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 139 // वेदनादिः असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति- अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् / श्रुतस्कन्धः 1 शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिर्दुःखैः पीडिता इति // 18 // 160 // किञ्च 8 द्वितीयमध्ययनं वैतालीयम्, इणमेवखणं वियाणिया, णो सुलभंबोहिं च आहितं / एवं सहिएऽहिपासए, आह जिणे इणमेव सेसगा।सूत्रम् 19 // ( // 161 // ) तृतीयोद्देशकः अभविंसुपुरावि भिक्खुवो, आएसाविभवंति सुव्वता। एयाइंगुणाई आहुते, कासवस्स अणुधम्मचारिणो।सूत्रम् 20 // // 162 // ) सूत्रम् 19-20 इदमः प्रत्यक्षासन्नवाचित्वात् इम- द्रव्यक्षेत्रकालभावलक्षणं क्षणं अवसरं ज्ञात्वा तदुचितं विधेयम्, तथाहि- द्रव्यं (161-162) जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्यदेशार्धषड्विंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिपत्तियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपत्त्युत्साहलक्षणः, तदेवंविधं क्षणं-अवसरं परिज्ञाय तथा बोधिं च सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधिः, तथाहि-लद्धेल्लियं च बोहिं अकरेंतो अणागयं च पत्थेंतो। अन्नं दाई बोहिं लब्भिसि कयरेण मोल्लेणं?॥१॥तदेवमुत्कृष्टत उपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत्- बोधिसुदुर्लभत्वं पर्यालोचयेत्, पाठान्तरं वा अहियासए'त्ति परीषहानुदीर्णान् सम्यगधिसहेत / एतच्चाऽऽह / जिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वसुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति // 19 // 161 // एतदाह- हे भिक्षवः-साधवः! सर्वज्ञः स्वशिष्यानेवमामन्त्रयति, येऽभूवन-अतिक्रान्ता जिनाः सर्वज्ञाः आएसावित्ति आगमि // 139 // Oख्याता० (प्र०)।अकृतधर्मणां (प्र०)। 0 लब्धां च बोधिमकुर्वन् अनागतां च प्रार्थयमानः / अन्यां (तदा) बोधिं लप्स्यसे कतरेण मूल्येन? // 1 // तोऽपार्द्ध (मु०)10 स्वान् सुता० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy