________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 4 // नामनिष्पन्न: सूत्रालापकनिष्पन्नश्चेति / तत्रौघनिष्पन्ने निक्षेपेऽङ्गम्, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति॥१॥तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये श्रुतस्कन्धः१ त्यत: पर्यायप्रदर्शनार्थं नियुक्तिकृदाह प्रथममध्ययन समयः, नि०- सूयगडं अंगाणंबीयंतस्स य इमाणि नामाणि। सूतगडंसुत्तकडं सूयगडंचेव गोण्णाई॥२॥ प्रथमोद्देशकः सूत्रकृतमित्येतदङ्गानां द्वितीयम्, तस्य चामून्यकार्थिकानि, तद्यथा-सूतम्- उत्पन्नमर्थरूपतया तीर्थकृद्भ्यस्ततः कृतं ग्रन्थरचनया नियुक्ति:२-३ सूत्रकृत्पर्यायाः गणधरैरिति, तथा सूत्रकृत मिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा सूचाकृत मिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥२॥साम्प्रतं सूत्रकृतपदयोनिक्षेपार्थमाह____ नि०-दव्वं तुपोण्डयादीभावेसुत्तमिह सूयगंनाणं। सण्णासंगहवित्ते जातिणिबद्धेय कत्थादी॥३॥ नामस्थापनं अनादृत्य द्रव्यसूत्रं दर्शयति-पोण्डयाइ त्ति पोण्डगंवपनीफलादुत्पन्नं कार्पासिकम्, आदिग्रहणादण्डजवालजादेर्ग्रहणम्, भावसूत्रं तु इह अस्मिन्नधिकारे सूचकं ज्ञानं श्रुतज्ञानमित्यर्थः, तस्यैव स्वपरार्थसूचकत्वादिति। तच्च श्रुतज्ञानसूत्रं / चतुर्की भवति, तद्यथा- संज्ञासूत्रं संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धम्, तद्यथा-जे छेए सागारियं ण से सेवे, सव्वामगंधं परिण्णाय णिरामगंधो परिव्वए इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि / संग्रहसूत्रंतु यत्प्रभूतार्थसंग्राहकम्, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा उत्पादव्ययध्रौव्ययुक्तं ®सूयागडमिति वाच्ये दीर्घह्रस्वाविति बन्धानुलोम्येन हस्वता, तथा च न पर्यायैक्यं / भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू०यश्छेकः सागारिक (मैथुन) न स सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिव्रजेत् (आमं विशोधि गन्धमविशोधि)। 0 उभए जं ससमए परसमए य चू० /