SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति समयः, श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // कृतानां सदि'ति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा-बुज्झेजत्ति तिउट्टिन्जेत्यादि, जातिनिबद्धं तु चतुर्द्धा, श्रुतस्कन्धः१ तद्यथा- कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, प्रथममध्ययन तथा पद्यं-छन्दोनिबद्धम्, तथा गेयं यत् स्वरसंचारेण गीतिकाप्रायनिबद्धम्, तद्यथा कापिलीयमध्ययनं अधुवे असासयंमि प्रथमोद्देशकः संसारंमि दुक्खपउराए इत्यादि // 3 // इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्राथामाह नियुक्ति: 4-5 करण-कारण नि०- करणंच कारओ य कडंच तिण्हंपि छक्कनिक्खेवो। दव्वे खित्ते काले भावेण उ कारओजीवो॥४॥ इह कृतमित्यनेन कर्मोपात्तम्, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि निक्षेपादिः प्रत्येकं नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यत्वात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्यादिकं दर्शयति- दव्वे इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, भावेन तु भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यस्मात्सूत्रकृतस्य गणधराः कारकाः, एतच्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अणुभावे'त्यादौ॥४॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्त्वा द्रव्यादिकरणनिक्षेपार्थं नियुक्तिकृदाह नि०-दव्वं पओगवीसस पओगसा मूल उत्तरे चेव / उत्तरकरणं वंजण अत्थो तदुवक्खरो सव्वो॥५॥ द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा- द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणं- अनुष्ठानं द्रव्यकरणम्, तत्पुनर्द्विधा-2 Oबुध्येतेति त्रोटयेत् / 0 वित्तबद्धं सिलोगादिबद्धं वा चू० / 0 अध्रुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् (दुःखप्रचुरे)। 0 सूत्रस्य गणधरः कारकः (मु०)। 0 सण्णाकरणं नोसण्णाकरणं च कडकरणं अद्धाकरणं पेलुकरणादि चू० / // 5 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy