SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नियुक्ति श्रीसूत्रकृताङ्गं येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन पृथिव्यायेकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान्। श्रुतस्कन्धः१ प्राणिनः प्रकर्षेण केवलज्ञानित्वात् जानातीति प्रज्ञः (ग्रन्थाग्रं 4250) स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् षष्ठमध्ययनं श्रीशीला० श्रीमहावीरवृत्तियुतम् समीक्ष्य केवलज्ञानेनार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः स्तुत्य, यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थं धर्मं श्रुत- सूत्रम् 5-6 // 259 // (356-357) चारित्राख्यं सम्यक् इतं- गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतया वा, तथा चोक्तं-जहा पुण्णस्स कत्थइ तहा तुच्छस्सल वीरगुणादिः कत्थइ इत्यादि, समं वा-धर्म उत्- प्राबल्येन आह- उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति // 4 // 355 // वीरस्तुत्यादिः किश्चान्यत् से सव्वदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा / अणुत्तरे सव्वजगंसि विजं, गंथा अतीते अभए अणाऊ ।।सूत्रम् 5 // ( / / 356 // ) से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू। अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे // सूत्रम् 6 // ( // 357 // ) स भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा अभिभूय पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा तस्य भगवतो ज्ञानं प्रदर्श्य क्रिया दर्शयितुमाह-निर्गत:- अपगत आमः- अविशोधिकोट्याख्यः तथा गन्धो-2 0 तथाऽसौ (प्र०)। (c) यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते॥ // 259 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy