SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 75 // अनन्तघातप्राप्तिः एवं विषीदति वारिणि निमज्जति तत्रैव च पञ्चत्वमुपयातीति // 31 // 58 // साम्प्रतं दान्तिकयोजनार्थमाह- एव मिति श्रुतस्कन्धः१ यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या- विपरीता दृष्टिर्येषां ते प्रथममध्ययन समयः, मिथ्यादृष्टयस्तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण संसारपारकाशिणो मोक्षाभिलाषुका अपि सन्तस्ते चतुर्विधकर्म- तृतीयोद्देशकः चयानभ्युपगमेनानिपुणत्वाच्छासनस्य संसारमेव चतुर्गतिसंसरणरूपं अनुपर्यटन्ति भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेश-8 सूत्रम् 1-4 (60-63) मनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति // 32 // 59 // इति द्वितीयोद्देशकः समाप्तः॥ ॥प्रथमाध्ययने तृतीयोद्देशकः॥ द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते,अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापितेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं. सूत्रमुच्चारणीयम्, तच्चेदंजं किंचि उ पूइकडं, सड्डीमागंतुमीहियं / सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥सूत्रम् 1 // // 60 // ) // 75 // तमेव अवियाणंता, विसमंसि अकोविया। मच्छा वेसालिया चेव, उदगस्सऽभियागमे ।सूत्रम् 2 // // 61 // ) सच्छिद्रां नावं (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy