SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 339 // सुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं चरेद् अनुतिष्ठेत्, तथा श्रुतस्कन्धः 1 प्रजायन्त इति प्रजाः- पृथिव्यादयो जन्तवस्तास्वात्मतुलः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, दशममध्ययनं समाधिः, तथा चोक्तं-जह मम ण पियं दुक्खं, जाणिय एमेव सव्वजीवाणं / ण हणइ ण हणावेइ य, सममणई तेण सो समणो॥१॥ यथा च सूत्रम् 1-4 ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति, तथा इहासंयम- (473-476)| अप्रतिज्ञोऽजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा आयं कर्माश्रवलक्षणं न कुर्यात्, तथा चयं उपचयमाहारोप निदानः करणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहलक्षणं संचयमायत्यर्थं सुष्टु तपस्वी सुतपस्वी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति ॐ॥३॥ 475 // किञ्चान्यत्- सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क्व?-8 प्रजासु स्त्रीषु, तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तं- कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि।रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि॥१॥तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यम् , एतदेव दर्शयति- चरेत् संयमानुष्ठानमनुतिष्ठेत् मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात् सङ्गाद्विशेषेण / प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किञ्चनश्चेत्यर्थः, एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् पश्य अवलोकय पृथक् पृथक् / पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् सत्त्वान् प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणो-2 ऽनन्तानप्येकत्वमागतान् पश्य, किंभूतान्?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखं-अष्टप्रकारं कर्म तेनार्तान्पीडितान् परि-समन्तात्संसारकटाहोदरेस्वकृतेनेन्धनेन परिपच्यमानान्' क्वाथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानो®तुल्यः (मु०)। 0 यथा मम न प्रियं दुःखं ज्ञात्वा एवमेव सर्वसत्त्वानाम्। न हन्ति न घातयति च सममणति तेन स श्रमणः॥१॥ 0स एवं० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy