________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 235 // त्थि सुहं दुक्खमेव पडिबद्धं / णिरए णेरइयाणं अहोणिसं पच्चमाणाणं॥१॥॥१२॥ 311 // अपिच श्रुतस्कन्धः 1 चत्तारि अगणीओसमारभित्ता, जहिं कूरकम्माऽभितविंति बालं / ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता॥ पञ्चममध्ययन नरकविभक्तिः, सूत्रम् 13 // ( // 312 // ) प्रथमोद्देशकः संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा / हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था / / सूत्रम् सूत्रम् 13-14 (312-313) 14 // ( // 313 // ) नरकवेदना चतसृष्वपि दिक्षु चतुरोऽग्नीन् समारभ्य प्रज्वाल्य यत्र यस्मिन्नरकावासे क्रूरकर्माणो नरकपाला आभिमुख्येनात्यर्थं तापयन्तिभटित्रवत्पचन्ति बालं अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवं अभितप्यमानाः कदर्यमानाः स्वकर्मनिगडितास्तत्रैवल प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह- यथा जीवन्तो मत्स्या मीना उपज्योतिः अग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानांतापासहिष्णुत्वादनावत्यन्तंदुःखमुत्पद्यत इत्यतस्तद्हणमिति // 13 // 312 // किञ्चान्यत्-सम्- एकीभावेन तक्षणं सन्तक्षणम्, नामशब्दः सम्भावनायाम्, यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां महाभितापं महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह- ते नारका नरकपाला यत्र नरकावासे स्वभवनादागताः असाधुकर्माणः क्रूरकर्माणो निरनुकम्पाः कुठारहस्ताः परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादैश्च बद्धा संयम्य फलकमिव काष्ठशकलमिव तक्ष्णुवन्ति तनूकुर्वन्ति छिन्दन्तीत्यर्थः॥ 14 // 313 // अपिच // 235 // __ रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगेपरिवत्तयंता ।पयंतिणंणेरइए फुरते, सजीवमच्छेव अयोकवल्ले॥सूत्रम् 15 // ( // 314 // ) - नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् // 1 //