Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
Catalog link: https://jainqq.org/explore/002377/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SIDDHĀNTA KAUMUDĪ OR BHATTOJĪ DĪKSĪT'S VRITTI ON PĀNINĪS VYĀKARANA SŪTRAS Containing Pāṇinī's S'iksā Sūtrapātha, Ganapātha, Dhātupātha and Lingānus'āsana WITH Alphabetical list of Sūtras and of all roots with pages. REVISED BY WĀSUDEV LAXMAN S'ASTRI PANS’IKAR. ELEVENTH EDITION. PUBLISHED BY PĀNDURANG JĀWAJI, PROPRIETOR OF THE “NIRNAYA SAGAR" PRESS, BOMBAY 1938. Price Tampees. Page #2 -------------------------------------------------------------------------- ________________ Printer:-Ramchandra Yesu Shedge, Publisher:-Pandurang Jawaji, Nirnaya-sagar' Press, 28-28, Kolbhat Street, Bombay 2. Page #3 -------------------------------------------------------------------------- ________________ श्रीः। वैयाकरणसिद्धान्तकौमुदी नाम भट्टोजिदीक्षितविरचिता पाणिनीयव्याकरणसूत्रवृत्तिः । भगवत्पाणिनीय-शिक्षा-सूत्रपाठ-गणपाठ-धातुपाठ-लिङ्गानुशासनसमेता, अकाराद्यनुक्रमेण सर्वसूत्राणां सूत्राङ्क-पृष्ठाकसूचीसहिता, सर्वधातूनां पृष्ठाङ्कसूचीसंयुता च पणशीकरोपाहविद्वदूरलक्ष्मणशर्मतनुजनुषा : वासुदेवशर्मणा संशोधिता। एकादशावृत्तिः इयं च मुम्बय्याम् पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशिता । शकाब्दाः १८६०. त्रिस्ताब्दाः १९३८. मूल्यलयकत्रयम् । Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ ॥ श्रीगणेशाय नमः॥ अथ वैयाकरणसिद्धान्तकौमुदी। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥१॥ अइउण् । १। ऋलक् ।२। एओङ् । ३। ऐऔच । ४ । हयवरट् । ५। लण् । ६। अमङणनम् । ७। झभञ्।८। घढधष् । ९। जबगडदश।१०। खफछठथचटतव् । ११ । कपय । १२। शषसर । १३ । हलू । १४ । इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि ॥ एषामन्त्या इतः ॥ लणसूत्रेऽकारश्च ॥ हकारादिष्वकार उच्चारणार्थः ॥ हलन्त्यम् ॥१॥३॥३॥ हलिति सूत्रेऽन्त्यमित्स्यात् ॥ आदिरन्त्येन सहेता ।१।१७१ ॥ अन्त्येनेता सहित आदिमध्यगानां स्वस्य च संज्ञा स्यात् । इति हल्संज्ञायाम् ॥ हलन्त्यम् ॥१॥३॥३॥ उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् ॥ ततोऽणजित्यादिसंज्ञासिद्धौ ॥ उपदेशेऽजनुनासिक इत् ।१।३।२॥ उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् ॥ प्रतिज्ञानुनासिक्याः पाणिनीयाः । लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेण्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् । नात्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवहियन्ते ॥ ऊकालोऽज्झस्वदीघंप्लुतः।१२।२७ ॥ उश्च ऊश्च ऊ३श्च वः । वां काल इव कालो यस्य सोऽच् क्रमात् हखदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥ उच्चैरुदात्तः।१।२।२९ ॥ ताल्वादिषु सभागेषु स्थानेषूर्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥ नीचैरनुदात्तः । १२।३०॥ स्पष्टम् । अर्वाङ् ॥ समाहारः स्वरितः ॥२॥३१॥ उदात्तानुदात्तत्वे वर्णधर्मों समाहियेते यस्मिन्सोऽच् खरितसंज्ञः स्यात् ॥ तस्यादित उदात्तमर्धहस्वम् । १॥२॥३२॥ हखग्रहणमतन्त्रम् । खरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धे तु परिशेषादनुदात्तम् । तस्य चोदात्तखरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क वोऽश्वाः । रानां न ये राः । शतचक्रं यो यः इत्यादिष्वनुदात्तः । अमिमीळ इत्यादावुदात्तश्रुतिः । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥ मुखना १ हकारो द्विरुपात्तोऽयमटि शल्यपि वाञ्छता । अhणाधुक्षदित्यत्र द्वयं सिद्धं भविष्यति ॥ १॥ २ धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥२॥ Page #6 -------------------------------------------------------------------------- ________________ २ सिद्धान्तकौमुद्याम् सिकावचनोऽनुनासिकः ।।१।८॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः ॥ लवर्णस्य द्वादश । तस्य दीर्घाभावात् ॥ एचामपि द्वादश । तेषां हखाभावात् ॥ तुल्यास्यप्रयत्नं सवर्णम् । ११॥९॥ ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतहयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् ॥ अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । · ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुखारस्य ॥ इति स्थानानि ॥ ॥ प्रयत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषस्पृष्टमन्तःस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रखस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथा हि ॥ अ अा४।६८॥ इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं संपूर्णा प्रत्यसिद्धत्वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथाच सूत्रम् ॥ पूर्वत्रासिद्धम् ।।२।१॥ अधिकारोऽयम् । तेन सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिद्धं स्यात् ॥ बाह्यप्रयत्नस्त्वेकादशधा-विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः खरितश्चेति ॥ खयां यमाः खयः ४क पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्वाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्नीः । चख्नतुः । अग्निः । घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च ॥ वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् ॥ कादयो मावसानाः स्पर्शाः । यरलवा अन्तःस्थाः । शषसहा ऊष्माणः । अचः खराः । ४क पाविति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुखारविसर्गौ ॥ इति स्थानप्रयत्नविवेकः॥ ऋलवर्णयोर्मिथः सावर्ण्य वाच्यम् * ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लकारसकारयोश्च मिथः सावर्ण्य प्राप्ते ॥ नाऽऽज्झलौ ।।१।१०॥ अकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णों न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रवलादच्वं स्यात् । तथा हि ॥ अणुदित्सवर्णस्य चाऽप्रत्ययः । १ अत्र विसर्जनीयपदेनाकारात्परो विसर्जनीयो विवक्षितः । इकारादिभ्यः परस्तु पूर्वाच्चस्थानभाक् । "अयोगवाहा विज्ञेया आश्रयस्थानभागिनः" इति पाणिनीयशिक्षावाक्यात् । यथा इकारात्परस्य तालुस्थानमुकारात्परस्यौष्ठावित्यादि ॥ २ "अनुखारयमानां च नासिकास्थानमुच्यते" इति पाणिनीयविक्षावाक्यात् ॥ Page #7 -------------------------------------------------------------------------- ________________ परिभाषाप्रकरणम् । १११६९ ॥ प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण परेण णकारेण ॥ कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं लकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलाविति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिरित्यत्र हो ढः इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥ तपरस्तकालस्य ।।११७०॥ तः परो यस्मात्स च तात्परश्वोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥ वृद्धिरादैच् । ११॥१॥ आदैच्च वृद्धिसंज्ञः स्यात् ॥ अदेङ् गुणः ।।१।२ ॥ अदेङ् च गुणसंज्ञः स्यात् ॥ भूवादयो धातवः।१।३।१॥ क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥ प्राग्रीश्वरान्निपाताः।१।४५६॥ इत्यधिकृत्य ॥ चादयोऽसत्त्वे ।।४।५७ ॥ अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥ प्रादयः ।।४।५८ ॥ अद्रव्यार्थाः प्रादयस्तथा ॥ उपसर्गाः क्रियायोगे ।१।४।५९॥ गतिश्च ।१।४।१०॥ प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप एते प्रादयः ॥ न वेति विभाषा ।।१४४ ॥ निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥ स्खं रूपं शब्दस्याऽशब्दसंज्ञा ।।१६८॥ शब्दस्य खं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥ येन विधिस्तदन्तस्य ।।१।७२ ॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ॥ समासप्रत्ययविधौ प्रतिषेधः * ॥ उगिद्वर्णग्रहणवर्जम् * ॥ विरामोऽवसानम् ।१।४।११०॥ वर्णानामभावोऽवसानसंज्ञः स्यात् ॥ परः संनिकर्षः संहिता ।१।४।१०९॥ वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।। सुप्तिङन्तं पदम् ।।४।१४ ॥ सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥ हलोऽनन्तराः संयोगः ।।१७ ॥ अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥ हवं लघु ।१।४।१०॥ संयोगे गुरु ।।४।११ ॥ संयोगे परे ह्रखं गुरुसंज्ञं स्यात् ॥ दीर्घ च ।।४।१२ ॥ ॥ इति संज्ञाप्रकरणम् ॥ इको गुणवृद्धी ।।१३॥ गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठयन्तं पदमुपतिष्ठते ॥ अचश्च ।१।२।२८ ॥ ह्रखदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राऽच इति षष्ठ्यन्तं पदमुपतिष्ठते ॥ आद्यन्तौ टकितौ ।।१।४६ ॥ टिकितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥ मिदचोऽन्त्यात्परः।१।१॥४७॥ अच इति निर्धारणे षष्ठी। अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥ षष्ठी स्थानेयोगा।१।१४९॥ १ भ्वादयतिङन्ते ॥२चादयोऽव्ययेषु पठ्यन्ते ॥ Page #8 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् अनिर्धारितसंबन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥ स्थानेऽन्तरतमः । ।।१५० ॥ प्रसङ्गे सति सदृशतम आदेशः स्यात् ॥ यत्रानेकविधमान्तयं तत्र स्थानत आन्तर्य बलीयः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ।१।१॥६६॥ सप्तमीनिर्देशेन विधीयमानं कार्य वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥ तस्मादित्युत्तरस्य ।।१।६७॥ पञ्चमीनिर्देशेन क्रियमाणं कार्य वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥ अलोऽन्त्यस्य । शश५२॥ षष्ठीनिर्दिष्टोऽन्त्यस्यादेशः स्यात् ॥ ङिच्च ।१।११५३ ॥ अयमप्यन्त्यस्यैव स्यात् । सर्वस्येत्यस्यापवादः ॥ आदेः परस्य ।।११५४ ॥ परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्येत्यस्यापवादः ॥ अनेकाल शित्सर्वस्य ।।११५५॥ स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औशित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते ॥ स्वरितेनाधिकारः।१।३।११॥ खरितत्वयुक्तं शब्दखरूपमधिकृतं बोध्यम् ॥ परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ अॅसिद्धं बहिरङ्गमन्तरङ्गे ॥ अकृतव्यूहाः पाणिनीयाः । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्य न कुर्वन्तीत्यर्थः ॥ इति परिभाषाप्रकरणम् ॥ इको यणचि ।।११७७॥ इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥ अनचि च । ४४७॥ अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥ स्थानिवदादेशोऽनल्विधौ ।१।११५६ ॥ आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्यानचि चेति द्वित्वनिषेधो न शङ्कयोऽनल्विधाविति तन्निषेधात् ॥ अचः परस्मिन्पूर्वविधौ ।१११५७ ॥ अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये ॥ इति स्थानिवद्भावे प्राप्ते ॥ न पदान्तद्विवचनवरेयलोपखरसवर्णानुवारदीर्घजश्चर्विधिषु ।।१५८ ॥ पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥ झलां जश झशि ।४।५३ ॥ स्पष्टम् । इति धकारस्य दकारः ॥ अदर्शनं लोपः।।६०॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥ संयोगान्तस्य लोपः। ८।२।२३ ॥ संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥ यणः प्रतिषेधो वाच्यः * ॥ यणो मयो द्वे वाच्ये * ॥ मय इति पञ्चमी यण इति षष्ठीति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्धयुपास्यः । मवरिः । धात्रंश । लाकृतिः ॥ नादिन्याक्रोशे पुत्रस्य ।।४।४८॥ पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्त्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ १ अन्तरले कार्ये कर्तव्ये बहिरङ्गमसिद्धं स्यात् ॥२ न कृतो विशिष्ट ऊहो निश्चयः शास्त्रप्रवृत्तिरूपो यैः ॥ Page #9 -------------------------------------------------------------------------- ________________ अचूसंधिः । तत्परे च * ॥ पुत्रपुत्रादिनी त्वमसि पापे ॥ वा हतजग्धयोः * ॥ पुत्रहती । पुत्रहती । पुत्रजग्धी । पुत्रजग्धी ॥ त्रिप्रभृतिषु शाकटायनस्य ।८।४।५०॥ व्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥ सर्वत्र शाकल्यस्य ।८।४।५१॥ द्वित्वं न । अर्कः । ब्रह्मा । दीर्घादाचार्याणाम् ।८।४।५२॥ द्वित्वं न । दात्रम् । पात्रम् । अचो रहाभ्यां द्वे ।८४।४६ ॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्यनुभवः । नास्ति ॥ हलो यमा यमि लोपः ।।४।६४ ॥ हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासंख्यविज्ञानान्नेह । माहात्म्यम् ॥ एचोऽयवायावः ।६।११७८ ॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥ तस्य लोपः ॥१॥२९॥ तस्येतो लोपः स्यात् । इति यवयोर्लोपो न उच्चारणसामर्थ्यात् । एवं चेत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥ वान्तो यि प्रत्यये ।६।१७९॥ यकारादौ प्रत्यये परे ओदौतोर आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यदिति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मेत्यादिना यत् ॥ गोयूतौ छन्दस्युपसंख्यानम् * ॥ अध्वपरिमाणे च * ॥ गव्यूतिः । ऊतियूतीत्यादिना यूतिशब्दो निपातितः॥ वान्त इत्यत्र वकाराद्गोयूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वलीति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥ धातोस्तन्निमित्तस्यैव ।।१।८० ॥ यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥क्षय्यजय्यौ शक्यार्थे ।६।१।८१॥ यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः ॥ क्रय्यस्तदर्थे ।६।११८२॥ तस्मै प्रकृत्यायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । केयमन्यत् । क्रयणाहमित्यर्थः ॥ लोप: शाकल्यस्य ।८।३।१९॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धमिति लोपशास्त्रस्यासिद्धत्वान्न खरसंधिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुकः ॥ कानि सन्ति कौ स्त इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्तेतिसूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥ एकः पूर्वपरयोः।६।१।८४ ॥ इत्यधिकृत्य ॥ आद्गुणः ।६।१८७॥ अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥ उरण रपरः । १॥१॥५१॥ ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात्कृष्णर्द्धिरित्यत्रार् । तवल्कार इत्यत्राऽल् । अचो रहाभ्यामिति पक्षे द्वित्वम् ॥ १स आदिनीशब्दो यस्मात्परस्तस्मिन्परेऽपि पुत्रशब्दस्य न द्वे स्त इत्यर्थः॥ २ यस्मिन्विधिस्तदादावल्. ग्रहणे ॥अलग्रहणे सप्तम्यन्ते विशेषणीभूते यो विधिर्विधीयते स तदादौ ज्ञेयः॥ तदन्तविधेरपवाद एवायम् ॥ ३ भाषायामपि ॥ Page #10 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् झरो झरि सवर्णे ।।१।६५ ॥ हलः परस्य झरो लोपो वा स्यात्सवणे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णधिः । कृष्णर्द्धिः । कृष्णद्धिः ॥ यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य त्वनचि चेति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥ वृद्धिरेचि ।६।१।८८ ॥ आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् । एत्येधत्यूठ्सु ।६।८९॥ अवर्णादेजाधोरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भावान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिरेङि पररूपमित्यस्यैव बाधिका न त्वोमाङोश्चेत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ अक्षादूहिन्यामुपसंख्यानम् * ॥ अक्षौहिणी सेना ॥ खादीरेरिणोः * ॥ खैरः । खेनेरितुं शीलमस्येति खैरी । खैरिणी । प्रादूहोढोढ्येषैष्येषु * ॥ प्रौहः । प्रौढः ॥ अर्थवद्हणे नानर्थकस्य ग्रहणम् ॥ "त्रैश्चेतिसूत्रे राजेः पृथग् प्राजिग्रहणाज्ज्ञापकात्" । तेन ऊढग्रहणेन तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः ॥ इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये त्र्यादिः । एषां घञि ण्यति च एषः एण्य इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ ऋते च तृतीयासमासे * ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः॥ प्रवत्सतरकम्बलवसनार्णदशानामृणे * ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यहणं क्रियते तहणार्णम् । दशार्णो । देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥ उपसर्गादति धातौ ।।१।९१ ॥ अवर्णान्तादुपसर्गाहकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्छति । उपार्च्छति ॥ अन्तादिवच ।६।१।८५ ॥ योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥ खरवसानयोर्विसर्जनीयः। ८।३।१५॥ खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्वा कर्तरि चर्षिदेवतयोरित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यक इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥ वा सुप्यापिशले ।।१।९२ ॥ अवर्णान्तादुपसर्गाहकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । ' प्रर्षभीयति । सावर्णात् लवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीषं न । उपऋकारीयति। उपर्कारीयति ॥ एङि पररूपम् ।६।१।९४ ॥ आदुपसर्गादेडादौ धातौ परे १ पुरस्तादपवादा अनन्तरान् विधीन्बाधन्ते नोत्तरान् ॥ २ अत्र 'लिङ्गविशिष्टपरिभाषया खैरिणी' इति बहुत्र पाठो दृश्यते सोऽपपाठः। मनोरमाकारैरनूद्य खण्डितश्च तत्रालोचनीयः॥ ३ अयं पाठो मनोरमास्थः॥ H Page #11 -------------------------------------------------------------------------- ________________ असंधिः। पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वा सुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् ॥ तेन एडादौ सुब्धातौ वा ॥ उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥ एवे चानियोगे * ॥ नियोगोऽवधारणम् । केव भोक्ष्यसे । अनवक्लुप्तावेवशब्दः । अनियोगे किम् । तवैव ॥ अचोऽन्त्यादि टिशश६४ ॥ अचां मध्ये योऽन्त्यः स आदिर्यस्य तसिंज्ञ स्यात् ॥ शकन्ध्वादिषु पररूपं वाच्यम् * ॥ तच्च टेः । शकन्धुः । कर्कन्धुः । कुलटा । सीमन्तः केशवेशे । सीमान्तोऽन्यः । मनीषा । हलीषा । लागलीषा । पतञ्जलिः ॥ सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः ॥ आकृतिगणोऽयम् ॥ मार्तण्डः ॥ ओत्वोष्ठयोः समासे वा * ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥ ओमाङोश्च । ६।१०९५ ॥ ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः ॥ शिव एहि । शिवेहि ॥ अव्यक्तानुकरणस्यात इतौ ।।११९८॥ ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ एकाचो न * ॥ अदिति । नानेडितस्यान्त्यस्य तु वा ।६।१।९९ ॥ आमेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् ॥ डाचि बहुलं द्वे भवत इति बहुलवचनाद्वित्वम् ॥ तस्य परमानेडितम् ।८॥२॥ द्विरुक्तस्य परं रूपमाप्रेडितसंज्ञं स्यात् । पटत्पटेति ॥ झलां जशोऽन्ते।। २॥३९॥ पदान्ते झलां जशः स्युः । पटरपटदिति ॥ अकः सवर्ण दीर्घः।६।१।१०१॥ अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ “अकोऽकि दीर्घ इत्येव सुवचम् ॥" ऋति सवर्णे ऋ वा * ॥ होतृकारः । होतृकारः ॥ लति सवर्णे ल वा * ॥ होलकारः । पक्षे ऋकारः सावात् । होतृकारः । ऋति ऋ वा लति ल वेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्मक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि 'ऋत्यक' इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥ एङः पदान्तादति ।६।१।१०९ ॥ पदान्तादेकोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥ सर्वत्र विभाषा गोः ।।१।१२२ ॥ लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गोअग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥ अवङ् स्फोटायनस्य ।६।१।१२३ ॥ अंतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥ इन्द्रे च ।।१।१२४ ॥ गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥ ॥ अथ प्रकृतिभावः॥ प्लुतप्रगृह्या अचि नित्यम् ।६।१।१२५ ॥ प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि नित्यं प्रकृत्या स्युः । एहि १निश्चय इत्यर्थः ॥ २ अच इति निर्धारणे षष्ठी॥ ३ अयं पाठो मनोरमास्थः ॥ ४ अत्र व्याख्यैव प्रमाणम् ॥ Page #12 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् कृष्णा ३ अत्र गौश्वरति । हरी एतौ । नित्यमिति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यादिकोऽसवर्ण इति इखसमुच्चितो मा भूत् ॥ इकोऽसवणे शाकल्यस्य हस्खश्च । ६।१।१२७ ॥ पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युईखश्च वा । अत्र हस्त्रविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितम् । चक्रि अत्र । चत्यत्र । पदान्ता इति किम् । गौ? ॥ न समासे * ॥ वाप्यश्वः ॥ सिति च * ॥ पार्श्वम् ॥ ऋत्यक: ।६।११२८ ॥ ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ता इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् । सप्तर्षीणाम् ॥ वाक्यस्य टेः प्लुत उदात्तः ।२।८२ ॥ इत्यधिकृत्य ॥ प्रत्यभिवादेऽशूद्रे ।।८३ ॥ अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्ता ३ ॥ स्त्रियां न * ॥ अभिवादये गार्म्यहम् ॥ भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ॥ भो राजन्यविशां वेति वाच्यम् * ॥ आयुष्मानेघि भो३: । आयुष्मानेधीन्द्रवर्म३न् । आयुष्मानेधीन्द्रपालिता ३ ॥ दूराद्भूते च ।।२।८४ ॥ दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्ता ३ ॥ हैहेप्रयोगे हैहयोः ।।२।८५ ॥ एतयोः प्रयोगे दूराद्भुते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे ३ राम । राम है ३ ॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।।२।८६॥ दूराद्भूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे ३ वदत्त । देवद ३ त । देवदत्ता ३ । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्णा ३ । एकैकग्रहणं पर्यायार्थम् । इह प्राचामिति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥ अप्लुतवदुपस्थिते ।६।९।१२९ ॥ उपस्थितोऽनार्ष इतिशब्दस्तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्य यणादिकं करोतीत्यर्थः । सुश्लोका ३ इति । सुश्लोकेति । वत्किम् । अप्लत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथाच प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्नी ३ इति ॥ ई ३ चाक्रवर्मणस्य । ६१०१३०॥ई ३ प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही ३ इति । चिनुहीति । चिनुही ३ इदम् । चिनुहीदम् । उभयत्रविभाषेयम् ॥ ईदूदेविवचनं प्रगृह्यम् ।।१।११॥ ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥ अदसोमात्।।१।१२॥ अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् । अमुकेऽत्र । असति माद्रहणे एकारोऽप्यनुवर्तेत ॥ शे ।।१।१३ ॥ अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥ निपात एकाजनाङ् ।१।१।१४ ॥ एकोऽन्निपात आवर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । १ मणीबोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । इत्यादौ ॥ Page #13 -------------------------------------------------------------------------- ________________ हलसंधिः । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् । ओष्णम् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ ओत् ।।१।१५॥ ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥ संबुद्धौ शाकल्यस्येतावनार्षे ।।१।१६॥ संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ उञः।१।१।१७॥ उञ इतौ वा प्रागुक्तम् । उ इति । विति । ॐ।१।१।१८॥ उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥ मय उओ वो वा ।८।३।३३ ॥ मयः परस्य उजो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वस्यासिद्धत्वान्नानुखारः ॥ ईदूतौ च सप्तम्यर्थे ।१ ।१।१९ ॥ सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुगिति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावान्तरोपसंक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वः ॥ अणोऽप्रगृह्यस्यानुनासिकः ।।४।५७ ॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अमी ॥ इत्यच्संधिः ॥ स्तोः श्रुना श्चुः ।।४।४०॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शाझिञ्जय ॥ शात् ।।४।४४॥ शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥ ष्टना ष्टुः ।८४।४१ ॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥ न पदान्ताहोरनाम् ८॥४॥४२॥ अनामिति लुप्तषष्ठीकं पदम् । पदान्तादृवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ अनाम्नवतिनगरीणामिति वाच्यम् * ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ तोः षि ४।४३ ॥ तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः ॥ झलां जशोऽन्ते ।८।२।३९॥ वागीशः । चिद्रूपम् ॥ यरोऽनुनासिकेऽनुनासिको वा ।।४।४५॥ यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतमुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् * ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥ तोलि ४६०॥ तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाल्लिखति । नकारस्याऽनुनासिको लकारः ॥ उदः स्थास्तम्भोः पूर्वस्य ।।४।६१॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । आदेः परस्य । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः । तस्य झरो झरीति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि चेति चर्वम् । चत्वं प्रति थकारस्याऽसिद्धत्वात् ॥ झयो होऽन्यतरस्याम् ।।४६२॥ झयः परस्य हस्य १ स्तोरिति समहारद्वन्द्वः । सौत्रं पुंस्त्वम् । अत्र स्थान्यादेशयोर्यथासंख्यम् । निमित्तकार्यिणोस्तु न । तथा सति शकारयोगे सकारस्य चवर्गयोगे तवर्गस्य इत्यर्थे शादिति निषेधस्य वैयर्थ्य स्यात् ॥ Page #14 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् पूर्वसवर्णों वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्धरिः । वाग्हरिः ॥ शश्छोऽटि ।८।४।६३ ॥ पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥ खरि च ।८।४।५५॥ खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ छत्वममीति वाच्यम् * ॥ तच् श्लोकेन । तच्छोकेन । अमि किम् । वाक् थ्योतति ॥ मोऽनुस्वारः ।।३।२३ ॥ मान्तस्य पदस्यानुखारः स्याद्धलि । अलोऽन्त्यस्य । हरिं वन्दे । पदस्येति किम् । गम्यते ॥ नचापदान्तस्य झलि ।।३।२४ ॥ नस्य मस्य चापदान्तस्य झल्यनुस्खारः स्यात् । यशांसि । आक्रस्यते । झलि किम् । मन्यते ॥ अनुस्वारस्य ययि परसवर्णः ।८४।५८॥ स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुखारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥ वा पदान्तस्य ।८४।५९ ॥ पदान्तस्याऽनुखारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वं करोषि । सँय्यन्ता । संयन्ता । संवत्सरः । संवत्सरः । यल्लोकम् । यलोकम् । अत्रानुखारस्य पक्षेऽनुनासिका यवलाः ।। मो राजि समः कौ।।३।२५॥ क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥ हे मपरे वा ८।३।२६ ॥ मपरे हकारे परे मस्य म एव स्याद्वा । हल हल चलने । किम् मलयति । किं मलयति ॥ यवलपरे यवला वेति वक्तव्यम् * ॥ यथासंख्यमनुदेशः समानाम् ।।३।१०॥ समसंबन्धी विधिर्यथासंख्यं स्यात् । किय॒द्यः । किंह्यः । किवँह्वलयति । किंह्वलयति । किाहादयति । किंह्लादयति ॥ नपरे नः ।३।२७ ॥ नपरे हकारे मस्य नः स्याद्वा । किं हुते । किन्ह्यते ॥ श्रोः कुक टुक् शरि ८।३।२८ ॥ कारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाजश्त्वं न ॥ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् * ॥ प्राषष्ठः । प्राङ्क्षष्ठः । प्राषष्ठः । सुगक्षष्ठः । सुगण षष्ठः । सुगण्षष्ठः ॥ डः सि धुट् ।८।३।२९॥ डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥ नश्च ।८३।३०॥ नकारान्तात्सस्य धुड्डा । सन्त्सः । सन्सः ॥ शि तुक।८। ३॥३१॥ नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटीति छत्वविकल्पः । पक्षे झरो झरीति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्शंभुः । सञ्च्शंभुः । अछौ अचछा अचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥ ङमो हवादचि ङमुनित्यम् 1८३३३२॥ हखात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥ समः सुटि ८॥३॥५॥ समो रुः स्यात् सुटि । अलोऽन्त्यस्य ॥ अत्रानुनासिका पूर्वस्य तु वा ।।३।२ ॥ अत्र रुपकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥ अनुनासिकात्परोऽनुखारः ८३४ ॥ अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुखारागमः स्यात् । खरवसानयोर्विसर्जनीयः ॥ विसर्जनीयस्य सः।८३।३४ ॥ खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरीति पाक्षिके विसर्गे Page #15 -------------------------------------------------------------------------- ________________ हलसंधिः । प्राप्ते ॥ संपुकानां सो वक्तव्यः * ॥ संस्स्कर्ता । संस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् * ॥ लोपस्यापि रुपकरणस्थत्वादनुखारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्रानचि चेति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरि शर्षु च पाठस्योपसंख्यातत्वेनानुखारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां शरः खय इति कद्वित्वे षट् । अनुखारवतामनुखारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे च एकतं द्वितं त्रितमिति चतुःपञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥ पुमः खय्यम्परे ।८।३।६ ॥ अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षेऽप्रत्ययस्येति षत्वपर्युदासात् कxपयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुकानामिति सः। (स्कोकिलः । पुंस्कोकिलः । (स्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः । ख्याञादेशे न । पुख्यानम् ॥ नश्छव्यप्रशान् ।।३ ७॥ अम्परे छवि नकारान्तस्य पदस्य रुः स्यात् न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्रुत्वम् । शाङ्गिश्छिन्धि । शाङ्गिश्छिन्धि । चस्त्रिायख । चक्रिस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥ नृन्पे ।८।३।१०॥ नृनित्यस्य रुः स्याद्वा पकारे परे ॥ कुप्वोः ४क पौ च ।।३॥३७॥ कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाजिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स इत्यस्यापवादोऽयम् । न तु शपरे विसर्जनीय इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । Dxपाहि । →xपाहि । नॅः पाहि । ः पाहि । नृन्पाहि ॥ कानानेडिते ।८।३।१२॥ कान्नकारस्य रुः स्यादामेडिते परे । संपुंकानामिति सः । यद्वा ॥ कस्कादिषु च ।।३।४८॥ एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । कर्पयोरपवाद इति सः । काँस्कान् । कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥ संहितायाम् ।६।१७२॥ इत्यधिकृत्य ॥ छे च ।।१ ।७३ ॥ हखस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाजश्त्वेन दः । ततश्चर्वस्यासिद्धत्वात्पूर्व श्चुत्वेन जः । तस्य चर्वेन चः । श्चुत्वस्यासिद्धत्वाच्चोः कुरिति कुत्वं न । खच्छाया । शिवच्छाया ॥ आङ्माङोश्च ।६।११७४ ॥ एतयोश्छे परे तुक् स्यात् । पदान्ताद्वेति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥ दीर्घात् ।६।१।७५ ॥ दीर्घाच्छे परे तुक् स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छायेति ज्ञापकात् । चेच्छिद्यते ॥ पदान्ताद्वा ।६।११७६ ॥ दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥ इति हलूसंधिः ॥ १ येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति । नदयस्य प्रकृतार्थदाळबोधकत्वम् । २ यदि छस्य तुकू स्यात् तर्हि छस्य चर्वेन चद्वयं स्यात् । सन्निपातपरिभाषया चाभावे तु छकारोपरि चकारः श्रूयेत ॥ Page #16 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्यम् क विसर्जनीयस्य सः ।८।३।३४ ॥ विष्णुस्त्राता || शर्परे विसर्जनीयः | ८|३|३५ ॥ शर्परे खरि विसर्जनीयस्य विसर्जनीयो न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं एवं जिह्वामूलीयश्च न || वा शरि |८|३|३६|| शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते । खर्परे शरि वा विसर्गलोपो वक्तव्यः * ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः कौ च ॥ कः करोति । कः करोति । कX खनति । कः खनति । पचति । कः पचति । क फलति । कः फलति ॥ सोऽपदादौ | ८ | ३ | ३८ || विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥ पाशकल्पककाम्येष्विति वाच्यम् * ॥ पयस्पाशम् | यशस्कल्पम् | यशस्कम् | यशस्काम्यति ॥ अनव्ययस्येति वाच्यम् ॥ प्रातःकल्पम् ॥ काम्ये रोरेवेति वाच्यम् * ॥ नेह । गीः काम्यति ॥ इणः षः |८| ३ | ३९ ॥ इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥ नमस्पुरसोर्गत्योः | ८|३|४० ॥ गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात् कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययमिति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः ॥ इदुदुपधस्य चाप्रत्ययस्य |८|३|४१ ॥ इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अभिः करोति । वायुः करोति । एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा | मुहुसः प्रतिषेधः * ॥ मुहुःकामा ॥ तिरसोऽन्यतरस्याम् |८|३|४२ ॥ तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरःकर्ता ॥ द्वित्रिचतुरिति कृत्वोर्थे |८| ३ | ४३ ॥ कृत्वोर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यादि । कृत्वोर्थे किम् । चतुष्कपालः ॥ इसुसोः सामर्थ्ये |८|३|४४ ॥ एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिः करोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । साम किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥ नित्यं समासेऽनुत्तरपदस्थस्य |८|३|४५ ॥ इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य |८|३|४६ || अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । ‘अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयः सहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । खः कामः । समासे किम् । यशः करोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥ अधः शिरसी पदे |८|३|४७ ॥ एतयोर्विसर्गस्य सादेशः १२ Page #17 -------------------------------------------------------------------------- ________________ वादिसंधिः। स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुतरपदस्थस्येत्येव । परमशिरःपदम् ॥ कस्कादिषु च ॥ भास्करः ॥ इति विसर्गसंधिः ॥ वौजसमौडिति सुप्रत्यये शिवस् अर्च्य इति स्थिते ॥ ससजुषो रुःथा।६६॥ पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः । अतो रोरप्लुतादप्लुते।६।१।११३॥ अप्लुतादतः परस्य रोरुः स्यादप्लुतेति । भोभगोअघो इति प्राप्तस्य यत्वस्याऽपवादः । उत्वं प्रति रुत्वस्याऽसिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥ प्रथमयोः पूर्वसवर्णः ।६।१।१०२॥ अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् इति प्राप्ते ॥ नादिचि ।।१।१०४॥ अवर्णादिचि परे न पूर्वसवर्णदीर्घः ॥ आद्गुणः ॥ एङः पदान्तादति ॥ शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्वआगन्ता । अप्लुतात्किम् । एहि सुस्रोता३ अत्र नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्य दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ३ मिदत्त । गुरोरनृत इति प्लुतः ॥ हशि च ।६।१।११४ ॥ अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥ भोभगोअघोअपू. वस्य योऽशि ८३॥१७॥ एतत्पूर्वस्य रोर्याजेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य ॥ देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥ व्योलघुप्रयत्नतरः शाकटायनस्य ८॥३॥१८॥ पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥ ओतो गाय॑स्य ।।३।२०॥ ओकारात्परस्य पदान्तस्याऽलघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्म्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥ उत्रि च पदे ।८।३।२१॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उनि पदे । स उ एकामिः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उमिति ग्रहीष्यते तद्युत्तरार्थं पदग्रहणम् ॥ हलि सर्वेषाम् ॥२२॥ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥ रोऽसुपि ।८।२।६९ ॥ अह्रो रेफादेशः स्यान्न तु सुपि । रोरपवादः अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् * ॥ अहोरूपम् । गतमहो रात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । अहरादीनां पत्यादिषु वा रेफः * ॥ विसर्गापवादः । अहर्पतिः । गीपतिः । धूर्पतिः । पक्षे Page #18 -------------------------------------------------------------------------- ________________ १४ सिद्धान्तकौमुद्याम् विसर्गोपध्मानीयौ ॥ रो रि ।।३।१४ ॥ रेफस्य रेफे परे लोपः स्यात् ॥ ठूलोपे पूर्वस्य दीर्घोऽणः६।३।१११॥ ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रो रीति लोपे च प्राप्ते ॥ विप्रतिषेधे परं कार्यम् ।।४।२॥ तुल्यबलविरोधे परं कार्य स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।६।१।१३२॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि म तु नसमासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनन्समासे किम् । असः शिवः । हलि किम् । एषोऽत्र ॥ सोऽचि लोपे चेत्पादपूरणम् ।६।१।१३४ ॥ सस् इत्यस्य सोर्लोपः स्यादचि । पादश्चेल्लोपे सत्येव पूर्येत । सेमामविढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छोकपादोऽपीत्यपरे । सैषं दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एवमुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलमिति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥ इति खादिसंधिः ॥ __अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।।२।४५ ॥ धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वाऽर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥ कृतद्धितसमासाश्च ।।२।४६॥ कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र संघाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥ प्रत्ययः ।३।१।१ ॥ आपञ्चमपरिसमाप्तेरधिकारोऽयम् ॥ परश्च ।।१।२॥ अयमपि तथा ॥ ड्याप्रातिपदिकात्।४।१।१।। ड्यन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमित्येव सिद्धे ड्याग्रहणं ड्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात् ड्याब्भ्यां प्राङ् मा भूदित्येवमर्थम् ॥ वौजसमौट्छष्टाभ्यां भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यसूङसोसाम्ङयोस्सुप् ।४।१॥२॥ ड्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥ विभक्तिश्च ।। ४११०४॥ सुप्तिौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥ सुपः।१।४।१०३ ॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥ येकयोर्दिवचनैकवचने ।१।४।२२ ॥ द्वित्वैकत्वयोरेते स्तः ॥ बहुषु बहुवचनम् ।१।४।२१ ॥ बहुत्वे एतत्स्यात् । रुत्वविसौ । रामः ॥ सरूपाणामेकशेष एकविभक्ती ।।२।६४ ॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥ प्रथमयोः पूर्वसवर्णः ॥ १ सैष दाशरथी रामः सैष भीमो महाबलः । सैष कर्णो महात्यागी सैष राजा युधिष्ठिरः॥ २ अन्ये लुप्यन्ते । यः शिष्यते स लुप्यमानार्थामिधायी ॥ Page #19 -------------------------------------------------------------------------- ________________ अजन्ताः पुंलिङ्गः । १५ नादिचि ॥ वृद्धिरेचि ॥ रामौ ॥ चुटू ॥१॥३७॥ प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥ न विभक्तौ तुस्माः ।।३।४॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्वम् ॥ अतो गुणे ।६।११९७ ॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे इति हि पुरस्तादपवादा अनन्तराविधीन्बाधन्ते नोत्तरानिति न्यायेनाकः सवर्ण इत्यस्यैवायमपवादो न तु प्रथमयोरित्यस्यापि । रामाः ॥ एकवचनं संबुद्धिः ।।३३४९ ॥ संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥ एहवात्संबुद्धेः ।६।१।६९ ॥ एङन्ताद्भखान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैहखाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते हखात्परत्वं नास्ति ॥ अमि पूर्वः ।६।१।१०७ ॥ अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥ लशकतद्धिते ।१।३३८॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥ तस्माच्छसो नः पुंसि ।६।१।१०३ ॥ पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥ अकुप्वानुम्व्यवायेऽपि ।८४।२॥ अटकवर्गपवर्गआङ्नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपीति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुखारोपलक्षणार्थम् । तच्चाकर्तु शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥ पदान्तस्य ।८४।३७॥ पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।।४।१३ ॥ यः प्रत्ययो यस्माक्रियते तदादि शब्दखरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्टस्याऽङ्गसंज्ञार्थ तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती। प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूत् ॥ अङ्गस्य ।६।४ ॥१॥ इत्यधिकृत्य ॥ टाङसिङसामिनात्स्याः ७१।१२ ॥ अकारान्तादगाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् रामेण ॥ सुपि च ७३३१०२॥ यज्ञादौ सुपि परे अतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥ अतो भिस ऐस ७१।९॥ अकारान्तादङ्गाद्भिस ऐस स्यात् । अनेकालत्वात्सर्वादेशः । रामैः ॥ डेयः ७११११३ ॥ अतोऽङ्गात्परस्य डे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुप्त्वात्सुपि चेति दीर्घः । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥ बहुवचने झल्येत् ॥३॥ १०३ ॥ झलादौ बहुवचने सुपि परे अतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ॥ वावसाने ८॥४॥५६॥ अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामा - १ संनिपातो द्वयोः संबन्धः । उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा परिभाषा ॥ Page #20 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् भ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चेति चर्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरभ्यते ॥ ओसि च ७३३१०४ ॥ ओसि परे अतोऽङ्गस्य एकारः स्यात् । रामयोः ॥ इखनद्यापो नुट् 1७११५४ ॥ हखान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥ नामि ।६।४। ३॥ नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चेति दी? यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामीत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥ अपदान्तस्य मूर्धन्यः ८३॥५५॥ आपादपरिसमाप्तेरधिकारोऽयम् ॥ इण्कोः ८३३५७ ॥ इत्यधिकृत्य ॥ आदेशप्रत्ययोः ८३ ।५९ ॥ सहेः साडः स इति सूत्रात्स इति षष्ठयन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्यापदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः सुपिसौ सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥ सर्वादीनि सर्वनामानि ।।१।२७ ॥ सर्वादीनि शब्दवरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति बल् । परमभवकानित्यत्राकच्च सिद्ध्यति ॥ जसः शी ७१।१७॥ अदन्तात्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकालत्वात्सर्वादेशः । नचार्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे ॥ सर्वनाम्नः स्मै श१४॥ अतः सर्वनाम्नो डे इत्यस्य सै स्यात् । सर्वस्मै ॥ उसिड्योः स्मास्मिनौ ७१११५ ॥ अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥ आमि सर्वनाम्नः सुट् ।।१५२ ॥ अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत् , त्व, नेम, सम, सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । खमज्ञातिधनाख्यायाम् । अन्तरं बहियोगोपसंव्यानयोः । त्यद् , तद्, यद्, एतद् , इदम् , अदस् , एक, द्वि, युष्मद् , अस्मद् , भवतु, किम् , इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येह पाठस्तु उभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाभावेनोभयत उभयत्रेत्यादाविवायच्प्रसङ्गात् । तदुक्तम् । उभयोऽन्यत्रेति ॥ अन्यत्रेति द्विवचनपरत्वाभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माजस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमेति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति । सुप्तिङन्तमिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाविबहुविषये निर्धा Page #21 -------------------------------------------------------------------------- ________________ अजन्ताः पुंलिङ्गाः । रणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्व त्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासंख्यमनुदेशः समानामिति ज्ञापकात् ॥ अन्तरं बहियोगेति गणसूत्रेऽपुरीति वक्तव्यम् * ॥ अन्तरायां पुरि ॥ पूर्वपरावरदक्षिणोत्तरा. पराधराणि व्यवस्थायामसंज्ञायाम् ।।१।३४ ॥ एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥ खमज्ञातिधनाख्यायाम् ।।१॥३५ ॥ ज्ञातिधनान्यवाचिनः खशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । खे । स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिधनवाचिनस्तु खाः । ज्ञातयोऽर्था वा ॥ अन्तरं बहिर्योगोपसंव्यानयोः। ।१॥३६॥ बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥ पूर्वादिभ्यो नवभ्यो वा ७१।१६ ॥ एभ्यो ङसिङ्योः सात्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः संख्यायां नित्यैकवचनान्तः ॥ न बहुव्रीहौ ।।१।२९ ॥ बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिके विग्रहवाक्य इव तत्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ ॥ यथोत्तरं मुनीनां प्रामाण्यम् ॥ संज्ञोपसर्जनीभूतास्तु न सर्वादयः । महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्य च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥ तृतीयासमासे ।१ ।१॥३०॥ अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासार्थवाक्येऽपि न । मासेन पूर्वाय ॥ द्वन्द्वे च ।।१॥३१॥ द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥ विभाषा जसि ।।१॥३२॥ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।।१।३३ ॥ एते जसः कार्य प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयः प्रत्ययः ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः। १ खस्य पूर्वादिशब्दस्याभिधेयेन अर्थेनापेक्ष्यमाणस्यावधेर्नियमः। नियमेनावधिसापेक्षेऽर्थे वर्तमानतेत्यर्थः॥ Page #22 -------------------------------------------------------------------------- ________________ १८ सिद्धान्तकौमुद्याम् शेषं सर्ववत् ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् * ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्हणान्नेह । पटुजातीयाय । निर्जरः ॥ जराया जरसन्यतरस्याम् ७२।१०१॥ जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य च । अनेकालत्वात्सर्वादेशे प्राप्ते । निर्दिश्यमानस्यादेशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ। निर्जरसः । इनादीन् बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिषेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने निर्जरस्येत्येव रूपं खीकृतम् । एतच्च भाष्यविरुद्धम् ॥ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छसूप्रभृतिषु ।६।०६३ ॥ पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् , यूष, दोष , यकृत् , शकृत् , उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः। पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥ सुडनपुंसकस्य ।१।११४३.॥ सुट् प्रत्याहारः स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥ स्वादिष्वसर्वनामस्थाने ।१।४।१७ ॥ कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व पदसंज्ञं स्यात् ॥ यचि भम् ।१।४।१८॥ यकारादिष्वजादिषु च कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व भसंज्ञं स्यात् ॥ आकडारादेका संज्ञा ।।४।१॥ इत ऊर्ध्व कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दन्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥ भस्य ।६।४।१२९॥ अधिकारोऽयम् ॥ अल्लोपोऽनः।६।४। १३४ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपः स्यात् ॥ रषाभ्यां नो णः समानपदे ।८४।१॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे तु अव्यवाय इत्येवात्र णत्वम् । पूर्वत्रासिद्धीये न स्थानिवदिति तु इह नास्ति । तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् ॥ न लोपः प्रातिपदिकान्तस्य ।८।७॥ नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥ विभाषा डिन्श्योः ।६।४।१३६ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् १ 'आस्नो वृकस्ये'त्यत्र वेदभाष्ये मुखपरत्वेन व्याख्यानात् । 'हव्या जुह्वान आसनि' इत्यादावपि आस्यशब्दस्यैव आसन्नादेशाच्च । Page #23 -------------------------------------------------------------------------- ________________ T अजन्ताः पुंलिङ्गाः। ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्नितिसूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथा च । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन 'पदशिश्चरणोऽस्त्रियां', 'स्वान्वं हृन्मानसं मनः' इति च संगच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भवः आसन्यः । दोषशब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति संगच्छते । भुजबाहू' प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति । द्वयोरहोर्भवो व्यहः ॥ संख्याविसायपूर्वस्याहस्याऽहन्नन्यतरस्यां ङौ ।६।३। ११० ॥ संख्यादिपूर्वस्याहस्याऽहन्नादेशो वा स्यात् ङौ । व्यह्नि । यहनि । व्यह्ने । विगतमहळहः । व्यहि । व्यहनि । व्यहे । अहः सायः सायाह्नः । सायाहि । सायाहनि । सायहे ॥ ॥ इत्यदन्ताः ॥ ॥ विश्वपाः ॥ दीर्घाजसि च ।।१।१०५॥ दीर्घाजसि इचि च परे प्रथमयोः पूर्वसवर्णदी? न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि नादिचीत्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घ क्षतिर्नास्ति तथापि गौ? गौर्य इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् ॥ आतो धातोः ।६।४।१४०॥ आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । अलोऽन्त्यस्य । विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । उ वृद्धिः । हाहै । ङसिङसोर्दीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगविभागादधातोरप्याकारलोपः कचित् । क्त्वः । श्नः ॥ इत्यादन्ताः ॥ ॥ हरिः । प्रथमयोः पूर्वसवर्णः । हरी ॥ जसि च ७३३१०९॥ हखान्तस्याङ्गस्य गुणः स्याज्जसि परे । हरयः ॥ हस्खस्य गुणः।७३।१०८॥ हखस्य गुणः स्यात्संबुद्धौ । एङ्हखादिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥ शेषो ध्यसखि १॥४७॥ अनदीसंज्ञौ हखौ याविदुतौ तदन्तं सखिवर्ज घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थम् । हखौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥ आङो नाऽस्त्रियाम् ।७३।१२० ॥ घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासंज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥ घेर्डिति ।७३।१११ ॥ घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्टी । घेड़ितीति गुणे कृते ॥ ङसिङसोश्च ।६।१।११० ॥ एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥ अच घेः।७३।११९॥ इदुभ्यामुत्तरस्य डेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । होः। हरिषु । एवं श्रीपत्यमिरविकव्यादयः ॥ अनडू सौ ७११९३ ॥ सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्चेत्यन्तादेशः ॥ अलोन्त्यात्पूर्व उपधा ।।श६५ ॥ अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥ सर्वनामस्थाने चासंबुद्ध।।६।४८॥ नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥ अपृक्त एकालूप्रत्ययः ।।२।४१॥ एकाल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥ हलू Page #24 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् याब्भ्यो दीर्घात् सुतिस्यपृक्तं हलू ।६।१।६८॥ हलन्तात्परं दी? यौ ड्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल लुप्यते । हलङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखटः । सुतिसीति किम् । अमैत्सीत् । तिपा सह चरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल किम् । बिभेद । प्रथमहल किम् । राजा। नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥ सख्युरसंबुद्धौ ७११९२॥ सख्युरङ्गात्परं संबुद्धिवर्ज सर्वनामस्थानं णित्कार्यकृत् स्यात् ॥ अचो णिति ।।२।११५ ॥ निति णिति च परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥ ख्यत्यात्परस्य ।६।११११२॥ खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥ औत् ७।३।११८ ॥ इदुभ्यां परस्य डेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् । शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनलिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावादसखीति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् । ख्यत्यादित्युत्वं न । सुसखेः । सुसखौ इत्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्गित्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहानङ्गित्वे न भवतः । गोस्त्रियोरिति इखेन सखिशब्दस्य लाक्षणिकत्वात् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ॥ पतिः समास एव ।१।४८ ॥ पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥ बहुगणवतुडतिसंख्या ।१।१।२३ ॥ एते संख्यासंज्ञाः स्युः ॥ . डति च ।।१२५ ॥ डत्यन्ता संख्या षट्संज्ञा स्यात् ॥ प्रत्ययस्य लुकलुलुपः।१। श६१ ॥ लुक्श्लल शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥ षड्भ्यो लुक् ।। १॥२२॥ षड्भ्यः परयोजश्शसोर्लक् स्यात् ।। प्रत्ययलोपे प्रत्ययलक्षणम् ।१।१।६२॥ प्रत्यये लुप्तेऽपि तदाश्रितं कार्य स्यात् । इति जसि चेति गुणे प्राप्ते ॥ न लुमताङ्गस्य । शश६३॥ लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्य न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतिभ्यः । कतीनाम् । कतिषु । अस्मद्युप्मत्षसंज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥ त्रेस्त्रयः।७११५३ ॥ त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥ त्यदादीनामः ॥२।१०२ ॥ एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥ द्विपर्यन्तानामेवेष्टिः * ।। १ सर्वाद्यन्तर्गणस्त्यदादिः। Page #25 -------------------------------------------------------------------------- ________________ २१ अजन्ताः पुंलिङ्गः। द्वौ २। द्वाभ्याम् ३। द्वयोः २। द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वौ इत्यादि । औडुलोमिः । औडलोमी । बहुवचने तु उड्डुलोमाः ॥ लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः * ॥ बाह्वादीञोऽपवादः । औडलोमिम् । औडुलोमी। उडुलोमान् ॥ ॥ इतीदन्ताः ॥॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घाजसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः ॥ अमि पूर्वः ॥ वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् ३। वातप्रम्ये । वातप्रम्यः २। वातप्रम्योः २। वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्णदीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किव चेति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाच इति वक्ष्यमाणो यण् । प्रधीवत् । बयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घड्यन्तत्वाद्धल्ङ्याबिति सुलोपः ॥ यू ख्याख्यौ नदी ।१।४।३॥ ईदूदन्तौ नित्यस्त्रीलिङ्गी नदीसंज्ञौ स्तः ॥ प्रथमलिङ्गग्रहणं च * ॥ पूर्व स्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥ अम्बार्थनद्योहूंखः ।७३।१०७॥ अम्बार्थानां नद्यन्तानां च हवः स्यात् संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥ आण नद्याः ।७।३।११२॥ नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥ आटश्च ।६।१।९० ॥ आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥ डेराम् नद्यानीभ्यः ।७३।११६॥ नद्यन्तादाबन्तान्नीशब्दाच्च डेराम् स्यात् । इह परत्वादाटा नुड् बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अड्यन्तत्वान्न सुलोपः ॥ अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्किबन्ताद्वा कर्तरि विप् । हलङ्याबिति सुलोपः ॥ अचि धातुभ्रुवां वोरियडुवङौ ।। ४७७॥ नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोबू इत्यस्य चाङ्गस्येयकुवङौ स्तोऽजादौ प्रत्यये परे । डिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥ एरनेकाचोऽसंयोगपूवस्य ।।४।८२॥ धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यो । कुमार्यः । हे कुमारि । अमि असि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः २। कुमारीणाम् । कुमार्याम् । प्रधी । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । डेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । डेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियो । यवक्रियौ ॥ गतिकारकेतरपूर्वपदस्य यण नेष्यते * ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्ग Page #26 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । संज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥ न भूसुधियोः ।।४।८५॥ एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखायमिच्छति सखीयति । ततः किम् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते । कौ लुप्तं न स्थानिवत् । एकदेशविकृतस्यानन्यतयाऽनणित्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धाविति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ। सुत्यौ । ख्यत्यादिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्यादित्युत्वम् । लन्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीयतेः . किम् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः शुप्किय इत्यादि ॥ ॥ इति ईदन्ताः॥॥ शंभुर्हरिवत् । एवं विष्णुवायुभान्यादयः ॥ तृज्वत्क्रोष्टुः ।।१।९५॥ क्रोष्टशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टशब्दः प्रयोक्तव्य इत्यर्थः ॥ ऋतो डिसर्वनामस्थानयोः ॥३॥११० ॥ ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥ ऋदुशनस्पुरुदंसोऽनेहसां च ।७।१। ९४ ॥ ऋदन्तानामुशनसादीनां चानङ्ग स्यादसंबुद्धौ सौ परे ॥ अमृन्तृच्खमनप्लनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्तृणाम् ।६।४।११॥ अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । (उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव) । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थसूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥ विभाषा तृतीयादिष्वचि ७७१।९७॥ अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥ ऋत उत् ।६।१११११ ॥ ऋदन्तात् ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥ रात्सस्य ।८।२।२४॥ रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टः । आमि परत्वात्तृज्वद्भावे प्राप्ते । नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन * ॥ क्रोष्ट्रनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शंभुवत् ॥ ॥ इत्युदन्ताः ॥॥ हूहूः । हूह्वौ । हूहः । हूहूम् । हूतौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्य विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः २। अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥ ओः सुपि ।६।४।८३॥ धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ सुपि । गतिकारकेतरपूर्वपदस्य यण् नेष्यते । खलप्वौ । खलप्व इत्यादि । एवं मुल्वादयः । अनेकाचः किम् । लूः । लुवौ । लुवः । धात्ववयवेति किम् । उल्लू: । उल्लौ । उल्लः । असंयोगपूर्वस्य किम् । कटगुवौ । कटप्नुवः । गतीत्यादि किम् । Page #27 -------------------------------------------------------------------------- ________________ अजन्ताः स्त्रीलिङ्गाः ॥ परमलुवौ । सुपि किम् । लुलुवतुः । खभूः । न भूसुधियोः ॥ खभुवौ । स्वभुवः॥ वर्षाभ्वश्च । ६।४।८४ ॥ अस्योवर्णस्य यण् स्यादचि सुपि। वर्षान्वौ। वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्बूदिधिषूरित्युणादिसूत्रेण व्युत्पादितः। दृम्भ्वौ । दृम्भवः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्किप् । इन्भूः ॥ इन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः * ॥ हन्भ्वौ । हन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । खार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूयॊगिकः पुंसि । पुनर्वावित्यादि । इन्भूकाराभूशब्दौ स्वयंभूवत् ॥ इत्यूदन्ताः ॥ ॥ धाता । हे धातः । धातारौ । धातारः ॥ ऋवर्णान्नस्य णत्वं वाच्यम् * ॥ धातृणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता । व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥ नृ च ।६४।६॥ नृ इत्येतस्य नामि वा दीर्घः स्यात् नृणाम् । नृणाम् ॥ इति ऋदन्ताः ॥ कृतृ अनयोरनुकरणे प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादित्वे रपरत्वम् । कीः । किरौ । किरः । तीः । तिरौ । तिर इत्यादि. गीर्वत् । इत्वाभावपक्षे तु ऋदुशन इति ऋतो ङीति च तपरकरणादनङ्गुणौ न । कृः । क्रौ । क्रः । कृम् । क्रौ। कृन् । का । के इत्यादि ॥ इति ऋदन्ताः ॥ ॥ गम्ल शकू अनयोरनुकरणेऽनङ् । गमा। शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गम्लुन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उदित्युत्वे संयोगान्तस्य लोपः । गमुल । शकुल । इत्यादि ॥ इति लदन्ताः॥॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः ॥ इत्येदन्ताः ॥॥ गोतो णित् ।।१।९० ॥ गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ। गावः ॥ औतोऽम्शसोः ।६।१।९३ ॥ आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । इत्यादि ॥ ओतो णिदिति वाच्यम् * ॥ विहितविशेषणं च * तेन सुद्यौः । सुद्यावौ। सुद्यावः । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शंभुः स्मृतो येन सः । स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि ॥ इत्योदन्ताः ॥॥रायो हलि ७।२।८५॥ रैशब्दस्याकारोन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः ॥ राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि ॥ इत्यैदन्ताः॥ ॥ ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि। औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्णाभावज्ञापनात् ॥ ॥ इत्यजन्ताः पुंलिङ्गः॥ रमा ॥ औङ आपः।७११८ ॥ आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥ संबुद्धौ च ३३१०६॥ आप एकारः स्यात्संबुद्धौ । एङ् Page #28 -------------------------------------------------------------------------- ________________ T सिद्धान्तकौमुद्याम् हखादिति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः। स्त्रीत्वाम्नत्वाभावः ॥ आङि चापः।७३।१०५ ॥ आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥ याडापः।७३।११३ ॥ आपः परस्य द्विचनस्य याडागमः स्यात् । वृद्धिरेचि । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥ सर्वनाम्नः स्याड्डखश्च ।७।३।११४ ॥ आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च इखः । याटोऽपवादः । सर्वस्यै । सर्वस्याः २ । एकादेशस्य पूर्वान्तत्वेन ग्रहणादामि सर्वनाम्न इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥ विभाषा दिक्समासे बहुव्रीहौ ।१।१।२८ ॥ अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वीयै । दिङ्गामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥ विभाषा द्वितीयातृतीयाभ्याम् ॥३॥११५॥ आभ्यां ङितः स्याट् वा स्यादापश्च हखः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसंख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः। द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योईखः ॥ हे अम्ब । हे अक्क । हे अल्ल ॥ असंयुक्ता ये डलकास्तद्वतां हखो न ॥ हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य । औङ आपः । आङि चापः । याडापः । इस्खनद्यापः । डेराम् । इति पञ्चापि विधयः प्राप्ताः । एवं ननिशूपृत्सु । तथाप्यनल्विधावित्युक्तेन भवन्ति । आ आबिति प्रश्लिप्य आकाररूपरस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हलङ्यादिसूत्रेऽपि आ आप् डी ई इति प्रश्लेषादतिखटः निष्कौशाम्बिरित्यादिसिद्धेर्दीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र खाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याविधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पद्दन्न इति नासिकाया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥ ब्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।८।२॥३६॥ ब्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निभिः । सुपि डः सीति पक्षे धुट् । चर्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोरिति ष्टुत्वं न । निट्सु । निट्सु ॥ षढोः कः सि ।८२।४१॥ षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु ब्रश्वादिसूत्रे दादेर्धातोरिति सूत्राद्धातोरित्यनुवर्तयन्ति ॥ Page #29 -------------------------------------------------------------------------- ________________ २५ अजन्ताः स्त्रीलिङ्गाः। तन्मते जश्त्वेन जकारे । निज्भ्याम् । निभिः । जश्त्वम् । श्चुत्वम् । चर्वम् । निच्शु । छत्वम् । निच्छु । चोः कुरिति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥ मांसपृतनासानूनां मांस्पृत्सवो वाच्याः शसादौ वा * ॥ पृतः । पृता । पृभ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥ ङिति हखश्च ।।४।६॥ इयवस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ हखौ च इउवर्णी स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे ॥ आण नद्याः ॥ मत्यै । मतये । मत्याः । मतेः । नदीत्वपक्षे औदिति डेरौत्त्वे प्राप्ते ॥ इदुझ्याम् ।७३।११७ ॥ नदीसंज्ञकाभ्यामिदुभ्यां परस्य राम् स्यात् । पक्षे अच्च घेः । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥ त्रिचतुरोः स्त्रियां तिमृचतसृ७२।९९॥ स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः॥ अचि र ऋतः।७।२।१००॥ तिसृचतसृ एतयोर्ककारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः २ । आमि नुमचिरेति नुट् ॥ न तिमृचतसृ ।६४।४॥ एतयो मि दी| न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोविशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्रो यस्य स इति विग्रहे तु प्रियतिस्रा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । खमोलुंका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । न लुमतेति निषेधस्यानित्यत्वात्पक्षे प्रियतिसृ । रादेशात्पूर्वविप्रतिषेधेन नुम् । प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वैरत्वे सत्याप् । द्वे २ । द्वाभ्याम् ३ । द्वयोः २ । गौरी । गौर्यो । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादनङि गिद्वद्भावे च प्राप्ते ॥ विभक्तौ लिङ्गविशिष्टग्रहणम् * ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङयन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतंत्र्यादयः ॥ स्त्री । हे स्त्रि ॥ स्त्रियाः।६४७९ ॥ स्त्रीशब्दस्ययङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥ वाम्शसोः।६।४।८०॥ अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः २ । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु । स्त्रियमतिक्रान्तः अतिस्त्रिः । अतिस्त्रियौ । गुणनाभावौत्वनुभिः परत्वात्पुंसि वाध्यते । क्लीबे नुमा च स्त्रीशब्दस्ययङित्यवधार्यताम् ॥ जसि च ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रियः ॥ वाम्शसोः ॥ अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियो । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा ॥ घेर्डिति ।। अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रियोः २। अतिस्त्रीणाम् ॥ अच्च घेः ॥ अतिस्त्रौ । ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अति १वीतत्रीतरीलक्ष्मीधीहीश्रीणामुणादिषु । सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन ॥ Page #30 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् स्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । उप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रिये । अतिस्त्रियः २ । अतिस्त्रेः २ । अतिस्त्रिणोः २ । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । छिति इखश्चेति हखान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङवस्थानावित्यस्यैव पर्युदासः । तत्संबन्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो न तु हखस्य । अतिस्त्रियै । अति स्त्रिये । अतिस्त्रियाः २ । अतिस्त्रेः २ । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ । श्रीः । श्रियौ । श्रियः ॥ नेयङव-स्थानावस्त्री ।।४४॥ इयकुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री । हे श्रीः । श्रियै । श्रिये । श्रियाः । श्रियः ॥ वामि ।।४।५॥ इयवस्थानौ रूयाख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्-श्रियाम् । श्रियाम् । श्रियि । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठ धीर्यस्याः सुष्ठ ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥ स्त्रियां च ७११९६ ॥ स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥ ऋन्नेभ्यो ङीप् ।४।१॥५॥ ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः कासि हे सुभ्र इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । इनकरेति यणा उवङो बाधनान्नेयकुवङिति निषेधो न । हे पुनर्भु । पुनर्वम् । पुनवौं । पुनर्वः ॥ एकाजुत्तरपदे णः ।८४।१२॥ एकाजुत्तरपदं यस्य तस्मिन् समासे. पूर्वपदस्थानिमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाभावात् । हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्द१रे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । वयंभूः पुंवत् ॥ न षट्वस्रादिभ्यः।४।१।१०॥ षट्संज्ञकेभ्यः खस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ खसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते खस्रादय उदाहृताः ॥ अतृन्निति दीर्घः । खसा । खसारौ । खसारः । माता पितृवत् । शसि मातृः । द्यौर्गावत् । राः पुंवत् ॥ नौग्लोवत् ॥ ॥ इत्यजन्ताः स्त्रीलिङ्गाः॥ अतोम् ॥१॥२४ ॥ अतोङ्गात् क्लीवात्समोरम् स्यात् ॥ अमि पूर्वः ॥ ज्ञानम् । एङ्हस्वादिति हल्मात्रलोपः । हे ज्ञान ॥ नपुंसकाच ॥१॥१९॥ क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥ यस्येति च ।६।४।१४८ ॥ भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे । Page #31 -------------------------------------------------------------------------- ________________ अजन्ता नपुंसकलिङ्गाः। २७ इत्यकारलोपे प्राप्ते ॥ औङः श्यां प्रतिषेधो वाच्यः * ॥ ज्ञाने जश्शसोः शिः॥१॥ २०॥ क्लीबादनयोः शिः स्यात् । शि सर्वनामस्थानम् ।।१।४२ ॥ शि इत्येतदुक्तसंज्ञं स्यात् ॥ नमुंसकस्य झलचः ७१।७२ ।। झलन्तस्याऽजन्तस्य च क्लीवस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥ अदइतरादिभ्यः पञ्चभ्यः।७।१।२५ ॥ एभ्यः क्लीबेभ्यः खमोरदडादेशः स्यात् ॥ टेः।६।४।१४३ ॥ डिति परे भस्य टेर्लोपः स्यात् ॥ वावसाने ॥ कतरत् । कतर । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेलप्तत्वात्प्रथमयोरिति पूर्वसवर्णदीर्घः एहस्खादिति संबुद्धिलोपश्च न भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ॥ एकतराप्रतिषेधो वक्तव्यः * ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाजरसि कृते झलन्तत्वान्नुम् ॥ सान्तमहतः संयोगस्य ।६।४।१०॥ सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाजरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृयामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्वा । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिगृहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्नो इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथाप्यपोभीत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि कचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥ हूखो नपुंसके प्रातिपदिकस्य ।।२।४७॥ क्लीबे प्रातिपदिकस्याऽजन्तस्य हवः स्यात् । श्रीपं । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोरित्याकारलोपो न॥ स्वमोनपुंसकात् ।७।१॥२३॥ क्लीबादङ्गात्परयोः खमोलुक् स्यात् । वारि॥ इकोऽचि विभक्तौ १७३ ॥ इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमतेति निषेधस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे । हे वारि । आङो ना । वारिणा । घेर्डितीति गुणे प्राप्ते ॥ वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन * ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामीति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥ तृतीयादिषु भाषितपुंस्कं पुंवगालवस्य ७।१।७४ ॥ प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने इत्यादि । शेषं वारिवत् । पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न १डतरादिः सर्वाद्यन्तर्गणः॥ Page #32 -------------------------------------------------------------------------- ________________ २८ सिद्धान्तकौमुद्याम् पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥ अस्थिदधिसक्थ्यक्ष्णामनकुदात्तः ॥१७५॥ एषामनङ् स्याहादावचि स चोदात्तः ॥ अल्लोपोऽनः ॥ दना । दध्ने । दनः । दनोः २ । दनि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदना । सुधि । सुधिनी । सुधीनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या। प्रधिना । मधु । मधुनी। मधूनि । हे मघो। हे मधु । एवमम्ब्वादयः । सानुशब्दस्य सुर्वा । स्तूनि । सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी । तृज्वद्भावात्पूर्व विप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियकोष्टुना । प्रियक्रोष्टुने नुमचिरेति नुट् । प्रियक्रोष्ट्रनाम् । सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् सुल्वा । सुलना । धातृ । धातृणी । धातृणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकादयः ॥ एच इग्घ्रस्खादेशे ।।१४८ ॥ आदिश्यमानेषु हस्खेषु मध्ये एच इगेव स्यात् ।। प्रधु । प्रधुनी । प्रथूनि । प्रधुनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाभावात् । एवमग्रेऽपि । प्ररि । परिणी । परीणि । परिणा । एकदेशविकृतस्यानन्यत्वाद्रायो हलीत्यात्वम् । प्रराभ्याम् । प्रराभिः । नुमचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामीति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । परीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥ ॥इत्यजन्ता नपुंसकलिङ्गाः॥ ___ हो ढः ।।३१ ॥ हस्य ढः स्याज्झलि पदान्ते च । हल्ड्याबिति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥ दादेर्धातोः ८॥२॥३२॥ उपदेशे दादेर्धातोहस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्लिपि दामलिट् । अत्र मा भूत् ॥ एकाचो बशो भष् झषन्तस्य स्ध्वोः ।८।२।३७ ॥ धातोरवयवो य एकाच झपन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनान्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः किप् । णिलोपः । गर्धप् । झलीति निवृत्तम् । स्वोर्गहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्वचत्वे । धुक् । धुग । दुहौ । दुहः । षत्वचत्वें । धुक्षु ॥ वा दुहमुहष्णुहष्णिहाम् ८।३३ ॥ एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड्॥ द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहं । विश्ववाहो ॥ इग्यणः संप्रसारणम् ।११।४५ ॥ यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥ वाह ऊठू ।६।४।१३२॥ भस्य वाहः संप्रसारणमूल् स्यात् ॥ संप्रसारणाच ।।१।१०८ ॥ संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् ॥ एत्येधत्यूठसु ॥ विश्वौहः । विश्वौहेत्यादि । HHHHHHHHHHHEL Page #33 -------------------------------------------------------------------------- ________________ हलन्ताः पुंलिङ्गाः। २९ छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥ चतुरनडुहोरामुदात्तः १०९८ ॥ अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥ सावनडुहः ।७११८२ ॥ अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुविधिसामर्थ्याद्वसुसंखिति दत्वं न । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न । अनड्डान् ॥ अम् संबुद्धौ ।७।१।९९॥ चतुरनडुहोरम् स्यात्संबुद्धौ । अमोऽपवादः। हे अनडन् । अनडाहौ । अनड्डाहः । अनडुहा ॥ वसुस्रंसुध्वंखनडुहां दः।८२७२॥ सान्तवखन्तस्य स्रसादेश्च दः स्यात्पदान्ते । अनडुझ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥ सहेः साडः सः ८३॥५६॥ सापस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुरापाट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुरापाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सह इति ण्विः । लोके तु साहयतेः विप् । अन्येषामपीति पूर्वपदस्य दीर्घः ॥ दिव औत् ।१८४॥ दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावाद्धल्ङ्याबिति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥ दिव उत् ।६।१।१३१ ॥ दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुधुभ्याम् । सुधुभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्थ्यः २॥ षट्चतुभ्यंश्च ।।१। ५५ ॥ षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वं । द्वित्वं । चतुर्णाम् ॥ रोः सुपि ॥३॥१६॥ सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥ शरोऽचि ८॥४॥४९॥ अचि परे शरो न द्वे स्तः । चतुषु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुट् नेप्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वा आचक्षाणः कमल । कमलौ । कमलः । पत्वं । कमल्षु ॥ मो नो धातोः।८।२।६४॥ धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥ किमः कः ।।२।१०३ ॥ किमः कः स्याद्विभक्तौ । अकसहितस्याप्ययमादेशः। कः । कौ । के। कम् । कौ । कान् । इत्यादि सर्ववत् ॥ इदमो मः ७२।१०८ ॥ इदमो मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥ इदोऽय् पुंसि ।।१११ ॥ इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥ दश्च ।।२।१०९॥ इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः संबोधनं नास्तीत्युत्सर्गः ॥ अनाप्यकः ।७।२।११२॥ अककारस्येदम् इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥ हलि लोपः।।२।११३ ॥ अककारस्येदम इदो लोपः स्यादापि हलादौ ॥ नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे * ॥ आद्यन्तवदेकस्मिन् ।१।१।२१॥ एकस्मिन् क्रियमाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥ नेदमदसोरको ७१।११ ॥ अक १संयोगान्तलोपश्च. Page #34 -------------------------------------------------------------------------- ________________ ३० सिद्धान्तकौमुद्याम् कारयोरिदमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् अॅः स्मै पश्चाद्धलिलोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । ककारयोगे तु अयकम् । इमको । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।।४।३२॥ अन्वादेशविषयस्येदमोऽनुदात्तोऽश् आदेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥ द्वितीयाटौस्खेनः।४३४॥ द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किंचित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं खमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठसु । सुगण्ट्सु । सुगण्सु । क्विपू । अनुनासिकस्य क्विझलोरिति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हड्यादिलोपः । ततो नलोपः । राजा ॥ न ङिसंवुद्धयोः ।८।२।८॥ नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुगिति डेर्लक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥ ङावुत्तरपदे प्रतिषेधो वक्तव्यः * ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ ॥ अल्लोपोऽनः । श्चुत्वम् । न चाल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नापि बहिरङ्गतयाऽसिद्धः । यथोद्देशपक्षे षाष्ठी परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जोर्जः । राज्ञः । राज्ञा ॥ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ।२।२॥ सुब्विधौ खरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजाश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि। प्रतिदीव्यतीति प्रतिदिवा। प्रतिदिवानौ । प्रतिदिवानः। अस्य भविषयेऽल्लोपे कृते ॥ हलि च ।८२७७॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीनः । प्रतिदीनेत्यादि । यज्वा । यज्वानौ । यज्वानः ॥ न संयोगाद्वमन्तात् ।६।४।१३७ ॥ वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥ इन्हन्पूषार्यम्णां शौ ।६४।१२ ॥ एषां शावेवोपधाया दी? नान्यत्र । इति निषेधे प्राप्ते ॥ सौ च ।।४।१३ ॥ इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे ण इति णस्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥ हो हन्तेणिनेषु ७३५४॥ निति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुस्वं स्यात् ॥ हन्तेः १ हन्तेरत्पूर्वस्येति सूत्रस्य योगविभागेन व्याख्यानेऽपि सूत्रपाठे एकस्यैव पठितखात् तत्पाठानुसारेणात्र तयोः सूत्राक एक एव लिखितो बेदितव्यः ॥ Page #35 -------------------------------------------------------------------------- ________________ ३१ हलन्ताः पुंलिङ्गाः । |८|४|२२ ॥ उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं स्यात् । प्रहण्यात् ॥ अत्पूर्वस्य ।८।४।२२ ॥ हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यादनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायं बाधित्वा एकाजुत्तरपदे इति णत्वमपि निवर्त्तते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङ्गिन्यशखिन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । अनिनस्मनूग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ततीति वचनात् । अर्थणि । अर्यमणि । पूणि । पूषणि ॥ मघवा बहुलम् |६|४|१२८ ॥ मघवन् शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥ उगिदचां सर्वनामस्थानेऽधातोः | ७|१।७० ॥ अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथा च धनुन्नि निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत् सूत्रं प्रत्याख्यातमाकरे । हविर्जक्षिति निःशङ्को मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे मघवा । छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव, अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥ श्वयुवमघोनामतद्धिते |६|४|१३३ || अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च । आद्गुणः । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन्शब्दे वस्योत्वे कृते ॥ न संप्रसारणे संप्रसारणम् |६| १ | ३७ ॥ संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥ अर्वणस्त्र सावनञः | ६|४|१२७ ॥ नत्रा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्यान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वच्यामित्यादि । अनञः किम् । अनर्वा यज्ववत् ॥ पथि - मध्यृभुक्षामात् |७|१|८५ ॥ एषामाकारोऽन्तादेशः स्यात्सौ परे । आ आदिति श्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥ इतोऽत्सर्वनामस्थाने |७|१|८६ ॥ पथ्यादेरिकारस्याऽकारः स्यात्सर्वनामस्थाने परे ॥ थो न्थः । ७|१|८७ || पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥ भस्य टेलः | ७|१|८८ ॥ भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । १ प्रातिपदिकान्तनुमूविभक्तिषु चेति सूत्रविधीयमानमित्यर्थः ॥ २ सर्वनामस्थाने चासंबुद्धाविति दीर्घः । मतुबन्तस्य तु अत्वसन्तस्येति ॥ Page #36 -------------------------------------------------------------------------- ________________ ३२ सिद्धान्तकौमुद्याम् एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाहिलोपः । सुपथी । सुमथी नगरी । अनुभुक्षी सेना । आत्वं नपुंसके न भवति । न लुमतेति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥ संबुद्धौ नपुंसकानां नलोपो वा वाच्यः * ॥ हे सुपथिन् । हे सुपथि । नलोपः सुप्खरेति नलोपस्यासिद्धत्वाखस्य गुणो न । द्विवचने भत्वाहिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् । सुपन्थानि । पुनरपि सुपथि । सुपथी । सुपन्थानि सुपथा । सुपथे । सुपथिभ्यामित्यादि । ष्णान्ता षट् ।।१।२४॥ षान्ता नान्ता च संख्या षट्संज्ञा स्यात् ॥ षड्भ्यो लुक् ॥ पञ्च २ । संख्या किम् । विपुषः । पामानः । शतानि सहस्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः २। षट्चतुर्थ्यश्चेति नुट् ॥ नोपधायाः।६।४७॥ नान्तस्योपधाया दीर्धः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्मुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥ अष्टन आ विभक्तौ ।।२।८४ ॥ अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥ अष्टाभ्य औश ॥१॥२१॥ कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घादिति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ २ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः २ । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्ट्रः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्ट्र इत्यादि । जश्शसोरनुमीयमानमात्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्रो हलादावेव वैकल्पिकमात्वम् । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः २ । प्रियाष्टासु । प्रियाष्ट्रो राजवत्सर्वं हाहावच्चापैरं हलि ॥ भष्भावः । जश्त्वचर्वे । भुत् । मुद् । बुधौ । बुधः । बुधा । भुभ्याम् । भुत्सु । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिक्रुश्चां च ।।२।५९॥ एभ्यः क्विन् स्यात् । अलाक्षणिकमपि किंचित्कार्य निपातनाल्लभ्यते। निरुपपदाधुजेः किन् । कनावितौ ॥ कृदतिङ् ३३१०९३ ॥ संनिहिते धात्वधिकारे तिकभिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥ वेरपृक्तस्य ।६।१।६७ ॥ अपृक्तस्य वस्य लोपः स्यात् । कृत्तद्धितेति प्रातिपदिकत्वात्खादयः ॥ युजेरसमासे ।।१।७१ ॥ युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः ॥ किन्प्रत्ययस्य कु.।।२।६२ ॥ किन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनानुनासिको ङकारः । यु । नश्वापदान्तस्येति नुमोऽनुस्खारः परसवर्णः तस्यासिद्धत्वाचोः कुरिति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ। युजः । युजा । युग्भ्यामित्यादि । असमासे किम् ॥ चोः कुः ।८२।३०॥ चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । १ इदं भनुमीयमानं अष्टन आ इति सूत्र विहितं च ॥ २ दीर्घात् अष्टन्शब्दात् असर्वनामस्थानविभक्तिरदात्तेति अष्टनो दीर्घादिति सूत्रार्थः॥ ३ अपरं आलपक्षीयमित्यर्थः ॥ Page #37 -------------------------------------------------------------------------- ________________ हलन्ताः पुंलिङ्गाः। इति कुत्वम् । किन्प्रत्ययस्येति कुत्वस्यासिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ देवादिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः। इत्यादि । ब्रश्चेति षत्वम् । जश्त्वचत्वे । राह । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः । विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियुज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति । फणादिरेव गृह्यते । यस्तु एजुभेजृभ्रातृ दीप्ताविति तस्य कुत्वमेव । विभ्राक् । विनाम् । विभ्राग्भ्यामित्यादि ॥ परौ बजेः षः पदान्ते * ॥ पराववुपपदे ब्रजेः विप् स्यादीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिम्राजौ । परिव्राजः ॥ विश्वस्य वसुराटोः।६३।१२८॥ विश्वशब्दस्य दीर्घः स्याद्वसौ राशब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्वमविवक्षितम् । विश्वाराट् । विश्वाराड्। विश्वराजौ। विश्वराजः । विश्वाराड्भ्यामित्यादि ॥ स्कोः संयोगायोरन्ते च ८।२।२९ ॥ पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्रुत्वेन शः। तस्य जश्त्वेन जः । भृजौ । भृजः । ऋत्विगित्यादिना ऋतावुपपदे यजेः किन् । किन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्येति नियमान्न संयोगान्तलोपः । ऊर्छ । ऊर्ग । ऊर्जी । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥ तदोः सः सावनन्त्ययोः।७२।१०६॥ त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ। त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थ्यान्नेति वाच्यम् , अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः। यौ। ये । एषः । एतौ । एते। अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः २॥ २ प्रथमयोरम् ॥१॥२८॥ युष्मदस्मभ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥ मपर्यन्तस्य ।७२।९१ ॥ इत्यधिकृत्य ॥ त्वाहौ सौ ॥२॥ ९४ ॥ युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥ शेषे लोपः । ९०॥ आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् ॥ कतो गुणे ॥ अमि पूर्वः ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र व अम् अह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । स च परोऽप्यन्तरङ्गे अतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥ युवावौ द्विवचने ।७।२।९२॥ द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥ प्रथमायाश्च द्विवचने भाषायाम् ।। Page #38 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् २२८८ ॥ इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य मा भूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र ल्या म्येति मा भूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥ यूयवयौ जसि ।७२।९३ ॥ स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति न भवति । उप्रथमयोरित्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥ त्वमावेकवचने ७।२।९७ ॥ एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥ द्वितीयायां च ।७२।८७॥ युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥ शसो न ।११।२९॥ नेत्यविभक्तिकम् । युष्मदस्मभ्यां परस्य शसो नकारः स्यात् । अमोऽपवादः । आदेः परस्य । संयोगान्तस्य लोपः। युष्मान् । अस्मान् ॥ योऽचि ७२।८९ ॥ अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः । त्वया । मया ॥ युष्मदस्मदोरनादेशे ॥२॥८६॥ अनयोराकारः स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥ तुभ्यमह्यौ ङयि ।। ९५ ॥ अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥ भ्यसो. भ्यम् ॥११॥३०॥ भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्तलोपत्व एव । तत्रावृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ।। एकवचनस्य च ।।१॥३२॥ आभ्यां पञ्चम्येकवचनस्यात्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥ पञ्चम्या अत् ७१॥३१॥ आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥ तवममौ डसि ७२।९६॥ अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥ युष्मदस्मन्यां ङसोऽश ७२७॥ स्पष्टम् । तव । मम । युवयोः । आवयोः॥ साम आकम् ॥१॥३३ ॥ आभ्यां परस्य साम आकं स्यात् । भाविनः सुटो निवृत्त्यर्थ ससुटूनिर्देशः। युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु॥ समस्यमाने ध्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेत्स्तो युवावौ त्वमावपि ॥१॥ सुजस्डेङस्सु परत आदेशाः स्युः सदैव ते । त्वाही यूयवयौ तुभ्यमह्यौ तवममावपि ॥ २ ॥ एते परत्वाद्वाधन्ते युवावौ विषये खके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः॥ ३ ॥ येकसंख्यः समासार्थों बह्वर्थे युष्मदस्मदी । तयोरब्येकतार्थत्वान्न युवावौ त्वमौ च न ॥४॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अति १ ओकारसकारभकारादी सुपि परतः सर्वनाम्नष्टेःप्रागकच् । अन्यत्र तु सुबन्तस्य टेः प्रागकच इति सिद्धान्तितत्वेन युवकाम् आवकामित्यत्र दोषाभावात् मपर्यन्तस्येत्यधिकारस्य प्रयोजनान्तरमाह-त्वया मयेति । योऽचीत्यत्र अच्ये इति न्यासेन त्वया मयेति सिद्धौ दोषान्तरमाह-युवकाभ्यामिति ॥ २ अङ्गवृत्ते पुनर्वृत्तावविधिःअनाधिकारे वृत्तं निष्पन्न कार्य तस्मिन्सति पुनरन्यस्याङ्गकार्यस्य प्रवृत्ती प्राप्तायामविधिरित्यर्थः॥ Page #39 -------------------------------------------------------------------------- ________________ हलन्ताः पुंलिङ्गाः । माम् । अतियूयम् । अतिवयम् । अतित्वाम् २ । अतिमाम् २ । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिभ्यसोः । अतित्वत् २ । अतिमत् २ । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु । युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम्औट्सु । अतियुवाम् ३ । अत्यावाम् ३ । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । उसिभ्यसोः । अतियुवत् २। अत्यावत् २ । ओसि । अतियुवयोः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम्औट्सु । अतियुष्माम् ३ । अत्यस्माम् ३ । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । उसिभ्यसोः । अतियुष्मत् । अत्यस्मत् । ओसि । अतियुष्मयोः २ । अत्यस्मयोः २ । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥ पदस्य ८१६ ॥ पदात् ।८।११७॥अनुदात्तं सर्वमपादादो। १११८ ॥ इत्यधिकृत्य ।। युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोानावौ ।८।१। २०॥ पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥ बहुवचनस्य वसूनसौ ८१२१ ॥ उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वसनसौ स्तः । वां नावोरपवादः ॥ तेमयावेकवचनस्य ।८२२॥ उक्तविधयोरनयोः षष्ठीचतु यंकवचनान्तयोस्ते मे एतौ स्तः ॥ त्वामौ द्वितीयायाः।।१।२३ ॥ द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मापीह दत्ताचे मेऽपि शर्म सः । खामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥२॥ पदात्परयोः किम् । वाक्यादौ मा भूत् । त्वां पातु । मां पातु । अपादादौ किम् । वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदावतु ॥ स्थग्रहणाच्छ्यमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः * ॥ एकतिङ वाक्यम् । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ॥ एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः * ॥ अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥ न चवाहाऽहैवयुक्ते ॥२४॥ चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । Page #40 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् युक्तग्रहणात्साक्षाद्येोगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे खाभी । पश्यार्थेश्चानालोचने ।८।१।२५ || अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वां समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तस्त्वा पश्यति चक्षुषा ॥ सपूर्वायाः प्रथमाया विभाषा | ८|१| २३ || विद्यमान पूर्वा - त्प्रथमान्तात्परयोनरयोरन्वादेशेऽप्येते आदेशा वा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वामेति वा ॥ सामन्त्रितम् | २|३|४८ ॥ संबोधने या प्रथमा तदन्तमामत्रितसंज्ञ स्यात् ।। आमन्त्रितं पूर्वमविद्यमानवत् |८|१|७२ ॥ स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अनय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेश स्तिङन्तनिघात आमन्त्रित निघातश्च न । सर्वदा रक्ष देव न इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः । नामन्त्रिते समानाधिकरणे सामान्यवचनम् |८|१| ७३ ॥ विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजखिन् || विभाषितं विशेषवचने |८|१|७४ || अत्र भाष्यम् | बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभवो देवाः शरण्याः । युष्मान् भजे वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥ पादः पत् | ६|४| १३० ॥ पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाभ्यामित्यादि । अग्निं मनातीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमन्यामित्यादि । ऋत्विगित्यादिसूत्रेणाचेः सुप्युपपदे क्किन् । अनिदितां हल उपधायाः िित |६|४|२४ || हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उंगिदचामिति नुम् । संयोगान्तस्य लोपः । नुमो नकारस्य किन्प्रत्ययस्य कुरिति कुत्वेन ङकारः । प्राङ् । अनुखारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥ अचः |६|४| १३८ ॥ लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥ चौ | ६|३|१३८ ॥ लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अच इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे । अदस् अ इति स्थिते ॥ विष्वग्देवयोश्च टेरद्यञ्चता वप्रत्यये | ३ | ३ | १२ || अनयोः सर्वनाम्नश्च टेरत्र्यादेशः स्याद्वप्रत्ययान्तेऽञ्चतौ परे । अदद्रि अञ्च् इति स्थिते । यण् ॥ अदसोऽसेर्दादु दो मः | ८|२८० ॥ अदसोऽसान्तस्य दात्परस्य उदृतौ स्तो दस्य च मः ॥ उ इति हखदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्धखव्यञ्जनयोर्हखो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयश्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । 1 1 ३६. Page #41 -------------------------------------------------------------------------- ________________ हलन्ताः पुंलिङ्गाः । ३.७ मुत्वस्यासिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सः असिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च || अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति - वत् ॥ केचिदन्त्यसदेशस्य नेत्येकेsसेर्हि दृश्यत इति ॥ विष्वग्देवयोः किम् । अश्वाची । अञ्चतैौ किम् । विष्वग्युक् । वप्रत्यये किम् । विष्वगञ्चनम् । वप्रत्ययग्रहणं ज्ञापयति, अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमीति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥ उद ईत् | ३|४|१३९ | | उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि । समः समि |६|३|९३ ॥ प्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥ सहस्य सध्रिः ।६।३।९५ ॥ वप्रत्ययान्तेऽञ्चतौ परे । सध्यङ् || तिरसस्तिर्यलोपे | ६| ३|९४ ॥ अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्च । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चैौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि || नाचेः पूजायाम् |६|४| ३० ॥ पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राषु । एवं पूजार्थे प्रत्यङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विगादिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुभ्यामित्यादि ॥ चोः कुः ॥ पयोमुक् । पयोमुग् । पयोमुचैौ । पयोमुचः । त्रश्चेति षत्वम् । स्कोरिति सलोपः । जश्त्वचवें । सुवृट् । सुवृड् । सुवृश्श्रैौ । सुवृश्चः। सुवृट्सु । सुवृट्त्सु । वर्तमाने पृषन्महद्वृहज्जगच्छतृवच्च * एते निपात्यन्ते । शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । हे महन् । महतः । महता । महद्भ्यामित्यादि ॥ अत्वसन्तस्य चाधातोः |६|४|१४ || अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घः ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानवाची वा क्यजन्तादाचारक्किबन्ताद्वा कर्तरि क्विप् । उगिदचामिति सूत्रेऽग्रहणं नियमार्थम् । धातोश्चेदुगिस्कार्यं तर्ह्यञ्चतेरेवेति । तेन सत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि । भातेर्डवतुः । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्तत्वाभावान्न दीर्घः । भवतीति भवन् ॥ उभे अभ्यस्तम् | ६|११५ षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥ नाभ्यस्ताच्छतुः ॥७॥ १।७८ ॥ अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥ जक्षित्यादयः षट् |६|१|६|| षड् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्डित्त्वे, Page #42 -------------------------------------------------------------------------- ________________ ३८ सिद्धान्तकौमुद्यम् I 1 ऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥ त्यदादिषु दृशोऽनालोचने कश्च | ३|२२६० ॥ त्यदादिषूपपदेष्वज्ञानार्थाहृशेर्धातोः कञ् स्याच्चात् किन् ॥ आ सर्वनाम्नः । ६।३।९१ || सर्वनाम्न आकारोऽन्तादेशः स्यादृग्दृशवतुषु । कुत्वस्यासिद्धत्वाद्रश्चेति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्चेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयट - हरदत्तादिमते तु चत्वाभावपक्षे ख एव श्रूयते नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धस्वात् । दिगादिभ्यो यदिति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्चेति षत्वम् । जश्त्वचवें । बिट् । विड्। विशौ । विशः । विशम् ॥ उशेर्वा | ८|२| ६३ ॥ नशेः कवर्गोऽन्ता - देशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामि - त्यादि ॥ स्पृशोऽनुदके किन् । ३।२।५८ || अनुदके सुप्युपपदे स्पृशेः किन् स्यात् । घृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् यि कुत्वम् । स्पृक् । षडगकाः । प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मा हत्विगादिना किन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः गः कः । धृष्णोतीति दधृक् । दधृग् । दधृषैौ । दधृषः । दधृभ्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् ॥ षट् । षड् । षड्भिः । षड्भ्यः २ । षट्चतुर्भ्यश्चेति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक इति विकल्पं बाधित्वा प्रत्यये भाषायां नित्यमिति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वंप्रति षत्वस्यासिद्धत्वात् ससजुषोरुदिति रुत्वम् || र्वोरुपधाया दीर्घ इकः |८|२|७६ ॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरीति वा विसर्जनीयः ॥ नुम्विसर्जनीयशर्व्यवायेऽपि |८|३|५८ ॥ एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीषु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्ख । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुखारोपलक्षणार्थं व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अत एव न शर्मा - हणेन गतार्थता । रात्सस्येति सलोपे विसर्गः। चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपीति नियमान्न विसर्गः। चिकीर्षु । दमेर्डोस् । डित्त्वासामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्भुत्व विसर्गौ । दोः । दोषो । दोषः । पद्दन्न इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । षत्वस्यासिद्धत्वात् संयोगान्तलोपः । त्रश्चेति षः । जश्त्वचवें । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोरिति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरद् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्कोरिति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् पूर्वत्रासिद्धी ये 1 स्थानिवदिति तु इह नास्ति । तस्य दोषः संयोगादिलो पलत्वणत्वेष्विति निषेधात् । तस्मात्संयोगान्तलोप एव । तक् । तग् । गोरक् । गोरग् । स्कोरिति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्त - Page #43 -------------------------------------------------------------------------- ________________ हलन्ताः स्त्रीलिङ्गाः। लोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्टु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीाम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः। हे विद्वन् । विद्वांसम् । विद्वांसौ ॥ वसोः संप्रसारणम् ।६४। १३१॥ वखन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुसं. खिति दत्वम् । विद्वयामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः। सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । अकृतव्यूहा इति परिभाषया । सेदुषः। सेदुषा । सेदिवञ्यामित्यादि । सान्तमहत इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वन्याम् । एवं सत् ॥ पुंसोऽसुङ् ।७।११८९ ॥ सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्चेति ङीबर्थ कृतेन पूजो डुम्सुन्निति प्रत्ययस्योगित्त्वेनैव नुसिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशनेत्यनङ् । उशना । उशनसौ । उशनसः । अस्य संबुद्धौ वाऽनङ् नलोपश्च वा वाच्यः * ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेन दीर्घः। सुष्टु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं असते पिण्डग्रः । पिण्डग्लः । असु ग्लसु अदने ॥ अदस औ सुलोपश्च ।७२।१०७॥ अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः साविति दस्य सः । असौ ॥ औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च * ॥ प्रतिषेधसन्नियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असकः । त्यदाद्यत्वं पररूपत्वं । वृद्धिः । अदसोऽसेरिति मत्वोत्वे । अमू । जसः शी । अद्गुणः ॥ एत ईबहुवचने ।८।२।८१॥ अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्य प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥ नमुने । ८॥२॥३॥ नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुप्मिन् । अमुयोः । अमीषु ॥ ॥ इति हलन्ताः पुंलिङ्गाः ॥ नहो धः।।२।३४ ॥ नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानभ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्यस्मादृस्विगादिना किन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य धः । जश्त्वचत्वें । उष्णिक् । उष्णिग् । उष्णिहौ उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । धुषु । गीः । गिरौ । गिरः। एवं पूः । चतुरश्वतस्रादेशः। चतस्रः २ । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्वावत् ॥ यः सौ ७१२।११०॥ इदमो दस्य यः स्यात्सौ ॥ इदमो मः॥ इयम् । त्यदायत्वं Page #44 -------------------------------------------------------------------------- ________________ ४० सिद्धान्तकौमुद्यम् टाप् । दश्चेति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः ॥ आभ्याम् ३ । आभिः । अस्यै । अस्याः । अनयोः २ । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः २ । ऋत्विगादिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । सग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप्शब्दो नित्यं बहुवचनान्तः । अतृन्निति दीर्घः । आपः । अपः ॥ अपो भि ७१४४८ ॥ अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः २ । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिष्विति दृशेः किन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । विड् । त्विषैौ । त्विषः । विड्भ्याम् । विट्सु । त्विट्सु । सह जुषते इति सजूः । सजुषैौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वात् रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः २ । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु ॥ ॥ इति हलन्ताः स्त्रीलिङ्गाः ॥ 1 1 स्वमोर्लुक् । दत्वम् । खनडुत् । खनडुद् । खनडुही । चतुरनडुहोरियाम् । खनड्डांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ दिव उत् ॥ अहर्विमलद्यु । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायाम् ॥ उत्तरपदत्वे चापदादि - विधौ प्रतिषेधः * ॥ इति प्रत्ययलक्षणं न । विमलदिवी । विमलदिवि । अपदादिविधौ किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । कुत्वे तु न । वाः । वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि । न लुमतेति कादेशो न । किम् । के । कानि । इदम् । इमे । इमानि ॥ अन्वादेशे नपुंसके एनद्वक्तव्यः * ॥ एनत् । एने । एनानि । एनेन एनयो: २ । ब्रह्म । ब्रह्मणी । ब्रह्माणि । हे ब्रह्मन् । हे ब्रह्म । रोsसुपि ॥ अहर्भाति । विभाषा ङिश्योः । अह्नी । अहनी । अहानि ॥ अहन् |८|२२६८ ॥ अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि त्वरत्वे । दीर्घाण्यानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ड्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निद्राघ । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डी नि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोरिति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा ब्रश्चादिसूत्रे सृजियज्योः पदान्ते त्वं Page #45 -------------------------------------------------------------------------- ________________ हलन्ता नपुंसकलिङ्गाः । कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरोणा: दिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । अझ् । ऊर्ग । ऊर्जी । ऊर्जि । नरजानां संयोगः ॥ बहूर्जि नुम्प्रतिषेधः * ॥ अन्त्यात्पूर्वो वा नुम् * ॥ बहूर्जि । बहूजि वा कुलानि । त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बेभिद्यतेः विप् । बेभित् । बेभिद् । बेभिदी। शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मगकुलानि । चेच्छिदि ॥ गवाक्शब्दस्य रूपाणि क्लीवेऽर्चागतिभेदतः । असंध्यवपूर्वरूपैर्नवाधिकशतं मतम् ॥ १ ॥ खम्सुप्सु नव षड् भादौ षट्रे स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ २ ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विगादिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्येत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषति प्रकृतिभावे । गोअक् । गोअग् । पूर्वरूपे गोक् । गोग् । पूजायां नस्य कुत्वेन ङः । गवाङ्। गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वादच इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची । जश्शसोः शिः । शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । गोऽङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षे डोः कुगिति कुक् । गवाक्षु । गोअक्षु । गोऽक्षु । गवाक्षु । गोअषु । गोऽषु । गवाक्षु । गोअक्षु । गोक्षु । न चेह चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शक्यम् । चर्वस्यासिद्धत्वात् । कुपक्षे तु तस्यासिद्धत्वाजश्त्वाभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्धन्त एव ॥ उह्यमेषां द्विवचनानुनासिकविकल्पनात् । रूपाण्यश्वाक्षिभूतानि ५२७ भवन्तीति मनीषिभिः ॥ १ ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन्निति वा यकन् । यकानि । यना । यकृता । शकृत् । शकृती। शकृन्ति । शकानि । शना । शकृता । ददत् । ददती ॥ वा नपुंसकस्य ७११७९ ॥ अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम् वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥ आच्छीनद्योनुम् ।।१।८० ॥ अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती। भान्ति । पचत् ॥ शपश्यनोर्नित्यम् ७१।८१॥ शपश्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । खब् । खपी। नित्यात्परादपि नुमः प्राक् अतृन्निति दीर्घः । प्रतिपदोक्तत्वात् । खाम्पि । निरवकाशत्वं प्रतिपदोक्तमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । खम्पि । खपा ॥ अपो मि ॥ Page #46 -------------------------------------------------------------------------- ________________ ४२ सिद्धान्तकौमुद्याम् खभ्याम् । खद्भिः । अर्तिपृवपीत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्तेति दीर्घः । नुविसर्जनीयेति षत्वम् । धनूंषि । धनुषा । धनुर्ध्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः किम् । र्वोरिति दीर्घः पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । खविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीामित्यादि । पयः । पयसी। पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥ ॥इति हलन्ता नपुंसकलिङ्गाः॥ खरादिनिपातमव्ययम् ।१।१॥३७॥ स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर, अन्तर्, प्रातर्, पुनर्, सनुतर, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत् , आरात् , पृथक्, ह्यस् , श्वस् , दिवा, रात्रौ, सायम् , चिरम् , मनाक् , ईषत् , जोषम् , तूष्णीम् , बहिस् , अवस् , समया, निकषा, खयम् , वृथा, नक्तम् , नञ् , हेतौ, इद्धा, अद्धा, सामि, वत्, "ब्राह्मणवत्, क्षत्रियवत्," सना, सनत् , सनात् , उपधा, तिरस् , अन्तरा, अन्तरेण, ज्योक्, कम्, शम् , सहसा, विना, नाना, खस्ति, खधा, अलम् , वषट् , श्रौषट् , वौषट्, अन्यत् , अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस, मुहुस्, प्रवाहुकम् , प्रवाहिका, आर्यहलम् , अभीक्ष्णम् , साकम् , सार्धम् , नमस् , हिरुक् , धिक्, अम् , आम् , प्रताम् , प्रशान् , प्रतान् , मा, माङ् । आकृतिगणोऽयम् ॥ च, वा, ह, अह, एव, एवम् , नूनम् , शश्वत् , युगपत् , भूयस् , कूपत् , सूपत् , कुवित् , नेत् , चेत् , चण्, कच्चित् , किंचित् , यत्र, नह, हन्त, माकिः, माकीम् , नकिः, नकिम् , माङ, नञ् , यावत् , तावत् , त्वै, द्वै, न्वै, रै, श्रौषट् , वौषट् , स्वाहा, स्वधा, तुम् , तथाहि, खल, किल, अथो, अथ, सुष्छु, स्म, आदह, उपसर्गविभक्तिखरप्रतिरूपकाश्च । “अवदत्तम् , अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ" पशु, शुकम् , यथाकथाच, पाट् , प्याट् , अङ्ग, है, हे, भोः, अये, घ, . विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥ तद्धितश्वासर्वविभक्तिः ।।१। ३८॥ यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोऽर्थाः । तसिवती । नानासाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥ कृन्मेजन्तः ।।१। ३९॥ कृयो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारस्मारम् । जीवसे । पिबध्यै ॥ क्त्वातोऽसुनकसुनः ।।१।४०॥ एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः विसृपः ॥ १ कामम् , प्रकामम् , भूयस् , सांप्रतम् , परमम् , साक्षात् , साचि, सत्यम् , मच,आक्षु, संवद् , अवश्यम् , सपदि, बलवत्, प्रादुस् , आविस् , अनिशम् , नित्यम् , नित्यदा सदा, अजस्रम् , उषा, रोदसी, ओम् , भूः, भुवः, झटिति, झगिति, तरसा, सुष्टु, दुष्ट, सु, अद्, कु, अजसा, मिथु, भाजक्, चिराय, चिररात्राय, चिरस्य, चिरम, चिरेण, चिरात् , अस्तम् , आनुषक, अन्नस् , स्थाने, वरम् , सुदि, वदि, यत्तत् , आहोखित् , सीम् , कम् , शुकम्, अनुकम्, शंबट, व, दिष्ट्या, चटु, चाटु, हुम् , इव, अद्यत्वे । इत्यादि । Page #47 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः । ४३ अव्ययीभावश्च।१।१॥४१॥ अधिहरि ॥ अव्ययादापसुपः।२।४।८२ ॥ अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ। अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे । आग्रहणं व्यर्थमलिङ्गत्वात् ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति श्रुतिलिङ्गकारकसंख्याऽभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥ ॥ इत्यव्ययानि ॥ स्त्रियाम् ।४।१॥३॥ अधिकारोऽयम् । समर्थानामिति यावत् ॥ अंजाद्यतष्टाप् ।४।१।४ ॥ अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाधुक्तिींपो ङीपश्च बाधनाय । अजा । अतः । खटा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता । एषु वयसि प्रथम इति ङीप् प्राप्तः ॥ संभस्त्राजिनशणपिण्डेभ्यः फलात् * ॥ संफला । भस्त्रफला । ड्यापोरिति हवः ॥ सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् * ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा। शूद्रा चामहत्पूर्वा जातिः * ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् । महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ मूलान्नञः * ॥ अमूला । ऋन्नेभ्यो ङीप् ॥ कीं । दण्डिनी ॥ उगितश्च ।४।१॥६॥ उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शपश्यनोरिति नुम् । उगिदचामिति सूत्रेऽग्रहणेन धातोश्चेदुगित्कार्य तबञ्चतेरेवेति नियम्यते । तेनेह न । उखासत् । क्विप् । अनिदितामिति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची। प्रतीची ॥ वनो र च ।४।११७ ॥ वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति निपक्वनिप्वनिपां सामान्यग्रहणम् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ॥ वनो न हश इति वक्तव्यम् * ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओण अपनयने, वनिप् । विड्वनोरित्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥ बहुव्रीहौ वा * ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥ पादोऽन्यतरस्याम् ।४।११८॥ पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥ टाबृचि ।४।११९॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । १ अज, एडक, अश्व, चटक, मूषक, बाल, वत्स, होड, पाक, मन्द, विलात, पूर्वापहाण, उत्तरापहाण, क्रुञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, कनिष्ठा, मध्यमेति पुंयोगेऽपि । कोकिला जातौ । दंष्ट्र, एतेऽजादयः ॥ आकृतिगणोऽयम् ॥ २ संभस्त्रा, सदच, मूलादिति वार्तिकत्रयं ङीष्प्रतिषेधार्थ पाककर्णेति सूत्रे पठितमपि फले विशेषाभावादत्रैव निर्दिष्टमतो गणसूत्राणीमानीति न भ्रमितव्यम् । एवमेव श्वेताच, त्रेश्चेत्यपि वार्ति मत्र ज्ञेयम् । तेन श्वेतफला त्रिफलेत्यपि सिध्यतीति बोध्यम् । Page #48 -------------------------------------------------------------------------- ________________ ४४ सिद्धान्तकौमुद्याम् द्विपदा ऋक् । एकपदा ॥ न षट्खस्रादिभ्यः ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षडिति षट्संज्ञां प्रति नलोपः सुपखरेति नलोपस्यासिद्धत्वान्न षट्खस्रादिभ्य इति न टाप् ॥ मनः।४।१।११॥ मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥ अनो बहुव्रीहे।४।१। १२॥ अन्नन्ताबहुव्रीहेर्न ङीप् । बहुयज्वा बहुयज्वानौ ॥ डाबुभाभ्यामन्यतरस्याम् ।४।१।१३ ॥ सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् । सीमा। सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ । अन उपधालोपिनोऽन्यतरस्याम् ।४।१।२८ ॥ अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डानिषेधौ । बहुराज्ञी । बहुराज्यौ । बहुराजे । बहुराजानौ ॥ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ७२४४ ॥ प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् । नौका । प्रत्ययस्थात्किम् । शक्नोतीति शका । असुपः किम् । बहुपरिव्राजका नगरी । कात्किम् । नन्दना । पूर्वस्य किम् । परस्य मा भूत् । कटुका । तपरः किम् । राका । आपि किम् । कारकः॥ मामकनरकयोरुपसंख्यानम् * ॥ मामिका । नरान् कायतीति नरिंका ॥ त्यक्त्यपोश्च * ॥ दाक्षिणात्यिका ॥ इहत्यिका ॥ न यासयोः ।।४५ ॥ यत्तदोरस्येन्न स्यात् । यका सका। यकाम् तकाम् ॥ त्यकनश्च निषेधः ॥ अधित्यका उपत्यका ॥ आशिषि वुनश्च न * ॥ जीवका। भवका ॥ उत्तरपदलोपे न * ॥ देवदत्तिका । देवका ॥ क्षिपकादीनां च * ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥ तारका ज्योतिषि * ॥ अन्यत्र तारिका ॥ वर्णका तान्तवे * ॥ अन्यत्र वर्णिका ॥ वर्तका शकुनौ प्राचाम् * ॥ उदीचां तु वर्तिका ॥ अष्टका पितृदेवत्ये * ॥ अष्टिकान्या । सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् * ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन ईवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका सूतिकेत्यादि ॥ उदीचामातः स्थाने यकपूर्वायाः।७३।४६ ॥ यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽण इति हूखः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् । सांकाश्ये भवा सांकाश्यिका । यकेति किम् । अश्विका । स्त्रीप्रत्ययेति किम् । शुभं यातीति शुभंया अज्ञाता शुभंयाः शुभंयिका ॥ धात्वन्तयकोस्तु नित्यम् * ॥ सुनयिका सुपाकिका ॥ भस्त्रैषाजाज्ञाद्वावानपूर्वाणामपि ।७।३।४७ ॥ खेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनी विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमेषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्ननार्थम् । इह १ क्षिपका, ध्रुवका, चरका, सेवका, करका, चटका, अवका, लहका, अलका, कन्यका, एडका । एते क्षिपकादयः । आकृतिगणोऽयम् । Page #49 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः । ४५ हि आतः स्थाने इत्यनुवृत्तं खशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । खशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां खिका परमखिकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःखिका ॥ अभाषितपुंस्काच ॥४८॥ एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्टा अखटिका । शैषिके कपि तु विकल्प एव ॥ आदाचार्याणाम् ।७३४९॥ पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभिका ॥ अनुपसर्जनात् ।४।१।१४ ॥ अधिकारोऽयं यूनस्तिरित्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥ टिड्डाणद्वयसज्दन्नमात्रच्तयपठकठक अक्करपः।४।१।१५॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन लाश्रयमनुबन्धकार्य नादेशानामिति ज्ञापनान्न भवति । भःशानचः शित्त्वेन कचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसि । ऊरुदनी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ ताच्छीलिके णेऽपि ॥ चौरी । ननजीककूख्युस्तरुणतलुनानामुपसंख्यानम् * ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढयङ्करणी । तरुणी । तलुनी ॥ यत्रश्च ।४।१।१६॥ यत्रन्तास्त्रियां ङीप्स्यात् । अकारलोपे कृते ॥ हलस्तद्धितस्य ।६।४।१५०॥ हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ॥ अनपत्याधिकारस्थान्न ङीप् ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह देवस्यापत्यं दैव्या । देवाद्यअञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥ प्राचां ष्फ तद्धितः।४।१।१७॥ यजन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥ षः प्रत्ययस्य ।।३।६॥ प्रत्ययस्यादिः षः इत्स्यात् ॥ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ।।१२॥ प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वेति षिद्गौरे वक्ष्यमाणो ङीषु । गाायणी ॥ सर्वत्र लोहितादिकतन्तेभ्यः ।४।१११८॥ लोहितादिभ्यः कतशब्दान्तेभ्यो यजन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥ कौरव्यमाण्डूकाभ्यां च ।४।१।१९ ॥ आभ्यां प्फः स्यात् । टापूङीपोरपवादः । कुर्वादिभ्यो ण्यः । कौरव्यायणी । ढक् च मण्डूकादित्यण् । माण्डूकायनी ॥ आसुरेरुपसंख्यानम् * ॥ आसुरायणी ॥ वयसि प्रथमे ।४।१।२०॥ प्रथमवयोवाचिनोऽ १. गर्गाद्यन्तर्गणो लोहितादिः। कतन्तशब्दे तत्रादीना बहुव्रीहिस्तत्पुरुषश्च । कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी फाणौ तत्र प्रयोजनम् ॥ Page #50 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् दन्तात् स्त्रियां ङीप् स्यात् । कुमारी ॥ वयस्यचरम इति वाच्यम् * ॥ वधूटी । चिरण्टी। वधूटचिरण्टशब्दो यौवनवाचिनौ । अतः किम् । शिशुः । कन्याया न । कन्यायाः कनीन चेति निर्देशात् ॥ द्विगोः॥४॥२१॥ अदन्ताविगोर्डीप् स्यात् । त्रिलोकी । अजादित्वात्रिफला । त्र्यनीका सेना ॥ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।४।२।२२ ॥ अपरिमाणान्ताद्विस्ताद्यन्ताच्च द्विगोर्डीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आहीयष्ठक् । अध्यर्धेति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु व्याढकी । तद्धितलुकि किम् । समाहारे पञ्चाश्वी ॥ काण्डा. तात्क्षेत्रे ।४।१।२३ ॥ क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसजिति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । क्षेत्रे किम् । द्विकाण्डी रज्जुः ॥ पुरुषात्प्रमाणेऽन्यतरस्याम् ।४।१।२४ ॥ प्रमाणे यः पुरुषस्तदन्ताविगोर्डीब वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥ ऊधसोऽनङ् ।।४।१३१ ॥ ऊधोऽन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाप्डीग्निषेधेषु प्राप्तेषु ॥ बहुव्रीहेरूधसो ङीप् ४॥१२५॥ ऊधोन्ताबहुव्रीहेर्जीप् स्यात् स्त्रियाम् । कुण्डोनी । स्त्रियां किम् । कुण्डोधो धैनुकम् । इहाऽनङपि न । तद्विधौ स्त्रियामित्युपसंख्यानात् ॥ संख्याऽव्ययादेमप् ।४।१। २६ ॥ ङीषोऽपवादः । यूनी । अत्यूनी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥ दामहायनान्ताच ।४।१।२७ ॥ संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डापप्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डान्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥ त्रिचतुर्ध्या हायनस्य णत्वं बाच्यम् * ॥ वयोवाचकस्यैव हायनस्य ङीब् णत्वं चेष्यते * ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । निहायना । चतुर्हायना शाला ॥ नित्यं संज्ञाछन्दसोः ।४।१।२९ ॥ अन्नन्ताबहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूनी ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच ।४।१॥३०॥ एभ्यो नवभ्यो नित्यं ङीप् स्यात्संज्ञाछन्दसोः । अौ त इन्द्रः केवलीर्विशः । मामकी । भागधेयी। पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ॥ अन्तर्वत्पतिवतोर्नु ।४।१॥३२॥ एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् ॥ गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावादप्राप्तो मतुब् निपात्यते । पतिवनीत्यत्र तु वत्त्वं निपात्यते । अन्तर्वनी । पतिवनी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥ पत्यु! यज्ञसंयोगे ।४।१।३३ ॥ पतिशब्दस्य नकारादेशः Page #51 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः । स्याद्यज्ञेन संबन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्रीत्यर्थः । दम्पत्योः सहाधिकारात् । विभाषा सपूर्वस्य ।४।१॥३४॥ पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किंतु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी। वृषलपतिः। अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारकिबन्तात्कर्तरि विप् । अस्मिंश्च पक्षे पत्नियौ पत्नियः इतीयविषये विशेषः । सपूर्वस्य किम् । गवां पतिः स्त्री ॥ नित्यं संपन्यादिषु ॥४॥१॥३५॥ पूर्वविकल्पापवादः समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥ पूतक्रतोरै च ।४।१॥३६॥ इयं त्रिसूत्री पुंयोग एवेष्यते ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥ वृषाकप्यग्निकुसितकुसिदानामुदात्तः।४।१।३७ ॥ एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौोरिति च । अमायी । कुसितायी । कुसिदायी । कुसिदशब्दो हखमध्यो नतु दीर्घमध्यः ॥ मनोरौ वा ।४।११३८॥ मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां संनियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥ वर्णादनुदात्तात्तोपधात्तो न: ।४।१॥३९॥ वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानामिति फिट्सूत्रेणाद्युदात्तः । व्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्रीहिः । अनुदात्तात्किम् । श्वेता । घृतादीनां चेत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । पिशङ्गादुपसंख्यानम् * ॥ पिशङ्गी । पिशङ्गा ॥ असितपलितयोर्न * ॥ असिता । पलिता ॥ छन्दसि कमेके * ॥ असिनी । पलिक्नी ॥ अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥ अन्यतो ङीष् ।४।१।४० ॥ तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्ताप्रातिपदिकात्. स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वषो गुरुरिति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् । कृष्णा कपिला ॥ षिद्गौरादिभ्यश्च ।४।१॥४१॥ षिभ्यो १ समान, एक, वीर, पिण्ड, श्व, भ्रातृ, भद्र, पुत्र, दासाच्छन्दसि । इति समानादिः॥ २ गौर, मत्स्य, मनुष्य, शुज, पिङ्गल, हय, गवय, मुकय, ऋष्य, पुट, तूण, द्रुण, द्रोण, हरिण, काकण, पटर, उणक, आमलक, कुवल, बिम्ब, बदर, कर्कर, तर्कार, शार, पुष्कर, शिखण्ड, सदल, शुष्काण्ड, सनन्द, सुषम, सुषव, अलिन्द, गुडुल, पाण्डश, आढक, आनन्द, अश्वत्थ, सुपाठ, आपचिक, शष्कुल, सूर्म, शूपे, सूत्र, यूष, यूथ, सूप, पूप, मेय, वल्लक, धातक, सल्लक, मालक, मालत, साल्वक, वेतस, बृस, उभय, भृङ्ग, दह, मठ, छेद, पेश, मेद, श्वन् , तक्षन् , अनडु, अनड्वाह् , एषणः, करेण, देह, देहल, काकादन, गवादन, तेजन, रजन, लवण, औद्गाहमानि, गौतम, पारक, अयःस्थूण, भौरिक, भौलिकि, भोलिङ्गि, यान, मेध, आलिम्बि, आलजि, आलब्धि, आलक्षि, केवाल, आपक, आरट, नट, टोट, नोट, मूलाट, शातन, पोतर, पातन, पाटन, आस्तरण, अधिकरण, अधिकार, आग्रहायण, प्रत्यवरोहिन् , सेचन, सुमङ्गलात्संज्ञायाम् । अण्डर, सुन्दर, मङ्गल, मन्थर, मण्डल, पट, पिण्ड, पिटक, षण्ड, उर्द, गुर्द, शम, सूद, आर्द, हृद, पाण्ड, भाण्ड, लोहाण्ड, कदर, कल, कन्दर, तरुण, तलुन, कल्माष, बृहत् , Page #52 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । नर्तकी । गौरी । आमनडुहः स्त्रियां वा * ॥ अनडुही । अनड्डाही ॥ पिप्पल्यादयश्च * ॥ आकृतिगणोऽयम् ॥ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।६४।१४९॥ अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ॥ मत्स्यस्य ड्याम् * ॥ सूर्यागस्त्ययोश्छे च ङ्यां च * ॥ तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् * ॥ मत्सी । मातरि षिच्चेति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरादृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥४॥ ११४२॥ एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमाद्वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदा । उत्सादित्वादञन्तत्वे टिड्डेति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् कुण्डान्या । कुडि दाहे । गुरोश्च हल इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वाभावादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणाऽन्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः । नील्या अन्वक्तव्य इत्यन् । अनाच्छदनेऽपि न सर्वत्र किंतु ॥ नीलादोषधौ * ॥ नीली ॥ प्राणिनि च * ॥ नीली गौः ॥ संज्ञायां वा * ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥ शोणात्प्राचाम् ।४।११४३ ॥ शोणी। शोणा ॥ वोतो गुणवचनात् ।४।११४४ ॥ उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी। मृदुः । उतः किम् । शुचिः । श्वेता। गुणेति किम् । आखुः खरुसंयोगोपधान्न * ॥ खरुः पतिवरा कन्या । पाण्डुः ॥ बह्वादिभ्यश्च ।४।११४५॥ एभ्यो वा ङीष् स्यात् । बह्वी। बहुः ॥ कृदिकारादक्तिनः * ॥ रात्रिः । रात्री ॥ सर्वतोऽक्तिन्नादित्येके ॥ शकटिः । शकटी । अक्तिन्नत्किम् । अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थ पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु चेति पद्भावः । पद्धतिः । पद्धती ॥ पुंयोगादाख्यायाम् ।४।१॥४८॥ या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । महत् , सोम, सौधर्म, रोहिणी-रेवती नक्षत्रे, विकल, निष्कल, पुष्कल, कटाच्छोणिवचने, पिप्पल्यादयश्च । पिप्पली, हरीतकी, कोशातकी, शमी, वरी, शरी, पृथिवी, क्रोष्ट्री, मातामही, पितामही, इति गौरादिः ॥ १ गौराद्यन्तर्गणसूत्रमिदम् ॥ २ बहु, पद्धति, अङ्कति, अञ्चति, अंहति, शकटि, शक्तिः शस्त्रे, शारि, वारि, राति, राधि, शाधि, अहि, कपि, यष्टि, मुनि, इतः प्राण्यङ्गात् , कृदिकारादक्तिनः । सर्वतोऽक्तिन्नादित्येके । चण्ड, अराल, कृपण, कमल, विकट, विशाल, विशङ्कट, भरुज, ध्वज, चन्द्रभागा नद्याम् , कल्याण, उदार, पुराण, अहन् । इति बह्वादिः ॥ Page #53 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः । गोपस्य स्त्री गोपी ॥ पालकान्तान्न * ॥ गोपालिका । अश्वपालिका ॥ सूर्याद्देवतायां चाप् वाच्यः * ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती । मानुषीयम् ॥ इन्द्रवरुणभवशवेरुद्रमृडहिमारण्ययवयवनमातुलाचायोणामानुक् ।४।१।४९॥ एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥ हिमारण्ययोर्महत्त्वे * ॥ महद्धिमं हिमानी। महदरण्यं अरण्यानी ॥ यवादोषे * ॥ दुष्टो यवो यवानी ॥ यवनाल्लिप्याम् * ॥ यवनानां लिपिर्यवनानी ॥ मातुलोपाध्याययोरानुग्वा * ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥ या तु खयमेवाध्यापिका तत्र वा ङीष् वाच्यः * ॥ उपाध्यायी । उपाध्याया ॥ आचार्यादणत्वं च * ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥ अर्यक्षत्रियाभ्यां वा खार्थे * ॥ अर्याणी । अर्या । खामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्थी । क्षत्रियी। कथं ब्रह्माणीति । ब्रह्माणमानयति जीवियतीति कर्मण्यण् ॥ क्रीतात्करणपूर्वात् ।४।१५०॥ क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥ क्तादल्पाख्यायाम् ।४।११५१ ॥ करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अलिप्ती द्यौः ॥ बहुव्रीहेश्चान्तोदात्तात् ।४।११५२ ॥ बहुव्रीहेः तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥ जातिपूर्वादिति वक्तव्यम् * ॥ तेन बहुनसुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ॥ जातान्तान्न * ॥ दन्तजाता । पाणिगृहीती भार्यायाम् * ॥ पाणिगृहीतान्या ॥ अवाङ्गपूर्वपदाद्वा ।४।११५३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् । वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥ खागाच्चोपसर्जनादसंयोगोपधात् ।४।१।५४ ॥ असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी। चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनास्किम् । शिखा । खाङ्गं त्रिधा । अंद्रवं मूर्तिमत्वाङ्गं प्राणिस्थमविकारजम् * ॥ सुखेदा । द्रवत्वात् । सुज्ञाना । अमूर्तत्वात् । सुमुखा शाला । अप्राणिस्थत्वात् । सुशोफा । विकारजत्वात् ॥ अतत्स्थं तत्र दृष्टं च * ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ तेन चेत्ततथा युतम् * ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच।४।१।२५॥ एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वलक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनलक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । १ इदं श्लोकवार्तिकम् ॥ २ मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् । तेनौष्ठादिषु पञ्चसु असंयोगोपधादिति निषेध एव बाध्यते नतु सहनश्विद्यमान इति । पूर्वोपस्थितबाधेन नैराकाङ्क्षयमस्यां बीजम् ॥ Page #54 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ अङ्गगात्रकण्ठेभ्यो वक्तव्यम् * ॥ खङ्गी । खङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण संग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ॥ पुच्छाच्च * ॥ सुपुच्छी । सुपुच्छा ॥ कबरमणिविषशरेभ्यो नित्यम् * ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ उपमानात्पक्षाच्च पुच्छाच्च * ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥ न क्रोडांदिबह्वचः |४|११५६ ॥ क्रोडादेर्बह्वचश्च खाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजधना || सहनञ्विद्यमान पूर्वाच्च |४|११५७ ॥ सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥ नखमुखात्संज्ञायाम् |४|११५८ || ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या || दिक्पूर्वपदान्ङीप् |४|१|६० ॥ दिक्पूर्वपदात्खाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् || वाहः |४|१|६१ ॥ वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च॑ मे दित्या॒ही मे ॥ सख्यशिश्वीति भाषायाम् ||४|१|६२ ॥ इतिशब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधे॒नवो॑ द्यु॒नय॑न्ता॒ममि॑श्वीः ॥ जातेरस्त्रीविषयादपोधात् |४|१|६३ ॥ जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ॥ ओकृतिग्रहणा जातिः * ॥ अनुगतसंस्थानव्यङ्गवेत्यर्थः । तटी ॥ लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या * ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् । शुक्ला । सकृदित्यादि किम् । देवदत्ता ॥ गोत्रं च चरणैः सह * ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची चशब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवा - दिपाठात् ङीना ङीष् बाध्यते । जातेः किम् । मुण्डा । अस्त्रीविषयात्किम् । बलाका । अयोपधात्किम् । क्षत्रिया ॥ योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः * ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्येति यलोपः । मानुषी । मत्स्यस्य ड्याम् ॥ मत्सी ॥ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च |४|१|६४ ॥ पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥ इतो मनुष्यजातेः |४|१|६५ ॥ ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् । तित्तिरिः ॥ ऊडुतः |४|१।६६ ।। उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो 1 ५० १ क्रोड, नख, खुर, गोखा, उखा, शिखा, वाल, शफ, शुक्र । आकृतिगणोऽयम् । तेन भग, गल, घोण, नाल, भुज, गुद, कर, इत्यादि । इति क्रोडादिः ॥ २ इदं श्लोकवार्तिकम् ॥ ३ इञ उपसंख्यानम् । सौतंगमी । मौनचिती । तेन निर्वृत्तमित्यर्थे चातुर्थिक इञ् ॥ Page #55 -------------------------------------------------------------------------- ________________ विभक्त्यर्थाः । ण्यः ॥ तस्य स्त्रियामवन्तीत्यादिना लुक् । अयोपधात्किम् । अध्वर्युः ॥ अप्राणिजातेश्चारज्वादीनामुपसंख्यानम् * ॥ रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोदीर्घान्तत्वेऽपि नोधात्वोरिति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥ बाह्वन्तात्संज्ञायाम् ।४।१।६७ ॥ स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् । वृत्तबाहुः ॥ पङ्गोश्च ।४।१।६८॥ पङ्गः ॥ श्वशुरस्योकाराकारलोपश्च * ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया खादयः । श्वश्रूः ।। ऊरूत्तरपदादौपम्ये ।४।१।६९॥ उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥ संहितशफलक्षणवामादेश्च ।४।११७०॥ अनौपम्याथें सूत्रम् । संहितोरूः । सैव शफोरूः। शफी खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् * ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा । विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥ संज्ञायाम् ।४।१।७२॥ कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थ वचनम् ॥ शाङ्गरवाद्यञो ङीन् ।४।१।७३ ॥ शार्ङ्गरवादेरओ योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी। जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नारी ॥ यङश्चाप् ।४।१।७४॥ यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ज्यष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ॥ षाधाश्वाप् वाच्यः * ॥ पौतिमाष्या ॥ आवट्याच ।४।१७५ ॥ अस्माच्चाप् स्यात् । यञश्चेति ङीपोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥ तद्धिताः ।४।११७६॥ आपञ्चमसमातेरधिकारोऽयम् ॥ यूनस्तिः ।४।१७७॥ युवनशब्दात्तिप्रत्ययः स्यात्स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥ इति स्त्रीप्रत्ययाः॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।।३२४६॥ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः। प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रै संख्यामात्रे च प्रथमा स्यात् । उच्चैः। नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । १ शार्ङ्गरव, कापटव, गौग्गुलव, ब्राह्मण, गौतम, कामण्डलेय, ब्राह्मणकृतेय, आतिथेय, भानिधेय, आशोकेय, वात्स्यायन, मौजायन, कैकसेय, काप्य, शैब्य, एहि, पर्येहि, आश्मरथ्य, औदपान, अराल, चण्डाल, वतण्ड, भोगवदगौरमतोः संज्ञायां घादिषु नित्यं हवार्थम् । नृनरयोवृद्धिश्च । इति शार्ङ्गरवादिः । पुत्रशब्दोऽप्यत्र पठ्यते। तेन पुत्री शैलपुत्रीत्यपि सिद्धम् ॥ २ यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेन उपस्थितिः स प्रातिपदिकार्थ इत्यर्थः॥ Page #56 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् तटः । तटी । तटम् । परिमाणमात्रे, द्रोणो त्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं संख्या । एकः । द्वौ । बहवः ! इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥ संबोधने च | २|३|४७ ॥ इह प्रथमा स्यात् । हे राम || कारके | १|४|२३ ॥ इत्यधिकृत्य ॥ कर्तुरीप्सिततमं कर्म | १|४|४९ ॥ कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा नतु कर्तुः तमब्ग्रहणं किम् । पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्म - ग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥ अनभिहिते | २|३|१ || इत्यधिकृत्य ॥ कर्मणि द्वितीया | २|३|२ || अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं तु प्रायेण तिकृत्तद्धितसमासैः । तिङ्, हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः । तद्धितः शतेन क्रीतः शत्यः । समासः, प्राप्त आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् । सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥ तथायुक्तं चानीप्सितम् ||४|५० ॥ ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥ अकथितं च । १४५१ ॥ अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् । दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथुमुषाम् । कर्मयुक् स्यादकथितं तथा स्यानीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीमभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् | अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाञ् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मनाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलि भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् । माणवकस्य पितरं पन्थानं पृच्छति ॥ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् * ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ । १।४।५२ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ १ ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥ गतीत्यादि किम् । पाचयत्योदनं देवदत्तेन । अप्यन्तानां किम् । गमय देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ नीवह्योर्न * ॥ नाययति वाहयति वा भारं भृत्येन ॥ नियन्तृकर्तृकस्य वहेरनिषेधः * ॥ वाहयति रथं ५२ Page #57 -------------------------------------------------------------------------- ________________ विभक्त्यर्थाः । ५३ वाहान् सूतः ॥ आदिखाद्योर्न * ॥ आदयति खादयति वान्नं बटुना ॥ भक्षरहिंसार्थस्य न * ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् । भक्षयति बलीवर्दान् सस्यम् ॥ जल्पतिप्रभृतीनामुपसंख्यानम् * ॥ जल्पयति भाषयति वा धर्म पुत्रं देवदत्तः ॥ दृशेश्च * ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरतिजिघ्रतीत्यादीनां न । स्मारयति ध्रापयति वा देवदत्तेन । शब्दायतेर्न * ॥ शब्दाययति देवदत्तेन । धात्वर्थसंगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥ हृक्रोरन्यतरस्याम् । श४५३ ॥ हृकोरणौ यः कर्ता स णौ वा कर्म स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥ अभिवादिदृशोरात्मनेपदे वेति वाच्यम् * ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥ अधिशीस्थासां कर्म ।।४।४६॥ अधिपूर्वाणामेषामाधारः कर्म स्यात् अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ अभिनिविशश्च ।।४।४७॥ अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानमिति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्कचिन्न । पापेऽभिनिवेशः ॥ उपान्वध्यासः ।।४।४८॥ उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः ॥ अभुक्त्यर्थस्य न * ॥ वने उपवसति ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ॥ द्वितीयाऽऽनेडितान्तेषु ततोऽन्यत्रापि दृश्यते * ॥ उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि * ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया। निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् ॥ अन्तरान्तरेण युक्ते ।२।३।४ ॥ आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥ कर्मप्रवचनीयाः ।।४।८३ ॥ इत्यधिकृत्य ॥ अनुर्लक्षणे ।।४।८४ ॥ लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥ कर्मप्रवचनीययुक्ते द्वितीया ।२।३३८॥ एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूतेत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥ तृतीयार्थे ।१।४।८५॥ अस्मिन् द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥ हीने ॥१॥४८६॥ हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः। हरेहींना इत्यर्थः ॥ उपोधिके च ।१।४।८७॥ अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने, उप हरिं सुराः ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः।१।४।९०॥ एष्वर्थेषु विषयभूतेषु प्रत्यादय ARTHHHHU Page #58 -------------------------------------------------------------------------- ________________ ५४ सिद्धान्तकौमुद्याम् उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां वृक्षं वृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् । परिषिञ्चति ॥ अभिरभागे | १|४|११ || भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवंदेवमभिसिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दीयताम् || अधिपरी अनर्थक | १|४| ९३ ॥ उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसंज्ञाबाधाद्गतिर्गताविति निघातो न ॥ सुः पूजायाम् | १|४|९४ || सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् । सुषिक्तं किं तवात्र । क्षेपोऽयम् ॥ अतिरतिक्रमणे च ।१।४।९५ ॥ अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अतिदेवान् कृष्णः ॥ अपिः पदार्थसंभावनाऽन्ववसर्ग गर्दासमुच्चयेषु । १।४।९६ ॥ एषु द्योत्येष्वपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष्ठ तु अपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसंबन्धे । इयमेव ह्यपिशब्दस्य पदार्थो - तता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् ॥ अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः ॥ अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा ॥ धिग्देवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च । अपि स्तुहि । समुच्चये ॥ कालाध्वनोरत्यन्तसंयोगे । २।३५ ॥ इह द्वितीया स्यात् । मासं कल्याणी । मासम I ते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ खतन्त्रः कर्ता | १|४|५४ ॥ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ साधकतमं करणम् | १|४|४२ ॥ क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् तैमब्ग्रहणं किम् । गङ्गायां घोषः ॥ कर्तृकरणयोस्तृतया | २|३|१८ ॥ अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली || प्रकृत्यादिभ्य उपसंख्यानम् ॥ प्रकृत्या चारुः प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥ दिवः कर्म च । १४४३ ॥ दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥ अपवर्गे तृतीया । २३६ ॥ अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् । मासमधीतो । १ इत्थंभूतस्य कंचित्प्रकारं प्राप्तस्य आख्याने इत्यर्थः ॥ २ अप्रयुज्यमानबिन्दुरूपपदार्थयोतकतेत्यर्थः ॥ ३ तमग्रहणं किमिति कारकाधिकारात्करणल्युडन्तकरणेति महासंज्ञया च साधकत्वै लब्धे साधकग्रहणमेव साधकतमार्थं भविष्यतीति प्रश्नः । गङ्गायामिति अधिकरणमित्यधिकरणत्युङन्तमहासंज्ञयैव सिद्धे आधार ग्रहणसामर्थ्यात्सर्वाक्यवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं च तिलेषु तैलमित्यादावेव सप्तमी स्यान्नतुं गङ्गायामित्यादि गौणाधारे ॥ Page #59 -------------------------------------------------------------------------- ________________ विभक्त्यर्थाः। नायातः ॥ सहयुक्तेऽप्रधाने ।२।३।१९ ॥ सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसाधसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धोयूनेत्यादिनिर्देशात् ॥ येनाङ्गविकारः।।३।२०॥ येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अक्षिसंबन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य ॥ इत्थंभूतलक्षणे ।२।३।२१ ॥ कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥ संज्ञोऽन्यतरस्यां कर्मणि ।।।२२ ॥ संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥ हेतौ ।।३।२३ ॥ हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः। पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलंश्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया * ॥ दास्या संयच्छते कामुकः । धर्मे तु भार्यायै संयच्छति ॥ कर्मणा यमभिप्रेति स संप्रदानम् ।।४।३२॥ दानस्य कर्मणा यमभिप्रेति स संप्रदानसंज्ञः स्यात् ॥ चतुर्थी संप्रदाने ।२।३।१३ ॥ विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ॥ क्रियया यमभिप्रैति सोऽपि संप्रदानम् * ॥ पत्ये शेते ॥ यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा * ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥ रुच्यर्थानां प्रीयमाणः। १४॥३३ ॥ रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः की । प्रीयमाणः किम् । देवदत्ताय रोचते मोदकः पथि ॥ श्लाघहस्थाशपां ज्ञीप्स्यमानः।१।४।३४ ॥ एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् । देवदत्ताय श्लाघते पथि ॥ धारेरुत्तर्मणः ।११४३५ ॥ धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् । देवदत्ताय शतं धारयति ग्रामे ॥ स्पृहेरीप्सितः॥१४॥३६॥ स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥ क्रुधदुहेासूयार्थानां यं प्रति कोपः। श४३७ ॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ण्यति । असूयति । यं प्रति कोपः किम् । भार्यामीर्ण्यति मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । दुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥ क्रुधद्रुहोरुपसृष्टयोः कर्म ।११४॥३८॥ सोपसर्गयोरनयोर्य प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुद्ध्यति । Page #60 -------------------------------------------------------------------------- ________________ ५६ सिद्धान्तकौमुद्याम् अभिद्रुह्यति ॥ राधीक्ष्योर्यस्य विप्रश्नः | १|४|३९ ॥ एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता | १|४|४० || आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥ अनुप्रतिगृणश्च ॥ १|४|४१ ॥ आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति । प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥ परिक्रयणे संप्रदानमन्यतरस्याम् | १|४|४४ ॥ नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः । तादर्थ्ये चतुर्थी वाच्या * ॥ मुक्तये हरिं भजति ॥ लृपि संपद्यमाने च * ॥ भक्तिर्ज्ञानाय कल्पते संपद्यते जायते इत्यादि ॥ उत्पातेन ज्ञापिते च * ॥ वाताय कपिला विद्युत् ॥ हितयोगे च * ॥ ब्राह्मणाय हितम् ॥ क्रिया पपदस्य च कर्मणि स्थानिनः | २|३|१४ ॥ क्रियार्थी क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं याती - त्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥ तुमर्थाच्च भाववचनात् | २|३|१५ ॥ भाववचनाश्चेति सूत्रेण यो विहितस्तदन्ताचतुर्थी स्यात् यागाय याति । यष्टुं यातीत्यर्थः ॥ नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च । २।३।१६ ॥ एभिर्योगे चतुर्थी स्यात् । हरये नमः ॥ उपपदविभक्तेः कारकविभक्तिर्बलीयसी । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादि - योगे षष्ठ्यपि साधुः । तस्मै प्रभवति स एषां ग्रामणीरिति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥ मन्यकर्मण्यनादरे विभाषाप्राणिषु । २।३।१७ ॥ प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे ॥ अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्जेष्विति वाच्यम् * ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने श्वानं वा मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव || गत्यर्थकर्मणि द्वितीयाचतुथ्यौं चेष्टायामनध्वनि।२।३।१२ ॥ अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् । मनसा हरिं व्रजति । अनध्वनीति किम् । पन्थानं गच्छति । गन्नाधिष्ठितेऽध्वन्येवाऽयं निषेधः । यदा तूत्पथात्पन्था 1 १ वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् । इति भाष्योक्तश्लोकवार्तिकम् ॥ Page #61 -------------------------------------------------------------------------- ________________ ५७ विभक्त्यर्थाः। एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ ध्रुवमपायेऽपादानम् ।१।४।२४ ॥ अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥ अपादाने पश्चमी ।।३।२८॥ ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् । वृक्षस्य पण पतति ॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् * ॥ पापाजगुप्सते विरमति । धर्मात्प्रमाद्यति ॥ भीत्रार्थानां भयहेतुः।१।४।२५ ॥ भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्रायते । भयहेतुः किम् । अरण्ये बिभेति त्रायते वा ॥ पराजेरसोढः।१।४।२६ ॥ पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः ॥ वारणार्थानामीप्सितः।१।४।२७ ॥ प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् । यवेभ्यो गां वारयति क्षेत्रे ॥ अन्तधौं येनादर्शनमिच्छति ।१।४।२८॥ व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तौ किम् । चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥ आख्यातोपयोगे ।१।४।२९ ॥ नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य गाथां शृणोति ॥ जनिकर्तुः प्रकृतिः ॥१॥४॥३०॥ जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥ भुवः प्रभवः ॥१॥४॥३१॥ भवनं भूः । भूकर्तुः प्रभवस्तस्था । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः ॥ ल्यब्लोपे कर्मण्यधिकरणे च * ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराजिहति । श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया कारकविभक्तीनां निमितम् । कस्मात्त्वं नद्याः ॥ यतश्चाध्वकालनिर्माणं तत्र पञ्चमी * ॥ तद्युक्तादध्वनः प्रथमासप्तम्यौ * ॥ कालात्सप्तमी च वक्तव्या * ॥ वनाद्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥ अन्यारादितरर्तेदिक्शब्दाश्चत्तरपदाजाहि युक्ते ।।३।२९ ॥ एतैोंगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन संप्रति देशकालवृतिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमानेडितमिति निर्देशात् । पूर्व कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थेति षष्ठी बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच् , दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमीति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिरिति समासविधानाज्ज्ञापकाहहिर्योगे पञ्चमी । ग्रामाबहिः॥ अपपरी वर्जने ११४८८॥ एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥ आडू मर्यादावचने ।१।४।८९॥ आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥ पञ्चम्यपाडू Page #62 -------------------------------------------------------------------------- ________________ ५८ सिद्धान्तकौमुद्याम् परिभिः ॥२॥३॥१०॥ एतैः कर्मप्रवचनीयैोंगे पञ्चमी स्यात् । अपहरेः परिहरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिंपरि । आमुक्तेः संसारः । आसकलाम ॥ प्रतिः प्रतिनिधिप्रतिदानयोः।१।४।९२ ॥ एतयोरर्थयोः प्रतिरक्तसंज्ञः स्यात् ॥ प्रतिनिधिप्रतिदाने च यस्मात् ।।३।११॥ अत्र कर्मप्रवचनीयैयोंगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णाप्रति । तिलेभ्यः प्रतियच्छति माषान् ॥ अकर्तर्येणे पञ्चमी ।।३।२४ ॥ कर्तृवर्जितं यणं हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः ॥ विभाषा गुणेऽस्त्रियाम् ।।३।२५ ॥ गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियां किम् । बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादमिमान् । नास्ति घटोऽनुपलब्धेः ॥ पृथग्विनानानाभिस्तृतीयाऽन्यरस्याम् ।२।३।३२॥ एभियोगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यांग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥ करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य ।२।२३३॥ एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥ दूरान्तिकार्थेभ्यो द्वितीया च ।।३।३५ ॥ एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमाने विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ षष्ठी शेषे ।।३। ५०॥ कारकप्रातिपदिकार्थव्यतिरिक्तः खखामिभावादिसंबन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि संबन्धमात्र विवक्षायां षष्ठयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥ षष्ठी हेतुप्रयोगे ।।३।२६ ॥ हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥ सर्वनाम्नस्तुतीया च ।।३।२७ ॥ सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् * ॥ किंनिमित्तं वसति । केन निमिलेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनमित्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि । षष्टयतसर्थप्रत्ययेन ।२।३।३० ॥ एतद्योगे षष्ठी स्यात् । दिक्शब्देति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् ॥ एनपा द्वितीया ।२।३।३१॥ एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागाषष्ठयपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥ दूरान्तिकाथैः षष्ठयन्यतरस्याम् ॥२॥३॥ ३४॥ एतैोंगे षष्ठी स्यात्पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥ ज्ञोऽविदर्थस्य करणे ।२।२५१ ॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥ अधीगर्थद्रयेशां कर्मणि ।।३।५२ ॥ एषां कर्मणि शेषे षष्ठी स्यात् । मातुः Page #63 -------------------------------------------------------------------------- ________________ विभक्त्यर्थीः । ५९ स्मरणम् । सर्पिषो दयनम् । ईशनं वा ॥ कृतः प्रतियत्ने ।२।३।५३ ॥ कृत्रः कर्मणि शेषे षष्ठी स्याद्गुणाधाने । एधो दकस्योपस्करणम् ॥ रुजार्थानां भाववचनानामज्वरेः। २॥३॥५४॥ भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ॥ अज्वरिसंताप्योरिति वाच्यम् * ॥ रोगस्य चौरज्वरः । चौरसंतापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥ आशिषि नाथः।।३२५५॥ आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् । माणवकनाथनम् । तत्संबन्धिनी याच्नेत्यर्थः । जासिनिप्रहणनाटकाथपिषां हिंसायाम् ।।३२५६॥ हिंसानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योजासनम् । निप्रौ संहतो विपर्यस्तौ व्यस्तौ वा । चौरस्य निग्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् । धानापेषणम् ॥ व्यवहृपणोः समर्थयोः।२।३१५७॥ शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥ दिवस्तदर्थस्य ।।३।५८॥ द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् । ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥ विभाषोपसर्ग ।२।३१५९ ॥ पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ॥ प्रेष्यनुवोर्हविषो देवतासंप्रदाने ।।२६१ ॥ देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अमये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे २३६४ ॥ कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽहो भोजनम् । द्विरह्रो भोजनम् । शेषे किम् । द्विरहन्यध्ययनम् ॥ कर्तृकर्मणोः कृति ।।३। ६५॥ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ।। गुणकर्मणि वेष्यते * ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ॥ उभयप्राप्ती कर्मणि शश६६ ॥ उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥ स्त्रीप्रत्यययोरकाकारयो यं नियमः ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ॥ शेषे विभाषा * ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिहरेहरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥ क्तस्य च वर्तमाने ।।३।६७ ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोकेति निषेधस्याऽपवादः । राज्ञां मतो बुद्धः पूजितो वा ॥ अधिकरणवाचिनश्च ।।३।६८ ॥ क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं गतं शयितं भुक्तं वा । न लोकाव्ययनिष्ठाखलर्थतनाम् ।।३।६९ ॥ एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिक्षुः । अलंकरिष्णुर्वा । उक । Page #64 -------------------------------------------------------------------------- ________________ ६० सिद्धान्तकौमुद्याम् दैत्यान् धातुको हरिः ॥ कमेरनिषेधः * ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्ा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्य तृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥ द्विषः शतुर्वा * ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नकरस्य जिष्णुः ॥ अनोर्भवि यदाधमर्ण्ययोः | २|३|७० || भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । ब्रेज गामी । शतं दायी ॥ कृत्यानां कर्तरि वा | २|३|७१ ॥ षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् । गेयो माणवकः साम्नाम् । भव्यगेयेति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् | २|३|७२ ॥ तुल्याथैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।२।३।७३ ॥ एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिष आयुष्यं चिरं जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शं अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति । व्याख्याना - त्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ आधारोऽधिकरणम् |१|४|४५ ॥ कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञं स्यात् ॥ सप्तम्यधिकरणे च | २|३| ३६ || अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापक श्वेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छाऽस्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा ॥ दूरान्तिकार्थेभ्य इति विभक्तित्रयेण सह चतस्रोss विभक्तयः फलिताः || तस्येन्विषयस्य कर्मण्युपसंख्यानम् * ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्चेति कर्तरीनिः ॥ साध्वसाधुप्रयोगे च * || साधुः कृष्णो मातरि । असाधुर्मातुले || निमित्तात्कर्मयोगे * || निमित्तमिह फलम् । योगः संयोगसमवायात्मकः ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हृतः ॥ १ ॥ हेतौ तृतीयाsत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् । वेतनेन धान्यं लुनाति ॥ यस्य च भावेन भावलक्षणम् | २|३|३७|| यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च * ॥ सत्सु तरत्सु असन्त आसते । १ अत्र व्रजं गमीत्यपि पाठः ॥ Page #65 -------------------------------------------------------------------------- ________________ ६१ विभक्त्यर्थाः । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥ षष्ठी चानादरे ।२।३।३८ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राबाजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।२।३।३९॥ एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठयामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा खामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥ आयुक्तकुशलाभ्यां चासेवायाम् ।।३।४०॥ आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥ यतश्च निर्धारणम् ।।२॥४१॥ जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथकरणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥ पश्चमी विभक्ते ।।२४२ ॥ विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आब्यतराः ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते ॥४३॥ आभ्यां योगे सप्तमी स्यादर्चायां न तु प्रतेः प्रयोगे । मातरि साधुनिपुणो वा । अर्चायां किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । अप्रत्यादिभिरिति वक्तव्यम् * ॥ साधुनिपुणो वा मातरं प्रतिपर्यनु वा ॥ प्रसितोत्सुकाभ्यां तृतीया च ।।३।४४ ॥ आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥ नक्षत्रे च लुपि ॥२॥३॥ ४५ ॥ नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् । पुष्ये शनिः ॥ सप्तमीपञ्चम्यो कारकमध्ये २।३७॥ शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं व्यहे व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्यते । तदस्मिन्नधिकमिति यस्मादधिकमिति च सूत्र निर्देशात् । लोके लोकाद्वाधिको हरिः ॥ अधिरीश्वरे ।१।४।९७ ॥ खखामिसंबन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥ यस्मादधिक यस्य चेश्वरवचनं तत्र सप्तमी ।।३।९॥ अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उपपरार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु खखामिभ्यां पर्यायेण सप्तमी । अधिभुवि रामः । अधिरामे भूः । सप्तमी शौण्डैरिति समासपक्षे तु रामाधीना । अषडक्षेत्यादिना खः ॥ विभाषा कृत्रि ।१।४९८ ॥ अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरस्वं गम्यते । अगतित्वात्तिङि चोदात्तवतीति निघातो न ॥ इति विभक्त्यर्थाः॥ Page #66 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् 'समर्थः पदविधिः।।१।१॥ पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥ प्राकडारात्समासः ।।१३॥ कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥ सह सुपा ।२।१४॥ सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगवि. भागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः। स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् ॥ सुपा ।२११४॥ सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥ सुपो धातुप्रातिपदिकयोः।।४७१ ॥ एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरडिति निर्देशा. द्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च * ॥ जीमूतस्येव ।। अव्ययीभावः ।।१।५॥ अधिकारोऽयम् ॥ अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसाहश्यसंपत्तिसाकल्यान्तवचनेषु ।२।१६ ॥ अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते सोऽव्ययीभावः ॥ प्रथमानिर्दिष्टं समास उपसर्जनम् ।१।२। ४३ ॥ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥ उपसर्जनं पूर्वम् ।।२।३० ॥ समासे उपसर्जनं प्राक्प्रयोज्यम् ॥ एकविभक्ति चापूर्वनिपाते ।।२।४४ ॥ विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् नतु तस्य पूर्वनिपातः ॥ गोस्त्रियोरुपसर्जनस्य १॥रा४८॥ उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य हवः स्यात् । अव्ययीभावश्चेत्यव्ययत्वम् ॥ नाव्ययीभावादतोऽम् त्वपञ्चम्याः ।।४।८३ ॥ अदन्तादव्ययीभावात्सुपो न लुक् तस्य पञ्चमी विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिस्त्रियामित्यमरः ॥ तृतीयासप्तम्योबेहुलम् ।। १४८४॥ अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥ अव्ययीभावश्च ।।४।१८॥ अयं नपुंसकं स्यात् ॥ हखो नपुंसके प्रातिपदिकस्य ॥ गोपायतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे, कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम् , निकषा लङ्काम् , आराद्वनादित्यत्र तु नाव्ययीभावः । अभितः परितः, अन्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्मात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि-। विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रस्यते ध्वंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमि Page #67 -------------------------------------------------------------------------- ________________ अव्ययीभावः। त्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् प्रतिशब्दस्य वीप्सायां कर्मप्रवनीयसंज्ञाविधानसामर्थ्यातद्योगे द्वितीयागर्भ वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥ अव्ययीभावे चाकाले ।६।३।८१ ॥ सहस्यः सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्नम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्मिग्रन्थपर्यन्तमधीते सामि ॥ यथाऽसादृश्ये ।२।१। ७॥ असादृश्ये एव यथाशब्दः समस्यते । तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थ इति वा प्राप्तं निषिध्यते ॥ यावदवधारणे ।।१।८ ॥ यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छोकम् ॥ सुप् प्रतिना मात्रार्थे ।२।१।९॥ शाकस्य लेशः शाकप्रति । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥ अक्षशलाकासंख्याः परिणा ।२।१।१० ॥ द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तं अक्षपरि । शलाकापरि । एकपरि ॥ विभाषा ।।१॥११॥ अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानाज्ञापकात् ॥ अपपरिबहिरश्चवः पञ्चम्या ।२।१॥१२॥ अपविष्णु संसारः । अपविष्णोः । परिविष्णु । परिविष्णोः । बहिर्वनम् । बहिर्वनात् । प्राग्वनम् । प्राग्वनात् ॥ आडूमर्यादाभिविध्योः ।२।१।१३ ॥ एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः । आमुक्तेः । आबालं हरिभक्तिः । आबालेभ्यः ॥ लक्षणेनाभिप्रती आभिमुख्ये ।२।१।१४ ॥ आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति । अग्निमभि । प्रत्यग्नि । अमिं प्रति ॥ अनुर्यत्समाय ।२।१॥१५॥ यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥ यस्य चायामः।२।११६॥ यस्य दैर्ध्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैोपलक्षितेत्यर्थः ॥ तिष्ठदुप्रभृतीनि च ।।१।१७॥ एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन्काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥ पारे मध्ये षष्ठया वा । २१।२८ ॥ पारमध्य. शब्दौ षष्ठयन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गा -१तिष्ठह, वहद्गु, आयत्तीगवम् , खलेथवम् , खलेबुपम्, लुनयवम्, लूयमानयषम्, पूलयम्, पूयमानर यवम् , सहृतयवम् , संहियमाणयवम् , संहृतबुसम्, संहियमाणबुसम्, समभूमि, समपदाति, सुषमम् , विष. मम् ; दुःषमम् , निःषमम् , अपसमम् , आयतीसमस्, पापसमम्, पुण्यसमम्, प्राहम्, प्ररथम्, प्रमृगम् , प्रदक्षिणम् , संप्रति, असंप्रति, इच् । इति तिष्ठदृग्वादिः ॥ Page #68 -------------------------------------------------------------------------- ________________ ६४ सिद्धान्तकौमुद्याम् दानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् ॥ संख्या वंश्येन ।।१।१९ ॥ वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याक. रणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥ नदीभिश्च ।२।१॥२०॥ नदीभिः सह संख्या प्राग्वत् । समाहारे चायमिष्यते * ॥ सप्तगङ्गम् । द्वियमुनम् ॥ अन्यपदार्थे च संज्ञायाम् ।२।१।२१ ॥ अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् ॥ विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥ समासान्ताः ५४/६८॥ इत्यधिकृत्य ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ।।४।१०७ ॥ शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । जराया जरस् च । उपजरसम् । प्रतिपरसमनुभ्योऽक्षणः ॥ यस्येति च ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिडिति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्शआद्यचि । समक्षम् ॥ अनश्च ।।४।१०८ ॥ अन्नन्तादव्ययीभावाच् स्यात् ॥ नस्तद्विते ।६४।१४४ ॥ नान्तस्य भस्य टेलोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । नपुंसकादन्यतरस्याम् ।।४।१०९ ॥ अन्नन्तं यक्लीयं तदन्तादव्ययीभावाच् वा स्यात् । उपचर्मम् । उपचर्म ॥ नदीपौर्णमास्याग्रहायणीभ्यः ।।४।११० ॥ वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपायहायणि ॥ झयः।५।४।१११ ॥ झयन्तादव्ययीभावादृज्वा । उपसमिधम् । उपसमित् ॥ गिरेश्च सेनकस्य ।५।४।११२॥ गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥ इत्यव्ययीभावः॥ . तत्पुरुषः ।।१।२२ ॥ अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥ द्विगुश्च ।२।२३ ॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥ द्विती. या श्रितातीतपतितगतात्यस्तप्राप्तापनः ।।१।२४ ॥ द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः ॥ गम्यादीनामुपसंख्यानम् ॥ ग्रामं गमी. ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ।। - .१ शरदू, विपाश , अनस् , मनस् , उपानह् , अनडुङ् , दिव् , हिमवत् , हिरुक्, विद्, सद्, दिश् , दृश् , विश, चेतस्, चतुर, त्सद्, तद्, यद्, कियत् , जगया जरस् च, प्रतिपरसमनुभ्योऽक्षणः, पथिन्, । इति शरदादिः॥ Page #69 -------------------------------------------------------------------------- ________________ तत्पुरुषः । खयं तेन ।२।१२५ ॥ द्वितीयेति न संबध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं खायंकृतिः ॥ खट्वा क्षेपे ।२।१।२६॥ खटाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥ सामि ।।१।२७॥ सामिकृतम् ॥ कालाः ।।१।२८ ॥ तेनेत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥ अत्यन्तसंयोगे च ।२।१॥२९॥ काला इत्येव । अक्तान्तार्थ वचनम् । मुहूर्त सुखं मुहूर्तसुखम् ॥ तृतीया तत्कृतार्थेन गुणवचनेन ।२।१॥३०॥ तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।।१॥३१॥ तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे, माषोनं कार्षापणम् । माषविकलम् । वाकलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । मिश्रं चानुपसर्गमसन्धावित्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः ॥ अवरस्योपसंख्यानम् * ॥ मासेनावरो मासावरः ॥ कर्तृकरणे कृता बहुलम् ।२।१।३२ ॥ कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैभिन्नो नखभिन्नः ॥ कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम् * ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥ कृत्यैरधिकार्थवचने ।२।१॥३३॥ स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥ अन्नेन व्यञ्जनम् ।२।१॥३४ ॥ संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तभूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥ भक्ष्येण मिश्रीकरणम् ।२।१॥३५॥ गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥ चतुर्थी तदथोथेबलिहितसुखरक्षितैः ।२।१।३६ ॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् * ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥ पश्चमी भयेन ।२।१॥३७॥ चोराद्भयं चोरभयम् ॥ भयभीतभीतिभीभिरिति वाच्यम् * ॥ वृकभीतः । वृकभीतिः। वृकभीः॥ अपेतापोढमुक्तपतितापत्रस्तरल्पशः।२।१॥३८॥ एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः। कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रासादात्पतितः ॥ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।२।१॥३९॥ स्तोकान्मुक्तः। Page #70 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्य इत्यलुक्॥ षष्ठी ।२२८ ॥ राज्ञः पुरुषो राजपुरुषः ॥ योजकादिभिश्च ।।२।९॥ एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरीत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ॥ गुणात्तरेण तरलोपश्चेति वक्तव्यम् * ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारण इति पूरणगुणेति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ कृद्योगा च षष्ठी समस्यत इति वाच्यम् * ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥ न निर्धारणे ।।२।१०॥ निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ॥ प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् * ॥ सर्पिषो ज्ञानम् ॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।२।२।११ ॥ पूरणाद्यथैः सदादिभिश्च षष्ठी न समस्यते । पूरणे, सतां षष्ठः । गुणे, काकस्य कार्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादिनिर्देशात् । तेनार्थगौरवं बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः, फलानां सुहितः । तृतीयासमासस्तु स्यादेव । खरे विशेषः । सत् , द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः । अव्ययम् , ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् खरे भेदः । समानाधिकरणे तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाबाधकः षष्ठीसमासः प्राप्तः सोऽप्यनेन वार्यते ॥ तेन च पूजायाम् ।२।२।१२॥ मतिबुद्धीति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥ अधिकरणवाचिना च ।२।२।१३ ॥ क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥ कर्मणि च ।।२।१४ ॥ उभयप्राप्तौ कर्मणीति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥ तृजकाभ्यां कर्तरि ।।२।१५ ॥ कर्बर्थतजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । व्रजस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इथूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥ कर्तरि च ।।२।१६ ॥ कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥ नित्यं क्रीडाजीविकयोः ।२। २॥१७॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य . १ याजक, पूजक, परिचारक, परिषेचक, परिवेषक, नापक, अध्यापक, उत्साहक, उद्वर्तक, होत, भर्तृ, रथगणक, पत्तिगणक, इति याजकादिः। Page #71 -------------------------------------------------------------------------- ________________ तत्पुरुषः । ६७ संज्ञा । संज्ञायामिति भावे ण्वुल । जीविकायाम् , दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरीति निषेधे प्राप्ते वचनम् ॥ पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे ।२।२।१ ॥ अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः ॥ एकदेशिना किम् । पूर्व नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्या विसायेति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोऽप्येकदेशः कालेन समस्यते न त्वद्वैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥ अर्ध नपुंसकम् ।।२।२॥ समांशवाच्यर्धशब्दो नित्यं क्लीबे स प्राग्वत् ॥ एकविभक्तावषष्ठ्यन्तवचनम् * ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्टी इत्यादि सिद्ध्यति । अर्ध पिप्पल्याः अर्धपिप्पली । क्लीबे किम् । ग्रामार्धः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।।२॥३॥ एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात्पूरणगुणेति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥ प्राप्तापन्ने च द्वितीयया ।२।२।४॥ पक्षे द्वितीयाश्रितेति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ॥ कालाः परिमाणिना ।२।२५ ॥ परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य यस्य स मासजातः । व्यहजातः । द्वयोरहोः समाहारो यहः । व्यहो जातस्य यस्य स इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् * ॥ द्वे अहनी जातस्य यस्य स व्यह्वजातः । अहोऽह इति वक्ष्यमाणोऽहादेशः । पूर्वत्र तु न संख्यादेः समाहार इति निषेधः ॥ सप्तमी शौण्डैः ।२।१॥४०॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदादिति खः । ईश्वराधीनः ॥ सिद्धशुष्कपक्कबन्धैश्च ।२।१४१॥ एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्कः । चक्रबन्धः ॥ ध्वाङ्ग्रेण क्षेपे ।२।१४२॥ ध्वाङ्ग्वाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्ग इव तीर्थध्वाङ्गः । तीर्थकाक इत्यर्थः ।। कृत्यैर्ऋणे ।२।१।४३ ॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासे देयं ऋणम् । पूर्वाह्ने गेयं साम ॥ संज्ञायाम् ।२।११४४ ॥ सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः। हलदन्तात्सप्तम्या इत्यलुक् ॥ तेनाहोरात्रावयवाः ।।१॥४५॥ अह्रो १ शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर, अधि, पटु, पण्डित, कुशल, चपल, निपुण इति शौण्डादिः॥ Page #72 -------------------------------------------------------------------------- ________________ ६८ सिद्धान्तकौमुद्याम् रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्नकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥ तत्र ।२।१॥४६॥ तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्रभुक्तम् ॥ क्षेपे ।२।१॥४७॥ सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥ पात्रेसमितादयश्च ।२।१॥४८॥ एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः। गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।२।११४९ ॥ विशेषणं विशेष्येणेति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायामिति नियमबाधनार्थं च । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः । दिक्संख्ये संज्ञायाम् ।२।१५०॥ समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थ सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥ तद्धितार्थोत्तरपदसमाहारे च ।२।११५१॥ तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञ इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः * ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं पाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् * ॥ गोरतद्वितलुकि ।।४।९२ ॥ गोऽन्तात्तत्पुरुषाच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥ संख्यापूर्वो द्विगुः ।२।१५२ ॥ तद्धितार्थेत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् ।। द्विगुरेकवचनम् ।।४।१॥ द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकमिति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥ कुत्सितानि कुत्सनैः।२।११५३ ॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥ पापाणके कुत्सितैः ।२।११५४॥ पूर्वसूत्रापवादः । पापनापितः । अणककुलालः ॥ उपमानानि समान्यवचनैः।२।११५५॥ घन इव श्यामो घनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् ॥ उपमितं १ पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरकृमिः, कूपकच्छपः, अवटकच्छपः, उदुम्बरमशकः, कूपमण्डूकः, कुम्भमण्डूकः, उदपानमण्डूका, नगरकाकः, नगरवायसः, मातरिपुरुषः, पिण्डीशूरः, पितरिशूरः, गेहेशूरः, गेहेनर्दी, गेहेविजिती, गेहेव्याडः, गेहेमेही, गेहेदाही, गेहेदृप्तः,गेहेधृष्टः, गर्भेतृप्तः, आखनिकबकः, गोष्ठेशूरः, गोष्ठेविजिती, गोष्ठेश्वेडी, गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, कर्णेटिरिटिरा, कर्णेचुरुचुरा। इति पात्रेसमितादिराकृतिगणः॥ Page #73 -------------------------------------------------------------------------- ________________ तत्पुरुषः । व्याघ्रादिभिः सामान्याप्रयोगे ।२।१॥५६॥ उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । पुरुषव्याघ्रः। नृसोमः। व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् । पुरुषो व्याघ्र इव शूरः ॥ विशेषणं विशेष्येण बहुलम् ।२।१।५७॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्वचिन्नित्यम् । कृष्णसर्पः । कचिन्न । रामो जामदग्न्यः ॥ पूर्वोपरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च २।११५८॥ पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः। अपराध्यापकः ॥ अपरस्यार्धे पश्चभावो वक्तव्यः * ॥ अपरश्वासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैकेति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविप्यति ॥ श्रेण्यादयः कृतादिभिः ।।११५९॥ श्रेण्यादिषु च्छ्वर्थवचनं कर्तव्यम् * ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥ क्तेन नविशिष्टेनानञ् ।२।१।६०॥ नविशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ॥ शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् * ॥ शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः ॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।२।१।६१॥ सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पादुद्धृत इत्यर्थः ॥ वृन्दारकनागकुञ्जरैः पूज्यमानम् ।२।११६२ ॥ गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थ वचनम् ॥ कतरकतमौ जातिपरिप्रश्ने ।२।०६३॥ कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥ किं क्षेपे ।२।११६४ ॥ कुत्सितो राजा किंराजा । यो न रक्षति ॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः ।।१६५ ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ।।२।४२॥ पुंवत्कर्मधारयजातीयदेशीयेषु ।६।३॥४२॥ कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिंस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री दत्तभार्या । १ व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन्, तरु, पृषत्, पुण्डरीक, पलाश, कितव । इति व्याघ्रादिराकृतिगणः। तेन घनश्यामः, नृसोमः, मुखपद्मम् , मुखकमलम् , करकिसलयम्, पार्थिवचन्द्र इत्यादि सिद्धम् ॥ २ श्रेणि, एक, पूग, मुकुन्द, राशि, विषय, निचय, निधन, पर, इन्द्र, देव, मुण्ड, भूत, श्रवण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, कृपण । इति श्रेण्यादयः॥ ३ कृत, मित, भूत, मत, उक्त, समाज्ञात, समानात, समाख्यात, संभावित, अवधारित, निराकृत, अवकल्पित, उपकृत, उपाकृत । इति कृतादिराकृतिगणः। तेन दृष्ट, कलित, दलित, उदाहृत, विश्रुत, उदित । एते ज्ञेयाः ॥ ४ शाकपार्थिव, कुतपसौश्रुत, अजातौल्वलि, आकृतिगणोऽयम् तेन कृतापकृत, भुक्तविभुक्त, पीतविपीत, गतप्रत्यागत, यातानुयात, ऋयाक्रयिक, पुटापुटिका, फलाफलिका, मानोन्मानिका । इत्यादि ज्ञेयः॥ ५ देवपूजको ब्राह्मण इत्यर्थः॥ Page #74 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् पञ्चमभार्या । स्रौनभाया । सुकेशभार्या । ब्राह्मणभार्या । एवं पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्रीपुंसलक्षणा । इभयुवतिः। अग्निस्तोकः । उदश्वित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी, गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । प्रशंसावचनैश्च ।२।१६६॥ एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गा न तु विशेष्यनिघ्नाः । जातिः किम् । कुमारी मतल्लिका ॥ युवा खलतिपलितवलिनजरतीभिः ।।१।६७ ॥ पूर्वनिपातनियमार्थ सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्सामानाधिकरण्यम् ॥ कृत्यतुलाख्या अजात्या ।।१। ६८॥ भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याविशेषणसमासोऽपि न ॥ वर्णों वर्णन ।२।१।६९॥ समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥ कैंडाराः कर्मधारये ।।२।३८ ॥ कडारादयः शब्दाः कर्मधारये वा पूर्व प्रयोज्याः। कडारजैमिनिः । जैमिनिकडारः ॥ कुमारः श्रमणादिभिः ।।१।७०॥ कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥ चतुष्पादो गर्भिण्या ।२।१।७१॥ चतुष्पोजातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् ॥ गोगर्भिणी ॥ मयूरव्यंसकादयश्च १ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनीत्यमरः ॥ २ सारङ्गश्चित्रो वर्णः । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् ॥ ३ कडार, गडुल, खञ्ज,खोड, काण, कुण्ट, खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जठर, बधिर, मठर, कुञ्ज, बर्बर, इति कडारादिः । क्वचित्तु । नौ, काक, अन्न, शुक, शृगाल, प्रकृति, प्राय, गोत्र, सम, विषम, द्विद्रोण, पञ्चक, साहस्र, प्रति, परि, अनु । एतेऽपि दृश्यन्ते ॥ ४ श्रमणा, प्रव्रजिता, कुलटा, गर्भिणी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण इति श्रमणादिः॥ ५ चतुष्पाजातिरिति वक्तव्यम् ॐ ॥ नेह । स्वस्तिमती गर्भिणी ॥ ६ मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड । छन्दसि । हस्तेगृह्य, पादेगृह्य, लालिगृह्य, पुनर्दाय, एहीडादयोऽन्यपदार्थे, एहीडम्, एहिपचम् , एहिवाणिजा। क्रिया । अपेहिवाणिजा, प्रेहिवाणिजा, एहिखागता, अपेहिखागता, एहिद्वितीया, अपेहिद्वितीया, प्रेहिद्वितीया, एहिकटा, अपेहिकटा, प्रेहि कटा, आहरकरटा, प्रेहिकरटा, प्रेहिकर्दमा,प्रोहिकर्दमा, विधमचूडा, उद्धमचूडा, आहरचेला, आहरवनिता, आहरवसना, कृन्तविचक्षणा, उद्धरोत्सृजा, उद्धरावसृजा, उद्धमविधमा, उत्पचनिपचा, उत्पतनिपता, उच्चावचम् , उच्चनीचम् , आचोपचम् , आचपराचम् , निश्चप्रचम् , अकिंचनः, स्नात्वाकालकः, पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्यपापीयान् , उत्पत्यपाकला, निपत्यरोहिणी, निषण्णश्यामा, अपेहिप्रघसा, एहि विघसा, इहपञ्चमी, इहद्वितीया। जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति, जहिजोडः, जहिस्तम्बः। आख्यातमाख्यातेन क्रियासातत्ये । अनीतपिबता, पचतभृजता, खादतमोदता, खादतवमता, आहरनिवया, आहरनिष्करा, भिन्धिलवणा, कृन्धिविचक्षणा, पचलवणा, पचप्रकूटा। आकृतिगणोऽयम्। तेन अकुतोभय, कान्दिशीक, आहोपुरुषिका, अहमहमिका, यदृच्छा, एहिरेयाहिरा, उन्मृजविमृजा, द्रव्यान्तरम् , अवश्यकार्यमित्यादि सिद्धम् ॥ Page #75 -------------------------------------------------------------------------- ________________ तत्पुरुषः। ७१ ।२।११७२॥ एते निपात्यन्ते । मयूरो व्यंसको मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः । आख्यातमाख्यातेन क्रियासातत्ये * ॥ अग्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अभीतपिबता । पचतभृज्जता । खादतमोदता ॥ एहीडादयोऽन्यपदार्थे * ॥ एहीड इति यस्मिन्कमणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति * ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताऽभिधीयत इत्यर्थः ।। जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥ ईषदकृता ।रारा७॥ ईषत्पिङ्गलः ।। ईषद्गुणवचनेनेति वाच्यम् * ॥ ईषद्रक्तम् ॥ नञ् ।।२।६॥ नञ् सुपा सह समस्यते ॥ नलोपो नमः।६।७३ ॥ नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः अब्राह्मणः ॥ तस्मान्नुडचि ।६।३।७४ ॥ लुप्तनकारान्ना उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावेऽव्ययीभावेन सहायं विकल्प्यते । रक्षोहागमलध्वसंदेहाः प्रयोजनमिति अद्रुतायामसंहितमिति च भाष्यवार्तिकप्रयोगात् । तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ॥ नमो नलोपस्तिङि क्षेपे * ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥ नभ्रानपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ।६।३३७५॥ पादिति शत्रन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । न स्त्री पुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षीयतेः क्षरतेर्वा क्षत्रमिति निपात्यते । न कामतीति नक्रः । कमेडः । न अकमस्मिन्निति नाकः ॥ नगोऽप्राणिष्वन्यतरस्याम् ।६।३।७७॥ नग इत्यत्र नञ् प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिष्विति किम् । अगो वृषलः शीतेन । नित्यं क्रीडेत्यतो नित्यमित्यनुवर्तमाने ॥ कुंगतिप्रादयः।।२।१८॥ एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्चेत्यनुवर्तमाने ॥ ऊर्यादिविडाचश्च ।।४।६१॥ एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ कारिकाशब्दस्योपसंख्यानम् * ॥ कारिका क्रिया । कारिकाकृत्य ॥ अनुकरणं चानितिपरम् ।।४।६२॥ खाकृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥ आदरानादरयोः सदसती ॥१॥४॥६३ ॥ सत्कृत्य । असत्कृत्य ॥ भूषणे १ प्रादयस्तु पूर्वमुक्ताः ॥ २ ऊरी. उररी. वेताली, धूसी, शकला, स्रंसकला, ध्वंसकला, भ्रंसकला. गुलगुधा, सजूः, फल, फली, विक्ली, आक्ली, आलोष्ठी, केवाली, सेवाली, शेवाली, वर्षाली, मसमसा, मस्मसा, वौषट् , वषट् , श्रौषट् , खाहा, खधा, पाम्पी, प्रादुः, श्रत् , आविस् । इत्यूर्यादिः। कैश्चिदन्येऽप्यत्र पठ्यन्ते। ते च यथा। पथा, पाम्पाली, संकला, केवासी, वार्दाली, पार्दाली, आलम्बी, आङ्गी, तन्थी, ताली, आताली, धूली, अश्मसा, अशला, मरमसा, मष्मसा, बन्धा इत्यादि। Page #76 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् ऽलम् ।।१६४ ॥ अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणमित्यादि त्रिसूत्री स्वभावात्कृविषया ॥ अन्तरपरिग्रहे ।११४१६५ ॥ अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥ कणेमनसी श्रद्धाप्रतीघाते ।।४।६६॥ कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते । मनःशब्दोऽप्यत्रैव ॥ पुरोऽव्ययम् ।।४। ६७ ॥ पुरस्कृत्य ॥ अस्तं च ।।४।६८॥ अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अस्तंगत्य ॥ अच्छ गत्यर्थवदेषु ।।४।६९ ॥ अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥ अदोऽनुपदेशे। ११४७० ॥ अदःकृत्य । अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥ तिरोऽन्तौ ।११४७१॥ तिरोभूय ॥ विभाषा कृत्रि ।१।४७२॥ तिरःकृत्य । तिरस्कृत्य । तिरः कृत्वा ॥ उपाजेऽन्वाजे ११४७३ ॥ एतौ कृत्रि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजेकृत्य । अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥ साक्षात्प्रभृतीनि च ।१।४।७४ ॥ कृत्रि वा गतिसंज्ञानि स्युः ॥ च्व्यर्थ इति वाच्यम् * ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥ अनत्याधान उरसिमनसी ।।४७५ ॥ उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने च ।।४७६ ॥ एते कृत्रि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येर्थः ॥ नित्यं हस्ते पाणावुपयमने ।११४७७॥ कृञि । उपयमनं विवाहः । खीकारमात्रमित्यन्ये । हस्तकृत्य । पाणौकृत्य ॥ प्राध्वं बन्धने ।११४७८॥ प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूलं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥ जीविकोपनिषदावौपम्ये ।।४।७९॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ प्रादयो गताद्यर्थे प्रथमया * ॥ प्रगत आचार्यः प्राचार्यः ॥ अत्यादयः कान्ताद्यर्थे द्वितीयया * ॥ अतिक्रान्तो मालामतिमालः ॥ अवादयः क्रुष्टाद्यर्थे तृतीयया * ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या * ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या * ॥ निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ॥ कर्मप्रवचनीयानां प्रतिषेधः * ॥ वृक्षं प्रति ॥ तत्रो १ साक्षात् , मिथ्या, चिन्ता, भद्रा, रोचना, आस्था, अमा, अद्धा, प्राजर्या, प्राजल्हा, बीजा, बीजरुहा, संसर्या, अर्थे, लवणम् , उष्णम् , शीतम् , उदकम् , आर्द्रम् , अग्नौ, क्शे, विकसने, विहसने, प्रतपने, प्रादुस्, नमस् आविस् । आकृतिगणोऽयम् । अत्र लवणादीनां पञ्चानां गतिसंज्ञासंनियोगेन मान्तत्वं निपात्यते । २ एषु वार्तिकेषु सर्वत्रादिशब्दः प्रकारे न तु प्रभृतौ । Page #77 -------------------------------------------------------------------------- ________________ तत्पुरुषः। पपदं सप्तमीस्थम् ।३।१।९२॥ सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥ उपपदमति ।२।२। १९॥ उपपदं सुबन्तं समर्थन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङिति सप्तमीनिर्देशान्माकुपपदम् । अतिग्रहणं ज्ञापयति सुपेत्येतन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च । गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेरिति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥ अमैवाव्ययेन ।२।२।२०॥ अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । खादुङ्कारम् । नेह । कालसमयवेलासु तुमुन् । कालः समयो वेला वा भोक्तम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाग्रे प्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ।।२।२१॥ उपदंशस्तृतीयायामित्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥ क्त्वा च ।२।२।२२ ॥ तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य । उच्चैःकृत्वा । अव्ययेऽयथाभिप्रेतेति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥ तत्पुरुषस्याङ्गुले संख्याव्ययादेः ।।४।८६ ॥ संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥ अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रे ।।४।८७ ॥ एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अर्ग्रहणं द्वन्द्वार्थम् । अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयो राज्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥ राजाहासखिभ्यष्टच् ।५।४।९१ ॥ एतदन्तात्तत्पुरुषाच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥ अहष्टखोरेव ।। ४।१४५॥ टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्ट इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहःसंवत्सराचेति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥ अहोह एतेभ्यः ।।४।८८॥ सर्वादिभ्यः परस्याहन्शब्दस्याहादेशः स्यात्समासान्ते परे ॥ अहोऽदन्तात् ।८॥४७॥ अदन्तपूर्वपदस्थाद्रेफात्परस्याऽहादेशस्य नस्य णः स्यात् । सर्वाणः । पूर्वाह्नः । संख्याताहः । द्वयोरहोर्भवः । कालाढञ् । द्विगोलुंगनपत्य इति ठजो लुक् । व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । यहा । यहप्रियः । अत्यह्नः ॥ झुन्नादिषु च ।८।४।३९ ॥ एषु णत्वं न स्यात् । दीर्घाही प्रावृट् । १क्षुन, नृनमन, नन्दिन् , नन्दन, नगर । एतानि त्रीण्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी, हरिनन्दनः, गिरिनगरम् । नृतिर्यङि प्रयोजयति । नरीनृत्यते । नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि सप्तोत्तरपदानि प्रयोजयन्ति । परिनर्तनमित्यादि । आचार्यादणवं च । आकृतिगणोऽयम् । Page #78 -------------------------------------------------------------------------- ________________ ७४ सिद्धान्तकौमुद्यम् एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्तेति णत्ववारणाय क्षुम्ना - दिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपरकरणान्नेह । परागतमहः पराद्धः ॥ न संख्यादेः समाहारे |५|४|८९ ।। समाहारे वर्तमानस्य संख्यादेरह्रादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्वयोरहो ः समाहारो व्यहः । त्र्यहः ॥ उत्तमैकाभ्यां च |५|४९० ॥ आभ्यामह्लादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यै काभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥ अग्राख्यायामुरसः | ५|४|९३ । टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ अनोश्मायःसरसां जातिसंज्ञयोः | ५|४|९४ || टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥ ग्रामकौटाभ्यां च तणः |५|४| ९५ ॥ ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः खतन्त्रः स चासौ तक्षा च कौटतक्षः ॥ अतेः शुनः | ५|४|९६ ॥ अतिश्वो वराहः । अतिश्वी सेवा || उपमानादप्राणिषु |५|४|९७ ॥ अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा || उत्तरमृगपूर्वाच्च सक्तः । ६/४/९८ ॥ चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥ नावो द्विगोः । ५/४/९९ ॥ नौशब्दान्ताद्विगोष्टच् स्यान्न तु तद्धितलुकि । नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्य इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नोभिः क्रीतः पञ्चनौः ॥ अर्धाच |५|४|१०० ॥ अर्धान्नावष्टच् स्यात् । नावोऽर्धम् | अर्धनावम् । क्लीबत्वं लोकात् ॥ खार्याः प्राचाम् ||५|४|१०१ ॥ द्विगोरर्धाच खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि । द्वित्रिभ्यामञ्जलेः | ५|४|१०२ ॥ ज्वा स्यात् । द्विगौ । व्यञ्जलम् । द्यञ्जलि | अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो व्यञ्जलिः ॥ ब्रह्मणो जानपदाख्यायाम् |५|४|१०४ ॥ ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्या यते चेत् । सुराष्ट्रेब्रह्मा सुराष्ट्र ब्रह्मः ॥ कुमहद्भ्यामन्यतरस्याम् ||५|४|१०५ ।। आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा || आन्महतः समानाधिकरणजातीययोः | ६|३|४६ महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महदिति समासो ग्रहीष्यते चेत् महाबाहुर्न स्यात् । तस्माल्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येति परिभाषा नेह प्रवर्तते । समा अत्र पाठान्तरम् । क्षुन, तृप्भु, नृनमन, नरनगर, नन्दन, नृतिर्यङि, गिरिनन्दी, गृहगमन, निवेश, निवास, अग्नि, अनूप, आचार्यभोगीन, चतुर्हायन, इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार । इति क्षुनादिः ॥ Page #79 -------------------------------------------------------------------------- ________________ तत्पुरुषः। नाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् प्रागेकादशभ्य इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारयेति पुंवद्भावे कृते आत्वम् । महाजातीया ॥ महदात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च * ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ॥ अष्टनः कपाले हविषि * ॥ अष्टाकपालः । गवि च युक्ते * ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अप्रत्यन्ववेत्यत्राजिति योगविभागाबहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥ यष्टनः संख्यायामबहुव्रीह्यशीत्योः४७॥ आत्स्यात् । द्वौ च दश च द्वादश । व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । व्यशीतिः ॥ प्राक्शतादिति वक्तव्यम् * ॥ नेह द्विशतम् । द्विसहस्रम् ॥ त्रेस्त्रयः ।।३।४८॥ त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु व्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्रम् ॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।।३।४९ ॥ यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥ एकादिश्चैकस्य चादुक् ।। ३७६॥ एकादिर्नञ् प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन न विंशतिः एकान्नविंशतिः । एकागविंशतिः । एकोनविंशतिरित्यर्थः ॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् ॥ षोडन् । षोडश । षोढा । षड्धा ॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।।४।२६॥ एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः * ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः। निष्कौशाम्बिः ॥ पूर्ववदश्ववडवौ ।।४॥२७॥ द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥रात्राहाहाः पुंसि ।।४।२९॥ एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वालः । व्यहः ॥ संख्यापूर्व रात्रं क्लीबम् ॥ द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥ अपथं नपुंसकम् ।।४।३०॥ तत्पुरुष इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥ अर्धाः पुंसि १ अर्धर्च, गोमय, कषाय, कार्षापण, कुतप, कुणप, कपाट, शङ्ख, गूथ, यूथ, ध्वज, कबन्ध, पद्म, गृह, सरक, कंस, दिवस, यूष, अन्धकार, दण्ड, कमण्डलु, मण्ड, भूत, द्वीप, द्यूत, चक्र, धर्म, कर्म, मोदक, शतमान, यान, नख, नखर, चरण, पुच्छ, दाडिम, हिम, रजत, सक्तु, पिधान, सार, पात्र, Page #80 -------------------------------------------------------------------------- ________________ ७६ सिद्धान्तकौमुद्याम् च | २|४|३१ ॥ अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् | १|२२५८ ॥ एकोऽप्यर्थो वा बहुत्ववद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥ अस्मदो द्वयोश्च । १२५९ ॥ एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । आवां ब्रूव इति वा ॥ सविशेषणस्य प्रतिषेधः * ॥ पटुरहं ब्रवीमि ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे |१| २।६० ॥ द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् | फल्गुन्यौ माणविके ॥ तिष्यपुनर्वखोर्नक्षत्रन्द्रे बहुवचनस्य द्विवचनं नित्यम् | १|२/६३ ॥ बहुत्वं द्वित्ववद्भवति । यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानुराधाः । नक्षत्रे किम् । तिष्यपुन - र्वसवो माणवकाः ॥ स नपुंसकम् | २|४|१७ ॥ समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः * ॥ पञ्चमूली || आवन्तो वा * ॥ पञ्चखट्टी | पञ्चखटुम् || अनो नलोपश्च वा द्विगुः स्त्रियाम् * ॥ पञ्चतक्षी । पञ्चतक्षम् || पात्राद्यन्तस्य न * ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा * || पुण्याहम् । सुदिनाहम् | पथः संख्याव्ययादेः * || संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः । सामान्ये नपुंसकम् * ॥ मृदु पचति । प्रातः कमनीयम् ॥ तत्पुरुषोऽनञ्कर्मधारयः | २|४|१९ ॥ अधिकारोऽयम् ॥ संज्ञायां कन्थोशीनरेषु |२|४| २० || कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । घृत, सैन्धव, औषध, आढक, चषक, द्रोण, खलीन, पात्रीव, षष्ठीक, वार, बाण, प्रोथ, कपित्थ, शुष्क, शाल, शील, शुक्ल, शीधु, कवच, रेणु, ऋण, कपट, शीकर, मुसल, सुवर्ण, वर्ण, पूर्ण, चमस, क्षीर, कर्ष, आकाश, अष्टापद, मङ्गल, निधान, निर्यास, जृम्भ, वृत्त, पुस्त, बुस्त, क्ष्वेडित, शृङ्ग, निगड, खल, मधु, मूल, मूलक, स्थूल, शराव, नाल, वप्र, विमान, मुख, प्रग्रीव, शूल, वज्र, कटक, कण्टक, कर्पट, शिखर, कल्क, नाट, मस्तक, वलय, कुसुम, तृण, पक्ङ्क, कुण्डल, किरीट, कुमुद, अर्बुद, अङ्कुश, तिमिर, आश्रम, भूषण, इल्कस, मुकुल, वसन्त, तडाग, पिटक, विटङ्क, विडङ्ग, पिण्याक, माष, कोश, फलक, दिन, दैवत, पिनाक, समर, स्थाणु, अनीक, उपवास, शाक, कर्पास, विशाल, चषाल, खण्ड, दर, विटप, रण, बल, मृणाल, हस्त, आई, हल, सूत्र, ताण्डव, गाण्डीव, मण्डप, पटह, सौध, योध, पार्श्व, शरीर, देह, फल, छल, पुर, राष्ट्र, बिम्ब, अम्बर, कुट्टिम, मण्डल, कुकुट, कुडप, ककुद, खण्डल, तोमर, तोरण, मञ्चक, पञ्चक, पुङ्ख, मध्य, बाल, छाल, वल्मीक, वर्ष, वस्त्र, वसु, उद्यान, उद्योग, स्नेह, स्तन, स्तेन, स्वर, संगम, निष्क, क्षेम, शुक, छत्र, क्षत्र, पवित्र, यौवन, कलह, पालक, वल्कल, कुञ्ज, विहार, लोहित, विषाण, भवन, अरण्य, पुलिन, हल, दृढ, आसन, ऐरावत, शूर्प, तीर्थ, लोमश, तमाल, लोह, दण्डक, शपथ, प्रतिसर, दारु, धनुस्, मान, वर्चस्क, कूर्च, तण्डक, मठ, सहस्र, ओदन, प्रवाल, शकट, अपराह्न, नीड, शकल, तण्डुल, मुस्तक, इत्यर्धर्चादिः ॥ Page #81 -------------------------------------------------------------------------- ________________ ७७ बहुव्रीहिः । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ।।४।२१ ॥ उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥ छाया बाहुल्ये ।।४।२२॥ छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इथूणां छाया इक्षुच्छायम् । विभाषा सेनेति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्य इति तु आसमन्तान्निषादिन्य इत्याप्रश्लेषो बोध्यः ॥ सभा राजाऽ. मनुष्यपूर्वा ।।४।२३ ॥ राजपर्यायपूर्वोऽमनुष्यपूर्वश्व सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ पर्यायस्यैवेष्यते * ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ॥ अशाला च ।।४।२४॥ संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः ॥ विभाषा सेनासुराच्छायाशालानिशानाम् ।।४।२५ ॥ एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनकर्मधारय इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥ ॥ इति तत्पुरुषः॥ शेषो बहुव्रीहिः ।।२।२३ ॥ अधिकारोऽयम् । द्वितीयाश्रितेत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः सः शेषः प्रथमान्तमित्यर्थः ॥ अनेकमन्यपदार्थे ।२।२।२४ ॥ अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनडान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको प्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः * ॥ प्रपतितपर्णः प्रपर्णः ॥ नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः * ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥ स्त्रियाः पुंवद्भाषितपुंस्कादनू समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।६।३३३४ ॥ भाषितपुंस्कादनृङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ट्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति हवः । चित्रा गावो यस्येति लौकिकविग्रहे चित्रा अस् गो अस् इत्यलोककविग्रहे चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः। जरतीचित्रागुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । Page #82 -------------------------------------------------------------------------- ________________ ७८ सिद्धान्तकौमुद्यम् उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आन ऋत इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरगुरित्यादि । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरगुरिति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् | जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रामणिकुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात्किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरुभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥ अप्पूरणीप्रमाण्योः | ५|४|११६ ॥ पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्रीप्रमाणी यस्य स स्त्रीप्रमाणः । पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥ नद्युतश्च |५|४|१५३ ॥ नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः || केऽणः | ७|४| १३ || के परेऽणो ह्रखः स्यात् । इति प्राप्ते ॥ न कपि |७|४|१४ ॥ कपि परे अणो हखो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयव - भेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । खसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया || सामान्ये नपुंकसम् ॥ दृढं भक्तिर्यस्य स हृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढभक्तिः ॥ तसिलादिष्वाकृत्वसुचः । ६।३।३५ ॥ तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियां पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यास्यतिव्याप्तिपरिहाराय । त्रतसौ । तरप्तमपौ । चरड्जातीयरौ । कल्पब्देशीयरौ । रूपप्पाशपौ । थाल् । तिल्थ्यनौ । बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । रूपेति वक्ष्यमाणो ह्रखः परत्वात्पुंवद्भावं बाधते । पट्टितरा । पट्टितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुधा । प्रशस्ता वृक वृतिः । अजाभ्यो हिता अजथ्या ॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः * ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ॥ त्वतलोर्गुणवचनस्य || शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्ध्या भावः कर्त्रीत्वम् । शरदः कृतार्थतेत्यादौ तु सामान्ये नपुंसकम् ॥ भस्याढे तद्धिते ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढगति ढोऽत्र गृह्यते । अग्नेर्टगिति ढकि तु पुंवदेव | अमायी देवताऽस्य स्थालीपाकस्याग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपल शब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । खामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्नया अपत्यं सापत्नः । 1 Page #83 -------------------------------------------------------------------------- ________________ बहुव्रीहिः । ७९ 1 तृतीया लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव । न त्वण् । शिवादी रूढयोरेव ग्रहणात् । सापत्यः ॥ ठक्छसोश्च * ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकमेकतद्धिते चेति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति भाष्यकारेष्ट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य स सर्वकभार्यः । सर्वकप्रिय इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाद्वेति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः ॥ कुक्कुंट्यादीनामण्डादिषु * ॥ कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् मृगक्षीरम् । काकशावः ॥ क्यङ्मानिनोश्च | ३ | ३ | ३६ || एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनी - यमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥ न कोपधायाः । ६।३।३७ ॥ कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥ कोपधप्रतिषेधे तद्धितवुग्रहणम् * || नेह । पाका भार्या यस्य स पाकभार्यः ॥ संज्ञापूरयो | ६| ३ | ३८ || अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति । भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥ वृद्धि - निमित्तस्य च तद्वितस्यारक्तविकारे | ६|३ | ३९ ॥ वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । सौनीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥ स्वाङ्गाच्चेतः | ३ | ३ |४० ॥ खानाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । खाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः ॥ अमानिनीति वक्तव्यम् * ॥ सुकेशमानिनी ॥ जातेश्व | ३ | ३ | ४१ ॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढ इति तु भवत्येव । संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्ये ये ।२।२।२५ ॥ संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये इति वक्ष्यमाणो डच् । ति विंशतेर्डिति | ६|४|१४२ ॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः द्वौ वा त्रयो वा द्वित्राः । द्विरावृत्ता दश द्विदशाः । विंशतिरित्यर्थः ॥ दिङ्नामान्यन्तराले | २।२।२६ ॥ दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्याश्च कौबेर्याश्चान्तरालं दिक् ॥ तत्र तेनेदमिति सरूपे १ कुक्कुटी, मृगी, काकी, । अण्ड, पद, शाव, भ्रकुं, भ्रुकुटीस, इति कुक्कुट्यादिरण्डादिश्च ॥ Page #84 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् ।२।२।२८ ॥ सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते ॥ अन्येषामपि दृश्यते ।६।३११३७ ॥ दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रीही पूर्वपदान्तस्य दीर्घः । इच् समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥ ओर्गुणः।६।४।१४६॥ उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः संज्ञापूर्वको विधिरनित्य इति ज्ञापयितुम् । तेन खायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मुसलेन ॥ तेन सहेति तुल्ययोगे ।२।२।२७ ॥ तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥ वोपसर्जन्यस्य ।६।३।८२ ॥ बहुव्रीयवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥ प्रकृत्याशिषि ।६।३।८३ ॥ सहशब्दः प्रकृत्या स्यादाशिषि । खस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् * ॥ सगवे । सवत्साय । सहलाय ॥ बहुव्रीहौ संख्येये डजबहुगणात् ।५।४।७३ ॥ संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः अबहुगणात्किम् । उपबहवः । उपगणाः । अत्र खरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः * ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खड्गः॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच ।।४।११३ ॥ व्यत्ययेन षष्ठी । खाङ्गवाचिसक्थ्यक्ष्यन्ताबहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । खाङ्गात्किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादित्यच् ॥ अङ्गलेर्दारुणि ।।४।११४ ॥ अमुल्यन्ताहहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्याः घ्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेरित्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः । द्वित्रिभ्यां ष मूर्ध्नः ।।४।११५ ॥ आभ्यां मूर्ध्नः षः स्याबहुव्रीहौ । द्विमूर्धः । त्रिमूर्घः ॥ नेतुर्नक्षत्रे अब्वक्तव्यः * ॥ मृगो नेता यासां ताः मृगनेत्रा रात्रयः । पुष्पनेत्राः । अन्तर्बहियां च लोम्नः । ५४११७ ॥ आभ्यां लोम्नोऽप्स्याहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः । अञ् नासिकायाः संज्ञायां नसं चास्थूलात् ।।४।११८॥ नासिकान्ताबहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥ पूर्वपदात्संज्ञायामगः ।।४।३ ॥ पूर्वपदस्थानिमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य गुणसः । खरणसः । अगः किम् । ऋचामयनं ऋगयनम् । अणूगयनादिभ्य इति निपातनात् णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात्किम् । स्थूलनासिकः ॥ खुरखराभ्यां वा नस् * ॥ खुरणाः । खरणाः । Page #85 -------------------------------------------------------------------------- ________________ बहुव्रीहिः । पक्षे अजपीप्यते * ॥ खुरणसः । खरणसः ॥ उपसर्गाच ।।४।११९ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताबहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थ वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति सूत्रं तद्भक्त्वा भाष्यकार आह ॥ उपसर्गाद्वहुलम् ।८।४।२८ ॥ उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ वेर्यो वक्तव्यः * ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च * ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥ सुप्रातसुश्वसुदिव शारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ।।४।१२० ॥ एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः तस्येव पादावस्य प्रोष्ठपदः ॥ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।।४।१२१ ॥ अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ नित्यमसिच् प्रजामेधयोः।।४।१२२॥ नन्दुःसुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ धर्मादनिच्केवलात् ।।४।१२४ ॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताबहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात्किम् । परमः खो धर्मो यस्येति त्रिपदे बहुव्रीहो मा भूत् । खशब्दो हीह न केवलं पूर्वपदं किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च परमखधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाक्षिप्यते ॥ जम्भा सुहरिततृणसोमेभ्यः ।।४।१२५ ॥ जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥ दक्षिणेर्मा लुब्धयोगे । ५।४।१२६ ॥ दक्षिणे ईमैं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ इच् कर्मव्यतिहारे ।।४।१२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥ द्विदण्ड्यादिभ्यश्च ।।४।१२८ ॥ तादयं चतुर्युषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥ प्रसंभ्यां जानुनोर्जुः ।।४।१२९ ॥ आभ्यां परयोर्जानुशब्दयो रादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रजुः । संजुः ॥ ऊर्ध्वाद्विभाषा । ५।४।१३० ॥ ऊर्ध्वजुः । ऊर्ध्वजानुः ॥ धनुषश्च ।।४।१३२ ॥ धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥ वा संज्ञायाम् ।५।४।१३३ ॥ शतधन्वा । शतधनुः ॥ १ द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभयाञ्जलि, उभादन्ति, उभयादन्ति, उभाहस्ति, उभयाहस्ति, उभाकर्णि, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, उभयाबाहु, एकपदि, प्रोष्ठपदि, आदयपदि, सपदि, निकुञ्चयकर्णि, संहतपुच्छि, अन्तेवासि । इति द्विदड्यादिः॥ ११ Page #86 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् जायाया नि ।।४।१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥ लोपो व्योर्वलि ।।१॥६६॥ वकारयकारयोर्लोपः स्याद्वलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः । गन्धस्येदुत्पूतिसुमुरभिभ्यः ।।४।१३५ ॥ एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् * ॥ एकान्त एकदेश इव अविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्धः आपणिकः ॥ अल्पाख्यायाम् ।।४। १३६ ॥ सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धकआमोदे लेशे संबन्धगर्वयोरिति विश्वः ॥ उपमानाच ।५४११३७ ॥ पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥ पादस्य लोपोऽहस्त्यादिभ्यः ।।४।१३८॥ हस्त्यादिवर्जितादुपमानापरस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव. पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥ कुम्भपदीषु च ।५।४। १३९ ॥ कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । पादः पत् । कुम्भपदी । स्त्रियां किम् । कुम्भपादः ॥ संख्यासुपूर्वस्य ।।४।१४० ॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥ वयसि दन्तस्य दत् ।।४।१४१ ॥ संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥ स्त्रियां संज्ञायाम् ।।४। १४३ ॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती। फालदती । संज्ञायां किम् । समदन्ती ॥ विभाषा श्यावारोकाभ्याम् ।।४।१४४ ॥ दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।५।४।१४५ ॥ एभ्यो दन्तस्य दतृ वा । कुङ्मलाग्रदन् । कुङ्मलाग्रदन्तः ॥ ककुदस्यावस्थायां लोपः ।।४।१४६ ॥ अजातककुत् । पूर्णककुत् ॥ त्रिककुत्पर्वते ।५।४।१४७॥ त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥ उद्विभ्यां काकुदस्य ।।४।१४८ ॥ लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥ पूर्णाद्विभाषा ।५।४।१४९ ॥ पूर्णकाकुत् । पूर्णकाकुदः ॥ सुहृदुहृदौ मित्रामित्रयोः ।।४।१५०॥ सुदुर्ध्या हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहूं. दमित्रः । अन्यत्र सुहृदयः दुहृदयः ॥ उरःप्रभृतिभ्यः कप ।५।४।१५१॥ व्यूढोरस्कः । ___ १ हस्तिन् , कुद्दाल, अश्व, कशिक, कुरुत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल । इति हस्त्यादिः॥ २ कुम्भपदी, एकपदी, जालपदी, मुनिपदी, शूलपदी, गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, विपदी, द्विपदी, त्रिपदी, षट्पदी, दासीपदी, तृणपदी, शितपदी, विष्णुपदी, सुपदी, निष्पदी, आर्द्रपदी, कुणिपदी, कृष्णपदी, शुचिपदी, द्रोणीपदी, द्रुपदी, सूकरपदी, शकृत्पदी, अष्टापदी, स्थूणापदी, अपदी, सूचीपदी,। इति कुम्भपद्यादिः ॥ ३ उरस्, सर्पिस् , उपानह , पुमान् , अनवान्, पयः, नौः, लक्ष्मीः , दधि, मधु, शालि, अर्थानमः । इत्युत्तरप्रभृतयः॥ Page #87 -------------------------------------------------------------------------- ________________ बहुव्रीहिः । प्रियसर्पिष्कः । इह पुमान् , अनड्डान् , पयः, नौः, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषेति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः * ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥ इनः स्त्रियाम् ।।४।१५२॥ बहुदण्डिका नगरी । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ बहुवाग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥ शेषाद्विभाषा ।।४।१५४ ॥ अनुक्तसमासान्ताच्छेषाधिकारस्थाबहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः ॥ शेषाधिकारस्थात्किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । आपोऽन्यतरस्याम् ।७४।१५॥ कप्याबन्तस्य हूस्खो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे बहुमालः ॥ न संज्ञायाम् ।।४।१५५ ॥ शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥ ईयसश्च ।।४।१५६ ॥ ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोरिति हखे प्राप्ते ॥ ईयसो बहुव्रीहेर्नेति वाच्यम् * ॥ बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥ वन्दिते भ्रातुः।।४।१५७ ॥ पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता सुभ्राता । न पूजनादिति निषेधस्तु बहुव्रीही सक्थ्यक्ष्णोरित्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥ नाडीतत्र्योः खाने ।।४।१५९ ॥ खाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाखो न । खाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ।।४।१६० ॥ कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्यर्थः ॥ सप्तमीविशेषणे बहुव्रीहौ ।२।२।३२ ॥ सप्तम्यन्तं विशेषणं च बहुव्रीही पूर्व प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकायधिकरणपदो बहुव्रीहिः । चित्रगुः ॥ सर्वनामसंख्ययोरुपसंख्यानम् * ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः समासे संख्या पूर्वम् । शब्दपरविप्रतिषेधात् । धन्यः ॥ संख्याया अल्पीयस्याः * ॥ द्वित्राः । द्वन्द्वेऽपि । द्वादश ॥ वा प्रियस्य * ॥ गुडप्रियः । प्रियगुडः ॥ गड्डादेः परा सप्तमी * गडकण्ठः । क्वचिन्न । वहेगडः ॥ निष्ठा ।२।२।३६॥ निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या * ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥ वाहिताश्यादिषु ।।२॥३७॥ आहितामिः । अग्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ * ॥ अस्युद्यतः । दण्डपाणिः ॥ क्वचिन्न । विवृतासिः ॥ इति बहुव्रीहिः॥ १ आहिताग्निः, जातपुत्रः, जातदन्तः, जातश्मश्रुः, तैलपीतः, घृतपीतः, ऊढभार्यः, गतार्थः । आकृतिगणोऽयम् । तेन गडकण्ठ, अस्युद्यत, दण्डपाणि इत्यादि ज्ञेयम् । इत्याहिताझ्यादिः॥ Page #88 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् चार्थे द्वन्द्वः । २।२।२९ ॥ अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेलरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्य एकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तन्त्रेश्वरं गुरुं च भजखेति समुच्चये । भिक्षामट गां चानयेत्यन्वाचये च न समासो ऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः || राजदन्तादिषु परम् | २ | २|३१ ॥ एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ॥ धर्मादिष्वनियमः * ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृति - गणोऽयम् || द्वन्द्वे धि ।२।२ ३२ ॥ द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे ॥ हरिगुरुहराः । हरिहरगुरवः ॥ अजाद्यदन्तम् ।२।२।३३ ॥ इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ॥ ध्यन्तादजाद्यदन्तं विप्रतिषेधेन * ॥ इन्द्रामी ॥ अल्पाच्तरम् ।२।२३४ ॥ शिवकेशव ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण * ॥ हेमन्तशिशिरवसन्ताः । कृत्तिका - रोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ लध्वक्षरं पूर्वम् * कुशकाशम् || अभ्यर्हितं च * ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः * ॥ युधिष्ठिरार्जुनौ || द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२ ॥ एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् ॥ रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥ अनुवादे चरणानाम् | २|४ | ३ || चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे || स्थेोर्लुङीति वक्तव्यम् * ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥ अध्वर्युक्रतुरनपुंसकम् | २|४|४ || यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धी ॥ अध्ययनतोऽविप्रकृष्टाख्यानाम् | २|४|५ || अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥ जातिरप्राणिनाम् | २|४|६ ॥ प्राणिवर्ण्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः द्रव्यजातीयानामेव । नेह | ८४ १ राजदन्तः, अग्रेवणम्, लिप्तवासितम् नममुषितम्, सिक्तसंमृष्टम्, मृष्टलुञ्चितम् अवक्लिन्नपक्कम्, अर्पितोप्तम्, उप्तगाथम्, उलूखलमुसलम्, तण्डुलकिण्वम्, दृषदुपलम्, आरग्वायनबन्धकी, चित्ररथबाहीकम्, अवन्त्यश्मकम् शूद्रार्यम्, स्नातकराजानौ, विष्वक्सेनार्जुनौ अक्षिभ्रुवम् दारवगम् ॥ धर्मादिषूभयम् ॥ अर्थधर्मी, धर्मार्थी, अर्थशब्द, शब्दार्थों, अर्थकामौ, कामार्थौ, वैकारिमतम्, गोजवाजम्, गोपालधानीपूला • सम्, पूलासककरण्डम्, स्थूलपूलासम्, स्थलपूलासम्, उशीरबीजम् सिञ्जास्थम्, चित्राखाती, भार्यापती, दम्पती, जम्पती, जायापती, पुत्रपती, पुत्रपशु, केशश्मश्रू, शिरोबीजम्, शिरोजानु, सर्पिर्मधुनी, मधुसर्पिषी, आद्यन्तौ, अन्तादी, गुणवृद्धी, वृद्धिगुणौ । आकृतिगणोऽयं राजदन्तादिः ॥ Page #89 -------------------------------------------------------------------------- ________________ द्वन्द्वः । ८५ 1 रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदराम - कानि ॥ विशिष्टलिङ्गो नदीदेशोऽग्रामाः | २|४|७ || ग्रामवज्र्ज्य नदीदेश वाचिमां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उच्येरावती । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालु किन्यौ || क्षुद्रजन्तवः | २|४|८ ॥ एषां समाहारे एव द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः ॥ येषां च विरोधः शाश्वतिकः | २|४/९ ॥ एषां प्राग्वत् । अहिनकुलम् ॥ गोव्याघ्रम् । काकोलूकमित्यादौ परत्वाद्विभाषा वृक्षमृगेति प्राप्तं चकारेण बाध्यते ॥ शूद्रानामनिरवसितानाम् | २|४|१० || अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥ गवाश्वप्रभृतीनि च । २|४|११ ॥ यथेोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥ विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराधरोत्तराणाम् | २|४|१२ ॥ वृक्षादीनां सप्तानां द्वन्द्वः अध वडवेत्यादि द्वन्द्वत्रयं च प्रागद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् । प्लक्षन्यग्रोधम् । लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे || फल सेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् * ॥ बदराणि चामलकानि च बदरामलकम् । जातिर - प्राणिनामित्येकवद्भावः । नेह बदरामलके । रथिकाश्वारोहौ । लक्षन्यग्रोधौ इत्यादि । विभाषा - वृक्षेति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनामिति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एवेति नियमार्थं मृगशकुनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात्पूर्ववदश्ववडवाविति स्यात् ॥ विप्रतिषिद्धं चानधिकरणवाचि | २|४|१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वचार्थेद्वन्द्व इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्हि अद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरे - तरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः १ क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतौ येषां केचिदानकुलावधि ॥ २. गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम् कुब्जवामनम्, कुब्ज किरातम्, पुत्रपौत्रम्, श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपाटीकम्, शाटी प्रच्छदम्, शाटीपट्टीकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुन शिरीषम्, अर्जुनपुरुषम्, तृणोलपम्, दासीदासम्, कुटीकुटम्, भागवतीभागवतम् । एते गवाश्वप्रभृतयः ॥ Page #90 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् समाहारद्वन्द्वो भवत्येव ॥ न दधिपयआदीनि ।।४॥१४॥ एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनादीर्घः । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च ।।४।१५॥ द्रव्यसंख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥ विभाषा समीपे ।।४।१६ ॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदशं दन्तोष्ठम् । उपदशाः दन्तोष्ठाः ॥ आनङ् ऋतो द्वन्द्वे ॥६॥३॥२५॥ विद्यायोनिसंबन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेऽन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः पितापुत्रौ ॥ देवताद्वन्द्वे च ।६।३।२६॥ इहोत्तरपदे परे आनङ् । मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रतिषेधः * ॥ अमिवायू । वाय्वनी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥ ईदग्नेःसोमवरुणयोः।६।३।२७ ॥ देवताद्वन्द्वे इत्येव ॥ अग्नेः स्तुत्स्तोमसोमाः। ८.३३८२ ॥ अग्नेः परेषामेषां सस्य षः स्यात्समासे । अमिष्टुत् । अमिष्टोमः । अमीषोमौ । अग्नीवरुणौ ॥ इद्द्धौ ।।३।२८ ॥ वृद्धिमत्युत्तरपदे अमेरिदादेशः स्याद्देवताद्वन्द्वे । अमामरुतौ देवते अस्य आमिमारुतं कर्म । अमीवरुणो देवते अस्य आमिवारुणम् । देवताद्वन्द्वे चेत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आमेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न * ॥ आमावैष्णवम् ॥ दिवो द्यावा ।। ३।२९ ॥ देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे ॥ दिवसश्च पृथिव्याम् ।६। ३३०॥ दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं मा भूदित्येतदर्थम् । द्योश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ छन्दसि दृष्टानुविधिः ॥ धावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिरित्यत्र पदकारा विसर्ग पठन्ति ॥ उषासोषसः।६।३।३१ ॥ उषसूशब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥ मातरपितरावुदीचाम् ।।३।३२॥ मातरपितरौ । उदीचां किम् । मातापितरौ ॥ द्वन्द्वान्दषहान्तात्समाहारे ।।४।१०६॥ चवर्गान्ताद्दषहान्ताच द्वन्द्वाट्टच् स्यात्समाहारे ॥ वाक् च त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥ ॥ इति द्वन्द्वः॥ सरूपाणाम् ॥ रामौ । रामाः ॥ विरूपाणामपि समानार्थानाम् * ॥ वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डौ ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।।२।६५॥ १ दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिव्राजककौशिकी, प्रवर्योपसदौ, शुक्लकृष्गौ, इध्माबर्हिषी, दीक्षातपसी, अध्ययनतपसी, उलूखलमुसले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । इति दधिपयआदयः॥ Page #91 -------------------------------------------------------------------------- ________________ सर्वसमासशेषः । यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गाय॑श्च गाायणश्च गाग्र्यो । वृद्धः किम् । गर्गगाायणौ । यूना किम् । गर्गगाग्र्यो । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्ग्यवात्स्यायनौ ॥ स्त्री पुंवच्च ।१२६६॥ यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गाायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने योश्चेति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥ पुमान् स्त्रिया ।।२। ६७ ॥ स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥ भ्रातृपुत्री स्वसृदुहितृभ्याम् ।।२।६८ ॥ भ्राता च खसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् ।।२।६९ ॥ अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥ पिता मात्रा ।१।२।७० ॥ मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥ श्वशुरः श्वश्वा । १।२।७१ ॥ श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ ॥ त्यदादीनि सर्वैर्नित्यम् ।२।७२॥ सर्वैः सहोक्तौ त्यदादीनि नित्यं शिप्यन्ते । स च देवदत्तश्च तौ ॥ त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिप्यते * ॥ स च यश्च यौ ॥ पूर्वशेषोऽपि दृश्यते इति भाष्यम् ॥ स च यश्च तौ ॥ त्यदादितः शेषे नपुंसकतो लिङ्गवचनानि * || सा च देवदत्तश्च तौ ॥ तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् * ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥ ग्राम्यपशुसङ्केष्वतरुणेषु स्त्री ।।२।७३ ॥ एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रियेत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ॥ अनेकशफेष्विति वाच्यम् * ॥ अश्वा इमे । इह सर्वत्र एकशेषे कृतेऽनेकसुबन्ताभावाद्वन्द्वो न । तेन शिरसी शिरांसीत्यादौ समासस्येत्यन्तोदात्तः, प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥ इत्येकशेषः ॥ कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलौकिकः । प्रयोगानों साधुरलौकिकः । यथा । राज्ञः पुरुषः । राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः अखपदविग्रहो वा । समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि सहसुपेति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । १ यदादिः सर्वाद्यन्तर्गणः ॥ Page #92 -------------------------------------------------------------------------- ________________ ८८ सिद्धान्तकौमुद्याम् इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे द्वित्रा इत्यादिबहुव्रीहौ दन्तोष्ठमित्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् । किंच ॥ सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्डिधो बुधैः ॥१॥ सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः । धातुना, कटप्रूः । अजस्रम् । तिङ तिअ, पिबतखादता । खादतमोदता । तिङां सुपा, कृन्तविचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ॥ ॥ इति सर्वसमासशेषः॥ ४. ऋक्पूरब्धूःपथामानक्षे ।५।४।७४ ॥ अ अनक्षे इति छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् । अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः ॥ अनृचबढचावध्येतर्येव ॥ नेह अनुक्साम । बढक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥ यन्तरुपसर्गेभ्योऽप ईत् ।।३।९७॥ अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । खपी ॥ अवर्णान्ताद्वा * ॥ प्रेपम् । परेपम् । प्रापम् । परापम् ॥ ऊदनोर्देशे ।६।३।९८॥ अनोः परस्यापस्य ऊत्स्यादेशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः। दृढधूरक्षः । सखिपथः । रम्यपथो देशः ॥ अच् प्रत्यन्ववपूर्वात्सामलोग्नः ।।४।७२ ॥ एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते * ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः ॥ संख्याया नदीगोदावरीभ्यां च * ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥ अक्षणोऽदर्शनात् ।।४।७६ ॥ अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिश्रु वदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषयायुषत्र्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ॥४॥ ७७ ॥ एते पञ्चाविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ॥ त्र्युपाभ्यां चतुरोऽजिप्यते * ॥ त्रिचतुराः । चतुर्णा समीपे ये सन्ति ते उपचतुराः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिध्रुवम् । दाराश्च गावश्च दारगवम् । ऊरूच अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाहिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । Page #93 -------------------------------------------------------------------------- ________________ अलुक्समासः। अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः। शुनः समीपं उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥ ब्रह्महस्तिभ्यां वर्चसः ।५।४।७८ ॥ अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पल्यराजभ्यां चेति वक्तव्यम् * ॥ पल्यवर्चसम् । राजवर्चसम् ॥ अवसमन्धेभ्यस्तमसः ।५।४७९ ॥ अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अंधतमः अन्धतमसम् ॥ श्वसोवसीयःश्रेयसः ।।४।८०॥ वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीविषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् ॥ अन्ववतप्ताद्रहसः ।।४८१॥ अनुरहसम् । अवरहसम् । तप्तरहसम् ॥ प्रतेरुरसः सप्तमीस्थात् ।।४।८२॥ उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥ अनुगवमायामे ।।४।८३ ॥ एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायाम इति समासः ॥ द्विस्तावा त्रिस्तावा वेदिः ।।४।८४ ॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥ उपसर्गादध्वनः ।५।४। ८५॥ प्रगतोऽध्वानं प्राध्वो रथः ॥ न पूजनात् ।।४।६९ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ खतिभ्यामेव * ॥ नेह । परमराजः । पूजनात्किम् । गामतिक्रान्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । वक्षः ॥ किमः क्षेपे ।।४।७०॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः। कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥ नमस्तत्पुरुषात् ।।४।७१ ॥ समासान्तो न । अराजा । असखा । तत्पुरुषात्किम् । अधुरं शकटम् ॥ पथो विभाषा ।।४।७२ ॥ नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥ ॥ इति समासान्ताः ॥ अलुगुत्तरपदे ।६।३।१॥ अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ।। पञ्चम्याः स्तोकादिभ्यः।६।३।२॥ एभ्यः पञ्चम्या अलुक् स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तरपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् * ॥ ब्राह्मणे विहितानि शस्त्राणि उपचाराद् ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥ ओजःसहोऽम्भस्तमसस्तृतीयायाः॥६॥३॥३॥ ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम् * ॥ अञ्जसा HTHHHHHHHHH १ स्तोकान्तिकदूरार्थकृच्छ्राणीति सूत्रपठिता एव स्तोकादयः ॥ १२ Page #94 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् कृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंसानुजो जनुषान्ध इति च * ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥ मनसः संज्ञायाम् ।६।३।४॥ मनसागुप्ता ॥ आज्ञायिनि च ॥६॥३॥५॥ मनसा इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥ आत्मनश्च ।६।३॥६॥ आत्मनस्तृतीयाया अलुक् स्यात् ॥ पूरण इति वक्तव्यम् * ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥ वैयाकरणाख्यायां चतुर्थ्याः ।६।३७ ॥ आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा । तादh चतुर्युषा । चतुर्थीति योगविभागात्समासः । परस्य च ।६।३८॥ परस्मैपदम् । परस्मैभाषा । हलदन्तात्सप्तम्याः संज्ञायाम् ।६ ॥३९॥ हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥ गवियुधिभ्यां स्थिरः ८९५॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायामिति सप्तमीसमासः ॥ हृद्युभ्यां च * ॥ हृदिस्पृक् । दिविस्पृक् ॥ कारनानि च प्राचां हलादौ ।६।३।१०॥ प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देयस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥ मध्याद्गुरौ ।६।३।११ ॥ मध्येगुरुः । अन्ताच्च * ॥ अन्तेगुरुः ॥ अमूर्धमस्तकात्स्वाङ्गादकामे ।६।३।१२ ॥ कण्ठेकालः । उरसिलोमा। अमूर्धमस्तकात्किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥ बन्धे च विभाषा।६।३।१३॥ हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः । हस्तबन्धः । हलदन्तेति किम् । गुप्तिबन्धः ॥ तत्पुरुषे कृति बहुलम् ।६३।१४॥ स्तम्बेरमः स्तंबरमः । कर्णेजपः कर्णजपः। क्वचिन्न । कुरुचरः॥ प्रावृट्शरत्कालदिवां जे।६।३॥१५॥ प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥ विभाषा वर्षक्षरशरवरात् ।६।३।१६॥ एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥ घकालतनेषु कालनाम्नः ।।३।१७॥ सप्तम्या विभषाऽलुक् स्यात् । घे, पूर्वाहेतरे पूर्वालतरे । पूर्वाह्नेतमे । पूर्वालतमे। काले, पूर्वाह्नेकाले । पूर्वाहणकाले। तने, पूर्वाह्नेतने । पूर्वाह्नतने ॥ शयवासवासिष्वकालात् ।६।३।१८॥ खेशयः। खशयः । ग्रामेवासः । ग्रामवासः । ग्रामवासी । ग्रामवासी ॥ हलदन्तादित्येव । भूमिशयः ॥ अपो योनियन्मतुषु * ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥ नेन्सिद्धबध्नातिषु च ।६।३।१९ ॥ इन्नन्तादिषु सप्तम्या अलुम । स्थण्डिलशायी । साङ्काश्यसिद्धः । चक्रबद्धः ॥ स्थे च भाषायाम् । १ आत्मनश्च पूरणे इति विशिष्टं सूत्रं काशिकापाठे ॥ Page #95 -------------------------------------------------------------------------- ________________ समासाश्रयविधयः । ९१ ||३ | ३ | २० || सप्तम्या अलुन । समस्यः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥ षष्ठया आक्रोशे|६|३|२१|| चौरस्य कुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ वाग्दिक्पयो युक्तिदण्डहरेषु * ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः || आमुष्यायणाऽऽमुष्यपुत्रिकाऽऽमुष्यकुलिकेति च * || अमुष्यापत्यं आमुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ॥ देवानांप्रिय इति च मूर्खे * ॥ अन्यत्र देवप्रियः || शेपपुच्छलाङ्गूलेषु शुनः * ॥ शुनःशेषः । शुनः पुच्छः । शुनोलाङ्गूलः || दिवश्च दासे * ॥ दिवोदासः ॥ पुत्रेऽन्यतरस्याम् |६|३|२२ ॥ षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसंबन्धेभ्यः । ६।३।२३ ॥ विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् * || नेह होतृधनम् ॥ विभाषा स्वसृपत्योः | ६|३|२४ ॥ ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥ मातुः पितुर्भ्यामन्यतरस्याम् |८|३|८५ ॥ आभ्यां वसुः सस्य षो वा स्यात् समासे । मातुःष्वसा । मातुःखसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥ मातृपितृभ्यां खसा |८|३|८४ || आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः खसा || ॥ इत्यलुक्समासः ॥ धरूपकल्पप्चेलडुब्रुत्रगोत्रमतहतेषु ङयोऽनेकाचो हखः | ६| ३ | ४३ ॥ भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो हखः स्यात् घरूपकल्पप्प्रत्ययेषु परेषु चेलडादिषु चोत्तर - पदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि तैः कुत्सितानि कुत्सिनैरिति समासः । ड्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् । ६।३।४४ ॥ अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु खो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न * ॥ लक्ष्मीतरा ॥ उगितश्च |६|३|४५ ॥ उगतः परा या नदी तदन्तस्य घादिषु हखो वा स्यात् । विदुषितरा । स्वाभावपक्षे तु तसिलादिष्विति पुंवत् । विद्वत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतं तन्निर्मूलम् || हृदयस्य हृल्लेखयदणलासेषु |६|३|५० ॥ हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकं उत्तरपदाधिकारे तदन्तविधिर्नास्तीति ॥ वा शोकष्यञरोगेषु | ३ | ३|५१ ॥ हृच्छोकः । हृदयशोकः । सौहार्धम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्याय हृच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् || पादस्य पदाज्यातिगोपहतेषु | ६ | Page #96 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् ३३५२ ॥ एषूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे चेतीण प्रत्ययः । अजेय॑भावो निपातनात् । पदगः। पदोपहतः । पद्यत्यतदर्थे ।६।२५३ ॥ पादस्य पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादावा॑भ्यां चेति यत् ॥ इके चरतावुपसंख्यानम् * ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥ हिमकाषिहतिषु च ।६।३।५४ ॥ पद्धिमम् । पत्काषी । पद्धतिः ॥ ऋचः शे।६।३३५५॥ ऋचः पादस्य पत्स्याच्छे परे । गायत्री पच्छः शंसति । पादपादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥ वा घोषमिश्रशब्देषु ।६।३।५६ ॥ पादस्य पत् । पद्धोषः । पादघोषः । पन्मिश्रः । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् * ॥ पन्निष्कः । पादनिष्कः ॥ उदक. स्योदः संज्ञायाम् ।६।३।५७ ॥ उदमेघः ॥ उत्तरपदस्य चेति वक्तव्यम् * ॥ क्षीरोदः ॥ पेषंवासवाहनधिषु च ।६।३१५८ ॥ उदपेषंपिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् ।। ३३५९॥ उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।६३।६० ॥ उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥ इको इस्वोड्यो गालवस्य ।६।३।६१॥ इगन्तस्याङ्यन्तस्य हखो वा स्यादुत्तरपदे । ग्रामणिपुत्रः । ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङय इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥ इयवङ्भाविनामव्ययानां च नेति वाच्यम् * ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ॥ अभ्रकुंसादीनामिति वक्तव्यम् * ॥ भुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भृकुटिः । अकारोऽनेन विधीयत इति व्याख्यानान्तरम् ॥ भ्रकुंसः । भ्रकुटिः । ध्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः । भुवः कुटिः कौटिल्यम् ॥ एकतद्धिते च ।६।३।६२ ॥ एकशब्दस्य हवः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतं एकरूप्यम् ।। एकक्षीरम् ॥ ड्यापोः संज्ञाछन्दसोबहुलम् ६।३६३ ॥ रेवतिपुत्रः । अजक्षीरम् ॥ त्वे च ६३६४ ॥ त्वप्रत्यये ड्यापोर्वा हवः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥ व्यडः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ।६।११३ ॥ प्यङन्तस्य पूर्वपदस्य संप्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुष ॥ संप्रसारणस्य ।६।३। १३९ ॥ संप्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया हखो न। स्त्रीप्रत्यये चानुपसर्जनेनेति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । 'अतिकारीषगन्ध्या - १ एकहलादौ असहायहलादौ असंयोगादाविति यावत् ॥ २ ष्य इति संप्रसारणे पूर्वरूपे च अल्विधित्वेपि दीर्घविधानसामर्थ्यात् स्थानिवत्वेन संप्रसारणत्वे दीर्घ इति भावः ॥ ३ इको हव इत्यनेन प्राप्तः ॥ Page #97 -------------------------------------------------------------------------- ________________ समासाश्रयविधयः। पुत्रः ॥ बन्धुनि बहुव्रीहौ ।६।१।१४॥ बन्धुशब्दे उत्तरपदे प्यङः संप्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः करीषगन्ध्याबन्धुः । क्लीबनिर्देशस्तु शब्दखरूपापेक्षया ॥ मातज्मातृकमातृषु वा * ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसाम सृच्चित्वरो बहुव्रीहिवरं बाधते ॥ इष्टकेषीकामालानां चिततूलभारिषु ।६। ६५ ॥ इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु हखः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारी । उत्पलमालभारि ॥ कारेसत्यागदस्य ।६।३।७० ॥ मुम् स्यात् । सत्यङ्कारः । अगदकारः । अस्तोश्चेति वक्तव्यम् * ॥ अस्तुङ्कारः ॥ धेनोभव्यायाम् * ॥ धेनुम्भव्या ॥ लोकस्य पृणे * ॥ लोकम्पृणः । पृण इति मूलविभुजादित्वात्कः ॥ इत्येऽनभ्याशस्य * ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । भ्राष्ट्राम्योरिन्धे * ॥ भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ गिलेऽगिलस्य * ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ गिलगिले च * ॥ तिमिङ्गिलगिलः ॥ उष्णभद्रयोः करणे * ॥ उष्णङ्करणम् । भद्रकरणम् ॥ रात्रेः कृति विभाषा ।६३।७२॥ रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । राज्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषदिति नित्यमेव वक्ष्यते । रात्रिंमन्यः ॥ सहस्य सः संज्ञायाम् ।६।३।७८ ॥ उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥ ग्रन्थान्ताधिके च ।६३७९ ॥ अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्त ज्योतिषमधीते । सद्रोणा खारी ॥ द्वितीये चानुपाख्ये ।।३।८०॥ अनुमेये द्वितीये सहस्य सः स्यात् । सँराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।। ३२८४ ॥ समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्व्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्रभव इत्यर्थे सगर्भसयूथसनुताद्यत् । अमूर्धादिषु किम् । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्येति योगो विभज्यते । तेन समक्षः साधर्म्य सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमखपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।६।३।८५ ॥ एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः। सजनपद इत्यादि ॥ चरणे ब्रह्मचारिणि ।६।३।८६॥ ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याचरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थं व्रतमपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानः सः १ सहे चेति वनिपि उपपदसमासः ॥ २ अन्तवचनेऽव्ययीभावः ॥ ३ बहुव्रीहिः नवृतश्चेति कप् । Page #98 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् सब्रह्मचारी ॥ तीर्थे ये।६।३२८७॥ तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः एकगुरुकः । समानतीर्थेवासीति यत्प्रत्ययः ॥ विभाषोदरे ।६।३।८८॥ यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः । दृग्श वतुषु ।६।३।८९ ॥ सदृक् । सदृशः ॥ दृक्षे चेति वक्तव्यम् * ॥ सदृक्षः । वतुरुत्तरार्थः ॥ इदंकिमोरीशकी ।६।३।९० ॥ दृग्दृशवतुषु इदम ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः। वतूदाहरणं वक्ष्यते । दृक्षे च ईदृक्षः । कीदृक्षः ॥ आ सर्वनाम्नः ॥ दृक्षे च । तादृक् । तादृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूहक्षः ॥ समासेऽङ्गुले सङ्गः ।।३३८० ॥ अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥ भीरोः स्थानम् ।८।३।८१ ॥ भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥ ज्योतिरायुषः स्तोमः ।८३।८३ ॥ आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्योतिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥ सुंषामादिषु च ।।३।९८ ॥ सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा सुषन्धिः ॥ एति संज्ञायामगात् ।८।३।९९ ॥ सस्य मूर्धन्यः । हरिषेणः ॥ एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात्किम् । विष्वक्सेनः । इण्कोरित्यव । सर्वसेनः ॥ नक्षत्राद्वा ।८३१००॥ एति सस्य संज्ञायामगकारान्मूर्धन्यो वा। रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिपक्सेनः । आकृतिगणोऽयम् ॥ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ।६।३।९९ ॥ अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्याऽन्येन वाशीः अन्याशीः । कारके छे च नायं निषेधः । अन्यस्य कारकः अन्यत्कारकः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥ अर्थे विभाषा ।६।३।१००॥ अन्यदर्थः अन्यार्थः ।। को कत्तत्पुरुषेऽचि ।६।३।१०१॥ अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ त्रौ च * ॥ कुत्सितास्त्रयः कत्रयः ॥ रथवदयोश्च ।६।३। १०२॥ कद्रथः। कद्वदः ॥ तृणे च जातौ ।६।३।१०३ ॥ कत्तृणम् ॥ का पथ्यक्षयोः ।६।३।१०४॥ कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥ ईषदर्थे ।६।३।१०५ ॥ ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥ __ . सुषामा, निःषामा, दुःषामा, सुषेधः, निःषेधः, दुःषेधः, सुषन्धिः, निःषन्धिः, दुःषन्धिः, सुष्टु, दुष्टु, गौरिषक्थः संज्ञायाम् , प्रतिष्णिका, जलाषाहम् , नौषेचनम् , दुन्दुभिषेवणम् , एतिसंज्ञायामगात् हारषेणः, मक्षत्राद्वा । रोहणीषणः । आकृतिगणोऽयं षामादि ॥ २ एति संज्ञायामगात् , नक्षत्राद्वा । एतद्गणसूत्रद्वयमपि कैश्चित्पाणिनीयसूत्रपाठे प्रक्षिप्तम् ॥ Page #99 -------------------------------------------------------------------------- ________________ समासाश्रयविधयः । विभाषा पुरुषे ।।३।१०६॥ कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्व, विप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥ कवं चोष्णे।६।३।१०७॥ उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥ पृषोदरादीनि यथोपदिष्टम् ।६।३।१०९॥ पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ १ ॥ दिक्शब्देभ्यस्तीरस्य तारभावो वा * ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् । दुरो दाशनाशदभध्येषत्वमुत्तरपदादेः ष्टुत्वं च * ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूढभः । खल त्रिभ्यः । दम्भेनलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्चेति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥ संहितायाम् ।६।३।११४ ॥ अधिकारोऽयम् ॥ कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रवखस्तिकस्य ।६।३।११५ ॥ कर्णे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । खस्तिककर्णः ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु को ।६।३।११६ ॥ विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वाविति किम् । परिणहनम् । विभाषा पुरुष इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥ वनगिर्योः संज्ञायां कोटेरकिंशुलुकादीनाम् ।६।३।११७॥ कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे दीर्घः स्यात्संज्ञायाम् ॥ वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः ।।४।४।॥ वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रबनम् । वनस्याग्रे अग्रेवणम् राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥ वले ।६।३।११८ ॥ वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥ मतो बचोऽन जिरादीनाम् ।६।३।११९ ॥ अमरावती । अनजिरा १ पृषोदर, पृषोत्थान, बलाहक, जीमूत, श्मशान, उलूखल, पिशाच, बृसी, मयूर, । इति पृषोदरा. दिराकृतिगणः॥ २ कोटर, मिश्रक, सिध्रक, पुरग, शारिक । इति कोटरादिः॥ ३ किंशुलुक, शाव, नड, अजन, भजन, लोहित, कुक्कुट । इति किंशुलुकादिः॥ ४ अजिर, खदिर, पुलिन, हंस, कारण्डव, चक्रवाक । इत्यजिरादिः॥ Page #100 -------------------------------------------------------------------------- ________________ ९६ सिद्धान्तकौमुद्याम् दीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥ शरादीनां च ६३।१२०॥ शरावती ॥ इको वहेऽपीलोः ।६।३।१२१॥ इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । कपीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलवहम् ॥ अपीत्वादीनामिति वाच्यम् * ॥दारुवहम् ॥ उपसर्गस्य घञ्यमनुष्ये बहुलम् ।।३।१२२ ॥ उपसर्गस्य बहुलं दीर्घः स्याद्धान्ते परे न तु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥ इकः काशे ।६।३।१२३ ॥ इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥ अष्टनः संज्ञायाम् ।६।३१२५ ॥ उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥ चितेः कपि ।६।३११२७॥ एकचितीकः द्विचितीकः ॥ नरे संज्ञायम् ।६।३।१२९ ॥ विश्वानरः ॥ मित्रे चर्षों ।।३।१३० ॥ विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः * ॥ श्वादन्तः । इत्यादि । प्रनिरन्तः. शरेक्षुप्लक्षाम्रकायॆखदिरपीयूक्षाभ्योऽसंज्ञायामपि ।८४।५॥ एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्फावणम् । इह षात्परत्वाण्णत्वम् ॥ विभाषौषधिवनस्पतिभ्यः ।।४।६॥ एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीपवणम् । शिरीषवनम् ॥ व्यच्च्यज्भ्यामेव * ॥ नेह । देवदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ॥ नेह । इरिकावनम् । मिरिकावनम् ॥ वाहनमाहितात् ।।४।८ ॥ आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात्किम् । इन्द्रवाहनम् । इन्द्रखामिकं वाहनमित्यर्थः । वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् ॥ पानं देशे ।८४।९॥ पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥ वा भावकरणयोः ।८।४।१०॥ पानस्येत्येव । क्षीरपानम् । क्षीरपाणम् । गिरिनद्यादीनां वा * ॥ गिरि दी । गिरिणदी। चक्रनितम्या । चक्रणितम्घा ॥ प्रातिपदिकान्तनुम्विभक्तिषु च ।८।४।११॥ पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषावापिनावित्यादि । उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । नेह । गर्गाणां भगिनी गर्गभगिनी । अत एव नुम् ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । १ शर, वंश, धूम, अहि, कपि, मणि, मुनि, शुचि, हनु । इति शरादिः ॥ २ पील्वादिराकृतिगणः॥ ३ अमनुष्यादिष्विति वक्तव्यम् * । प्रसेवः, प्रसारः, प्रहारः, सादकारयोः कृत्रिमे * । एषोऽस्य प्रासादः । एषोऽस्य प्राकारः । कृत्रिम इति किमर्थम् । एषोऽस्य प्रसादः । प्रकारः । प्रतिवेशादीनां विभाषा, * । प्रतिवेशः । प्रतिकारः प्रतीकारः । बहुलग्रहणस्यैवायं प्रपञ्चः ॥. ४ अभियुक्तोक्तिरियम् ॥ ५ इरिका, मिरिका, तिमिरा । इतीरिकादिराकृतिगणः॥ ६ गिरिनदि, गिरिनख, गिरिनड्य, गिरिनितम्ब, चक्रनदी, चक्रनितम्ब, तूर्यमान, माषोन, आर्गयन । इति गिरिनद्यादिराकृतिगणः॥ Page #101 -------------------------------------------------------------------------- ________________ समासाश्रयविधयः । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुम्नादि - त्वान्न || युवादेर्न * ॥ रम्ययूना । परिपक्वानि ॥ एकाजुत्तरपदे णः ॥ नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा || कुमति च |८|४|१३ ॥ कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥ पदव्यवायेऽपि |८|४ | ३८ || पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन || अतद्धित इति वाच्यम् * ॥ आर्द्रगोमयेण ॥ शुष्कगोमयेण ॥ कुस्तुम्बुरुणि जातिः | ६ |१| १४३ ॥ अत्र सुनिपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुस्तुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥ अपरस्पराः क्रियासातत्ये | ६ | १|१४४ ॥ सुन्निपात्यते । अपरस्पराः साथ गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥ गोष्पदं सेवितासेवितप्रमाणेषु । ६।१।१४५ ॥ सुट् स्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोपदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥ आस्पदं प्रतिष्ठायाम् |६| १|१४६ || आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् || आश्चर्यमनित्ये | ६ | १|१४७ ॥ अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्म शोभनम् || वर्चस्केऽवस्करः | ६|१|१४८ ॥ कुत्सितं वर्चः वर्चस्कम् अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥ अपस्करो रथाङ्गम् |६|१|१४९ ॥ अपकरोऽन्यः ॥ विष्किरः शकुfafa ar | ६|१|१५० ॥ पक्षे विकिरः । वावचनेनैव सुविकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो माभूदिति वृत्तिस्तन्न । भाष्यविरोधात् ॥ प्रतिष्कशश्च कशेः । ६।१।१५२ ॥ कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम् । प्रतिगतः कशां प्रतिक - शोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न || प्रस्कण्वहरिश्चन्द्रावृषी | ६ |१| १५३ ॥ हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः | ६|१|१५४ || मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्वित किम् । मकरो ग्राहः । मकरी समुद्रः ॥ कास्तीराजस्तुन्दे नगरे | ६ | १ | १५५ ॥ ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् || कारस्करो वृक्षः | ६|१|१५६ || कारं करोतीति 1 १ युवन्, पक्क । इत्यादिर्युवादिः ॥ १३ Page #102 -------------------------------------------------------------------------- ________________ ९८ सिद्धान्तकौमुद्याम् कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥ पारस्करप्रभृतीनि च संज्ञायाम् ।६।१।१५७॥ एतानि ससुटानि निपात्यन्ते नाम्नि । पारस्करः। किष्किन्धा । तद्वृहतोः करपत्योश्चोरदेवतयोः सुट तलोपश्च * ॥ तात्पूर्वं चत्वेन दकारोऽपि बोध्यः । तद्बहतोर्दकारतकारौ लुप्येते करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । प्रायस्य चित्तिचित्तयोः * ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥ ॥ इति समासाश्रयविधयः॥ समर्थानां प्रथमाद्वा ।४।१।८२ ॥ इदं पदत्रयमधिक्रियते । प्राग्दिश इति यावत् । सामर्थ्य परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥ प्राग्दीव्यतोऽण् ।४।१।८३ ॥ तेन दीव्यतीत्यतः प्रागणधिक्रियते ॥ अश्वपत्यादिभ्यश्च ।४।१।८४ ॥ एभ्योऽण् स्यात् प्राग्दीच्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः ॥ तद्धितेष्वचामादेः ।।२।११७॥ अिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् ॥ किति च ।२।११८॥ किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥ दित्यदित्यादित्यपत्युत्तरपदाण्यः ।४।१।८५ ॥ दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाचेति काशिकायाम् * ॥ याम्यः ॥ पृथिव्या जानौ * ॥ पार्थिवा । पार्थिवी ॥ देवाद्यौ * ॥ दैव्यम् । दैवम् ॥ बहिषष्टिलोपो यञ्च * ॥ बाह्यः ॥ ईकक्च * ॥ बाहीकः ॥ स्थानोऽकारः । अश्वत्थामः । पृषोदरादित्वात्सस्य तः । भवार्थे तु लुग्वाच्यः * ॥ अश्वत्थामा ॥ लोनोऽपत्येषु बहुष्वकारः * ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषु किम् । औडुलोमिः ॥ गोरजादिप्रसङ्गे यत् * ॥ गव्यम् । अजादिप्रसङ्गे किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ॥ उत्सादिभ्योऽञ् ।४।१।८६॥ औत्सः । अमिकलिभ्यां ढक् वक्तव्यः * ॥ अमेरपत्यादि आग्नेयम् । कालेयम् ॥ ॥ इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः॥ १ पारस्करो देशः, कारस्करो वृक्षः, रथस्था नदी, किष्कुः प्रमाणम् , किष्किन्धा गुहा, तद्वहतोः करपत्योश्वोरदेवतयोः सुट तलोपश्च, प्रात्तुंपतो गवि कर्तरि । इति पारस्करादिराकृतिगणः॥ २ प्रायस्य चित्तिचित्तयोः, सुडस्कारो वेति भाष्यम् ॥ ३ अश्वपति, स्थानपति, ज्ञानपति, यज्ञपति, बन्धुपति, शतपति, धनपति, गणपति, राष्ट्रपति, कुलपति, गृहपति, पशुपति, धान्यपति, धर्मपति, धन्वपति, सभापति, प्राणपति, क्षेत्रपति, । इत्यश्वपत्यादिः॥ . ४ उत्स, उदपान, विकिर, विनद, महानद, महानस, महाप्राण, तरुण, तलुन, बष्कयासे, धेनु, पृथ्वी, पङ्क्ति, जगती, त्रिष्टुप् , अनुष्टुप् , जनपद, भरत, उशीनर, ग्रीष्म, पीलु, कुण, उदस्थान, देशे, पृषदंश, भल्ल. कीय, रथन्तर, मध्यन्दिन, बृहत्, महत्, सखत्, कुरु, पञ्चाल, इन्द्रावसान, उष्णि, ककुभ्, सुवर्ण, देव, प्रीष्मादयश्छन्दसि । इत्युत्सादिः॥ Page #103 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्याधिकारः । ९९ स्त्रीपुंसाभ्यां नत्र भवनात् |४|१|८७ ॥ धान्यानां भवने इत्यतः प्रार्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्ञ्जञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न । स्त्रीपुंबच्चेति ज्ञापकात् । स्त्रीवत् । पुंवत् || द्विगोर्लुगनपत्ये | ४|१|८८ ॥ द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक् स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तस्येति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । अनपत्ये किम् । द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥ गोत्रेऽलुगचि |४|११८९ ॥ जदौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्य लुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः ॥ आपत्यस्य च तद्धितेनाति |६|४|१५१ || हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् । गर्गेभ्यो हितं गर्गीयम् । अचि किम् । गर्गेभ्य आगतं गर्गरूप्यम् ॥ यूनि लुक् |४|११९० ॥ प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लैौचुकायनः । तस्य छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न || पैलादिभ्यश्च | २|४|५९ || एभ्यो युवप्रत्ययस्य लुक् । पीलाया वेत्यण् । तस्मादणो द्व्यच इति फिञ् । तस्य लुक् । पैलः पिता पुत्रश्च ॥ तद्राजाच्चाणः * ॥ यञ्मगधेत्यण्णन्तादाङ्गशब्दादणो व्यच इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥ इञः प्राचाम् |२|४|६० ॥ गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक् स्यात् तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्यापत्यम् । अत इञ् । यञिञोश्चेति फक् । पान्नागारिः पिता पुत्रश्च । प्राचां किम् । दाक्षिः पिता । दाक्षायणः पुत्रः न तौलिभ्यः | २|४|६१ ॥ तौरवल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः तुल्वलः । तत इञि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥ फफिञोरन्यतरस्याम् |४|१| ९१ ॥ यूनिलुगिति नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्राः कातीयाः । कात्यायनीयाः । यस्कस्यापत्यं यास्कः । शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्यच इति फिञ् । तस्य छात्राः यास्कीयाः । यास्कायनीयाः ॥ तस्यापत्यम् ||४|११९२ ॥ षष्ठ्यन्तात् कृतसन्धेः समर्थापत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यं १ पैल, शालङ्कि, सात्यकि, सात्यंकामि, राह वि, रावणि, औदचि, औदवजि, औदमेधि, औदमस्जि, औदभृज्जि, दैवस्थानि, पैङ्गलौदायनि, राहक्षति, भौलिङ्गि, राणि, औदमन्थि, औद्गाहमानि, औजिहानि, औदशुद्धि, तद्राजाच्चाणः । आकृतिगणोऽयम् । इति पैलादिः ॥ २ तौल्वलि, धारणि, पारणि, रावणि, दैलीपि, दैवमित्रि, दैवति, बार्कलि, नैककि, दैवयज्ञि, दैवमति, चाफढकि, बैल्वकि, बैम्बकि, आनुरोहिति, पौष्करसादि, आनुराहति, आनुति, प्रादोहनि, नैमिश्रि, प्राडाहति, बान्धकि, वैशीति, आसिनासि, आहिंसि, आसुरि, नैमिषि, आसिबन्धकि, पौष्पि, कारेणुपालि, वैकर्णि, वैनकि, वैहति । इति तौल्वल्यादिः ॥ Page #104 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥ तस्येदमित्यपत्येऽपि बाधनार्थ कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ १ ॥ योगविभागस्तु । भानोरपत्यं भानवः । कृतसन्धेः किम् । सौस्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् । अपत्यवाचकात्षष्ठ्यर्थे मा भूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञीति सूत्रादन्यतरस्यांग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवी । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः पौंस्नः ॥ अपत्यं पौत्रप्रभृति गोत्रम् ।४।११६२॥ अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥ जीवति तु वंश्ये युवा ।४।१।१६३ ।। वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तावसंज्ञमेव न तु गोत्रसंज्ञम् ॥ भ्रातरि च ज्यायसि ।४।१।१६४॥ ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादियुवा स्यात् ॥ वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति । ४।१।१६५ ॥ भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञ वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरग्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्ग्यस्यापत्यं गाायणः गाग्र्यो वा । स्थविरेति किम् । स्थानवयोन्यूने गार्य एव । जीवतीति किम् । मृते मृतो वा गार्ग्य एव ॥ वृद्धस्य च पूजायामिति वाच्यम् * ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्रभवान् गाायणः । पूजेति किम् । गार्ग्यः ॥ यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् * ॥ गार्यो जाल्मः । कुत्सेति किम् । गाायणः ॥ एको गोत्रे ।४।१।९३ ॥ गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोगोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे खैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा खड्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ १ ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ २ ॥ पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वजीवज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिजोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात् । चतुर्थे फगिति फगियोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् ॥ गोत्राान्यस्त्रियाम् ।४।११९४ ॥ यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गाायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥ अत इञ् ।४।१।९५ ॥ अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ् स्यादपत्येऽर्थे । दाक्षिः ॥ बोहादिभ्यश्च ।४।११९६ ॥ बाहविः । औडुलोमिः । आकृति . १ वृद्धस्य चेति यूनश्चेति च वार्तिके सूत्रपाठे कैश्चित्प्रक्षिप्ते ॥ २ बाहु, उपबाहु, उपवाकु, निवाकु, शिवाकु, वटाकु, उपबिन्दु, वृषली, वृकला, चूडा, बलाका, मूषिका, Page #105 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्याधिकारः। गणोऽयम् ॥ सुधातुरकडू च ।४।१।९७ ॥ चादिञ् । सुधातुरपत्यं सौधातकिः ॥ व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् * ॥ न वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् ।३।३ ॥ पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वी क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिरित्यादि ॥ गोत्रे कुञ्जादिभ्यश्चफञ् ४९८॥वातच्फनोरस्त्रियाम् ।।३।११३ ॥ वातवाचिभ्यश्फान्तेभ्यश्च खार्थे ज्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी । गोत्रत्वेन जातित्वान्ङीष् । अनन्तरापत्ये कौञ्जिः ॥ नडादिभ्यः फक् ।४।११९९ ॥ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥ हरितादिभ्योऽनः।४।१।१००॥ एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । नहि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः ॥ यनिनोश्च ।४।१।१०१॥ गोत्रे यौ यञिौ तदन्तात् फक् स्यात् । अनातीत्युक्तेरापत्यस्येति यलोपो न । गाायणः । दाक्षायणः ॥ शरद्वच्छनकदर्भागुवत्साग्रायणेषु ।४।१।१०२ ॥ गोत्रे फक् अजिज्ञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायण आग्रायणश्चेत् । दार्भिरन्यः ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ।४।११०३ ॥ एभ्यो गोत्रे फग् वा । द्रोणायनः । द्रौणिः । पार्वतायनः । पार्वतिः । जैवन्तायनः । जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्यनन्तरे तूपचारात् ॥ अनुष्यानन्तर्ये विदादिभ्योऽञ् ।४।१॥ कुशला, छगला, ध्रुवका, धुवका, सुमित्रा, दुर्मित्रा, पुष्करसद् , अनुहरद् , देवशर्मन् , अग्निशर्मन् , भदशर्मन् , सुशर्मन् , कुनामन् , सुनामन् , पञ्चन् , सप्तन् , अष्टन् , अमितौजसः सलोपश्च, सुधावन् , उदञ्च, मात्र, शिरस्, शराविन् , मरीचिन् , क्षेमवृद्धिन् , शृङ्खलतोदिन् , खरनादिन् , नगरमर्दिन् , प्राकारमर्दिन् , लोमन् , अजीगर्त, कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, राम, उदक, उदकसंज्ञायाम् , संभूयोऽम्भसोः सलोपश्च । आकृतिगणोऽयम् । तेन सात्यकिः, जाङ्घिः, ऐन्द्रशर्मिः, आजधेन वि । इति बाह्वादिः॥ १ कुञ्ज, बन, शङ्ख, भस्मन् , गण, लोमन् , शठ, शाक, शुण्डा, शुभ, विपाश, स्कन्द, स्कम्भ । इति कुजादिः ॥ २ नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, एक, लमक, शलङ्कु शलकं च, सप्तल, वाजप्य, तिक, अग्निशर्मन् , वृषगणे, प्राण, नर, सायक, दास, मित्र, द्वीप, पिङ्गर, पिङ्गल, किङ्कर, किङ्कल, काश्यप, कातर, कातल, काश्य, काव्य, अज, अमुष्य, कृष्णरणौ, ब्राह्मणवासिष्ठे, अमित्र, लिगु, चित्र, कुमार, कोष्ट, प्रोष्ठं च, लोह, दुर्ग, स्तम्भ, शिंशपा, अग्रतृण, शकट, सुमनस्, सुमत, निमत, ऋच् , जलन्धर, अध्वर, युगन्धर, हंसक, दण्डिन् , हस्तिन् , पिण्ड, पञ्चाल, चमसिन् , सुकृत्य, स्थिरक, ब्राह्मण, चटक, बदर, अश्वल, खरप, लङ्क, इन्ध, अन, कामुक, ब्रह्मदत्त, उदुम्बर, शोण, अलोह, दण्ड । इति मडादिः॥ ३ अयं गणः अस्मिन्नेव पृष्ठेऽधः स्थितो बिदादिगणान्तर्गतो द्रष्टव्यः ॥ ४ बिद, ऊर्व, कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, किन्दर्भ, विश्वानर, ऋष्टिषेण, ऋतभाग, हर्यश्व, प्रियक, आपस्तम्ब, कूचबार, शरद्वत् , शुनक, धेनु, गोपवन, शिग्रु, बिन्दु, भाजक, भाजन, अश्वावतान, श्यामाक, शामक, श्यावलि, श्यापर्ण, हरित, किन्दास, वह्यस्क, अर्क, लूष, वध्योग, विष्णुवृद्ध, Page #106 -------------------------------------------------------------------------- ________________ १०२ सिद्धान्तकौमुद्याम् १०४ ॥ एभ्योऽञ् गोत्रे ये त्वत्रानृषयस्तेभ्य अनन्तरे । सूत्रे खार्थे प्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः । बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥ गंर्गादिभ्यो यञ् ।४।१।१०५ ॥ गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥ यासोश्च ।२ ।४।६४ ॥ गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयो क्स्यात्तत्कृते बहुत्वे नतु स्त्रियाम् । गर्गाः । वत्साः । बिदाः । ऊर्वाः । तत्कृते इति किम् । प्रियगााः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् । द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥ मधुबभ्वोब्राह्मणकौशिकयोः ।४।१।१०६ ॥ गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठसिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥ कपिबोधादागिरसे ।४।१।१०७ ॥ गोत्रे यञ् स्यात् । काप्यः । बौध्यः । आङ्गिरसे किम् । कापेयः । बौधिः ॥ वतण्डाच ।४।१।१०८॥ आङ्गिरस इत्येव । वातण्ड्यः । अनाङ्गिरसे तु गर्गादौ शिवादौ च पाठाद्यञणौ । वातण्ड्यः । वातण्डः ॥ लुक स्त्रियाम् ।४।११०९॥ वतण्डाच्चेति विहितस्य लुक् स्यात् स्त्रियाम् । शारिवादित्वात् ङीन् । वतण्डी। अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥ अश्वादिभ्यः फञ् ।४।१।११०॥ गोत्रे । आश्वायनः ॥ पुंसि जाते * ॥ पुंसीति तु प्रकृति विशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसीति किम् । जाताया अपत्यं जातेयः ॥ भात्रैगर्ते।४।१।१११ ॥ गोत्रे फञ् । भाईयणस्वैगर्तः । भार्गिरन्यः ॥ शिवादिभ्योऽण् ।४।१।११२ ॥ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । प्रतिबोध, रथीनर, रथन्तर, गविष्ठिर, निषाद, शबर, अलस, मठर, सपाकु, मृदु, पुनर्भू, पुत्र, दुहित, ननान्ह, परस्त्री, परशुं च । इति बिदादि ॥ - १ गर्ग, वत्स, वाजासे, संस्कृति, अज, व्याघ्रपात्, विदभृत् , प्राचीनयोग, अगस्ति, पुलस्ति, चमस, रैभ, अग्निवेश्य, शङ्ख, शठ, शक, एक, धूम, अक्ट, मनस् , धनञ्जय, वृक्ष, विश्वावस् , जरमाण, लोहित, संशित, बभ्रु, वल्गु मण्डु, गण्डु, शङ्कु, लिङ्गु, गुहलु, मनु, मङ्ख, अलिगु, जिगीषु, मनु, तन्तु, मनायी, सूनु, कथक, कत्थक, ऋक्ष, तृज, तनु, तरुक्ष, तलुक्ष, तण्ड, वतण्ड, कपि, कत, कुरुकत, अनडुङ्, कण्व, शकल, गोकक्ष, अगस्त्य, कुण्डिनी, यज्ञवल्क, पर्णवल्क, अभयजायत, विरोहित, वृषगण, रहूगण, शण्डिल, चणक, चुलुक, मुद्गल, मुसल, जमदग्नि, पराशर, जतूकर्ण, महित, मन्त्रित, अश्मरथ, शर्कराक्ष, पूतिमाष, स्थूर, अररका, एरका, पिङ्गल, कृष्ण, गोलन्द, उलूक, तितिक्ष, भिषज् , भिष्णज् , भडित, भण्डित, दल्भ, चैकित, चिकित्सित, देवहू, इन्द्रहू, एकलू, पिप्पलू, बृहदग्नि, सुलाभिन् , उक्थ, कुटीगु । इति गर्गादिः॥ - २ अश्व, अश्मन् , शङ्ख, शूद्रक, बिद, पुट, रोहिण, खजूर, पिल, भडिल, भण्डिल, भडित, भण्डित, प्रहृत, रामोद, ग्रीवाकाश, काण, गोलाङ्क, अर्क, वन, वन, पाद, चक्र, कुल, पूल, श्रविष्ठा, वीक्ष, पविन्द, पवित्र, गोमिन् , श्याम, धूम, धूम्र, वाग्मिन् , विश्वानर, कुट, शपात्रेये, जन, जैड, खड, ग्रीष्म, अहे, केत, विशय, विशाल, गिरि, चपल, चुप, दास, बैल्व, प्राच, आनुडुह्य, पुंसि जाते, अर्जुन, सुमनस्, दुर्मनस् , नम, क्षान्त, ध्वन, आत्रेयभारद्वाजे, भरद्वाजात्रेये, उत्स, आतव, कितव, शिव, खदिर । इत्यश्वादिः॥ । ३ शिव, प्रोष्ठि, प्रोष्ठिक, पड, जम्भ, भूरि, दण्ड, कुठार, ककुभ, भ्रम, अनभिम्लान, कोहित, सुख, Page #107 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्याधिकारः । गाङ्गः । पक्षे तिकादित्वात् फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः।४।१।११३ ॥ अवृद्धाभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् । वासवदत्तेयः । नदीत्यादि किम् । वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ।४।१।११४ ॥ ऋषयो मन्त्रद्रष्टारः। वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । आनिरुद्धः । शौरिरिति तु बाहादित्वादि । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादो मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥ मातुरुत्संख्यासंभद्रपूर्वायाः ।४।१।११५॥ संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । पाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थ वचनं प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुन । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥ कन्यायाः कनीन च ।४।१।११६ ॥ ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥ विकर्णशुङ्गच्छगलादत्सभरद्वाजात्रिषु ।४।१।११७ ॥ अपत्येऽण् । वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौझिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु शुङ्गेत्याबन्तं पठन्ति तेषां ढक् प्रत्युदाहरणम् । शौङ्गेयः ॥ पीलाया वा ।४।१।११८ ॥ तन्नामिकाणं बाधित्वा व्यच इति ढकि प्राप्ते पक्षेऽण् विधीयते । पीलाया अपत्यं पैलः । पैलेयः ॥ ढक् च मण्डूकात् ।४ ।१।११९॥ चादण् । पक्षे इञ् । माण्डू केयः । माण्डूकः । माण्डूकिः ॥ स्त्रीभ्यो ढक ।४।१।१२० ॥ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाहादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥ यचः ।४।१।१२१ ॥ व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु तस्येदमित्यण् ॥ इतश्चानिनः ।४।१।१२२॥ इकारान्ताद् यचोऽपत्ये ढक् स्यात् न विजन्तात् । दौलेयः । नैधेयः ॥ शुभ्रादिभ्यश्च ।४ ।१।१२३ ॥ ढक् स्यात् । शुभ्रस्यापत्यं शौश्रेयः ॥ प्रवाहणस्य ढे ॥३।२८ ॥ प्रवाहण संधि, मुनि, ककुत्स्थ, कहोड, कोहड, कहूषय, कहय, रोधक, पिजिल, खजन, वितण्ड, तृण, कर्ण, क्षीर, हृद, जलह्रद, परिल, पिष्ट, हैहय, गोपिका, कपालिका, चटिलिका, बधिरिका, मञ्जिष्ठा, वृष्णिक, खञ्जार, खञ्जाल, रेख, लेख, रिख, आलेखन, विश्रवण, रवण, वर्तनाक्ष, ग्रीवाक्ष, पिटक, ऋशाक, नभाक, ऊर्णनाभ, जरकारु, पुरोहितिका, सुरोहिका, आर्यश्वेत, सुपिष्ट, मसुर, कर्ण, मयूरकर्ण, खदूरक, तक्षन् , ऋष्टिषेण, गङ्गा, विपाश, यस्क, लह्य, दुह्य, अयस्थूण, तूणकर्ण, पर्ण, भलन्दन, विरूपाक्ष, भूमि, इला, सपत्नी, द्यचो नद्याः, त्रिवेणी, त्रिवणं च । इति शिवादिः॥ १ शुभ्र, विष्ट, पुर, ब्रह्मकृत, शतद्वार, शलाथल, शल'काभ्र, लेखाभ्र, विकास, रोहिणी, रुक्मिणी, धर्मिणी, दिश् , शालूक, अजवस्ति, शकन्धि, विमातृ, विधवा, शुक, विश् , देवतर, शकुनि, शुक्र, उग्र, शबल, बन्धकी, मृकण्डु, विश्र, अतिभि, गोदन्त, कुशाम्ब, मकष्टु, शान्ता, हर, यवष्ट, रिक, सुनामन् , लक्षण श्यामयोर्वासिष्ठे, गोधा, कृकलास, अणीव, प्रवाहण, भरत, भरम, मृकण्ड, कपूर, इतर, अन्यतर, आलीढ, Page #108 -------------------------------------------------------------------------- ________________ १०४ सिद्धान्तकौमुद्याम् शब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः । प्रवाहणेयः ॥ तत्प्रत्ययस्य च ।३२९ ।। ढान्तस्य प्रवाहणस्योत्तरपदस्यामादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रावाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥ विकर्णकुषीतकात्काश्यपे ।४।१।१२४ ॥ अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकणिः । कौषीतकिः ॥ ध्रुवो वुक् च।४।१।१२५॥ चाड्ढक् । भ्रौवेयः॥ कल्याण्यादीनामिनः।४ ।१।१२६ ॥ एषामिनादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥ कुलटाया वा ।४।१।१२७ ॥ इनड्मानं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः । कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः क्षुद्राभ्यो वेति पक्षे ढुक् । कौलटेरः ॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।७३।१९ ॥ हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्जिति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥ चटकाया ऐरक।४।१।१२८ ॥ चटकस्येति वाच्यम् * ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ स्त्रियामपत्ये लुग्वक्तव्यः * ॥ तयोरेव ख्यपत्यं चटका। अजादित्वाट्टाप् ॥ गोधाया दृक् ।४।१।१२९ ॥ गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥ आरगुदीचाम् ।४।१।१३० ॥ गौधारः । रका सिद्धे आकारोच्चारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥ क्षुद्राभ्यो वा ।४ ।१।१३१ ॥ अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ़क् । पक्षे ढक् । काणेरः । काणेयः। दासेरः । दासेयः ॥ पितृष्वसुश्छण् ।४।११३२ ॥ अणोऽपवादः । पैतृष्वतीयः ॥ ढकि लोपः।४।१।१३३ ॥ पितृष्वसुरन्त्यलोपः स्याड्डकि । अत एव ज्ञापकात् ढक् । पैतृष्वसेयः ॥ मातृष्वसुश्च ।४।१।१३४ ॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्रीयः ॥ मातृष्वसेयः ॥ चतुष्पान्यो ढम् ।४।१।१३५ ॥ ढे लोपोऽकद्राः।६।४। १४७॥ कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाजातिविशेषे ॥ गृष्ट्यादिभ्यश्च ।४।१।१३६ ॥ एभ्यो ढञ् स्यात् । अण्डकोरपवादः । गाष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥ केकयमित्रयुप्रलयानां यादेरियः ।।३।२ ॥ एषां यकारादेरिय् आदेशः स्यात् निति णिति किति च तद्धिते सुदन, सुदक्ष, सुवक्षस्, सुदाकन् , कटु, तुदब, अशाय, कुमारिका, कुठारिका, किशोरिका, अम्बिका, जिह्माशिन् , परिधि, वायुदत्त, शकल, शचाका, स्वध्वर, कुबेरिका, अशोका, गन्धपिङ्गला, खडोन्मत्ता, अनुदृष्टिन् , जरतिन् , बलीवर्दिन् , विन, वीज, जीव, श्वन् , अश्मन् , अश्व । इति शुभ्रादिराकृतिगणः॥ १ कल्याणी, सुभागा, बन्धकी, अनुदृष्टि, अनुसृति, जरती, बलि, वही, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री। इति कल्याण्यादिः॥ २ गृष्टि, हृष्टि, हलि, बलि, विधि, कुद्रि, अजबस्ति, मित्रयु । इति गृष्ट्यादिः । Page #109 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्याधिकारः । ॥ परे । इति इयादेशे प्राप्ते ॥ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्य धैवत्यसारवैक्ष्वाक मैत्रेयहिरण्मयानि | ६|४|१७४ एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ | यस्कांदिभ्यो गोत्रे | २|४|६३ ॥ एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । मित्रयवः || अत्रिभृगुकुत्स - वसिष्ठ गोतमाङ्गिरोभ्यश्च | २|४|६५ || एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् तत्कृते बहुत्वे न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥ बह्वच इञः प्राच्यभरतेषु | २|४|६६ ॥ बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक् स्यात् । पन्नागाराः । युधिष्ठिराः ॥ न गोपवनादिभ्यः | २|४|६७ ।। एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैश्रवाः ॥ तिकैकितवादिभ्यो द्वन्द्वे | २|४|६८ || एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च तिकादिभ्यः फिञ् तस्य लुक् । तिककितवा: ॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २|४|६९ ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च नडादिभ्यः फक् तस्य लुक् । उपकलमकाः । औपकायनलामकायनाः। भ्राष्ट्रककपिष्ठलाः । भाष्ट्रकिकापिष्ठलयः । लमकाः । लामकायनाः ॥ आगस्त्यकौण्डिन्ययोरगस्ति कुण्डिनच् | २|४|७० ।। एतयोरवयवस्य गोत्रप्रत्ययस्याsो यञश्च बहुषु लुक् स्यादवशिष्टस्य प्रकृतिभागस्य यथासंख्यं अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥ राजश्वशुराद्यत् |४|१|१३७ ॥ राज्ञो जातावेवेति वाच्यम् * ॥ ये चाभावकर्मणोः | ६|४|१६८ || यादौ तद्धिते परे अन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥ अन् |६|४|१६७ ॥ अणि अन्प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम् । राज्ञः कर्म भावो वा राज्यम् ॥ संयोगादिश्च | ६|४|१६६ || इन्प्रकृत्या स्यादणि परे १०५ १ यस्क, लुह्य, दुह्य, अयःस्थूण, तृणकर्म, सदामत्त, कम्बल, हार, बहिर्योग, कर्णाटक, पर्णाटक, पिण्डी, जङ्घ, बकसक्थ, विश्रि, अजबस्ति, कुद्रि, मित्रयु रक्षोमुख, जङ्घारथ, उल्कास, कटुक, मंथक, पुष्करसद्, विषपुट, उपरिमेखल, क्रोष्टुमान, क्रोष्टुपाद, क्रोष्टुमाय, शीर्षमाय, खपर, पदक, वर्षुक, भलन्दन, भडिल, भण्डिल, भडित । इति यस्कादिः ॥ २ अयं गणः एकोत्तरशततमे १०१ पृष्ठे द्रष्टव्यः । स च हरितादिभ्यः प्रागेव ॥ ३ तिककितवाः, वङ्खरभण्डीरथाः, उपकलमकाः, पफकनरकाः, बकनखगुदपरिणद्धाः, उब्जककुभाः, कलङ्कशान्तमुखाः, उत्तरशलङ्कटाः, कृष्णाजिन कृष्णसुन्दराः, अग्निवेशदशेरकाः । इति तिककितवादिः ॥ ४ उपक, लमक, भ्राष्ट्रक, कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, चूडारक, आडारक, गडुक, उदक, सुधायुक, अबन्धक, पिङ्गलक, पिष्ट, सुपिष्ट, मयूरकर्ण, खरीजङ्घ, शलाथल, पनजल, पतञ्चल, कण्ठेरणि, कुषीतक, काशकृत्स्न, निदाघ, कलशीकण्ठ, दामकण्ठ, कृष्णपिङ्गल, कर्णक, पर्णक, जटिरक, बधिरक, जन्तुक, अनुलोम, अनुपद, प्रतिलोम, अपजग्ध, प्रतान, अनभिहित, कमक, वटारक, लेखाभ्र, कमन्दक, पिजूलक, वर्णक, मसूरकर्ण, मदाघ, कवन्तक, कमन्तक, कदामन्त, दामकण्ठ । इति उपकादिः ॥ १४ Page #110 -------------------------------------------------------------------------- ________________ १०६ सिद्धान्तकौमुद्याम् चक्रिणोऽपत्यं चाक्रिणः ॥ न मपूर्वोऽपत्येऽवर्मणः ।६।४।१७० ॥ मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चामणो रथः। अवर्मणः किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ वा हितनाम्न इति वाच्यम् ॥ * हितनाम्नोऽपत्यं हैतनामः । हैतनामनः ॥ ब्राह्मोऽजातौ ।६।४।१७१॥ योगविभागोऽत्र कर्तव्यः । ब्राह्म इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततः । अजातौ । अपत्ये जातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् । ब्राह्मी औषधिः ॥ औक्षमनपत्ये ।६।४।१७३॥ अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् । उक्ष्णोऽपत्यम् ॥ षपूर्वहन्धृतराज्ञामणि ।६।४।१३५ ॥ षपूर्वो योऽन् तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । श्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षपूर्वेति किम् । सामनः । अणि किम् । ताक्षण्यः ॥ क्षत्राद्धः।४।१। १३८ ॥ क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥ कुलात्खः ।४।१।१३९ ॥ कुलीनः । तदन्तादपि । उत्तरसूत्रेऽपूर्वपदादिति लिङ्गात् । आढ्यकुलीनः ॥ अपूर्वपदादन्यतरस्यां यड्ढको ।४।१।१४० ॥ कुलादित्येव । पक्षे खः । कुल्यः । कौलेयकः । कुलीनः । पदग्रहणं किम् । बहुकुल्यः । बाहुकुलेयकः । बहुकुलीनः ॥ महाकुलादखी ।४।१ ।१४१॥ अन्यतरस्यामित्यनुवर्तते । पक्षे खः । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ दुष्कुलाढक् ।४।१।१४२ ॥ पूर्ववत्पक्षे खः । दौष्कुलेयः । दुष्कुलीनः ॥ खसुश्छः ।४।१।१४३ ॥ वस्रीयः ॥ भ्रातुर्व्यच ।४।१।१४४ ॥ चाच्छः । अणोऽपबादः । भ्रातृव्यः । भ्रात्रीयः ॥ व्यन्सपत्ने ।४।१।१४५॥ भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥ रेवंत्यादिभ्यष्ठक् ।४।१९४६ ॥ ठस्येकः ७३३५०॥ अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥ गोत्रस्त्रियाः कुत्सने ण च ।४।१।१४७॥ गोत्रं या स्त्री तद्वाचकाच्छब्दात् णठको स्तः कुत्सायाम् । सामर्थ्याथूनि । गार्या अपत्यं गार्गो गार्गिको वा जाल्मः ॥ भस्याढे तद्धिते इति पुंवद्भावाद्गार्ग्यशब्दाण्णठकौ । यस्येति लोपः । आपत्यस्येति यलोपः ।। वृद्धाहक सौवीरेषु बहुलम् ।४।१।१४८ ॥ सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राथूनि बहुलं ठक् स्यात् कुत्सायाम् । भागवित्तेर्भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥ फेश्छ च ।४।१।१४९॥ फिजन्तात्सौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वात् फिञ् । तस्यापत्यं यामुन्दायनीयः । यामुन्दायनिकः । कुत्सने किम् । यामुन्दायनिः । औत्सर्गिकस्याणो ण्यक्षत्रियेति लुक् । सौवीरेति १ बहुच् प्रत्ययः इति तस्य पदत्वं नास्ति ॥ २ रेवती, अश्वपाली, मणिपाली, द्वारपाली, वृकवञ्चिन् , वृकबन्धु, वृकग्राह, दण्डग्राह, कर्णग्राह, ककुदाक्ष, चामरगाह, कुक्कुटाक्ष । इति रेवत्यादिः॥ Page #111 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्याधिकारः। १०७ किम् । तैकायनिः ॥ फाण्टाहृतिमिमताभ्यां णफिजी ।४।१।१५० ॥ सौवीरेषु । नेह यथासंख्यम् । अल्पान्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः । फाण्टाहृतायनिः । मैमतः । मैमतायनिः ॥ कुर्वादिभ्यो ण्यः ।४।१।१५१॥ अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ सम्राजः क्षत्रिये * ॥ साम्राज्यः । साम्राजोऽन्यः ॥ सेनान्तलक्षणकारिभ्यश्च ।४।१।१५२ ॥ एभ्यो ण्यः । एति संज्ञायामिति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात् । तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचामिञ् ।४।१।१५३ ॥ हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात् फिजेव । नापितायनिः ॥ तक्ष्णोऽण उपसंख्यानम् * ॥ ताक्ष्णः । पक्षे ताक्षण्यः ॥ तिकोदिभ्यः फिञ् ।४।१।१५४ ॥ तैकायनिः ॥ कौशल्यकाार्याभ्यां च ।४।११५५॥ अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते * ॥ प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि * ॥ छाग्यायनिः । वार्ष्यायणिः ॥ अणो न्यचः ।४।१।१५६ ॥ अपत्ये फिञ् । इञोऽपवादः । काायणिः । अण इति किम् । दाक्षायणः । यचः किम् । औपगविः ॥ त्यदादीनां फिञ् वा वाच्यः * ॥ त्यादायनिः । त्यादः ॥ उदीचां वृद्धादगोत्रात् ।४।१।१५७ ॥ आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात्किम् । दाक्षिः । अगोत्रात्किम् । औपगविः ॥ वाकिनादीनां कुक् च । ४।१।१५८ ॥ अपत्ये फिञ् वा । वाकिनस्यापत्यं वाकिनकायनिः । वाकिनिः ॥ पुत्रान्तादन्यतरस्याम् ।४।१।१५९ ॥ अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुक् विधीयते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥ प्राचामवृद्धात्फिन्बहुलम् ।४।१।१६० ॥ ग्लुचुकायनिः ॥ मनोर्जातावञ्यतौ षुक् च ।४।१।१६१॥ समुदायार्थो जातिः । मानुषः । मनुष्यः ॥ जनपदशब्दात्क्षत्रियादञ् ।४।१।१६८॥ जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायनेति सूत्रे निपातनाडिलोपः । ऐक्ष्वाकः । १ कुरु, गर्गर, मङ्गुष, अजमार, रथकार, वावदूक, सम्राजः क्षत्रिये, कवि, मति, कापिजलादि, वाक्, वामरथ, पितृमत् , इन्द्रजालि, एजि, वातकि, दामोष्णीषी, गणकारि, कैशोरि, कुट, शालाका, मुर, पुर, एडका, शुभ्र, अभ्र, दर्भ, केशिनी, वेना छन्दसि, शूर्पणाय, श्यावनाय, श्यावरथ, श्यावपुत्र, सत्यङ्कार, वडभीकार, पथिकार, मूढ, शकन्धु, शङ्ख, शाक, शाकिन् , श्यालीन, कर्तृ, हर्तृ, इन, पिण्डी, तक्षन् , वामरथस्य कण्वादिवत्खरवर्जम् । इति कुर्वादिः ॥ २ तिक, कितव, संज्ञा, वाला, शिखा, उरस् , शाठ्य, सैन्धव, यमुन्द, रूप्य, ग्राम्य, नील, अमित्रगोकक्ष, कुरु, देवरथ, तैतिल, औरस, कौरव्य, भौरिकि, भौलिकि, मौलिकि, चौपत, चैटयत, शीकयत, क्षैतयत, ध्यानवत् , चन्द्रमसू, शुभ, गङ्गा, वरेण्य, सुयामन् , आरब्ध, बाह्यक, खल्प, वृष, लोमक, उदन्य, यज्ञ । इति तिकादिः॥ ३ कौशल्यशब्दे दन्त्यपाठोऽपीति केचित् ॥ ४ वाकिन, गौधेर, कार्कश, काक, लङ्का, चर्मिवर्मिणोनलोपश्च । इति वाकिनादिः ॥ Page #112 -------------------------------------------------------------------------- ________________ १०८ सिद्धान्तकौमुद्याम् ऐश्वाकौ ॥ क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपत्यवत् । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः ॥ पूरोरण वक्तव्यः * ॥ पौरवः ॥ पाण्डोयण् * ॥ पाण्ड्यः ॥ साल्वेयगान्धारिभ्यां च ।४।१।१६९ ॥ आभ्यामपत्येऽञ् । वृद्धेदिति ज्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥ यमगधकलिनासूरमसादण् ।४।१।१७०॥ अञोऽपवादः । यच् । आङ्गः । वाङ्गः । सौमः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥ वृद्धत्कोसलाजादाय।४।१।१७१॥ उद्धात, आम्बष्ठ्यः । सौवीर्यः । इत, आवन्त्यः । कौसल्यः । अजादस्यापत्यं आजाद्यः ॥ कुरुनादिभ्यो ण्यः।४।१।१७२॥ कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेरित्यादौ तु शैषिकोऽण् ॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादि ।४।१।१७३ ॥ साल्वो जनपदस्तदवयवा उदुम्बरादयस्तभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥ ते तद्राजाः।४।१॥ १७४ ॥ अञादय एतत्संज्ञाः स्युः ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ।२।४।६२॥ बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे नतु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः । तस्यामेव रघोः पाण्ड्या इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरुध्यमाना यदुभिः कथंचिदिति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥ कम्बोजाल्लुक ।४।१।१७५ ॥ अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ ॥ कैम्बोजादिभ्यः इति वक्तव्यम् * ॥ चोलः । शकः । ब्यज्लक्षणस्याणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घादिपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणावित्यण् ॥ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।४।१।१७६ ॥ तद्राजस्य लुक् स्यात् । अवन्ती । कुन्ती । कुरूः ॥ अतश्च ।४।१।१७७॥ तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुताविति । हख एव पाठ इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥ न प्राच्यभर्गादियौधेयादिभ्यः ।४।१।१७८ ॥ एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आगी। वाङ्गी । मागधी । एते प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणपुंयोगे ङीष् । युधा। शुक्रा । आभ्यां यच इति ढक् । ततः स्वार्थे पर्धादियौधेयादिभ्योऽणञावित्यञ् । शार्ङ्गरवाद्यञ इति ङीन् । अतश्चेति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिखरः स्यात् । यौधेयी । शौक्रेयी ॥ अणिमोरनार्षयोगुरूपोत्तमयोः ष्यडू गोत्रे ।४।११७८॥ ज्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तम् । गोत्रे १ कम्बोज, चोल, केरल, शक, यवन । इति कम्बोजादिः॥ २ भर्ग, करूश, केकय, कश्मीर, साल्व, सुस्थाल, उरस् कैरव्य । इति भर्गादिः। ३ यौधेय, शौकेय, शौभ्रेय, ज्यावाणेय, धौर्तेय, धार्तेय, त्रिगर्त, भरत, उशीनर । इति यौधेयादिः॥ Page #113 -------------------------------------------------------------------------- ________________ १०९ तद्धितेषु रक्तार्थकाः । यावणियौ विहितावनार्षों तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां प्यङादेशः स्यात् । निर्दिश्यमानस्यादेशा भवन्तीत्यणिोरेव । षडावितौ । यङश्वापू । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् । वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गोत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥ गोत्रावयवात् ।४।११७९ ॥ गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिो स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या ॥ कौड्यादिभ्यश्च ।४।११८०॥ स्त्रियां प्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिर्थश्वारम्भः । क्रौड्या । व्याड्या ॥ सूत युवत्याम् * ॥ सूत्या ॥ भोज क्षत्रिये * ॥ भोज्या । दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ।४।१८१॥ एभ्यश्चतुर्थ्यः ष्यका । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्येति ङीष् । दैवयश्या । देवयज्ञी । इत्यादि ॥ ॥ इत्यपत्याधिकारः ॥ तेन रक्तं रागात् ।४।२।१॥ रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥ लाक्षारोचनाहक ।४।२।२ ॥ लाक्षिकः । रौंचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् * ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अन् * ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् * ॥ पीतकम् ॥ हरिद्रामहारजनाभ्यामञ् * ॥ हारिद्रम् । माहारजनम् ॥ नक्षत्रेण युक्तः कालः ।४।२।३ ॥ पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥ लुबविशेषे ।४।२।४ ॥ पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्य इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ।४।२।५ ॥ विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥ द्वन्द्वाच्छः ।४।२।६॥ नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥ दृष्टं साम ।४।२।७॥ तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥ अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः * ॥ उशनसा दृष्टमौशनम् । औशनसम् ॥ केलेढक ।४।२।८ ॥ कलिना दृष्टं कालेयं साम ॥ १ क्रौडि, लाडि, व्याडि, आपिशलि, आपक्षिति, चौपयत, चैटयत, सैकयत, बैल्पयत, सौधातकि, सूत युवत्याम् , भोज क्षत्रिये, यौतकि, कौटि, भौरिकि, भौलिकि, शाल्मलि, शालास्थलि, कापिष्टलि, गौकक्ष्य । इति कोज्यादिः। २ कलेढ गिति वार्तिकं सूत्रेषु कश्चित् प्रक्षिप्तम् ॥ Page #114 -------------------------------------------------------------------------- ________________ ११० सिद्धान्तकौमुद्याम् वामदेवाडू ज्यड्ड्यौ ।४।२।९ ॥ वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेवस्य नखरे ॥ परिवृतो रथः।४।२।१०॥ वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ॥ पाण्डुकम्बलादिनिः ।४।२।११॥ पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दौ राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनिनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥ द्वैपवैयाघ्रादम् ।४।२।१२॥ द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥ कौमारापूर्ववचने ।४।२।१३ ॥ कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपति कुमारी पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥ तत्रोद्धृतममत्रेभ्यः ।४।२।१४ ॥ शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥ स्थण्डिलाच्छयितरि व्रते ।।२।१५॥ तत्रेत्येव । समुदायेन चेद्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥ संस्कृतं भक्षाः ।४।२।१६ ॥ सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृता भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोडशः ॥ शूलोखाद्यत् ।४।२।१७॥ अणोपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतम् उख्यम् ॥ दनष्ठक् ।४।२।१८॥ दनि संस्कृतं दाधिकम् ॥ उदश्वितोऽन्यतरस्याम् ।४।२।१९ ॥ ठक् स्यात्पक्षेऽण् ॥ इसुसुक्तान्तात्कः ७३३५१ ॥ इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्चितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आशिषा चरति आशिषिकः । उषा चरति औषिकः ॥ दोष उपसंख्यानम् * ॥ दोा चरति दौप्कः ॥ क्षीराडूढञ् ।४२।२० ॥ अत्र संस्कृतमित्येव संबध्यते न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षैरेयी ॥ सास्मिन्पौर्णमासीति ।४।२।२१ ॥ इतिशब्दात्संज्ञायामिति लभ्यते । पौषी पौर्णमासी अस्मिन् पौषो मासः ॥ आग्रहायण्यश्वत्थादृक् ।४।२।२२ ॥ अग्रे हायनमस्या इत्याग्रहायणी। प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायामिति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्चत्थिकः ॥ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ।४।२।२३ ॥ एभ्यष्ठग्वा पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥ साऽस्य देवता ।४।२४ ॥ इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतामन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे सर्वत्रामीति ढक् ॥ कस्येत् ।४।२।२५ ॥ कशब्दस्य Page #115 -------------------------------------------------------------------------- ________________ तद्धितेषु रक्तार्थकाः। १११ इदादेशः स्यात्प्रत्ययसन्नियोगेन । यस्येति लोपात्परत्वादादिवृद्धिः । को ब्रह्मा देवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥ शुक्राद्धन् ।४।२।२६ ॥ शुक्रियम् ॥ अपोनप्नपान्नसृभ्यां घः ।४।२।२७ ॥ अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवता । प्रत्ययसन्नियोगेन तूक्तरूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रहीति प्रैषः ॥ छ च ।४।२।२८ ॥ योगविभागो यथासंख्यनिवृत्त्यर्थः । अपोनप्त्रीयम् । अपांनप्त्रीयम् ॥ शतरुद्राद्धश्च * ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोविधानसामर्थ्याद्विगो गनपत्ये इति न लुक् ॥ महेन्द्राद्धाणौ च ।४।२।२९ ॥ चाच्छः । महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥ सोमाट् ट्यण् ।४।२।३० ॥ सौम्यम् । टित्वान्ङीप् ॥ सौमी ऋक् ॥ वायवृतुपित्रुषसो यत् ।४।२।३१ ॥ वायव्यम् । ऋतयम् ॥ रीकृतः।७४।२७ ॥ अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीडादेशः स्यात् । यस्येति च । पित्र्यम् । उषस्यम् ॥ द्यावापृथिवीशनासीरमरु त्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ।४।२।३२ ॥ चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । सुनासीरीयम् । सुनासीर्यम् ॥ अग्नेक् ।४।२।३३ ॥ आग्नेयम् ॥ कालेभ्यो भववत् ।४।२॥३४॥ मासिकम् । प्रावृषेण्यम् ॥ महाराजप्रोष्ठपदाहञ् । ।४।३५ ॥ माहाराजिकम् । प्रौष्ठपदिकम् ॥ देवताद्वन्द्वे च ।७३।२१ ॥ अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिः स्यात् अिति णिति किति च परे । आनिमारुतम् ॥ नेन्द्रस्य परस्य ।७३।२२ ॥ परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्रामः ॥ दीर्घाच वरुणस्य ।७३।२३ ॥ दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आमिवारुणीमनड्डाहीमालभेत ॥ तदस्मिन्वति इति नवयज्ञादिभ्य उपसंख्यानम् * ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ॥ पूर्णमासादण् वक्तव्यः । पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥ पितृव्यमातुलमातामहपितामहाः ।४।२।३६ ॥ एते निपात्यन्ते ॥ पितुर्धातरि व्यत् * ॥ पितुर्भ्राता पितृव्यः ॥ मातुडुलच् * ॥ मातुता मातुलः ॥ मातृपितृभ्यां पितरि डामहच् * ॥ मातुः पिता मातामहः । पितुः पिता पितामहः ॥ मातरि षिच्च * ॥ मातामही । पितामही । अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः * ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलान्निष्फलात्पिञ्जपेजौ * ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥ पिञ्जश्छन्दसि डिच्च * ॥ तिल्पिञ्जः ॥ तस्य समूहः ।४।३७॥ काकानां समूहः काकम् । बाकम् ॥ भिक्षादिभ्योऽण् । ४।२।३८ ॥ भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥ इनण्यनपत्ये ।६।३।१६४ ॥ अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । १ मिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन् , सहस्र, युवति, पदाति, पद्धति, अर्थवत्, दक्षिणा,भरत, विषय, श्रोत्र । इति भिक्षादिः॥ Page #116 -------------------------------------------------------------------------- ________________ ११२ सिद्धान्तकौमुद्याम् तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ्।४।२।३९॥ एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥ युवोरनाको १॥ यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य चेति यलोपे प्राप्ते ॥ प्रकृत्याऽके राजन्यमनुष्ययुवानः * ॥ राजन्यकम् । मानुष्यकम् ॥ वृद्धाच्चेति वक्तव्यम् * ॥ वार्धकम् ॥ केदाराद्यश्च ।४।२।४०॥ चादुञ् । कैदार्यम् । कैदारकम् ॥ गणिकाया यजिति वक्तव्यम् * ॥ गाणिक्यम् ॥ ठञ् कवचिनश्च ।४।२।४१ ॥ चात्केदारादपि । कवचिनां समूहः कावचिकम् ॥ कैदारिकम् ॥ ब्राह्मणमाणववाडवाद्यत् ।४।२।४२ ॥ ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ पृष्ठादुपसंख्यानम् * ॥ पृष्ठ्यम् ॥ ग्रामजनबन्धुभ्यस्तल् ।४।२।४३ ॥ ग्रामता । जनता । बन्धुता ॥ गजसहायाभ्यां चेति वक्तव्यम् * ॥ गजता । सहायता ॥ अह्नः खः क्रतौ * ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्रष्टखोरेवेति नियमाडिलोपो न ॥ पर्खा णस् वक्तव्यः * ॥ सिति च ।।४।१६॥ सिति परे पूर्व पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शनां समूहः पार्श्वम् ॥ अनुदात्तादेरञ् ।४।२।४४ ॥ कापोतम् । मायूरम् ॥ खंण्डिकादिभ्यश्च।४।२।४५ ॥ अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥ चरणेभ्यो धर्मवत् ।४।४६ ॥ काठकम् । छान्दोग्यम् ॥ अचित्तहस्तिधेनोष्ठक ।४।। ४७॥ साक्तुकम् । हास्तिकम् । धैनुकम् ॥ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ।४।२।४८॥ पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् ॥ पोशादिभ्यो यः ।४।२।४९॥ पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥ खलगोरथात् ।४।२।५०॥ खल्या । गव्या । रथ्या ॥ इनित्रकट्यचश्च ।४।२।५१ ॥ खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ बलादिभ्य इनिर्वक्तव्यः * ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥ विषयो देशे।४।२॥५२॥ षष्ठ्यन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥ रोज १ खण्डिका, वडवा, क्षुद्रक, मालवात्सेनासंज्ञायाम् , भिक्षुक, शुक, उलूक, श्वन, अहन् , युगवरत्रा, हलबन्ध्य । इति खण्डिकादिः॥ २ पाश, तृण, धूम, वात, अङ्गर, पाटल, पोत, गल, पिटक, पिटाक शकट, हल, नट, वन । इति पाशादिः॥ ३ खल, डाक, कटुम्ब । इति खलादिराकृतिगणः । तेन शाकिनीयपि सिद्धम् । ४ रजन्य, अमृत, बानव्य, शालङ्कायन, दैवयात, जालन्धरायण, तेल, आत्मकामेय, अम्बरीषपुत्र, वसति, बैल्ववन, शैलूष, उदुम्बर, तीव्र, बैल्वल, आर्जुनायन, संप्रिय, दाक्षि, ऊर्णनाभ । इति राजन्यादिः। आकृतिगणोऽयम् । तेन वरत्रा, अत्रीड, राजायन इत्यादि ॥ Page #117 -------------------------------------------------------------------------- ________________ ११३ तद्धितेषु अध्येत्राद्यर्थकाः । न्यादिभ्यो वुञ् ।४।२।५३ ॥ राजन्यकः ॥ भौरिक्यायैषुकार्यादिभ्यो विधल्भक्तलौ ।४।२।५४ ॥ भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥ सोऽस्यादिरिति छन्दसः प्रगाथेषु ।४।२।५५॥ अण् । पतिरादिरस्येति पातः प्रगाथः ॥ खार्थ उपसंख्यानम् * ॥ त्रिष्टुबेव त्रैष्टुभम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ।४।२।५६ ॥ सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य संग्रामस्य भारतः ॥ तदस्यां प्रहरणमिति क्रीडायां णः ।४।२।५७ ॥ दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ॥ घञः सास्यां क्रियेति ञः।४।२।५८ ॥ घजन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घञ इति कृद्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥ श्येनतिलस्य पाते जे ६३७१॥ श्येन तिल एतयोर्मुमागमः स्यात् अप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता खधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥ तदधीते तद्वेद ।४।२।५९ ॥ व्याकरणमधीते वेद वा वैयाकरणः ॥ ऋतूक्याँदिसूत्रान्ताहक ।४।२।६० ॥ ऋतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आमिष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः ॥ मुख्यात्तूिक्थशब्दाढ़गणौ नेष्येते * ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिक इत्यादि ॥ सूत्रान्तात्त्वकल्पादेरेवेप्यते * ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् * ॥ वायसविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः ॥ अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् * ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च * ॥ यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे इत्यर्थे वृद्धाच्छः । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः । * ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । १ भौरिकि, भौलिकि, चौपयत, चैटयत, काणेय, वाणिजक, वाणिकाज्य, सैकयत, चैकयत । इति भौरिक्यादिः॥ २ ऐषुकारि, सारसायन, चान्द्रायण, द्याक्षायण, व्याक्षायण, औडायन, जौलायन, खाडायन, दासमित्रि, दासमित्रायण, शौद्रायण, दाक्षायण, शायण्डायन, ताायण, शौभ्रायण, सौवीर, सौवीरायणि, शयण्ड, शौण्ड, शयाण्ड, वैश्वमानव, वैश्वधेनव, नड, तुण्डदेव, विश्वदेव, शापिण्डि । इत्यैषुकार्यादिः॥ . . ३ उक्थ, लोकायत, न्यास, न्याय, पुनरुक्त, निरुक्त, निमित्त, द्विपद, ज्योतिष, अनुपद, अनुकल्प, यज्ञ, धर्म, चर्चा, क्रमेतर, संहिता, पदक्रम, संघट्ट, वृत्ति, परिषद्, संग्रह, गुण, गण, आयुर्वेद । इत्युक्थादिः ॥ Page #118 -------------------------------------------------------------------------- ________________ १११ सिद्धान्तकौमुद्याम् सवार्तिकः । द्विगो गिति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदात् शतषष्टेः षिकन्पथः * ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥ क्रमादिभ्यो वुन् ।४।२।६१ ॥ क्रमकः । क्रम, पद, शिक्षा, मीमांसा, इति क्रमादिः ॥ अनुब्राह्मणादिनिः।४।२।६२ ॥ तदधीते तद्वदेत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । मत्वर्थीयेनैव सिद्धे अण्बाधनार्थमिदम् ॥ वसन्तादिभ्यष्ठक ।४।२।६३ ॥ वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनेति सूत्रे निपातनाट्टिलोपो न ॥ प्रोक्ताल्लक ।४।६४॥ प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घअर्थे कविधानमिति कः । सोऽस्यास्तीति पणी, तस्य गोत्रापत्यं पाणिनः ॥ गाथिविदथिकेशिगणिपणिनश्च ।६।४।१६५ ॥ एतेऽणि प्रकृत्याः स्युः । इति टिलोपो न । ततो यूनि इञ् । पाणिनिः ॥ ण्यक्षत्रियार्षभितो यूनि लुगणिोः ।।४। ५८ ॥ ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् जितश्च परयो. युवाभिधायिनोरणिञोर्लक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहडः पिता । तत इञ् । कौहडिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । वृद्धाच्छः । इञश्चेत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । खरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥ सूत्राच कोपधात् ।।२।६५ ॥ सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥ छन्दोब्राह्मणानि च तद्विषयाणि ।४।६६ ॥ छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः तस्य कठचरकादिति लुक् । ततोऽण् तस्य प्रोक्ताल्लुक् ॥[चातुरर्थिकाः।] तस्मिन्नस्तीति देशे तन्नानि ।४।२।६७ ॥ उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥ तेन निवृत्तम् ।४।२।६८ ॥ कुशाम्बेन निवृत्ता कौशाम्बी नगरी ॥ तस्य निवासः । ६९॥ शिबीनां निवासो देशः शैबः ॥ अदूरभवश्च ।४।२।७० ॥ विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रगुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥ ओरञ् ।४।२।७१ ॥ अणोऽपवादः । कक्षतु, काक्षतवम् । नद्यां तु - १ अयं गणो मूल एव पठितः ॥ २ वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त, शिशिर, प्रथम, चरम, गुण, अनुगुण, अथर्वन्, आथर्वण, । इति वसन्तादिः॥ ३ एतदादि चातुरर्थिकप्रकरण ॥ Page #119 -------------------------------------------------------------------------- ________________ तद्धितेषु चातुरर्थिकाः । ११५ परत्वान्मतुप् । इक्षुमती || मतोश्च बह्रजङ्गात् |४| २|७२ ॥ बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ् नाऽण् । सैध्रकावतम् । बह्वति । हिमम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं मा भूत् ॥ बह्वचः कूपेषु |४| २|७३ ॥ अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥ उदक्च विपाशः । ४|२|७४ ॥ विपाश उत्तरे कूले ये कूपास्तेष्वञ् । अबजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव || संङ्गलादिभ्यश्च | ४|२|७५ ॥ कूपे - ष्विति निवृत्तम्। सङ्कलेन निर्वृत्तं सङ्कलम् । पौष्कलम् || स्त्रीषु सौवीरसाल्वप्राक्षु |४|२|७६ ॥ स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्र नगरी । साल्वे, वैधूमानी । प्राचि, माकन्दी || सुवास्त्वादिभ्योऽण् |४| २७७ ॥ अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्णु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी || रोणी | ४|२|७८ || रोणीशब्दात्तदन्ताच्च अण् । कूपाञोऽपवादः । रौणः । आजकरौणः ॥ कोपधाच्च |४| २|७९ || अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् || वुञ्छणूकठजिलसे निरढञ्ययफ फिञिञ्ञ्यकक्ठको ऽरीहणकृशाश्वरैर्यकुं मुदकाँशर्तॄण प्रेक्षाई में संखि संकाशैबलपै १ संकल, पुष्कल, उत्तम, उडुप, उद्वेप, उत्पुट, कुम्भ, निधान, सुदक्ष, सुदत्त, सुपूत, सुभूव, सुनेत्र, सुमङ्गल, सुपिङ्गल, सूत, सिकत, पूतीक, पूलास, कूलास, पलाश, निवेश, गवेषु, गम्भीर, इतर, आन्, अहन्, लोमन् वेमन्, वरुण, बहुल, सद्योज, अभिषिक्त, गोभृत्, राजभृत्, भल्ल, मल्ल, माल । इति कलादिः ॥ २ सुवास्तु, वर्ण, भण्डु, खण्डु शेवालिन्, कर्पूरिन्, शिखण्डिन् गर्त, कर्कश, शकटीकर्ण, कृष्णकर्ण, कर्क, कर्कन्धुमती, गोह, अहिसक्थ । इति सुवास्त्वादिः ॥ ३ अरीहण, दुघण, दुहण, भगल, उलन्द्र, किरण, सांपरायण, कौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायण, भास्त्रायण, वैमतायन, गौमतायन, सौमतायन, सौसायन, धौमतायन, ऐन्द्रायण, कौद्रायण, खाडयन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश, उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, काशकृत्स्न, जाम्बवत्, शिंशपा, रैवत्, बिल्व, सुयज्ञ, शिरीष, बधिर, जम्बु, खदिर, सुशर्मन्, भलतृ, भलन्दन, खण्डु, कमल, यज्ञदत्त । इत्यरीहणादिः ॥ ४ कृशाश्व, अरिष्ट, अरिश्म, वेश्मन्, विशाल, लोमश, रोमश, रोमक, लोमक, शबल, कूटवर्चल, सुवर्चल, सुकर, सूकर, प्रत्तर, सदृश, पुराग, पुरग, सुख, धूम, अजिन, विनत, अवनत, विकुव्यास, पराशर, अरुस्, अयस, मौद्गल्य, यूकर । इति कृशाश्वादिः ॥ ५ ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात, निधान, निबन्ध, विबद्ध, परिगूढ, उपगूढ, असनिसित, मत, वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुद्द्, अरडु, परिवंश, वेणु, बीरण, खण्ड, दण्ड, परिवृत्त, कर्दम, अंश । इत्यृश्यादिः ॥ ६ कुमुद, शर्करा, न्यग्रोध, इक्कट, संकट, कङ्कट, गर्त, बीज, परिवाप, निर्यास, शकट, कच, मधु, शिरीष, अश्व, अश्वत्थ, बल्व, यवास, कूप, विकङ्कट, दशग्राम । इति कुमुदादिः ॥ ७ काश, पाश, अश्वत्थ, पलाश, पीयूक्ष, चरण, वास, नड, वन, कर्दम, कच्छूल, कङ्कट, गुहा, विस, तृण, कर्पूर, बर्बर, मधुर, ग्रह, कपित्थ, जतु, शीपाल । इति काशादिः ॥ Page #120 -------------------------------------------------------------------------- ________________ ११६ सिद्धान्तकौमुद्यम् क्ष कर्णसुतङ्गमप्रगदिन्वैराहकुमुदादिभ्यः |४| २|८०|| एभ्यः सप्तदशभ्यः सप्त - दश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋश्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च । पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् । सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक् । कौमुदिकः ॥ जनपदे लुप् ।४।२।८१ ॥ जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥ लुपि युक्तवद्व्यक्ति ८ तृण, नड, मूल, वन, पर्ण, वराण, बिल, फुल, फल, अर्जुन, अर्ण, सुवर्ण, बल, चरण, बुस । इति तृणादिः ॥ ९ प्रेक्षा, हलका, बन्धुका, ध्रुवका, क्षिपका, न्यग्रोध, इक्कट, कङ्कट, संकट, कट, कूप, बुक, पुक, पुट, मह, परिवाप, यवास, धुवका, गर्त, कूपक, हिरण्य । इति प्रेक्षादिः ॥ १० अश्मन्, यूथ, ऊष, मीन, नद, दर्भ, वृन्द, गुद, खण्ड, नग, शिखा, कीट, पाम, कन्द, कान्द, कुल, गह्व, गुड, कुण्डल, पीन, गुह । इत्यश्मादिः ॥ ११ सखि, अग्निदत्त, वायुदत्त, सखिदत्त, गोपिल, भल्ल, पाल, चक्र, चक्रवाक, छगल, अशोक, करवीर, वासव, वीर, वज्र, कुशीरक, सीहर, सरक, सरस, सरम, समर, समल, सुरस, सेह, तमाल, कदल, सप्तल । इति सख्यादिः ॥ १२ संकाश, कपिल, कश्मीर, समीर, शूरसेन, सरक, सूर, सुपथिन् पन्थ च, यूथ, अंश, अङ्ग, नासा, पलित, अनुऩास, अश्मन्, कूट, मलिन, दश, कुम्भ, शीर्ष, विरत, समल, सीर, पञ्जर, मन्थ, नल, रोमन्, पुलिन, सुपरि, कटिप, सकर्णक, वृष्टि, तीर्थ, अगस्ति, विकर, नासिका । इति संकाशादिः ॥ १.३ बल, चुल, नल, दल, वट, लकुल, उरल, पुल, मूल, उल, डुल, वन, कुल । इति बलादिः ॥ १४ पक्ष, तुक्ष, तुष, तुण्ड, अण्ड, कम्बलिका, बलिक, चित्र, अस्ति, पथः पन्थ च, कुम्भ, सीरक, सरक, सकल, सरस, समल, अतिश्वन्, रोमन्, लोमन् हस्तिन्, मकर, लोमक, शीर्ष, निवात, पाक, सिंहक, अङ्कुश, सुवर्णक, हंसक, हिंसक, कुत्स, बिल, खिल, यमल, हस्त, कला, सकर्णक । इति पक्षादिः ॥ १ कर्ण, वसिष्ठ, अर्क, अर्कलूष, द्रुपद, आनडुह्य, पाश्चजन्य, स्फिज्, कुम्भी, कुन्ती, जित्वन्, जीवन्त, कुपिश, आण्डीवत, जव, जैत्र, आनक । इति कर्णादिः ॥ २ सुतङ्गम, मुनिचित, विप्रचित, महाचित, महापुत्र, स्वन, श्वेत, खडिक, शुक्र, विप्र, बीजवापिन् अर्जुन, श्वन्, अजिर, जीव, खण्डित, कर्ण, विग्रह । इति सुतङ्गमादिः ॥ ३ प्रगदिन्, मगदिन् मददिन्, कबिल, खण्डित, गदित, चूडार, मडार, मन्दार, कोविदार । इति प्रद्यादिः ॥ ४ वराह, पलाश, शिरीष, पिनद्ध, निबद्ध, बलाद्, स्थूल, विदग्ध, विभम, निमन, बाहु, खदिर, शर्करा । इति वराहादिः ॥ 4 ५ कुमुद, गोमथ, रथकार, दशग्राम, अश्वत्थ, शाल्मलि, शिरीष, मुनि, स्थल, कुण्डल, कूट, मधुकर्ण, घास, कुन्द, शुचि, कर्ण । इति कुमुदादिः ॥ Page #121 -------------------------------------------------------------------------- ________________ तद्धितेषु चातुरर्थिकाः । वचने १॥२॥५१॥ लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः। कलिङ्गाः ॥ तदशिष्यं संज्ञाप्रमाणत्वात् । श२५३ ॥ युक्तवृद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥ लुब्योगाप्रख्यानात् । शरा५४ ॥ लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ॥ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।१।२।५५ ॥ यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।।२।५६॥ प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धेः ॥ कालोपसर्जने च तुल्यम् ।१।२।५७ ॥ अतीताया रात्रेः पश्चार्धनागामिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादि पूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥ विशेषणानां चाजातेः ।।२।५२ ॥ लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः । हरीतक्यादिषु व्यक्तिः * ॥ हरीतक्याः फलानि हरीतक्यः ॥ खलतिकादिषु वचनम् * ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ मनुष्यलुपि प्रतिषेधः ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥ वरणादिभ्यश्च ।४।२।८२॥ अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥ शर्कराया वा ।४।२।८३ ॥ अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥ ठक्छौ च ।४।२।८४ ॥ शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्कको । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥ नद्यां मतुप ।४।२।८५॥ चातुरर्थिकः । इक्षुमती ॥ मध्वादिभ्यश्च ।४।२।८६॥ मतुप् स्याचातुरर्थिकः ॥ अनद्यर्थ आरम्भः । मधुमान् ॥ कुमुदनडवेतसेभ्यो तुप् ।४।२।८७॥ कुमुद्रान् । नवान् । वेतवान् । आद्ययोझय इति अन्त्ये मादुपधाया इति वक्ष्यमाणेन वः ॥ महिषाच्चेति वक्तव्यम् * ॥ महिष्मान्नाम देशः ॥ नडशादाड्ड्वलच ।४।२।८८ ॥ नडलः । शादो जम्बालघासयोः । शाद्वलः ॥ शिखाया वलच् ।४।२।८९॥ शिखावलम् ॥ उत्करा . १ वरणा, शृङ्गी, शाल्मलि, मुण्डी, शयाण्डी, पर्णी, ताम्रपर्णी, गोद, आलिङ्ग्यायनि, जानपदी, जम्बु, पुष्कर, चम्पा, पम्पा, वल्गु, उज्जयिनी, गया, मथुरा, तक्षशिला, उरसा, गोमती, वलभी। इति वरणादिः॥ २ मधु, बिस, स्थाणु, वेणु, कर्कन्धु, शमी, करीर, हिम, किशर, शर्याण, मरुत्, वाली, शर, इष्टका, आसुति, शक्ति, आसन्दी, सकल, शलाका, आमिषी, इक्षु, रोमन् , रुष्टी, रुष्य, तक्षशिला, खड, बट, वेट । इति मध्वादिः॥ ३.उत्कर, संफल, शफर, पिप्पल, पिप्पलीमूल, अश्मन् , सुवर्ण, खलाजिन, तिक, कितव, अणक, त्रैणव, पिचुक, अश्वत्थ, काश, क्षुद्र, भत्रा, शाल, जन्या, अजिर, चर्मन् , उत्क्रोश, क्षान्त, खदिर, Page #122 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् दिभ्यश्छः ।४।२९० ॥ उत्करीयः ॥ नंडादीनां कुक् च ।४।२।९१ ॥ नडकीयम् ।। क्रुश्चा हखत्वं च * ॥ क्रुञ्चकीयः ॥ तक्षन्नलोपश्च * ॥ तक्षकीयः ॥ बिल्वकादिभ्यश्छस्य लुक् ।।४।१५३ ॥ नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छक् तद्धिते परे। बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीया । वैत्रकाः । छस्य किम् ॥ छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिा भूत् । अन्यथा सन्नियोगशिष्टानामिति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ।। ॥ इति चातुरर्थिकाः॥ शेषे ।४।२।९२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेष इति लक्षणं चाधिकारश्च । तस्य विकार इत्यतः प्राक् शेषाधिकारः ॥ राष्ट्रावारपाराद्धखौ ।४।२।९३ ॥ आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् * ॥ अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥ ग्रामाद्यखौ ।४।२।९४ ॥ ग्राम्यः । ग्रामीणः । कत्र्यादिभ्यो ढकञ् ।४।२।९५ ॥ कुत्सितास्त्रयः कत्रयः । तत्र जातादिः कात्रेयकः ॥ नागरेयकः ॥ प्रामादित्यनुवृत्तेः ग्रामेयकः ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । ४।२।९६॥ कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । अवेयकोऽलङ्कारः। ग्रैवोऽन्यः ॥ नद्यादिभ्यो ढक ४९७॥ नादेयम् । माहेयम् । वाराणसेयम् ॥ दक्षिणापश्चात्पुरसस्त्यक् ।४।२।९८ ॥ दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ कापिश्याः फक्।४।२।९९॥ कापिश्यां जातादि कापिशायनं शूर्पणाय, श्यावनाय, नैवाकव, तृण, वृक्ष, शाक, पलाश, विजिगीषा, अनेक, आतप, फल, संपर, अर्क, गर्त, अग्नि, वैराणक, इडा, अरण्य, निशान्त, पर्ण, निचायक, शंकर, अवरोहित, क्षार, विशाल, वेत्र, अरीहण, खण्ड, वातागार, मन्त्रणाह, इन्द्रवृक्ष, नीतान्तवृक्ष, आईवृक्ष । इत्युत्करादिः॥ १ नड, प्लक्ष, बिल्व, वेणु, वेत्र, वेतस, इक्षु, काष्ठ, कपोत, तृण, क्रुच्चा, ह्रखत्वं च, तक्षन् नलोपश्च । इति नडादिः॥ २ एते नडादिषु द्रष्टव्याः ॥ ३ ढे लोपो कवा इत्यतो लोपानुवृत्तरिति भावः ॥ ४ कत्रि, उम्भि, पुष्कर, पुष्कल, मोदन, कुम्भी, कुण्डिन, माहिष्मती नगरी, वर्मती, उख्या, प्रास, कुड्याया यलोपश्च । इति कठ्यादिः ॥ ५ नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, काशफरी, काशपरी, खादिरी, पूर्वचरी, पाठा, माया, शाल्वा, दावो, सेतकी, बडवाया वृषे । इति नद्यादिः॥ Page #123 -------------------------------------------------------------------------- ________________ तद्धितेषु शैषिकाः। ११९ मधु । कापिशायनी द्राक्षा ॥ रङ्कोरमनुष्येऽण् च ।४२।१०० ॥ चात् ष्फक् । राकवो गौः । राकवायणः । अमनुष्य इति किम् । रॉकवको मनुष्यः॥ द्युप्रागपागुदक्प्रतीचो यत् ।४।२।१९१॥ दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥ कन्थायाष्ठक् ।४।२।१०२॥ कान्थिकः ॥ वर्णों वुक ।४।२।१०३ ॥ वर्णनंदस्तस्य समीपदेशो वर्णः तद्विषयार्थवाचिकन्थाशब्दाद्वक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥ अव्ययात्त्यप ।४।२।१०४॥ अमेहक्वतसित्रेभ्य एव * ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः * ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ।। त्यनेर्भुव इति वक्तव्यम् * ॥ नित्यः ॥ निसो गते * ॥ ह्रस्वात्तादौ तद्धिते।८३।१०१॥ हस्खादिणः परस्य सस्य षः स्याचादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्ठ्यश्चाण्डालादिः ॥ अरण्याण्णः * ॥ आरण्याः सुमनसः ॥ दूरादेत्यः * ॥ दूरेत्यः ॥ उत्तरादाहञ् * ॥ औत्तराहः ॥ ऐषमोह्यःश्वसोऽन्यतरस्याम् ।४।२।१०५ ॥ एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥ तीररूप्योत्तरपदादौ ।२।१०६॥ यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्मा भूत् । बाहुरूप्यम् ॥ दिक्पूर्वपदादसंज्ञायां जः।४।२।१०७॥ अणोऽपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । प्राचा ग्रामनगराणामित्युत्तरपदवृद्धिः ॥ मद्रेभ्योऽञ् ।४।२।१०८॥ दिक्पूर्वपदादित्येव । दिशोऽमद्राणामिति मद्रपर्युदासादादिवृद्धिः पौर्वमद्रः । आपरमद्रः ॥ उदीच्यग्रामाच बह्वचोऽन्तोदात्तात् ।४।२।१०९॥ अञ् स्यात् । शैवपुरम् ॥ प्रस्थोत्तरपदपलद्यादिकोपधादण् ।४।२।११० ॥ माहिकिप्रस्थः । पालदः । नैलीनकः ॥ कण्वादिभ्यो गोत्रे ।४।२।१११ ॥ एभ्यो गोत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥ इञश्च ।४।२।११२ ॥ गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं न तु लौकिकम् । तेनेह न । पाणिनीयम् ॥ न वचः प्राच्यभरतेषु ।४।२।११३ ॥ इञश्चेत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यत्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥ वृद्धिर्यस्याचामादिस्तदृद्धम् ।१।११७३ ॥ यस्य समुदायस्याचां मध्ये आदिवृद्धिस्तद्वृद्ध१ मनुष्यतत्स्थयोरिति वुञ् । रङ्कुः कच्छादिः ॥ २ तिङन्तस्य प्रतिषेधो वाच्यः ॥ * ॥ भिन्दुस्तराम् । छिन्दुस्तराम् ॥ ३ पलदी, परिषद्, रोमक, वाहीक, कलकीट, बहुकीट, जालकीट, कमलकीट, कमलकीकर, कमलभिद्, गोष्ठी, नैकती, परिखा, शूरसेन, गोमती, पटच्चरा, उदपान, यकृलोम । इति पलद्यादिः॥ ४ अयं गणः व्यघियकततमे १०३ पृष्ठे गर्गादिगणान्तर्गतो द्रष्टव्यः ॥ Page #124 -------------------------------------------------------------------------- ________________ १२० सिद्धान्तकौमुद्याम् संज्ञं स्यात् ॥ त्यंदादीनि च ।।१।७४ ॥ वृद्धसंज्ञानि स्युः ॥ वृद्धाच्छः ।४।२। ११४ ॥ शालीयः । मालीयः । तदीयः ॥ ए. प्राचां देशे ।।१७५ ॥ एङ् यस्यावामादिस्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ्ग किम् । आहिच्छत्रः । कान्यकुब्जः ॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या * ॥ देवदत्तः । देवदत्तीयः ॥ भवतष्ठक्छसौ ।४।२। ११५ ॥ वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥ काश्यादिभ्यष्ठचिठौ ।४।२।११६ ॥ इकार उच्चारणार्थः । काशिकी । काशिका । बैदिकी । बैदिका ॥ ऑपदादिपूर्वपदात्कालान्तात् * ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥ वाहीकग्रामेभ्यश्च ।४।२।११७ ॥ वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठझिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥ विभाषोशीनरेषु ।४।२।११८ ॥ एषु ये ग्रामास्तद्वाचिभ्यो वृद्धभ्यष्ठझिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥ ओर्देशे ठञ् ।४।२।११९ ॥ उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्तेः, नैषादकर्षकः । केऽण इति इखः । देशे किम् । पटोश्छात्राः पाटवाः । जिठं व्यवर्तयितुं ठग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्षकः ॥ वृद्धात्प्राचाम् ।४।२।१२० ॥ प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥ धन्वयोपधाद्वञ् ।४।२।१२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धादुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छणादिसूत्रेण ण्यान्तौ । साङ्काश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच ।४।२।१२२ ॥ एतदन्ताद्वद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरेण सिद्धम् ॥ रोपधेतोः प्राचाम् ।४।२।१२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धादुञ् स्यात् । पाटलिपुत्रकः । ईतः, काकन्दकः ॥ जनपदतदवध्योश्च ।४।२।१२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धादुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥ अवृद्धादपि बहुवचनविषयात् ।४।२।१२५ ॥ अवृद्धाद्वद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाढुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाजनपदात् , आङ्गकः । अवृद्धाजनपदावधेः, आजमीढकः । वृद्धाजनप १ त्यदादिः सर्वाद्यन्तर्गणः ॥ २ काशि, वेदि, चेदि, सांयाति, संवाह, अच्युत, मोदमान, शकुलादहस्तिकर्पू, कुनाम, हिरण्य, करण, गोवासन, भारङ्गी, अरिन्दम, अरित्र, देवदत्त, दशग्राम, शौवावतान, युवराज, उपराज, देवराज, मोदन, सिन्धुमित्र, सुधामित्र, सोममित्र, छागमित्र, मधुमित्र । इति काश्यादिः॥ .. ३ आपद्, ऊर्ध्व, तद् । इत्यापदादिराकृतिगणः॥ Page #125 -------------------------------------------------------------------------- ________________ तद्धितेषु शैषिकाः । १२१ I दात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः || कच्छाग्निवक्रवर्तीत्तरपदात् |४|२|१२६ || देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः काण्डानकः । सैन्धुवत्रकः । बाहुवर्तकः ॥ धूमादिभ्यश्च । ४।२।१२७ ॥ देशवाचिभ्यो वुञ् धौमकः । तैर्थकः ॥ नगरात्कुत्सनप्रावीण्ययोः | ४|२| १२८ || नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥ अरण्यान्मनुष्ये |४|२|१२९ ॥ वुञ् । अरण्याण इत्यस्यापवादः ॥ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् ॥ आरण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्य हस्ती वा ॥ वा गोमयेषु * || आरण्यकाः आरण्या वा गोमयाः ॥ विभाषा कुरुयुगन्धराभ्याम् ।४।२।१३० ॥ वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥ मद्रवृज्योः कन् ।४।२।१३१ ॥ जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥ कोपा |४|२| १३२ ॥ माहिषिकः || कच्छादिभ्यश्च |४| २|१३३ ॥ देशवाचि - 、 भ्योणू । वुञादेरपवादः । काच्छः । सैन्धवः ॥ मनुष्यतत्स्थयोर्बुञ् ।४।२।१३४ ॥ कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥ अपदातौ साल्वात् | ४|२| १३५ ॥ साल्वशब्दस्य कच्छादि - त्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदात किम् । साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ।४।२।१३६ ॥ साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । सावको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्वोत्तरपदाच्छः |४।२।१३७ ॥ देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥ गैहादिभ्यश्च ।४।२।१३८ ॥ छः स्यात् । गहीयः ॥ मुखपार्श्वतसोर्लोपश्च * ॥ मुखतीयम् । पार्श्वतीयम् । 1 4 १ अत्र सूत्रे गर्तेति कैश्चित्पठ्यते तत् जनपदतदवध्योरिति सूत्रस्थभाष्यविरुद्धम् ॥ २ धूम, षण्ड, शशादन, अर्जुनाव, माहकस्थली, आनकस्थली, महिषस्थली, मानस्थली, अट्टस्थली, मद्रकस्थली, समुद्रस्थली, दाण्डायनस्थली, राजस्थली, राजगृह, विदेह, सात्रा साह, शष्प, मित्रवर्ध, मज्जाली, मद्रकूल, आजीकूल, थाहाव, त्र्याहाव, संस्फाय, बर्बर, वर्ज्य, गर्त, आनर्त, माठर, पाथेय, घोष, पल्ली, आराज्ञी, धार्तराज्ञी, आवय, तीर्थ, कूलात्सौवीरेषु, समुद्रान्नावि मनुष्ये च । कुक्षि, अन्तरीप, द्वीप, अरुण, उज्जयनी, पट्टार, दक्षिणापथ, साकेत । इति धूमादिः ॥ ३ कच्छ, सिन्धु, वर्ण, गन्धार, मधुमत्, कम्बोज, काश्मीर, साल्व, कुरु, अनुषण्ड, द्वीप, अनूप, अजवाह, विजापक, कलूतर, रङ । इति कच्छादिः ॥ ४ गह, अन्तःस्थ, सम, विषम, मध्य, मध्यंदिन चरणे, उत्तम, अङ्ग, वङ्ग मगध, पूर्वपक्ष, अपरपक्ष, अधमशाख, उत्तमशाख, एकशाख, समानशाख, एकप्राम, समानग्राम, एकवृक्ष, एकपलाश, इष्वग्र, इष्वनीक, अवस्यन्दन, कामप्रस्थ, खाडायन, काठेरणि, लावेरणि, सौमित्रि, शैशिरि, आसुत, दैवशर्मिं, श्रोती, आहिंसि, आमित्रि, व्याडि, वैजि, आध्याश्वि, आनृशंसि, शौङ्गि, आग्निशर्मि, भौजि, वाराटकि, वाल्मीकि, 'क्षैमवृद्धि, आश्वत्थि, औगाहमानि, ऐकविन्दवि, दन्ताग्र, हंस, तन्त्वय, उत्तर, अनन्तर, मुखपार्श्वतसोर्लोपः, जनपदयोः कुक्च, देवस्य च । इति गद्दादिराकृतिगणः ॥ १६ Page #126 -------------------------------------------------------------------------- ________________ १२२ सिद्धान्तकौमुद्यम् अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ कुग्जनस्य परस्य च * ॥ जनकीयम् ॥ परकीयम् ॥ देवस्य च * ॥ देवकीयम् ॥ खस्य च * ॥ स्वकीयम् ॥ वेणुकादिभ्यश्छण्वाच्यः * ॥ वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् ॥ प्राचां कटादेः ॥४।२।१३९ ॥ प्राग्देशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥ राज्ञः क च |४ |२| १४० ॥ वृद्धत्वाच्छे सिद्धे तत्संनियोगेन कादेशमात्र विधीयते । राजकीयम् ॥ वृद्धादकेकान्तखोपधात् |४ |२| १४१ ॥ अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजी - विनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । अयोमुखीयः ॥ कन्थापलदनगरग्रामहदोत्तरपदात् ||४|२|१४२ || कन्थादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । ठञ्ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहृदीयम् ॥ पर्वताच्च । ४।२।१४३ ॥ पर्वतीयः ॥ विभाषाऽमनुष्ये |४ |२| १४४ ॥ मनुष्मभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतानि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥ कृकणपर्णाद्भारद्वाजे |४| २ | १४५ ॥ भारद्वाजदेशवाचि - भ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् । युष्मदस्मदोरन्यतरस्यां खञ्च | ४ | ३ | १ ॥ चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥ तस्मिन्नणि च युष्माकास्माकौ |४|३|२ || युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च || यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः || तवकममकावेकवचने | ४ | ३ | ३ || एकार्थवा चिनोर्युष्मदस्मदोस्तवकममकौ स्तः खयणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥ प्रत्ययोत्तरपदयोश्च |७|२| ९८ ॥ मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥ अर्धाद्यत् |४|३|४ ॥ अर्ध्यः ॥ परावराधमोत्तमपूर्वाच्च | ४|३|५ || परार्ध्यम् । अवरार्ध्यम् । अधमार्घ्यम् । उत्तमार्ध्यम् ॥ दिक्पूर्वपदाट्ठञ्च | ४|३|६|| चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् || ग्रामजनपदैकदेशादञ्ठ | ४|३|७ || ग्रामैकदेशवाचिनो जनपदैकदे - शवाचिनश्च दिक्पूर्वपदादर्घान्तादज्ञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वस्मिन्नर्थे भवा इति तद्धितार्थे समासः । ठञ्ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते ततोऽप्यनुकर्षः संभाव्येत ॥ मध्यान्मः |४|३|८ || मध्यमः ॥ अ सांप्रति | ४ | ३ | ९ || मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रखं नातिदीर्घमित्यर्थः ॥ द्वीपादनुसमुद्रं यञ् ||४|३| १० ॥ समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥ कालाट्ठञ् |४|३|११ ॥ कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रा १ वेणुकादिराकृतिगणः ॥ Page #127 -------------------------------------------------------------------------- ________________ तद्धितेषु शैषिकाः। १२३ तिकः । पौनःपुनिकः । कथं तर्हि शार्वरस्य तमसो निषिद्धये इति कालिदासः, अनुदितौषसरागेति भारविः, समानकालीनं प्राकालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः॥ तत्र जात इति यावत्कालाधिकारः ॥ श्राद्धे शरदः।४।३।१२॥ अञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥ विभाषा रोगातपयोः।४।३।१३ ।। शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥ निशाप्रदोषाभ्यां च ।४।३।१४॥ वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् । श्वसस्तुट् च ।४।३॥१५॥ श्वसूशब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥ द्वारादीनां च ।७३४॥ द्वार, खर, व्यल्कश, खस्ति, स्वर, स्फ्यकृत् , खादु, मृदु, श्वस , श्वन् , ख एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥ संधिवेलांतुनक्षत्रेभ्योऽण् ।४।३।१६ ॥ संधिवेलादिभ्य ऋतृभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । श्रेष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् , ॥ संवत्सरात् फलपर्वणोः * ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥ प्रावृष एण्यः ।४।३।१७ ॥ प्रावृषेण्यः ॥ वर्षाभ्यष्टक् ।४।३।१८ ॥ वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेष्विति साध्वर्थे । सर्वत्राण च तलोपश्च ।४२२२॥ हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण ॥ हैमनम् । हैमन्तम् ॥ सायंचिरंगमाहेप्रगेऽव्ययेभ्यष्ट्युट्युलो तुट् च ।४।३।२३ ॥ सायमित्यादिभ्यश्चतुभ्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतन इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तनम् । प्राणप्रगयोरेदन्तत्वं निपात्यते । प्रालेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ॥ चिरपरुत्परारिभ्यस्नो वक्तव्यः * ॥ चिरत्नम् ॥ परुत्नम् । परारित्नम् ॥ अग्रादिपश्चाड्डिमच् * ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च * ॥ अन्तिमम् ॥ विभाषा पूर्वाह्नापराहाभ्याम् ।४।३।२४ ॥ आभ्यां ट्युट्यलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्नेतनम् । अपराह्नेतनम् । घकालतनेष्वित्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्नतनम् । अपराहतनम् । पौर्वाह्निकम् । आपराह्निकम् ॥ तत्र जातः ।४।३।२५ ॥ सप्तमीसमर्थाजात इत्यर्थेऽणादयो घादयश्च स्युः । सुन्ने जातः स्रौनः । औत्सः । राष्ट्रियः । अवारपारीणः इत्यादि ॥ प्रावृषष्ठप ।४।३।२६ ॥ एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥ संज्ञायां शरदो वुञ् ।४।३।२७ ॥ ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥ उत्तरपदस्य ७॥३॥१०॥ अधिकारोऽयम् । हनस्त इत्यस्मात्प्राक् ॥ अवयवाहतोः ७७३।११ ॥ अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादेरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । ऋतोवृद्धिमद्विधाववयवानामिति तदन्तविधिः पूर्वत्र । इह तु न । अवयवत्वा १ अयं गणो मूल एवोक्तः। २ अयमपि मूले पठितः परं खत्र शश्वतो वेति पाठ्य मिति शेखरकृतोक्तम् । Page #128 -------------------------------------------------------------------------- ________________ १२४ सिद्धान्तकौमुद्याम् भावात् ॥ सुसर्वार्धाजनपदस्य ।।३।१२ ॥ उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योरिति वुञ् । सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः॥ दिशोऽमद्राणाम् ।७३।१३ ॥ दिग्वाचकाजनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥ प्राचां ग्रामनगराणाम् ॥३॥१४॥ दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वेषुकामर्शमः । नगरे, पूर्वपाटलिपुत्रकः ॥ पूर्वाह्नापराह्ना मूलप्रदोषावस्कराहुन् ।४।३२२८ ॥ पूर्वाहकः । अपरालकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ पथः पन्थ च ।४।३।२९ ॥ पथि जातः पन्थकः ॥ अमावास्याया वा ४॥३॥३०॥ अमावास्यकः । आमावास्यः ॥ अ च ।४।३।३१ ॥ अमावास्यः ॥ सिन्ध्वपकराभ्यां कन् ।४।३।३२ ॥ सिन्धुकः । कच्छाद्यणि मनुष्यवुनि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥ अणजौ च ।४। २३३ ॥ क्रमात् स्तः । सैन्धवः । आपकरः ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ।४।३३४ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥ लुक् तद्धितलुकि शरा४९ ॥ तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः । इत्यादि ॥ चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् * ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकीति लुकि कृते पिपल्यादेराकृतिगणत्वात्पुनर्जीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ * ॥ स्त्रियामित्येव । फल्गुनी ॥ अषाढा ॥ श्रविष्ठाषाढाभ्यां छण्वक्तव्यः * ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥ जे प्रोष्ठपदानाम् ॥३॥१८॥ प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे निति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । जे इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥ स्थानान्तगोशालखरशालाच ।४।३।३५ ॥ एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेनेति नपुंसकत्वे ह्रखत्वम् ॥ वत्सशालाभिजिदश्वयुक्शतभिषजो वा ।४।३।३६॥ एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः । इत्यादि ॥ जातार्थे प्रतिप्रसूतोऽण्या डिद्वक्तव्यः ॥ शातभिषः । शातभिषजः । शतभिषक् ॥ नक्षत्रेभ्यो बहुलम् ।४।३।३७॥ जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥ कृतलब्धक्रीतकुशलाः।४। ३॥३८॥ तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौनः ॥ प्रायभवः।४।३।३९॥ तत्रेत्येव । सुघ्ने प्रायेण बाहुल्येन भवति स्रौनः ॥ उपजानूपकर्णोपनीवेष्ठक् ।४३। ४०॥ औपजानुकः । औपकर्णिकः । औपनीविकः ॥ संभूते ।४३४१ ॥ सुघ्ने संभवति १ पूर्वेषुकामशम्यादिः समुदायो प्रामनामधेयम् । पूर्वपाटलिपुत्रादौ उत्तरपदमेव नगरमाहेति वृत्तिः । Page #129 -------------------------------------------------------------------------- ________________ तद्धितेषु शैषिकाः। १२५ स्रौनः । कोशाड्डञ् ।४।३।४२॥ कौशेयं वस्त्रम् ॥ कालात्साधुपुष्प्यत्पच्यमानेषु ।४।३।४३ ॥ हेमन्ते साधुहेमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः॥ उप्ते च ।४।३।४४ ॥ हेमन्ते उप्यन्ते हैमन्ता यवाः ॥ आश्वयुज्या वुञ् ।४।३।४५ ॥ ठोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥ ग्रीष्मवसन्तादन्यतरस्याम् ।४।३।४६ ॥ पक्षे ऋत्वण् । ग्रैष्मकम् । गृष्मम् । वासन्तकम् । वासन्तम् ॥ देयमृणे ।४।३।४७॥ कालादित्येव । मासे देयमृणं मासिकम् ॥ कलाप्यश्वत्थयवबुसाहुन् ।४।३।४८॥ यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थस्तद्युक्तः कालोऽप्यश्वत्थः । यस्मिन् कालेऽश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥ ग्रीष्मावरसमागुञ् ।४।३।४९॥ ग्रीष्मे देयमृणं गृष्मकम् । आवरसमकम् । संवत्सराग्रहायणीभ्यां ठश्च ॥४॥३॥५०॥ चादुञ । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥ व्याहरति मृगः ॥४॥३॥५१॥ कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥ तदस्य सोढम् ।४३।५२॥ कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥ तत्र भवः।४।३।५३ ॥ सुघ्ने भवः स्रौनः । राष्ट्रियः ॥ दिगोदिभ्यो यत् ।४।३।५४ ॥ दिश्यम् । वर्म्यम् ॥ शरीरावयवाच्च ।४।३॥५५॥ दन्त्यम् । कर्ण्यम् ॥ प्राचां नगरान्ते ।।३।२४॥ प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्मिति णिति किति च । सुमनगरे भवः सौमनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।७३।२५ ॥ जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा निति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलम् । कौरुजाङ्गलम् । वैश्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥ दृतिकुक्षिकलशिबस्त्यस्त्यहेढञ् ।४।३॥५६॥ दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥ ग्रीवाभ्योऽण् च ।४।३।५७ ॥ चात् ढञ् । अवेयम् । ग्रैवम् ॥ गम्भीरायः ।४।३।५८ ॥ गम्भीरे भवं गाम्भीर्यम् ॥ अव्ययीभावाच ।४।३।५९ ॥ परिमुखं भवं पारिमुख्यम् ॥ परिमुखादिभ्य एवेष्यते * ॥ नेह । औपकूलः ।। अन्तःपूर्वपदाञ्।४।३।६०॥ अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र १ दिश् , वर्ग, पूग, गण, पक्ष, धाय्या, मित्र, मेधा, अन्तर, पथिन् , रहस् , अलीक, उखा, साक्षिन् , देश, आदि, अन्त, मुख, जघन, मेष, यूथ, उदकात्संज्ञायाम् , न्याय, वंश, वेश, काल, आकाश । इति दिगादिः॥ २ पञ्चजनादुपसंख्यानम् * ॥ पाञ्चजन्यः ॥ ३ परिमुख, परिहनु, पर्योष्ठ, पर्युलूखल, परिसीर, उपसीर, उपस्थूण, उपकलाप, अनुपथ, अनुपद, अनुगङ्ग, अनुतिल, अनुसीत, अनुसाय, अनुसीर, अनुमाष, अनुयव, अनुयूप, अनुवंश, प्रतिशाख । इति परिमुखादिः॥ Page #130 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् 1 1 भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् । अध्यात्मादेष्ठमिष्यते || अध्यात्मं भवमाध्यात्मिकम् ॥ अनुशंतिकादीनां च | ७|३|२० ॥ एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् । ७|३ | १ ॥ एषां पञ्चानां वृद्धिप्राप्तावादेरच आत् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दावि - काकूलाः शालयः । शिंशपाया विकारः शशिपश्चमसः । पलाशादिभ्यो वेत्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥ ग्रामात्पर्यनुपूर्वात् । ४।३।६१ ॥ ठञ् स्यात् । अव्ययीभावादित्येव । पारिश्रामिकः । आनुग्रामिकः ॥ जिह्वामूलाङ्गुलेइछः |४|३|६२ ॥ जिह्वामूलीयम् । अङ्गुलीयम् || वर्गान्ताच |४|३|६३ ॥ कवर्गीयम् ॥ अशब्दे यत्खावन्यतरस्याम् |४| ३|६४ || पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः || कर्णललाटात्कनलंकारे । ४|३|६५ || कर्णिका । ललाटिका ॥ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।४।३।६६ ।। सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥ बह्वचोऽन्तोदात्ताट्ठञ् ।४।३।६७ ।। षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥ ऋतुयज्ञेभ्यश्च | ४ | ३ |६८ || सोमसाध्येषु यागे - ष्वेतौ प्रसिद्धौ तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं खरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः ॥ अध्यायेष्वेवर्षेः । ४।३।६९ || ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥ पौरोडाशपुरोडाशात्छन् |४३|७० ॥ पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः ततः ष्ठन् । पौरोडाशिकः । पुरोडाशिकः ॥ छन्दसो यदी | ४|३|७१ ॥ छन्दस्यः । छान्दसः ॥ व्यह्राह्मणकथमाध्वरपुरश्चरणनामाख्याताट्ठक् |४|३|७२ ॥ व्यच् ऐष्टिकः । पाशुकः । ऋतू, चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि || अणुगैयनादिभ्यः | ४ | ३ |७३ ॥ ठञादेरप " १२६ १ अध्यात्म, अधिदेव, अधिभूत, इहलोक, परलोक । इत्यध्यात्मादिराकृतिगणः ॥ २ अनुशतिक, अनुहोड, अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहत्य, अस्यहेति, वध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरुपञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूमि, प्रयोग, परस्त्री, राजपुरुषात् ष्यञि, सूत्रनड | आकृतिगणोऽयम् । तेन-अधिगम, अधिभूत, अधिदेव, चतुर्विधा इत्यादिनुशतिकादिः ॥ ३ ऋगयन, पदव्याख्यान, छन्दोमान, छन्दोभाषा, छन्दोविचिति, न्याय पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्रविद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्याव संवत्सर, उपनिषद्, मुहूर्त, निमित्त, शिक्षा, भिक्षा । इत्यृगयनादिः ॥ Page #131 -------------------------------------------------------------------------- ________________ तद्धितेषु शैषिकाः। १२७ वादः । आर्गयनः । औपनिषदः । वैयाकरणः । तत आगतः।४।३७४ ॥ स्रुघ्नादागतः स्रौनः ॥ ठगायस्थानेभ्यः ।४।३।७५ ॥ शुल्कशालाया आगतः शौल्कशालिकः ॥ शुण्डिकादिभ्योऽण् ।४।३।७६ ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥ विद्यायोनिसंबन्धेभ्यो वुञ्।४।३७७॥ औपाध्यायकः । पैतामहकः ॥ ऋतष्ठञ् ।४।३।७८ ॥ वुञोऽपवादः । हौतृकम् । भ्रातृकम् ॥ पितुर्यच्च ।४।३७९ ॥ चाहञ् । रीङ् ऋतः । यस्येति लोपः । पित्र्यम् । पैतृकम् ।। गोत्रादकवत् ।४।३।८०॥ बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ७३३०॥ नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा जिदादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षेत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् अकौशलम् । आनैपुणम् । अनैपुणम् ॥ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः।४।३२८१॥ समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥ मयट् च ।४।३२८२॥ सममयम् विषममयम् । देवदत्तमयम् ॥ प्रभवति । ४३८३ ॥ तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥ विदूराञ् ज्यः।४।३१८४॥ विदूरात्प्रभवति वैदूर्यो मणिः ॥ तद्गच्छति पथिदूतयोः।४।३२८५ ॥ स्रुघ्नं गच्छति सौनः पन्था दूतो वा ॥ अभिनिष्क्रामति द्वारम् ।४।३।८६॥ तदित्यव । स्रुघ्नमभिनिष्कामति सौप्नं कान्यकुलद्वारम् ॥ अधिकृत्य कृते ग्रन्थे ।४।३।८७॥ तदित्येव ॥ शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः।४।३३८८॥ शिशूनां क्रन्दनं शिशुक्रन्दः तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥ सोऽस्य निवासः ।४।३२८९ ॥ स्रुघ्नो निवासोऽस्य स्रौनः ॥ अभिजनश्च । ४।३।९० ॥ सुनोऽभिजनोऽस्य सौन्नः । यत्र खयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥ आयुधजीविभ्यश्छः पर्वते ।४।३९१ ॥ पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आझेदा द्विजाः॥ शण्डि १ शुण्डिक, कृकण, कृपण, स्थण्डिल, उदपान, उपल, तीर्थ, भूमि, तृण, पर्ण । इति शुण्डिकादिः॥ २ इन्द्रजनन, प्रद्युम्नागमन, सीताम्वेषण, विरुद्धभोजन । इति इन्द्रजननादिराकृतिगणः ॥ ३ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥ * ॥ दैवासुरम् । राक्षोसुरम् । गौणमुख्यम् ॥ ४ शण्डिक, सर्वसेन, सर्वकेश, शक, शट, रक, शङ्ख, बोध । इति शण्डिकादिः॥ Page #132 -------------------------------------------------------------------------- ________________ १२८ सिद्धान्तकौमुद्याम् कादिभ्यो ज्यः।४।३।९२ ॥ शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥ सिन्धुतक्षशि. लादिभ्योऽणौ ।४।३।९३ ॥ सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥ तूदीशलातुरवर्मतीकूचवालाडक्छण्ढञ्यकः ।४।३।९४ ॥ तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वामेतेयः। कौचवार्यः ॥ भक्तिः ।४।३।९५ ॥ सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य सौन्नः ॥ अचित्ताददेशकालाद्वक् ।४।३।९६ ॥ अपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । देवदत्तः । अदेशात्किम् । सौनः । अकालाकिम् । प्रैष्मः ॥ महाराजाट्ठञ् ।४।३।९७ ॥ माहाराजिकः ॥ वासुदेवार्जुनाभ्यां वुन् । ४९८ ॥ वासुदेवकः । अर्जुनकः ॥ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ।४।। ९९ ॥ अणोपवादः । परत्वादृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥ जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ।४।३।१०० ॥ जनपदवामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्चेति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गा जनपदो भक्तिरस्याङ्गकः। अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । जनपदेनेति किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥ तेन प्रोक्तम् ।४।३।१०१ ॥ पाणिनिना प्रोक्तं पाणिनीयम् ॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।४।३।१०२॥ छन्दोब्राह्मणानीति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः।४।३।१०३॥ काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥ कलापिवैशम्पायनान्तेवासिभ्यश्च ।४।३।१०४ ॥ कलाप्यन्तेवासिभ्यः, हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवासिभ्य आलम्बिनः ॥ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । ४।३।१०५ ॥ तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । अणि आपत्यस्येति यलोपः ॥ शौनकादिभ्यश्छन्दसि ।४।१०६॥ छन्द १ सिन्धु, वर्ण, मधुमत् , कम्बोज, साल्व, कश्मीर, गन्धार, किष्किन्धा, उरसा, दरद, गन्दिका । इति सिन्ध्वादिः॥ २ तक्षशिला, वत्सोद्धरण, केमदुर, ग्रामणी, छगल, कोष्टकर्ण, सिंहकर्ण, संकुचित, किंनर, काण्डधार, पर्वत, अवसान, बर्बर, कंस । इति तक्षशिलादिः॥ ३ सर्वत्रासा सर्व वात्र वसतीति वासुः । बाहुलकादुण, स चासौ देवश्च वासुदेवः । तेन गोत्रक्षत्रियाख्याभावाद्वनो विधानं सार्थकम् ॥ ४ कण्वादिभ्य इत्यण ॥ कण्वादिर्गाद्यन्तर्गणः॥ ५ शौनक. वाजसनेय. शाहरव. शापेय. शाष्पेय, खाडायन, स्तम्भ, स्कन्ध, देवदर्शन, रज्जुभार, रज्जुकण्ठ, कठशाठ, कषाय, तल, दण्ड, पुरुषांसक, अश्वपेज। इति शौनकादिः॥ Page #133 -------------------------------------------------------------------------- ________________ नद्धितेषु शैषिकाः। १२९ स्थभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥ कठचरकाल्लक ४॥३॥ १०७॥ आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः। चरकाः ॥ कलापिनोऽण् ॥४॥३३१०८ ॥ कलापिना प्रोक्तमधीयते कालापाः ॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानाट्टिलोपः ॥ छगलिनो ढिनुक् ।४३।१०९॥ छगलिना प्रोक्तमधीयते छागलेयिनः ॥ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।४।३।११० ॥ पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥ कर्मन्दकृशाश्वादिनिः।४।३।१११ ॥ भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥ तेनैकदिक् ।४।३।११२॥ सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥ तसिश्च ।४।३।११३ ॥ खरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः ॥ उरसो यच।४।३।११४॥ चात्तसिः । अणोऽपवादः । उरसा एकदिक । उरस्यः । उरस्तः॥ उपज्ञाते ।४।३।११५ ॥ तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥ कृते ग्रन्थे । ।४।३।११६ ॥ वररुचिना कृतो वाररुचो ग्रन्थः ॥ संज्ञायाम् ।४।३।११७ ॥ तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥ कुलालादिभ्यो वुञ् ।४।३।११८॥ तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥ क्षुद्राभ्रमरवटरपादपादञ् ।४।३।११९ ॥ तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥ तस्येदम् ।४।३।१२० ॥ उपगोरिदमौपगवम् ॥ वहेस्तुरणिट् च * ॥ संवोढुः खं सांवहित्रम् ।। अग्नीधः शरणे रण भं च * ॥ अग्निमिन्धे अग्नीत् तस्य स्थानमाग्नीध्रम् । तात्थ्यात्सोऽप्याग्नीध्रः ॥ समिधामाधाने घेण्यण् * ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥ रथाद्यत् ।४।३।१२१ ॥ रथ्यं चक्रम् ॥ पत्र पूर्वादञ् ।४।३।१२२ ॥ पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥ पत्राध्वर्युपरिषदश्च ।४।३।१२३ ॥ अञ् ॥ पत्राद्वाह्ये * ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् ॥ हलसीराहक ।४।३।१२४ ॥ हालिकम् । सैरिकम् ॥ द्वन्द्वाद्वन्वैरमैथुनिकयोः ।४।३।१२५ ॥ काकोलूकिका । कुत्सकुशिकिका । वैरे देवासुरादिभ्यः प्रतिषेधः * ॥ दैवासुरम् ॥ गोत्रचरणादुञ् ।४।३।१२६ ॥ औपगवकम् । चरणाद्धर्माम्नाययोरिति वक्तव्यम् * ॥ काठकम् ।। सङ्घाङ्कलक्षणेष्वज्यजिजामण् ।४।३।१२७ ॥ घोषग्रहणमपि कर्तव्यम् * ॥ अञ् , बैदः, सङ्घोऽको घोषो वा । बैद, लक्षणम् । यञ्, गार्गः । गार्गम् । इञ् , दाक्षः। दाक्षम् । परंपरासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥ शाकलाद्वा ।४।३।१२८ ॥ अण् वोक्तेऽर्थे । १ छन्दसि किम् । शौनकीया शिक्षा । अस्य वेदमात्रविषयकत्वमित्युक्तिर्धान्त्या कलापीतिसूत्रभाष्यविरोधात् । २ कुलाल, वरुड, चण्डाल, निषाद, कमोर, सेना, सिरिन्ध्र, देवराज, परिषद्, वधू, मधु, रुरु, रुद्र, अनडुड् , ब्रह्मन् , कुम्भकार, श्वपाक । इति कुलालादिः ॥ ३ अत्र द्वन्द्वे इति पाठो लेखकप्रमादात् , मैथुनिकायामतिव्याप्तेर्भाष्ये वैरशब्दस्य दर्शनाच ॥ Page #134 -------------------------------------------------------------------------- ________________ १३० सिद्धान्तकौमुद्याम् पक्षे चरणत्वादुन् । शकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽको घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥ छन्दोगौक्थिकयाज्ञिकबहृचनटाञ् ज्यः ।४।३। १२९ ॥ छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् ॥ चरणाद्धर्माम्नाययोरित्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥ न दण्डमाणवान्तेवासिषु ।४।३।१३०॥ दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा ॥ रैवेतिकादिभ्यश्छः।४।३।१३१ ॥ तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥ कौपिञ्जलहास्तिपदादण्वाच्यः * ॥ कुपिञ्जलस्यापत्यम् इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गोत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हस्तिपदस्तस्यायं हास्तिपदः ॥ आथर्वणिकस्यकलोपश्च ।४।१३३ ॥ अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणादुञोऽपवादः ॥ समाप्ताः शैषिकाः॥ तस्य विकारः।४३।१३४॥ अश्मनो विकारे टिलोपो वक्तव्यः * ॥ अश्मनो विकार आश्मः । भास्मनः । मार्तिकः ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः॥४॥३॥ १३५ ॥ चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म वा । पैप्पलम् ॥ बिल्वादिभ्योऽण् ।४।३।१३६ ॥ बैल्वम् ॥ कोपधाच ।४।३।१३७॥ अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥ त्रपुजतुनोः षुक ।४।३।१३८ ॥ आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥ ओरञ् ।४।३।१३९॥ दैवदारवम् । भाद्रदारवम् ॥ अनुदात्तादेश्च ।४।३।१४०॥ दाधित्थम् । कापित्थम् ॥ पलाशादिभ्यो वा ।४।३।१४१॥ पालाशम् । कारीरम् ॥ शम्याः प्लञ्।४।। १४२ ॥ शामीलं भस्म । षित्वान्ङीष् । शामीली सुक् ॥ मयद्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।४।३२१४३ ॥ प्रकृतिमात्रान्मयडा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥ नित्यं वृद्धशरादिभ्यः ।४।३२१४४॥ आम्रमयम् । शरमयम् ॥ एकाचो नित्यम् * ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदमित्यण्णन्तात्वार्थे प्यञ् ॥ गोश्च पुरीषे ।४।३२१४५॥ गोः पुरीषं गोमयम् ॥ पिष्टाच्च ।४।३२१४६ ॥ मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदमित्यण् ॥ संज्ञायां कन् ।४।२१४७ ॥ पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् । १ रैवतिक, खापिशि, क्षैमवृद्धि, गौरग्रीवि, औदवापि, बैजवापि । इति रैवतिकादिः ॥ २ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् ॥ ३ बिल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुका, कार्पासी, पाटली, कर्कन्धू, कुटीर । इति बिल्वादिः॥ ४ पलाश, खदिर, शिंशपा, स्यन्दन, पुलाक, करीर, शिरीष, यवास, विकङ्कत । इति पलाशादिः॥ ५ शर, दर्भ, मृत्, कुटी, तृण, सोम, बल्वज । इति शरादिः॥ Page #135 -------------------------------------------------------------------------- ________________ तद्धितेषु विकारार्थकाः। १३१ व्रीहे पुरोडाशे ४३३१४८ ॥ मयट् स्यात् । बिल्वाधणोऽपवादः । व्रीहिमयः पुरोडाशः । त्रैहमन्यत् ॥ असंज्ञायां तिलयवाभ्याम् ।४।३।१४९ ॥ तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥ तालादिभ्योऽण् ।४।३।१५२ ॥ अञ्मयटोरपवादः । तालाद्धनुषि * ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥ जातरूपेभ्यः परिमाणे ।४।३।१५३ ॥ अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥ प्राणिरजतादिभ्योऽञ्।४।३।९५४॥ शौकम् । बाकम् । राजतम् ॥ जितश्च तत्प्रत्ययात् ।४।३।१५५ ॥ जिद्यो विकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधिस्थस्य दाधित्थम् । कापित्थम् । जितः किम् । बैल्वमयम् ॥ क्रीतवत्परिमाणात ।४।। १५६ ॥ प्राग्वहतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥ उष्ट्राद्वञ् ।४।३।१५७ ॥ प्राण्यओऽपवादः । औष्ट्रकः ॥ उमोर्णयोर्वा ।४।३१५८ ॥ औमम् । औमकम् । और्णम् । और्णकम् । वुअभावे यथाक्रममणौ ॥ एण्या ढञ् ।४।३।१५९॥ ऐणेयम् । एणस्य तु ऐणम् ॥ गोपयसोर्यत् ।४।३।१६०॥ गव्यम् । पयस्यम् ॥ द्रोश्च ।४।३।१६१॥ द्रुक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥ माने वयः।४।३।१६२ ॥ द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥ फले लुक् ।४।३।१६३ ॥ विकारावयवप्रत्ययस्य लुक् स्यात् फले । आमलक्याः फलमामलकम् ॥ प्लक्षादिभ्योऽण् ।४।३। १६४ ॥ विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥ न्यग्रोधस्य च केवलस्य ३५ ॥ अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥ जम्ब्वा वा ।४।३।१६५ ॥ जम्बूशब्दात्फलेऽण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥ लुप् च ।४।३।१६६ ॥ जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । जम्ब्वाः फलं जम्बूः ॥ फलपाकशुपाँमुपसंख्यानम् * ॥ ब्रीहयः । मुद्गाः ॥ पुष्पमूलेषु बहुलम् * ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्वचिल्लुक् । अशोकम् । करवीरम् ॥ हरीतक्यादिभ्यश्च ।४।३।१६७ ॥ एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरी WHETHER १ तालाद्धनुषि । बार्हिण, इन्द्रालिष, इन्द्रादृश, इन्द्रायुध, चय, श्यामक, पीयूक्षा । इति तालादिः॥ १ रजत, सीस, लोह, उदुम्बर, नीप, दारु, रोहीतक, बिभीतक, पीतदारु, तीदारु, त्रिकण्टक, कण्टकारी। इति रजतादिः॥ ३ प्लक्ष, न्यग्रोध, इङ्गुदी, अश्वत्थ, शिग्रु, रुरु, कक्षतु, बृहती इति प्लक्षादिः॥ ४ फलपाकेन ये शुष्यन्ति व्रीह्यादयस्तद्वाचिनामित्यर्थः ॥ ५ हरीतकी, कोशातकी, नखरञ्जनी, शष्कण्डी, दाडी, दोडी, श्वेतपाकी, अर्जुनपाकी, द्राक्षा, काला, ध्वाला, गभीका कण्टकारिका, पिप्पली, चिच्चा, शेफालिका । इति हरीतक्यादिः॥ Page #136 -------------------------------------------------------------------------- ________________ १३२ सिद्धान्तकौमुद्याम् तक्याः फलानि हरीतक्यः ॥ कंसीयपरशव्ययोर्यत्रो लुक् च ।४३।१६८॥ कंसीयपरशव्यशब्दाभ्यां यजञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः ॥ ॥ इति प्राग्दीव्यतीयाः समाप्ताः॥ प्राग्वहतेष्ठक् ।४।४१ ॥ तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥ तदाहेति माशब्दादिभ्य उपसंख्यानम् * ॥ मा शब्दः कारि इति य आह स माशब्दिकः ॥ खांगतादीनां च ३७ ॥ ऐच् न स्यात् । खागतमित्याह खागतिकः । खाध्वरिकः । खङ्गस्यापत्यं खाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्यवहारेण चरति व्यावहारिकः । खपतौ साधु खापतेयम् ॥ आहौ प्रभूतादिभ्यः * ॥ प्रभूतमाह प्राभूतिकः ॥ पार्याप्तिकः ॥ पृच्छतौ (नातादिभ्यः * ॥ सुनातं पृच्छति सौनातिकः । सौखशायनिकः । अनुशतिकादिः ॥ गच्छतौ परदारादिभ्यः * ॥ पारदारिकः । गौरुतल्पिकः ॥ तेन दीव्यति खनति जयति जितम् ।४।४।२ ॥ अक्षदीव्यति आक्षिकः । अध्या खनति आधिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥ संस्कृतम् ।४।४३ ॥ दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥ कुलत्थकोपधादण् ।४।४।४ ॥ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥ तरति ।४।४।५ ॥ उडुपेन तरति औडुपिकः ॥ गोपुच्छाकृञ् ॥४॥४॥६॥ गौपुच्छिकः ॥ नौयचष्ठन् ।४।४७॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥ चरति ।४।४८॥ तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ।। आकर्षात् ष्ठलू ।४।४।९ ॥ आकर्षो निकषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्ङीष् । आकर्षिकी ॥ पंपादिभ्यः ष्ठन् ।४।४।१० ॥ पर्पण चरति पर्पिकः । पर्पिकी । येन पीठेन पङ्गवश्चरन्ति स पर्पः । अश्विकः । रथिकः || श्वगणाहश्च ।४।४।११ ॥ चात् ठन् ॥ श्वादेरिजि ॥३८॥ ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ इकारादाविति वाच्यम् * ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥ पदान्तस्यान्यतरस्याम् ।७।३।९ ॥. श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥ वेतनादिभ्यो जीवति।४।४।१२ ॥ वेतनेन जीवति वैतनिकः । धानुष्कः ।। वलक्रय १ माशब्द, नित्यशब्द, कार्यशब्द । इति माशब्दादिः॥ २ खागत, स्वध्वर, खड्ग, व्यङ्ग, व्यड, व्यवहार, खपति । इति स्वागतादिः॥ ३ प्रभूत, पर्याप्त । इति प्रभूतादिः ॥ ४ सुनात, सुखरात्रि, सुखशयन । इति सुनातादिः॥ ५ परदार, गुरुतल्प । इति परदारादिः । एते चत्वारोऽप्याकृतिगणाः ॥ ६ पर्प, अश्व, अश्वत्थ, रथ, जाल, व्याल, न्यास, पादः पञ्च । इति पर्यादिः॥ ७ वेतन, वाहान, अर्ध, वाहान, धनुष, दण्ड, चाल, वेश, उपवेश, प्रेषण, उपबस्ति, सुख, शय्या, शक्ति, उपनिषद, उपदेश, स्फिच् , पाद, उपस्य, उपस्थान, उपहस्त । इति वेतनादिः॥ Page #137 -------------------------------------------------------------------------- ________________ तद्धितेषु ठगधिकारः । १३३ विक्रयान् ।४।४।१३ ॥ वस्नेन मूल्येन जीवति वस्तिकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । ऋयिकः । विक्रयिकः ॥ आयुधाच्छ च ।४।४।१४ ॥ चाहन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः ।४।४। १५॥ उत्सङ्गेन हरत्यौत्सङ्गिकः ॥ भस्त्रांदिभ्यः ष्ठन् ।४।४।१६ ॥ भस्त्रया हरति भस्त्रिकः । पित्त्वान्ङीष् । भस्त्रिकी ॥ विभाषा विवधात् ।४।४।१७॥ विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि छन् । वीवधिकः । विवधिकी । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥ अण् कुटिलिकायाः।४।४।१८ ॥ कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कारश्च ॥ निवृत्तेऽक्षगुंतादिभ्यः।४।४।१९ ॥ अक्षय॒तेन निवृत्तमाक्षचूतिकं वैरम् ॥ क्त्रेमग्नित्यम् ।४।४।२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निवृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निवृत्तं कृत्रिमम् । पक्रिमम् ॥ भावप्रत्ययान्तादिमप् वक्तव्यः * ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥ अपमित्ययाचिताभ्यां ककनी ।४।४।२१ ॥ अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् ॥ संसृष्टे ।४।४।२२ ॥ दना संसृष्टं दाधिकम् ॥ चूर्णादिनिः ।४।४।२३ ॥ चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥ लवणाल्लुक ।४।४। २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥ मुद्गादण् ।४।४।२५॥ मौद्ग ओदनः ॥ व्यञ्जनैरुपसिक्त ।४।४।२६॥ ठक् । दध्ना उपसिक्तं दाधिकम् ॥ ओजःमहोम्भसा वर्तते ।४।४।२७ ॥ ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ तत्प्रत्यनुपूर्वमीपलोमकूलम् ।४।४।२८ ॥ द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परिमुखं च ।४।४।२९ ॥ परिमुखं वर्तते पारिमुखिकः । चात्पारिपाश्चिकः ॥ प्रयच्छति गर्यम् ।४।४।३० ॥ द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । वृद्धवृधुषिभावो वक्तव्यः * ॥ वाधुषिकः ॥ कुसीददशैकादशात् ष्ठन्ष्टचौ ।४।४।३१॥ गार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥ उञ्छति ।४।४।३२ ॥ बदराण्युञ्छति बादरिकः ॥ रक्षति ।४।४।३३ ॥ समाजं रक्षति सामाजिकः ॥ शब्ददुर्दरं करोति ।४।४।३४ ॥ १ उत्सङ्ग, उडुप, उत्पट, उत्पूत, उत्पन्न, पिटक, पिटाक । इत्युत्सङ्गादिः ॥ २ भत्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार । इति भत्रादिः॥ ३ अवधूत, जानुप्रहृत, जङ्घामहत, जवानहत, पादखेदन, कण्टकमर्दन, गतानुगत, गतागत, यातोपयात, अनुगत । इत्यक्षद्यूतादिः ॥ HTHHHHHHHLE Page #138 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् शब्दं करोति शाब्दिकः। दार्दुरिकः ॥ पक्षिमत्स्यमृगान्हन्ति ।।४॥३५॥ स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मत्स्यपर्यायेषु मीनस्यैव । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति ।४।४३६ ॥ अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥ माथोत्तरपदपदव्यनुपदं धावति ।४।४।३७ ॥ दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥ आक्रन्दाहश्च ।४।४।३८ ॥ अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥ पदोत्तरपदं गृह्णाति ।४।४।३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥ प्रतिकण्ठार्थललामं च ।४।४।४०॥ एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्म चरति ।४।४।४१ ॥ धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् * ॥ आधर्मिकः ॥ प्रतिपथमेति ठञ्च ।४।४। ४२॥ प्रतिपथमेति प्रातिपथिकः ॥ समंवायान्समवैति ।४।४।४३ ॥ सामवायिकः । सामूहिकः ॥ परिषदो ण्यः।४।४४४॥ परिषदं समवैति पारिषद्यः ॥ सेनाया वा ।४४।४५ ॥ ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ।४।४।४६॥ ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः खल्पदेशो लक्ष्यते ॥ कौकुटिको भिक्षुः ॥ तस्य धर्म्यम् ।४।४।४७॥ आपणस्य धर्म्यमापणिकम् ॥ अण् महिष्यादिभ्यः ।४।४।४८ ॥ महिप्या धर्म्य माहिषम् । याजमानम् ॥ ऋतोऽञ् ।४।४४९ ॥ यातुर्धर्म्य यात्रम् ॥ नराच्चेति वक्तव्यम् * ॥ नरस्य धा नारी ॥ विशसितुरिड्लोपश्चाञ्च वक्तव्यः * ॥ विशसितुर्धय॑ वैशस्त्रम् ॥ विभाजयितुर्णिलोपश्चाञ्च वाच्यः * ॥ विभाजयितुधर्म्य वैभाजित्रम् ॥ अवक्रयः।४।४।५०॥ षष्ठ्यन्ताट्टक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥ तदस्य पण्यम् ॥४॥४॥५१॥ अपूपाः पण्यमस्य आपूपिकः ॥ लवणाट्ठञ् ॥४॥४॥ ५२॥ लावणिकः ॥ किसँरादिभ्यः ष्ठन् ।४।४।५३ ॥ किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥ शलालुनोऽन्यतरस्याम् ।४।४।५४ ॥ ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी। शालालुकः । शालालुकी। शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ।४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥ मडकझझरादणन्यतरस्याम् ।४। १ बहुवचनार्थनिर्देशोयं तदाह सामूहिक इति ॥ २ महिषी, प्रजापति, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान । इति महिष्यादिः॥ ३ किसर (किनर), नरद, नलद, स्थागल, तगर, गुग्गुल, उशीर, हरिद्रा, हरिनु, पर्णी । इति किसरादिः॥ . Page #139 -------------------------------------------------------------------------- ________________ तद्धितेषु ठगधिकारः। १३५ ४।५६ ॥ मडकवादनं शिल्पमस्य माड्डुकः । माड्डकिकः । झाझरः । झाझरिकः ॥ प्रहरणम् ।४।४।५७ ॥ तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ परश्वधाहश्च ।४॥४॥ ५८॥ पारश्वधिकः ॥ शक्तियष्ट्योरीका ४१४५९॥ शाक्तीकः । याष्टीकः ।। अस्ति नास्ति दिष्टं मतिः।४।४।६०॥ तदस्येत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥ शीलम् ।४।४।६१॥ अपूपभक्षणं शीलमस्य आपूपिकः ॥ छत्रादिभ्यो णः॥४॥४॥ ६२ ॥ गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥ कार्मस्ताच्छील्ये ६४१७२ ॥ कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धित इत्येव सिद्धे अकार्य ताच्छीलिके णेऽपि चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥ कर्माध्ययने वृत्तम् ।४।४।६३ ॥ प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥ बह्वच्पूर्वपदाट्ठञ् ।४।४।६४ ॥ प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥ हितं भक्षाः।४।४।६५ ॥ अपूपभक्षणं हितमस्मै आपूपिकः ॥ तदस्मै दीयते नियुक्तम् ।४।४।६६ ॥ अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥ श्राणामांसौदनाट्ठिठन् ।४।४।६७ ॥ श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संघातविगृहीतार्थम् । मांसौदनिकः । मासिकः । ओदनिकः ॥ भक्तादणन्यतरस्याम् ।४।४।६८॥ पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः।४।४।६९ ॥ आकरे नियुक्त आकरिकः ॥ अगारान्तान् ।४।४७०॥ देवागारे नियुक्तो देवागारिकः ॥ अध्यायिन्यदेशकालात् ।४।४७१ ॥ निषिद्धदेशकालवाचकाट्टक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।४।४७२॥ तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति ।४।४७३ ॥ नैकटिको भिक्षुः ॥ आवसथात् ष्ठल ।४।४७४ ॥ आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी। आकर्षात्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च । आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ षडिति सूत्रषट्रेन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ॥ इति ठकोऽवधिः समाप्तः॥ १ छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, तितिक्षा, उपस्थान, कृषि, कर्मन् , विश्वधा, तपस् , सत्य, अनृत, विशिखा, भक्षा, उदस्थान, पुरोडा, विक्षा, चुक्षा, मन्द्र । इति छत्रादिः॥ . . Page #140 -------------------------------------------------------------------------- ________________ १३६ सिद्धान्तकौमुद्याम् प्राग्घिताद्यत् ।।४।७५ ॥ तस्मैहितमित्यतः प्राक् यदधिक्रियते ॥ तद्वहति रथयुगप्रासङ्गम् ।४।४७६॥ रथं वहति रथ्यः। युग्यः । वत्सानां दमनकाले स्कन्धेयत् काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥ धुरो यड्डको ।४।४७७ ॥ हलि चेति दीर्घ प्राप्ते ॥ न भकुर्छराम् ।८।२।७९ ॥ भस्य कुर्छरोश्चोपधाया दी? न स्यात् । धुर्यः धौरेयः ॥ खः सर्वधुरात् ।४।४७८ ॥ सर्वधुरां वहतीति सर्वधुरीणः ॥ एकधुराल्लक ।४।४७९ ॥ एकधुरां वहति एकधुरीणः । एकधुरः ॥ शकटादण् ।४।४।८० ॥ शकटं वहति शाकटो गौः ॥ हलसीराहक ।४।४।८१॥ हलं वहति हालिकः । सैरिकः ॥ संज्ञायां जन्या ।४।४।८२॥ जनी वधूः तां वहति प्रापयति जन्या ॥ विध्यत्यधनुषा ।४।४।८३ ॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥ धनगणं लब्धा ।४।४।८४॥ तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥ अन्नाण्णः ।४।४।८५॥ अन्नं लब्धा आन्नः ॥ वशं गतः।४।४।८६॥ वश्यः परेच्छानुचारी ॥ पदमस्मिन्दृश्यम् ।४।४८७॥ पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥ मूलमस्याबर्हि ।४।४।८८॥ आबर्हणमाबर्हः उत्पाटनं तदस्यास्तीत्यावर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥ संज्ञायां धेनुष्या।४।४।८९॥ धेनुशब्दस्य षुगागमो यत् प्रत्ययश्च खार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥ गृहपतिना संयुक्ते भ्यः।४।४।९० ॥ गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽमिः ॥ नौवयोधर्मविष. मूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥ ४।४।९१ ॥ नावा तार्य नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥ धर्मपथ्यर्थन्यायादनपेते ।४।४।९२॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥ छन्दसो निर्मिते ।४।४।९३ ॥ छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥ उरसोण च ।४।४।९४ ॥ चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः ॥ हृदयस्य प्रियः ४।४।९५॥ हृयो देशः । हृदयस्य हृल्लेखेति हृदादेशः ॥ बन्धने चर्षों ।४।४।९६॥ हृदयशब्दात् षष्ठ्यन्ताहन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरण मन्त्रः ॥ मतजनहलात्करणजल्पकर्षेषु ।४।४।९७ ॥ मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः ॥ तत्र साधुः।४।४।९८ ॥ अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥ प्रतिजनादिभ्यः खञ् ।४।४।९९ ॥ प्रतिजने साधुः प्रतिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥ भक्ताण्णः । . १ प्रतिजन, इदंयुग, संयुग, समयुग, परयुज, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, महाजन, पञ्चजन । इति प्रतिजनादिः॥ Page #141 -------------------------------------------------------------------------- ________________ तद्धितेषु छयतोराधिकारः। १३७ ४।१०० ॥ भक्ते साधवो भाक्ताः शालयः ॥ परिषदो ण्यः।४।४।१०१॥ पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । पारिषदः ॥ कादिभ्यष्ठक् ।४।४।१०२ ॥ कथायां साधुः काथिकः ॥ गुडोदिभ्यष्ठञ् ।४।४।१०३ ॥ गुडे साधु९डिक इक्षुः । साक्तुका यवाः ॥ पथ्यतिथिवसतिखपतेर्तृञ् ।४।४।१०४॥ पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । खापतेयं धनम् ॥ सभाया यः।४।४।१०५ ॥ सभ्यः ॥ समानतीर्थे वासी ।४।४।१०७॥ साधुरिति निवृत्तम् ॥ वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥ समानोदरे शयित ओचोदात्तः।४।४।१०८॥ समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥ सोदराद्यः ।४।४।१०९॥ सोदर्यः । अर्थः प्राग्वत् ॥ ॥ इति प्राग्घितीयाः॥ प्राक् क्रीताच्छः ।।१।१ ॥ तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥ उगवादिभ्यो यत् ।५।२॥ प्राक् क्रीतादित्येव । उवर्णान्ताद्वादिभ्यश्च यत्स्याच्छस्यापवादः । नाभि नभं च * ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । शुनः संप्रसारणं वा च दीर्घत्वम् * ॥ शून्यम् । शुन्यम् । ऊधसोऽनङ् च * ॥ ऊधन्यः ॥ कम्बलाच संज्ञायाम् ।५।१॥३॥ यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥ विभाषा हविरपूादिभ्यः ।।१।४ ॥ आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥ तस्मै हितम् ।।१॥५॥ वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥ शरीरावयवाद्यत् ।।१६ ॥ दन्त्यम् । कण्ठ्यम् । नस् नासिकायाः ॥ नस्यम् । नाभ्यम् ॥ ये च तद्धिते ।६।१।६१ ॥ यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु * ॥ शीर्षण्याः शिरस्या वा केशाः । अचि शीर्ष इति वाच्यम् * ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥ खलयवमाषतिलवृषब्रह्मणश्च ।५।१७ ॥ खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥ अजाविभ्यां थ्यन् ।।१८॥ अजथ्या यूथिः । अविथ्या ॥ आत्मन्विश्वजन १ कथा, विकथा, विश्वकथा, संकथा, वितण्डा, कुष्ठविद् , जनवाद, जनेवाद, जनोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद । इति कथादिः ॥ २ गुड, कुल्माष, सक्त, अपूप, मांसौदन, इक्षु, वेणु, संग्राम, संघात, संक्राम, संवाह, प्रवास, निवास, उपवास । इति गुडादिः॥ ३ गो, हविस् , अक्षर, विष, बर्हिस् , अष्टका, स्खदा, युग, मेधा, स्रुच्, नाभि, नभं च, शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् , ऊधसोऽनङ् च, कूप, खद, खर, दर, असुर, अध्वन् , क्षर, वेद, बीज, दीप्त । इति गवादिः॥ ४ अपूप, तण्डुल, अभ्यूष, अभ्योष, अवोष, अभ्येष, पृथुक, ओदन, सूप, पूप, किण्व, प्रदीप, मुसल, कटक, कर्णवेष्टक, इर्गल, अर्गल, अन्नविकारेभ्यश्च, यूप, स्थूणा, दीप, अश्व, पत्र । इत्यपूपादिः॥ Page #142 -------------------------------------------------------------------------- ________________ १३८ सिद्धान्तकौमुद्याम् भोगोत्तरपदात्खः ।।१९ ॥ आत्माध्वानौ खे ।।४।१६९ ॥ एतौ खे प्रकृत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेप्यते * ॥ षष्ठीतत्पुरुषादूहुव्रीहेश्च छ एव । विश्वजनीयम् ॥ पञ्चजनादुपसंख्यानम् * ॥ पञ्चजनीनम् ॥ सर्वजनाट्ठञ् खश्च * ॥ सार्वजनिकः । सर्वजनीनः ॥ महाजनाठ्ठञ् * ॥ महाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः ॥ आचार्यादणत्वं * ॥ आचार्यभोगीनः ॥ सर्वपुरुषाभ्यां णढो ।५।१४१० ॥ सर्वाण्णो वेति वक्तव्यम् * ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥ पुरुषाद्वधविकारसमूहतेनकृतेषु * ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदमित्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् इत्यञि प्राप्ते । समूहेऽप्यणि प्राप्ते । एकाकिनोऽपि परतः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः । माणवचरकाभ्यां खञ् ।५।१।११ ॥ माणवाय हितं माणवीनम् । चारकीणम् ॥ तदर्थ विकृतेः प्रकृतौ ।।१।१२ ॥ विकृतिवाचकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥ छदिरुपधिबलेढञ् ।५।१११३ ॥ छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ उपधिशब्दात्वार्थे इष्यते * ॥ उपधीयत इत्युपधिः रथाङ्गं तदेव औपधेयम् ॥ ऋषभोपानहोर्व्यः ।।१।१४ ॥ छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । औपानां चर्म ॥ चर्मणोऽजू ।५।१।१५ ॥ चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वध्य॒ इदं वार्ध चर्म ॥ वारत्रं चर्म ॥ तदस्य तदस्मिन् स्यादिति ।।१।१६ ॥ प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन् स्यात् प्राकारीयो देशः । इतिशब्दो लौकिकी विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥ परिखाया ढञ् ।५।१।१७॥ पारिखेयी भूमिः॥ ॥ छयतोः पूर्णोऽवधिः॥ प्राग्वतेष्ठञ् ।५।१।१८ ॥ तेन तुल्यमिति वतिं वक्ष्यति ततः प्राक् ठअधिक्रियते ॥ आर्हादगोपुच्छसंख्यापरिमाणाद्वक् ।।१।१९ ॥ तदर्हतीत्येतदभिव्याप्य ठञ. धिकारमध्ये ठोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥ असमासे निष्कादिभ्यः।५।१।२० ॥ आर्हादित्येतत्तेन क्रीतमिति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहीयेप्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥ परिमाणान्तस्यासंज्ञाशाणयोः ७३॥१७॥ उत्तरपदवृद्धिः स्यात् जिदादौ । परमष्किकः । असमासग्रहणं ज्ञापकं भवति इतः प्राक् तदन्तविधिरिति । तेन । सुगव्यम् । यवापूप्य १ तस्मै हितमित्यर्थे तु पुरुषात् छ एवेति बोध्यम् ॥ २ निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । इति निष्कादिः॥ Page #143 -------------------------------------------------------------------------- ________________ तद्धितेषु आहीयाः । मित्यादि ॥ इत ऊर्ध्वं तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वरिष्यते तच्चालकि ॥ पारायणिकः। द्वैपारायणिकः । अलुकीति किम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पण क्रीते शूर्पादञ् मा भूत् । किं तु ठञ् । द्विशौर्पिकम् ॥ अर्धात्परिमाणस्य पूर्वस्य तु वा ७ ३३२६ ॥ अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा अिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ॥ नातः परस्य ।७३। २७ ॥ अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा जिदादौ । अर्धप्रस्थिकम् । आर्धप्रस्थिकम् । अतः किम् । आर्धकौडविकम् । तपरः किम् । अर्घखार्यां भवा अर्धखारी । अर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्येति पुंवद्भावनिषेधो न स्यात् ॥ शताच ठन्यतावशते ।।१।२१॥ शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते । तेन ठन्यतौ न किंतु कनेव । असमास इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥ संख्याया अतिशदन्तायाः कन् ।५।१।२२ ॥ संख्यायाः कन् स्यादाहीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशत्कः ॥ वतोरिड्डा ।५।१।२३ ॥ वत्वन्तात्कन इड्डा स्यात् । तावतिकः । तावत्कः ॥ विंशतित्रिंशद्भ्यां वनसंज्ञायाम् ।।१।२४ ॥ योगविभागः कर्तव्यः । आभ्यां कन् स्यात् । असंज्ञायां डुन् स्यात्कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः त्रिंशत्कः । कंसाठिन् ।५।१।२५ ॥ टो ङीबर्थः । इकार उच्चारणार्थः। कंसिकः । कंसिकी ॥ अर्धाच्चेति वक्तव्यम् * ॥ अधिकः । अधिकी ॥ कार्षापणाट्टिठन्वक्तव्यः । प्रतिरादेशश्च वा * ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥ शूर्पादअन्यतरस्याम् ।। श२६ ॥ शौर्पम् । शौपिकम् ॥ शतमानविंशतिकसहस्रवसनादण् ।५।। २७ ॥ एभ्योऽण् स्याट्टटक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैशतिकम् । साहस्रम् । वासनम् ॥ अध्यर्धपूर्वाविगोलुंगसंज्ञायाम् ।५।११२८ ॥ अध्यर्धपूर्वाद्विगोश्च परस्याहीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चकलापिकम् ॥ विभाषा कार्षापणसहस्राभ्याम् ।।१।२९ ॥ लुग्वा स्यात् । अध्यर्धकार्षापणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् । औपसंख्यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥ द्वित्रिपूर्वान्निष्कात् ।५।१॥३०॥ लुग्वा स्यात् । द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम् ॥ बहुपूर्वाञ्चेति वक्तव्यम् * ॥ बहुनिष्कम् । बहुनैष्किकम् ॥ बिस्ताच्च ।५।१॥३१॥ द्वित्रिबहुपूर्वाद्विस्तादाहीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥ विंशतिकात्वः ।।१॥३२॥ अध्यर्धपूर्वाद्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥ खार्या ईकन् ।५।११३३ ॥. अध्यर्धखारीकम् । द्विखारी HTTARA Page #144 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् कम् ॥ केवलायाश्चेति वक्तव्यम् * ॥ खारीकम् ॥ पणपादमाषशताद्यत् ।।१॥ ३४॥ अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पदिति न । यस्येति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे इत्यपि न । प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥ शाणाद्वा ।५।१३५॥ यत्स्यात्पक्षे ठञ् तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥ द्वित्रिपूर्वादण च ।।१॥३६॥ शाणादित्येव चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोरिति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्विशाणम् । इह ठादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाश्चाकासितास्त इदानीमुच्यन्ते ॥ तेन क्रीतम् ।५।१॥३७॥ ठञ् । गोपुच्छेन क्रीतं गोपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥ इद्गोण्याः ।१।२।५०॥ गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥ तस्यनिमित्तं संयोगोत्पातौ ।५।१॥३८॥ संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः । वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् * ॥ वातस्य शमनं कोपन वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् * ॥ सान्निपातिकम् ॥ गोयचोऽसंख्यापरिमाणाश्वाँदेयत् ।५।१॥३९॥ गोर्निमित्तं संयोग उत्पातो वा गव्यः । व्यचः, धन्यः । यशस्यः । स्वर्ग्यः । गोयचः किम् । विजयस्य वैजयिकः । असंख्येत्यादि किम् । पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि, आश्विकम् । आश्मिकम् ॥ ब्रह्मवर्चसादुपसंख्यानम् * ॥ ब्रह्मवर्चस्यम् ॥ पुत्राच्छ च ।।१॥४०॥ चाद्यत् । पुत्रीयः । पुत्र्यः ॥ सर्वभूमिपृथिवीभ्यामणौ ॥१॥४१॥ सर्वभूमेनिमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते ॥ तस्येश्वरः ।।१। ४२॥ तत्र विदित इति च ।।१॥४३॥ सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः पार्थिवः ॥ लोकसर्वलोकाट्ठञ् ।।१४४ ॥ तत्र विदित इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥ तस्य वापः।५।१॥४५॥ उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात् ष्ठन् ।५।११४६ ॥ पात्रस्य वापः क्षेत्रं पात्रिकम् । पात्रिकी क्षेत्रभक्तिः ॥ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ।।१॥४७॥ वृद्धिीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्क उपदा वा दीयते । पञ्चकः । शतिकः । शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु खामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकं ग्राह्यं लाभः । रक्षानिर्देशो राजभागः १ काकिण्याश्चोपसंख्यानम् ॥ अध्यर्धकाकिणीकम् ॥ २ इदं वार्तिकं सूत्रपाठे कैश्चित्प्रक्षिप्तम् ॥ ३ अश्व, अश्मन् , गण, ऊर्णा, उमा, क्षण, वर्षा, वसु, (गङ्गा)। इत्यश्वादिः॥ Page #145 -------------------------------------------------------------------------- ________________ तद्धितेषु आर्हीयाः । १४१ शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थ उपसंख्यानम् * ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥ पूरणार्धाट्ठन् | ५ | १|४८ ॥ यथाक्रमं ठक्टठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥ भागाद्यच्च | ५|२|४९ ॥ चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृच्यादिरस्मिन् दीयते भाग्यं भागिकं शतम् । भाग्या भागिका विंशतिः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः | ५|१| ५० ॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यइत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्य इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥ वस्नद्रव्याभ्यां ठन्कनौ |२| ११५१ ॥ यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्निकः । द्रव्यकः ॥ संभवत्यवहरति पचति | ५ | ११५२ ॥ प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादणू च * ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी । द्रौणिकी ॥ आढका चितपात्रात्खोऽन्यतरस्याम् ||५|१|५३ ॥ पक्षे ठञ् आढकं संभवति अवहरति पचति वा आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीणा । पात्रिकी ॥ द्विगोः श्च | २|११५४ ॥ आढकाचितपात्रादित्येव । आढकाद्य - न्ताद्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्याध्यर्धेति लुक् । षित्वान्ङीष् । याढकिकी । व्याढकीना । द्विगोरिति ङीप् । व्याढकी । याचितीकी । व्याचितीना । अपरिमांणेति ङीपूनिषेधात् । याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥ कुलिजालुच |५|१|५५ ॥ कुलिजान्ताद्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात् ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी । द्वैकुलिजिकी । द्विकुलिजीना । द्विकुलिजिकी ॥ सोऽस्यांशवस्नभृतयः | ५ | ११५६ ॥ अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥ तदस्य परिमाणम् ।५।११५७ ॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु | ५ | १ | ५८ ॥ पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां खार्थे प्रत्ययो वाच्यः । यद्वा ब्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वासूत्रं पृथगुपात्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः * ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥ पतिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्पष्टिसप्तत्यशी तिनवतिशतम् | ५ | ११५९ ॥ एते १ वंश, कुटज, बल्वज, स्थूण, स्थूणा, अक्ष, अश्व, अश्मन्, श्लक्ष्ण, मूल, इक्षु, खड्ग । इति वंशादिः ॥ Page #146 -------------------------------------------------------------------------- ________________ १४२ सिद्धान्तकौमुद्याम् रूढिशब्दा निपात्यन्ते ॥ पञ्चदशती वर्गे वा ।।१६० ॥ पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥ त्रिंशच्चत्वारिंशतोळह्मणे संज्ञायां डण् ।५।१६२॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां 3शानि । चात्वारिंशानि ब्राह्मणानि ॥ तदर्हति ।५।१६३ ॥ लब्धं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठादयः स्युः । श्वेतच्छत्रमहति श्वैतच्छत्रिकः ॥ छेदादिभ्यो नित्यम् ।।१।६४ ॥ नित्यमभीक्ष्ण्यम् । छेद नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् ॥ विरागविरङ्गं च * ॥ विरागं नित्यमर्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ।।१६५ ॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ दण्डादिभ्यो यत् ।५।१॥६६॥ एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥ पात्राद् घंश्च ५११६८॥ चाद्यत् तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥ कडङ्करदक्षिणाच्छ च ।५।१ ।६९॥ चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात् खच् । कडङ्करं माषमुद्गादिकाष्ठमर्हतीति कडकरीयो गौः । कडकर्यः । दक्षिणामर्हतीति दक्षिणीयः । दक्षिण्यः ॥ स्थालीबिलात् ।।१।७० ॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः । स्थालीबिल्याः । पाकयोग्या इत्यर्थः ॥ यज्ञविग्भ्यां घखौ ।५।११७१ ॥ यथासंख्यं स्तः । यज्ञमृत्विजं वाऽर्हति यज्ञियः । आत्विजीनो यजमानः ॥ यज्ञविम्भ्यां तत्कर्माहतीत्युपसंख्यानम् * ॥ यज्ञियो देशः । आत्विजीन ऋत्विक् ॥ ॥ आीयाणां ठगादीनां द्वादशानां पूर्णोऽवधिः॥ ___ अतः परं ठमेव ॥ पारायणतुरायणचान्द्रायणं वर्तयति ।५।११७२॥ पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः तं वर्तयति तौरायणिको यजमानः । चान्द्रायणिकः ॥ संशयमापन्नः ।।१७३ ॥ संर्शयविषयीभूतोऽर्थः सांशयिकः ॥ योजनं गच्छति ।५११७४ ॥ यौजनिकः ॥ क्रोशशतयोजनशतयोरुपसंख्यानम् * ॥ क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् ॥ * ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥ पथः ष्कन् ।५।११७५ ॥ षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ पन्थो ण नित्यम् ।५।११७६ ॥ पन्थानं नित्यं गच्छति पान्थः । पान्था ॥ उत्तरपथेनाहृतं च ।।११७७ ॥ उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ १ छेद, भेद, द्रोह, दोह, नर्त, कर्ष, तीर्थ, संयोग, विप्रयोग, प्रयोग, विप्रकर्ष, प्रैषण, संप्रश्न, विप्रश्न, विकर्ष, प्रकर्ष, विराग विरङ्ग च । इति छेदादिः॥ २ दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेघ, मेधा, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ भङ्ग । इति दण्डादिः॥ ३ अत्र य इति त्वपपाठः॥ ४ संशयशब्दस्तद्विषयत्वे लाक्षणिकः। एवं च स्थाणुर्वा पुरुषो वेति संशयविषयीभूते स्थाण्वादावेवायं प्रयोगः॥ Page #147 -------------------------------------------------------------------------- ________________ १४३ तद्धितेषु अध्येत्राद्यर्थकाः । आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् * ॥ वारिपथिकम् ॥ कालात् ।। १७८ ॥ व्युष्टादिभ्योऽणित्यतः प्रागधिकारोऽयम् ॥ तेन निवृत्तम् ।५।११७९ ॥ अह्ना निवृत्तमाह्निकम् ॥ तमधीष्टो भृतो भूतो भावी ।५।१।८०॥ अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः खसत्तया व्याप्तकालः । भावी तादृश एवानागतः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥ मासाद्वयसि यत्खनौ ।५।१।८१॥ मासं भूतो मास्यः । मासीनः ॥ द्विगोर्यप् ।५।११८२ ॥ मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥ षण्मासाण्ण्यच्च ।।१।८३॥ वयसीत्येव । यबसीप्यनुवर्तते । चाट्ठञ् । पाण्मास्यः । षण्मास्यः । पाण्मासिकः ॥ अवयसि ठंश्च ।५।१।८४ ॥ चाण्ण्यत् । षण्मासिको व्याधिः । पाण्मास्यः ॥ समायाः खः ।।११८५ ॥ समामधीष्टो भृतो भूतो भावी वा समीनः द्विगोर्वा ।५।१।८६ ॥ समायाः ख इत्येव । तेन परिजय्येत्यतः प्रावृित्तादिषु पञ्चवर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥ रात्र्यहःसंवत्सराच ।। १८७ ॥ द्विगोरित्येव द्विरात्रीणः । द्वैरात्रिकः । व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः ॥ संख्यायाः संवत्सरसंख्यस्य च ॥३॥ १५॥ संख्याया उत्तरपदस्य वृद्धिः स्याद् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणा र्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥ वर्षाल्लुक ।५।१।८८ ॥ वर्षशब्दान्ताद्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवार्षिकः । द्विवर्षः ॥ वर्षस्याभविष्यति ।।३।१६ ॥ उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः ॥ परिमाणान्तस्यासंज्ञाशाणयोः ७३२१७ ॥ द्वौ कुडवौ प्रयोजनमस्य विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवणिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥ चित्तवति नित्यम् ।।११८९ ॥ वर्षशब्दान्ताद्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षों दारकः ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ।।१।९० ॥ बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥ तेन परिजय्यलभ्यकार्यसुकरम् ।।१।९३ ॥ मासेन १ अजपथशङ्कपथाभ्यां चेति वक्तव्यम् * ॥ अजपथेन गच्छति आजपथिकः । अजपथेनाहृतमाजपथिकम् । शङ्कुपथेन गच्छति शाङ्कुपथिकः । शङ्कुपथेनाहृतं शाङ्कुपथिकम् ॥ मधुकमरिचयोरण स्थलात् * ॥ स्थालपथं मधुकम् । स्थालपथं मरिचम् ॥ २ भविष्यदर्थकप्रत्ययभिन्ने जिदादावित्यर्थ इति भावः॥ Page #148 -------------------------------------------------------------------------- ________________ १४४ सिद्धान्तकौमुद्याम् परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्य सुकरं वा मासिकम् ॥ तदस्य ब्रह्मचर्यम् ।।१।९४ ॥ द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् * ॥ महानान्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे * ॥ चतुर्पु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञायामण् * ॥ चतुर्पु मासेषु भवति चातुर्मासी आषाढी । अण्यन्तत्वान्ङीप् ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः।५।१।९५॥ द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आमिष्टोमिकी वाजपेयिकी ॥ तत्र च दीयते कार्य भववत् ।।१।९६॥ प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् ॥ __ कालाधिकारस्य पूर्णोऽवधिः॥ व्युष्ठादिभ्योऽण् ।५।०९७ ॥ व्युष्टे दीयते कार्य वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ॥ तेन यथाकथा च हस्ताभ्यां णयतौ ।५।१।९८ ॥ यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः ॥ अर्थाभ्यां तु यथासंख्यं नेष्यते * ॥ यथाकथा च दीयते कार्य वा याथाकथाचम् । अनादरेण देयं कार्य वेत्यर्थः । हस्तेन दीयते कार्य वा हस्त्यम् ॥ संपादिनि ।५।१।९९ ॥ ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभते इत्यर्थः ॥ कर्मवेषाद्यत् ।५।१।१००॥ कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥ तस्मै प्रभवति सन्तापादिभ्यः ।।१।१०१ ॥ सन्तापाय प्रभवति सान्तापिकः । सांग्रामिकः ॥ योगाद्यच्च ।।१।१०२॥ चाट्ठञ् । योगाय प्रभवति योग्यः । यौगिकः ॥ कर्मण उकञ् ।५।१।१०३ ॥ कर्मणे प्रभवति कार्मुकम् ॥ सम १ महानाम्नी, आदित्यव्रत, गोदान, अवान्तरदीक्षा, तिलव्रत, देवव्रत । इति महानाम्यादिः। अवान्तरदीक्षाभ्यो डिनिर्वक्तव्यः * ॥ अवान्तरदीक्षी । तिलवती। अष्टाचत्वारिंशतो ड्वंश्च * ॥ अष्टाचत्वारिंशकः । अष्टाचत्वरिंशी । चातुर्मास्यानां यलोपश्च * ॥ चात् इन् डिनिश्च । चातुर्मासकः चातुर्मासी ॥ २ तस्य चेति चघटितः पाठो भाष्ये न दृश्यते ॥ ३ व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, उपसंक्रमण, तीर्थ, आस्तरण, संग्राम, संघात, अग्निपद, पीलुमूल, प्रवास, उपवास ( उपस्थान )। इति व्युष्टादिः॥ अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानम् * ॥ व्युष्टादिभ्योऽण् , ऋतोरण , विशाखाषाढादण्मन्थदण्डयोरिति सूत्रत्रयविहितोऽप्यण् अग्निपददिभ्यो भवतीत्यर्थः। अग्निपदे दीयते कार्य आग्निपदम् । पीलुपदम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य श्राद्धम् । इति क्रमेणोदाहरणानि ॥ ४ गुणोत्कर्षः संपादस्तद्वतीत्यर्थः॥ ५संताप, संग्राह, संनाह, संयोग, संपराय, संवेशन, संपेष, निष्पेष, नर्ग, उपसर्ग, निसर्ग, विसर्ग, प्रवास, उपवास, सङ्घात, संवेष, संवास, संमोदन, सक्तु, मांसोदनाद्विगृहीतादपि । इति संतापादिः॥ Page #149 -------------------------------------------------------------------------- ________________ तद्धितेषु भावकर्मार्थाः । १४५ यस्तदस्य प्राप्तम् ।५।१।१०४ ॥ समयः प्राप्तोऽस्य सामयिकम् ॥ ऋतोरण ।५।१। १०५ ॥ ऋतुः प्राप्तोऽस्य आर्तवम् ॥ कालाद्यत् ।।१।१०७ ॥ कालः प्राप्तोऽस्य काल्यं शीतम् ॥ प्रकृष्टे ठञ् ।।१।१०८ ॥ कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥ प्रयोजनम् ।।१।१०९॥ तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥ विशाखाषाढादण्मन्थदण्डयोः ।।१।११० ॥ आभ्यामण् स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् * ॥ चूडा, चौडम् । श्रद्धा, श्राद्धम् ॥ अनुप्रवचनादिभ्यश्छः ।।१।१११॥ अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥ समापनात्सपूर्वपदात् ।५।१११२॥ व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥ ऐकागारिकट चौरे ।५।१।११३ ॥ एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चौरः ॥ आकालिकडाद्यन्तवचने । ५।११११४ ॥ समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ आकालाटुंश्च * ॥ आकालिका विद्युत् ॥ ॥ठनः पूर्णोऽवधिः॥ तेन तुल्यं क्रिया चेद्वतिः।।१११५ ॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥ तत्र तस्येव ।।१।११६ ॥ मथुरायामिव मथुरावत् सुघ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥ तदहम् ।।१॥ ११७ ॥ विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । तेनेह न । राजानमर्हति छत्रम् ॥ तस्य भावस्त्वतलौ ।५।१।११९ ॥ प्रकृतिजन्यबोधे प्रकारो भावः ॥ गो वो गोत्वम् । गोता । त्वान्तं क्लीबं, तलन्तं स्त्रियाम् ॥ आ च त्वात् ।५।१।१२० ॥ ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थ गुणवचनादिभ्यः कर्मणि विधानाथ चेदम् । चकारो नलञ्भ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंसम् । पुंस्त्वम् । पुंस्ता ॥ न नपूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ।५।१।१२१ ॥ इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । १ अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, प्रवेशन, अनुप्रवेशन, अनुवासन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण, आरम्भण, आरोहण, पुण्याहवाचन, खस्तिवाचन, शान्तिवाचन, । आकृतिगणोऽयमनुप्रवचनीयादिः। छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानम् * ॥ विशि, गेहानुप्रवेशनीयम् । पूरि, प्रपापूरणीयम् । पदि, गोप्रपदनीयम् । रुहि, प्रासादारोहणीयम् । खर्गादिभ्यो यत् * ॥ खर्यम् , यशस्यम्, धन्यम्, काम्यम्, आयुष्यम् ॥ पुण्याहवाचनादिभ्यो लुकू * ॥ पुण्याहवाचनम् , शान्तिवाचनम् , स्वस्तिवाचनम् ॥ Page #150 -------------------------------------------------------------------------- ________________ १४६ सिद्धान्तकौमुद्याम् तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भावः आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥ पृथ्वादिभ्य इमनिज्वा ।५।१।१२२॥ वावचनमणादिसमावेशार्थम् ॥ र ऋतो हलादेर्लघोः ।।४।१६१ ॥ हलादेर्लघोळंकारस्य रः स्यादिष्ठेमेयस्सु ॥ टेः ६४१५५ ॥ भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा। मार्दवम् ॥ वर्णदृढादिभ्यः ष्यश्च ।५।१।१२३ ॥ चादिमनिच् । शौक्लयम् । शुक्लिमा । दायम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ।।१।१२४ ॥ चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम् च ॥ अर्हतो भावः कर्म वा आईन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥ यथातथायथापुरयोः पर्यायेण ॥३॥३१॥ नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्जिदादौ । अयथातथाभावः। आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आपादसमाप्ते वकर्माधिकारः ॥ चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् * ॥ चत्वारो र्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैखर्यम् । षाङ्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । सर्वादेरिति लुक् । स एव सार्ववेद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च * ॥ चतुरो वेदानधीते चतुर्वेदः स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥ स्तेनाद्यन्नलोपश्च । ५।१११२५ ॥ नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति प्यअन्तमपि केचिदिच्छन्ति ॥ सख्युर्यः ।।१। १२६ ॥ सख्युर्भावः कर्म वा सख्यम् ॥ दूतवणिग्भ्यां च * ॥ दूतस्य भावः कर्म वा दूत्यम् । वाणिज्यमिति काशिका ॥ माधवस्तु वणिज्याशब्दः खभावात् स्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वा १पृथु, मृदु, महत् , पटु, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, बहुल, खण्ड, दण्ड, चण्ड, अकिंचन, बाल, वत्स, होड, पाक, मन्द, खादु, हख, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुद्र, अणु । इति पृथ्वादिः॥ २ दृढ, वृढ, परिवृढ, भृश, कृश, वक्र, शुक्र, चुक्र, आम्र, कृष्ट, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, स्थिर, वेर्यातलावमतिर्मनःशारदानाम् , समो मतिमनसोः, जवन । इति दृढादिः॥ ३ ब्राह्मण, वाडव, माणव, अर्हतो नुम् च, चोर, धूर्त, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, अक्षेत्रज्ञ, संवादिन् , संवेषिन् , संभाषिन् , बहुभाषिन् , शीर्षघातिन् , विघातिन् , समस्थ, विषमस्थ, परमस्थ, मध्यस्थ, अनीश्वर, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, विश्न, बालिश, अलस, दुःपुरुष, कापुरुष, राजन् , गणपति, अधिपति, गडुल, दायाद, विशस्ति, विषम, विपात, निपात, सर्ववेदादिभ्यः स्वार्थे, चतुर्वेदस्योभयपदवृद्धिश्च, शौटीर, ब्राह्मणादिराकृतिगणः। तेन । औचित्यमित्यादि सिद्धम् ॥ ४ चतुर्वर्ण, चतुराश्रम, सर्व विद्य, त्रिलोक, त्रिखर, षड्गुण, सेना, अनन्तर, संनिधि, समीप, उपमा, सुख, तदर्थ, इतिह, मणिक । इति चतुर्वर्णादिः॥ Page #151 -------------------------------------------------------------------------- ________________ तद्धितेषु पाञ्चमिकाः । १४७ द्वाणिज्यमपि ॥ कपिज्ञात्यो 1 |५|१|१२७ ॥ कापेयम् । ज्ञातेयम् ॥ पत्यन्तपुंरोहितादिभ्यो यक | ५ | १|१२८ ॥ सैनापत्यम् । पौरोहित्यम् ॥ राजाऽसे * ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् प्यञ् । आधिराज्यम् || प्राणभृज्जातिवयोवचनोद्गत्रादिभ्योऽञ् ॥ ५।१।१२९ ॥ प्राणभृज्जाति, आश्वम् । औष्टम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥ हायनान्तयुवादिभ्योऽणू | ५ | १|१३० ॥ द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च * ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥ इगन्ताच्च लघुपूर्वात् ।५।१।१३१ ॥ शुर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्प्यञ् ॥ योपधाद्गुरूपोत्तमाद्वुञ् । ५।१।१३२ ॥ रामणीयकम् । आभिधानीयकम् ॥ सहायाद्वा * ॥ साहाय्यम् । साहायकम् ॥ द्वन्द्वमनोज्ञदिभ्यश्च ।५।१।१३३॥ शैष्योपाध्यायिका । मानोज्ञकम् ॥ गोत्रचरणाच्छ्लाघात्याकार दवेषु |५|१|१३४ ॥ अत्याकारोऽधिक्षेपः । तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्त अवगतवान्वा । गार्गिका लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाsत्याकुरुते गार्गिकामवेतः । काठकेन श्लाघते ॥ होत्राभ्यश्छः | ५ | १|१३५ || होत्राशब्दः ऋत्विग्वाची स्त्रीलिङ्गः। बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् ॥ ब्रह्मणस्त्वः ||१|१३६ ॥ होत्रावाचिनो ब्रह्मशब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन् शब्दातु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥ ॥ नञ्ञोरधिकारः समाप्तः ॥ धान्यानां भवने क्षेत्रे खञ् | ५|२|१ ॥ भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥ व्रीहिशाल्यो |५|२|२ || त्रैहेयम् । शालेयम् ॥ यवयव - १ पुरोहित, राजाऽसे, प्रामिक, पिण्डिक, सुहित, बाल, मन्द, खण्डिक, दण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलिक, अञ्जनिक, ऋषिक, पुत्रिक, अविक, शत्रिक, पर्षिक, पथिक, चर्मिक, प्रतिक, सारथि, आस्तिक, सूत्रिक, संरक्ष, सूत्रक, नास्तिक, अजानिक, शाकर, नागर, चूडिक, इति पुरोहितादिः ॥ २ उद्गातृ, उन्ने, प्रतिहर्तृ, प्रशास्तृ, होतृ, पोतृ, हर्तृ, रथगणक, पत्तिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, सुभग, मन्त्र । इत्युद्गात्रादिः ॥ ३ युवन्, स्थविर, होतृ, यजमान, पुरुषाऽसे, भ्रातृ, कुतुक, श्रवण, कटुक, कमण्डलु, कुस्त्री, सुस्त्री, दुःखी, सुहृदय, दुर्हृदय, सुहृद्, दुर्हृद्, सुभ्रातृ, दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनृशंस, हृदयासे, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, श्रोत्रियस्य यलोपश्च । इति युवादिः ॥ ४ मनोज्ञ, प्रियरूप, अभिरूप, कल्याण, मेधाविन्, आढ्य, कुलपुत्र, छान्दस, छात्र, श्रोत्रिय, चोर, धूर्त, विश्वदेव, युवन्, कुपुत्र, ग्रामपुत्र, ग्रामकुलाल, ग्रामषण्ड, ग्रामकुमार, सुकुमार, बहुल, अवश्यपुत्र, अमुष्यपुत्र, अमुष्यकुल, सारपुत्र, शतपुत्र । इति मनोज्ञादिः ॥ Page #152 -------------------------------------------------------------------------- ________________ १४८ सिद्धान्तकौमुद्याम् कषष्टिकाद्यत् |५|२| ३ || यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥ विभाषा तिलमाषोमाभङ्गाणुभ्यः | ५|२|४ || यत् वा स्यात् पक्षे खञ् । तिल्यम् ॥ तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥ सर्वचर्मणः कृतः खखौ |५|२| ५ || असामर्थ्येऽपि निपातना - त्समासः । सर्वश्वर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥ यथामुखसंमुखस्य दर्शनः खः |५|२२६ ॥ मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । । २७ ॥ सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान् व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः || आप्रपदं प्राप्नोति ।५।२३८ ॥ पादस्यायं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु |५|२| ९ || अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । आयानयः स्थलविशेषः । तं नेय आयानयीनः शारः ॥ परोवरपरम्परपुत्रपौत्रमनुभवति |५|२| १० || परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्ग तस्मादेव स्वार्थे ष्यञ पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥ अवारपारात्यन्तानुकामं गामी |५|२| ११ || अवारपारं गामी अवारपारीणः । अवारीणः । पारीणः । पारावारणः । अत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥ समांसमां विजायते |५|२|१२ ॥ यलोपोऽवशिष्ट - विभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः * ॥ समांसमां विजायते । समायां समायां वा ॥ अद्यश्वीनावष्टब्धे |५|२| १३ || अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥ आगवीनः | ५|२| १४ || आङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥ अनुग्वलंगामी ।५।२।१५ ॥ अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः || अध्वनो यत्खौ |५|२| १६॥ अध्वानमलं गच्छति अध्वन्यः । अध्ववीनः । ये चाभावकर्मणोः । आत्माध्वानौ खे इति सूत्राभ्यां प्रकृतिभावः ॥ अभ्यमित्राच्छ च |५|२|१७ ॥ चाद्यत्खौ । अभ्यमित्रीयः। अभ्यमित्र्यः। अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥ गोष्ठा Page #153 -------------------------------------------------------------------------- ________________ तद्धितेषु पाञ्चमिकाः । १४९ त्खञ् भूतपूर्वे ।।२।१८ ॥ गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥ अश्वस्यैकाहगमः ।५।२।१९ ॥ एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥ शालीनकौपीने 'अधृष्टाकार्ययोः ।५।२।२०॥ शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥ बातेन जीवति ।।२।२१ ॥ बातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स व्रातीनः ॥ साप्तपदीनं सख्यम् ।५।२।२२ ॥ सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥ हैयङ्गवीनं संज्ञायाम् ।५२२३ ॥ ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥ तस्य पाकमूले पील्वांदिकर्णादिभ्यः कुणब्जाहचौ ।५।२।२४ ॥ पीलूनां पाकः पीलकुणः । कर्णस्य मूलं कर्णजाहम् ॥ पक्षात्तिः ।।२।२५॥ मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥ तेन वित्तश्चुचुपचणपौ ।५।२२६॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥ विनञ्भ्यां नानाजी नसह ।५।२।२७ ॥ असहार्थे पृथग्भावे वर्तमानाभ्यां खार्थे प्रत्ययौ । विना । नाना ॥ वेः शालच्छङ्कटचौ ।।२।२८ ॥ क्रियाविशिष्टसाधनवाचकात्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥ संप्रोदश्च कटच् ।५।२।२९ ॥ सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् * ॥ अलाबूनां रजः अलाबूकटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः * ॥ गवां स्थानं गोगोष्ठम् ॥ संघाते कटच् * ॥ अवीनां सङ्घातोऽविकटः ॥ विस्तारे पटच् * ॥ अविपटः ॥ द्वित्वे गोयुगच् * ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् । षट्त्वे षङ्गवच् * ॥ अश्वषड्गवम् ॥ स्नेहे तैलच् * ॥ तिलतैलम् । सर्षपतैलम् ॥ भवने क्षेत्रे शाकटशाकिनौ * ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥ अवात्कुटारच्च ।।२।३०॥ चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥ नते नासिकायाः संज्ञायां टीटञ्नाटभ्रटचः ।।२।३१ ॥ अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगान्नासिका अवटीटा । पुरुषोऽप्यवटीटः ॥ नेबिडज्विरीसची ।।२।३२॥ निबिडम् । निबिरीसम् ॥ इनपिटचिक चि च ।।२।३३ ॥ नेरित्येव ॥ नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतश्चिक चि इत्यादेशौ च ॥ कप्रत्ययचिकादेशौ च वक्तव्यौ * ॥ चिकिनम् । चिपिटम् । चिकम् ॥ क्लिन्नस्य चिल पिल लश्चास्य चक्षुषी * ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ॥ चुल च * ॥ चुल्लः ॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः ।।२। ३४ ॥ संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका आरूढं स्थलमधित्यका ॥ १ पील, कर्कन्धु, शमी, करीर, कुवलय, बदर, अश्वत्थ, खदिर । इति पीवादिः॥ २ कर्ण, अक्षि, मख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, ओष्ठ, पृष्ठ, । इति कर्णादिः॥ Page #154 -------------------------------------------------------------------------- ________________ १५० सिद्धान्तकौमुद्याम् कर्मणि घटोष्ठच् ।२।३५ ॥ घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥ तदस्य संजातं तारकादिभ्य इतन् ।५।२।३६॥ तारकाः संजाता अस्य तारकितं नमः । आकृतिगणोऽयम् ॥ प्रमाणे द्वयसज्दनञ्मात्रचः ।५।२।३७ ॥ तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य ऊरुद्वयसम् । ऊरुदनम् । ऊरुमात्रम् ॥ प्रमाणे लैः * ॥ शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् * ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः * ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ॥ वत्वन्तात्स्वार्थे द्वयसच्मात्रचौ बहुलम् * ॥ तावदेव तावद्वयसम् । तावन्मात्रम् ॥ पुरुषहस्तिभ्यामण् च ।५।२।३८ ॥ पुरुषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥ यत्तदेतेभ्यः परिमाणे वतुप ।५।२।३९ ॥ यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥ किमिदम्भ्यां वो घः ।५।२।४०॥ आभ्यां वतुप्स्याद्वस्य च घः । कियान् । इयान् ॥ किमः संख्यापरिमाणे डति च ।५।२। ४१ ॥ चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥ संख्याया अवयवे तयप् ।५।२।४२॥ पञ्चावयवा अस्य पञ्चतयं दारु ॥ द्वित्रिभ्यां तयस्यायज्वा ।५।२।४३ ॥ द्वयम् । द्वितयम् । त्रयम् त्रितयम् ॥ उभादुदात्तो नित्यम् ।।२।४४॥ उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ।।४५ ॥ एकादश अधिका अस्मिन्नेकादशम् ॥ शतसहस्रयोरेवेष्यते * ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते * ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥ शदन्तविंशतेश्च ।।२।४६॥डः स्यादुक्तेर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥ संख्याया गुणस्य निमाने मयट् ।५।२।४७ ॥ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ त्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥ १ अत्र ठस्येक इति न । अङ्गात्परस्य ठस्य इति व्याख्यानात् ॥ २ तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण, सूत्र, मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार, कुड्मल, कण्टक, मुसल, मुकुल, कुसुम, कुतूहल, स्तबक, किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा, धेनुष्या, पिपासा, श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक, द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि, वर्मन् , व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक, अन्धक, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय, गर्ध, क्षुध, सीमन्त, ज्वर, गर, रोग, रोमाञ्च, पण्डा, कज्जल, तृष्, कोरक, कल्लोल, स्थपुट, फल, कञ्चक, शृङ्गार, अङ्कुर, शैवल, बंकुल, श्वभ्र, आराल, कलङ्क, कर्दम, कन्दल, मूर्छा, अङ्गार, हस्तक, प्रतिबिम्ब, विघ्नतन्त्र, प्रत्यय, दीक्षा, गर्ज, गर्भादप्राणिनि । इति तारकादिकृतिगणः॥ ३ ल इति लुक्संज्ञा, ॥ ४ डट् स्तोमे वक्तव्यः * ॥ पञ्चदशः स्तोमः॥ शत्शनोर्डिनिः * ॥ त्रिंशिनो मासाः। पञ्चदशिनोऽर्धमासाः ॥ विंशतेश्च * ॥ विंशिनोऽङ्गिरसः॥ Page #155 -------------------------------------------------------------------------- ________________ तद्धितेषु पाञ्चमिकाः । तस्य पूरणे डट् ।।२।४८ ॥ एकादशानां पूरण एकादशः ॥ नान्तादसंख्यादेमैट् ।।२।४९ ॥ डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥ षटकतिकतिपयचतुरां थुक् ।।२।५१॥ एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च * ॥ तुरीयः । तुर्यः ॥ बहुपूगगणसङ्घस्य तिथुक ।५।२।५२ ॥ डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथः इत्यादि ॥ वतोरिथुक् ।।२।५३ ॥ डटीत्येव । यावतिथः ॥ द्वेस्तीयः।पारा५४ ॥ डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥ त्रेः संप्रसारणं च रा५५ ॥ तृतीयः ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ।।२।५६ ॥ एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविंशतितमः । एकविंशः ॥ नित्यं शतादिमासार्धमाससंवत्सराच ।५।२।५७ ॥ शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मासतमः ॥ षष्टयादेश्वाऽसंख्यादेः ।।२।५८ ॥ षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य इति विकल्प एव । एकषष्टः । एकषष्टितमः । मतौ छः सूक्तसानोः ।।२।५९ ॥ मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ॥ अध्यायानुवाकयोलुक् ।।२।६० ॥ मत्वर्थस्य छस्य । अत एव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥ विमुक्तादिभ्योऽण् ।५।२।६१॥ मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥ गोषदादिभ्यो वुन् ।५।२। ६२॥ मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥ तत्र कुशल: प्थः ।।२। ६३ ॥ वुन् स्यात् । पथि कुशलः पथकः ॥ आकर्षादिभ्यः कन् ।५।२।६४ ॥ आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥ धनहिरण्यात्कामे पाश६५ ॥ काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥ स्वाङ्गेभ्यः प्रसिते ।।२।६६ ॥ केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥ उदरागाने ।५।२।६७॥ अविजिगीषौ ठक् स्यात् । कनोऽपवादः । बभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आचूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥ सस्येन परिजातः ।।२।६८॥ कन् खर्यते न तु १ विमुक्त, देवासुर, रक्षोसुर, उपसद् , सुवर्ण, परिसारक, सदसत् , वस्तु, मरुत्, पत्नीवत् , वसुमत् , महीयत्व, सत्त्ववत् , बर्हवत् , दशार्ण, दशाह, वयस् , हविधान, पतत्रिन् , महिनी, अस्यहत्य, सोमापूषन् , इडा, अग्नाविष्णू, उर्वशी, वृत्रहन् । इति विमुक्तादिः॥ २ गोषद, इषेत्वा, मातरिश्वनः, देवस्यत्वा, देवीरापः, कृष्णोस्याखरेष्टः, दैवीं धियम् , रक्षोहण, युञ्जान, अञ्जन, प्रभूत, प्रतूर्त, कृशानु । इति गोषदादिः॥ ३ आकर्ष (आकष ) त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन् , निचय, चय, विजय, जय, आचय, नय, पाद, दीप, हृद, हाद, गद्गद, शकुनि । इत्याकर्षादिः॥ Page #156 -------------------------------------------------------------------------- ________________ १५२ सिद्धान्तकौमुद्याम् ठक् । सस्यशब्दो गुणवाची न तु धान्यवाची। शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥ अंशं हारी ।२।६९॥ हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥ तत्रादचिरापहृते ।५।७० ॥ तन्त्रकः पटः । प्रत्यग्र इत्यर्थः ॥ ब्राह्मणकोष्णिके संज्ञायाम् ।।२।७१॥ आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥ शीतोष्णाभ्यां कारिणि ।।२।७२ ॥ शीतं करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥ अधिकम् ।।२।७३ ॥ अध्यारूढशब्दात्कन् उत्तरपदलोपैश्च ॥ अनुकाभिकाभीकः कमिता ।५।२७४ ॥ अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति ।।२।७५ ॥ अनृजुरुपायः पार्श्व तेनान्विच्छति पार्श्वकः ॥ अयःशूलदण्डाजिनाभ्यां ठठौ ।।२।७६ ॥ तीक्ष्ण उपायोऽयःशूलं तेनान्विच्छति आयःशूलिकः साहसिकः । दण्डाजिनं दम्भः तेनान्विच्छति दाण्डाजिनिकः ॥ तावतिथं ग्रहणमिति लुग्वा ।।२।७७ ॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् * ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥ स एषां ग्रामणीः ।५।२।७८ ॥ देवदत्तो मुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥ शृङ्खलमस्य बन्धनं करभे ।२७९ ॥ शृङ्खलकः करभः ॥ उत्क उन्मनाः ।।२।८० ॥ उद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थे कन् । उत्क उत्कण्ठितः ॥ कालप्रयोजनाद्रोगे ।१२।८१ ॥ कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥ तदस्मिनन्नं प्राये संज्ञायाम् ।५।२।८२ ॥ प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ॥ वटकेभ्य इनिर्वाच्यः * ॥ वटकिनी ॥ कुल्माषादञ् ।५।२।८३ ॥ कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥ श्रोत्रियश्छन्दोऽधीते ।५।२।८४ ॥ श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥ श्राद्धमनेन भुक्तमिनिठनौ ।५।२।८५ ॥ श्राद्धी । श्राद्धिकः ॥ पूर्वादिनिः। ५।२।८६ ॥ पूर्व कृतमनेन पूर्वी ॥ सपूर्वाच ।।२।८७ ॥ कृतपूर्वी ॥ इष्टादिभ्यश्च । १ अध्यारूढो द्रोणः खारीमिति अधिकः खार्या द्रोणः । अधिका खारी द्रोणेन । इत्यधिकः क्वचित् पाठः॥ २ इष्ट, पूर्त, उपासादित, निगदित, परिगदित, परिवादित, निकथित, निषादित, निपठित, संकलित, परिकलित, संरक्षित, परिरक्षित, अर्चित, गणित, अवकीर्ण, आयुक्त, गृहीत, आम्नात, श्रुत, अधीत, अवधान, आसे वित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगणित, अनुपठित, व्याकुलित । इतीष्टादिः॥ Page #157 -------------------------------------------------------------------------- ________________ १५३ तद्धितेषु मत्वर्थीयाः। ५।२।८८ ॥ इष्टमनेन इष्टी । अधीती ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।५।२।८९॥ लोके तु परिपन्थिशब्दो न न्याय्यः ॥ अनुपद्यन्वेष्टा ।।२। ९०॥ अनुपदमन्वेष्वा अनुपदी गवाम् ॥ साक्षादृष्टरि संज्ञायाम् ।।२।९१ ॥ साक्षाद्रष्टा साक्षी ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।।२।९२॥ क्षेत्रियो व्याधिः । शरीरान्तरे चिकित्स्यः । अप्रतीकार्य इत्यर्थः ॥ इन्द्रियमिन्द्र लिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ।५।२।९३ ॥ इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जयमिन्द्रियम् ॥ तदस्यास्त्यस्मिन्निति मतुप ।।२।९४ ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः * ॥ १ ॥ रसादिभ्यश्च ।।२।९५॥ मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् , एकाचः ॥ रसवान् । गुणग्रहणं रसादीनां विशेषणम् ॥ तसौ मत्वर्थे ।१।४।१९॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः * ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥ मादुपधायाश्च मतोर्वोऽयवादिभ्यः।।२।९॥ मवर्णावर्णान्तान्मवर्णावर्णोपधायाश्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशखान् । भाखान् । यवादेस्तु यवमान् । भूमिमान् ॥ झयः। ।८।१०॥ झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥ संज्ञायाम् ।८२।११॥ मतोर्मस्य वः स्यात् । अहीवती। मुनीवती। शरादीनां चेति दीर्घः ॥ आसन्दीवदष्ठीवचक्रीवत्कक्षीवट्ठमण्वचर्मण्वती ।८।२।१२॥ एते षट् संज्ञायां निपात्यन्ते । आसन्नशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासन्नवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः। कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥ उदन्वानुदधौ च ।८।२।१३ ॥ उदकस्य उदन्भावो मतौ उदधौ संज्ञायां च । उदन्वान् समुद्रः ऋषिश्च ॥ राजन्वान् सौराज्ये ।८२।१४॥ राजन्वती भूः । राजवानन्यत्र ॥ प्राणिस्थादातो लजन्यतरस्याम् ।२।२।९६॥ चूडालः । चूडावान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥ प्राण्यङ्गादेव * ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसी १ यवमान् । ककुदावर्तिनी कन्या। रूपवान् । क्षीरिणो वृक्षाः। उदरिणी कन्या। दण्डी। मतुबर्थानां भूमादीनां क्रमेणोदाहरणानि ॥ २ अयं गणो मूल एवोक्तः ॥ ३ यव, दल्मि, ऊर्मि, भूमि, कृमि, क्रुञ्चा, वशा, द्राक्षा, ध्राक्षा, ध्रजि, जि, जि, निपि, सञ्जि, हरित् , ककुद् , मरुत्, गरुत् , इक्षु, द्रु, मधु । आकृतिगणोऽयं यवादिः॥ २० Page #158 -------------------------------------------------------------------------- ________________ १५४ सिद्धान्तकौमुद्याम् त्यादौ खरितो वानुदात्ते पदादाविति खरितबाधनार्थश्चकारः॥ सिध्मादिभ्यश्च ।।२।९७॥ लज्वा स्यात् । सिध्मलः। सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते न तु प्रत्ययविकल्पार्थम् । तेनाकारान्तेभ्य इनिठनौ न । वातदन्तबलललाटानामूङ् च । वातूलः ॥ वत्सांसाभ्यां कामबले ।।२।९८॥ आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥ फेनादिलच्च ।।२।९९ ॥ चालच् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥ लोमोदिपामादिपिच्छादिभ्यः शनेलचः।।२।१००॥ लोमादिभ्यः शः ॥ लोमशः । लोमवान् । रोमशः । रोमवान् ॥ पामादिभ्यो नः ॥ पामनः ॥ अङ्गात्कल्याणे ॥ अङ्गना ॥ लक्ष्म्या अच्च ॥ लक्ष्मणः ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः * ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरखान् ॥ प्रज्ञाश्रद्धाचर्चाभ्यो णः ।।२।१०१॥ प्राज्ञो व्याकरणे । प्राज्ञः । श्राद्धः । आर्चः ॥ वृतेश्च * ॥ वार्तः ॥ तपः सहस्राभ्यां विनीनी ।।२।१०२॥ विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा मा भूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥ अण् च ।५।२।१०३ ॥ योगविभाग उत्तरार्थः । तापसः । साहस्रः॥ ज्योत्स्लादिभ्य उपसंख्यानम् * ॥ ज्योत्स्नः । तामिस्रः ॥ सिकताशर्कराभ्यां च ।५।२।१०४॥ सैकतो घटः । शार्करः ॥ देशे लबिलचौ च ।५।२।१०५॥ चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥ दन्त उन्नत उरच् ।।२।१०६॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥ ऊषसुषिमुष्कमधोरः।।२।१०७॥ ऊपरः । सुषिरः । मुष्कोऽण्डः। मुष्करः । मधु माधुर्यम् , मधुरः ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् * ॥ खरः। मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च * ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्तु अव्युत्पन्न एव ॥ कच्छा हस्खत्वं च * ॥ कच्छरः ॥ गुद्रुभ्यां मः।५।२।१०८ ॥ घुमः । द्रुमः ॥ केशाद्वोऽन्यतरस्याम् ।५।२।१०९॥ प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः १ सिध्म, गड, मणि, नाभि, बीज, वीणा, कृष्ण, निष्पाव, पांसु, पार्श्व, पशु, हनु, सक्तु, मांस, पाणिधमन्योर्दीर्घश्च, वातदन्तबलललाटानामूङ् च, जटाघटाकटाकालाः क्षेपे, पर्ण, उदक, प्रज्ञा, सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, पुष्क, पृथु, मृदु, मञ्ज, मण्ड, पत्र, चटु, कपि, गण्ड, ग्रन्थि, श्री, कुश, धारा, वर्मन् , श्लेष्मन् , पेश, निष्पाद, कुण्ड, क्षुद्रजन्तूपतापयोश्च । इति सिध्मादिः॥ २ लोमन् , रोमन् , बभ्रु, अरि, गिरि, कर्क, कपि, मुनि, तरु । इति लोमादिः॥ ३ पामन् , वामन् , वेमन् , होमन् , श्लेष्मन् , कद्रु, वलि, सामन् , ऊष्मन् , कृमि, अङ्गात्कल्याणे, शाकीपलालीदद्रूणां ह्रखत्वं च, विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः, लक्ष्म्या अच्च । इति पामादिः॥ ४ पिच्छा, उरस् , ध्रुवक, धुवक, जटा, घटा, कालाः क्षेपे, वर्ण, उदक, पङ्क, (प्रज्ञा)। इति पिच्छादिः॥ ५ ज्योत्स्ना, तमिस्रा, कुण्डल, कुतुप, विसर्प, विपादिका। इति ज्योत्स्नादिः॥ ६ सिकता इति लुपि युक्तवद्भावः । हयवरट्रसूत्रे एका सिकतेति भाष्यप्रयोगादेकवचनान्तोऽप्ययम् ॥ Page #159 -------------------------------------------------------------------------- ________________ १५५ तद्धितेषु मत्वर्थीयाः । समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च * ॥ अर्णवः ॥ गाण्ड्यजगात्संज्ञायाम् ।।२।११०॥ इस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥ काण्डाण्डादीरनीरचौ ।५।२।१११॥ काण्डीरः । आण्डीरः ॥ रजाकृष्यासुतिपरिषदो वलच् ।।२।११२॥ रजखला स्त्री । कृषीवलः । वल इति दीर्घः । आसुतीवलः शौण्डिकः । परिषद्बलः । पर्षदिति पाठान्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते * ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वल इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्धः ॥ दन्तशिखात्संज्ञायाम् ।।२।११३ ॥ दन्तावलो हस्ती । शिखावल: केकी ॥ ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जवलगोमिन्मलिनमलीमसाः ।।२।११४॥ मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा मा भूदिति विनिरपि । ऊर्जखी। ऊर्जखलः । ऊर्जाऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जखतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥ अत इनिठनौ ।।२।११५॥ दण्डी । दण्डिकः ॥ व्रीह्यादिभ्यश्च ।।२।११६॥ व्रीही। व्रीहिकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि शिखामालासंज्ञादिभ्य इनिः ॥ यवखदादिभ्य इकः * ॥ अन्येभ्य उभयम् ॥ तुन्दादिभ्य इलच्च ।।२।११७ ॥ चादिनिठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ खाङ्गाद्विवृद्धौ ॥ “विवृद्धयुपाधिकात्खाङ्गवाचिन इलजादयः स्युः” । विवृद्धौ कर्णौ यस्य स कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥ एकगोपूर्वाट्ठञ् नित्यम् ।५।२।११८ ॥ एकशतमस्यास्तीति एकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥ शतसहस्रान्ताच निष्कात् ।।२।११९॥ निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाठ्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥ रूपादाहतप्रशंसयोर्यप् ।।२। १२० ॥ आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥ अस्मायामेधास्रजो विनिः ।५।२।१२१ ॥ यशस्वी । यशखान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योपसंख्यानं दीर्घश्च * ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् * ॥ शृङ्गारकः । वृन्दारकः ॥ १ व्रीहि, माया, शाला, शिखा, माला, मेखला, केका, अष्टका, पताका, चर्मन् , कर्मन् , वर्मन् , दंष्ट्रा, संज्ञा, वडवा, कुमारी, नौ, वीणा, वलाका, यवखद, नौ, कुमारी, शीर्षानञः। इति व्रीह्यादिः॥ २ अयं गणो मूल एवोक्तः ॥ ३ अयं पाठष्ठीकास्थः ॥ Page #160 -------------------------------------------------------------------------- ________________ १५६ सिद्धान्तकौमुद्याम् फलबर्हाभ्यामिनच् * ॥ फलिनः । बहिणः ॥ हृदयाच्चालुरन्यतरस्याम् * ॥ इन्ठनौ मतुप् च ॥ हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने * ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः तं न सहते तृप्रालुः । तृपं दुःखमिति माधवः ॥ हिमाञ्चेलुः * ॥ हिमं न सहते हिमेलुः ॥ बलादूलः * ॥ बलं न सहते बलूलः ॥ वातात्समूहे च * ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पर्वमरुभ्याम् * ॥ पर्वतः । मरुत्तः ॥ ऊर्णाया युस् ।५।२।१२३ ॥ सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि अहंशुभमोरित्यत्रैवोर्णाग्रहणं कुर्यात् ॥ वाचो ग्मिनिः ।५।२।१२४ ॥ वाग्ग्मी ॥ आलजाटचौ बहुभापिणि ।५।२।१२५ ॥ कुत्सित इति वक्तव्यम् * ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ॥ स्वामिन्नैश्वर्ये ।५।२।१२६ ॥ ऐश्वर्यवाचकात्खशब्दान्मत्वर्थे आमिनच् । खामी ॥ अर्शआदिभ्योऽच् ।५।२।१२७॥ अर्शीस्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥ द्वन्द्वोपतापगात्प्राणिस्थादिनिः ।५।२।१२८ ॥ द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः । कुष्ठी । किलासी । गर्दा निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यजान्न * ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती। सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् ॥ वातातीसाराभ्यां कुक् च ।५।२।१२९ ॥ चादिनिः । वातकी । अतीसारकी ॥ रोगे चायमिष्यते ॥ नेह । वातवती गुहा ॥ पिशाचाच्च * ॥ पिशाचकी ।। वयसि पूरणात् ।।२।१३० ॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान् ग्रामः ॥ सुखादिभ्यश्च ।।२।१३१॥ इनिर्मत्वर्थे । सुखी । दुःखी । माला क्षेपे ॥ माली ॥ धर्मशीलवर्णान्ताच ।५२।१३२ ॥ धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥ हस्ताज्जातौ ।५।२।१३३ ॥ हस्ती। जातौ किम् । हस्तवान्पुरुषः ॥ वर्णाद्रह्मचारिणि ।५।२।१३४ ॥ वर्णी ॥ पुष्करादिभ्यो देशे ।।२।१३५ ॥ पुष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥ बाहूरुपूर्वपदाबलात् * ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च * ॥ सर्वधनी । सर्वबीजी ॥ अर्थाच्चासंनि स्, उरस् , तुन्द, चतुर, पलित, जटा, घटा, घाटा, अघ, कर्दम, अम्ल, लवण, स्वाङ्गाद्धीनात्, वर्णात् । अर्शआदिराकृतिगणः॥ २ सुख, दुःख, तृप्त, कृच्छ्र, अस्र, आस्र, अलीक, करुण, कठिण, सोढ, प्रतीप, शील, हल, माला क्षेपे, कृपण, प्रणय, दल, कक्ष । इति सुखादिः ॥ ३ पुष्कर, पद्म, उत्पल, तमाल, कुमुद, नड, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विगहें, करीष, शिरीष, यवास, प्रवाह, हिरण्य, कैरव, कल्लोल, तट, तरङ्ग, पङ्कज, सरोज, राजीव, नालीक, सरोरुह, पुटक, अरविन्द, अम्भोज, अब्ज, कमल, पयस् । इति पुष्करादिः॥ Page #161 -------------------------------------------------------------------------- ________________ तद्धितेषु विभक्तिसंज्ञकाः १५७ 1 हिते * ॥ अर्थी । संनिहिते तु अर्थवान् ॥ तदन्ताच्च * ॥ धान्यार्थी । हिरण्यार्थी | बेलादिभ्यो मतुवन्यतरस्याम् |५|२|१३६ ॥ बलवान् । बली । उत्साहवान् । उत्साही ॥ संज्ञायां मन्माभ्याम् । २।२।१३७ ॥ मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥ कशंभ्यां बभयुस्तितुतयसः ।५।२। १३८ ॥ कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः म्युः । युस्यसोः सकारः पदत्वार्थः । कंवः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शयः । अनुखारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिकौ वयौ ॥ तुन्दिवलिवटेर्भः | ५ | २|१३९ ॥ वृद्धा नाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलि - नोऽपि ॥ अहंशुभमोर्युस |५|२| १४० ॥ अहमिति मान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥ ॥ इति मत्वर्थीयाः ॥ प्राग्दिशो विभक्तिः |५|३|१ || दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिकाः प्रत्ययाः ॥ समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥ किंसर्वनामबहुभ्योऽयादिभ्यः | ५|३|२ || किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥ इदम इशू | ५ | ३ | ३ || प्राग्दिशीये परे ॥ एतेतौ रथोः |५|३|४ || इदम्शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः ॥ एतदोऽन् |५|३|५ ॥ योगविभागः कर्तव्यः ॥ एतदः एतेतौ स्तो रथोः ॥ अन् ॥ एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य ॥ सर्वस्य सोऽन्यतरस्यां दि | ५ | ३ | ३ || प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥ पञ्चम्यास्तसिल् ||५|३|७ || पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल स्याद्वा ॥ कु तिहोः ७२ १०४ ॥ किमः कः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । व्यादेस्तु । द्वाभ्याम् ॥ तसेच | २|३|८ ॥ किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । खरार्थं विभक्त्यर्थं च वचनम् ॥ पर्यभिभ्यां च |५|३|९ || आभ्यां तसिल स्यात् । सर्वोभयार्थाभ्यामेव * ॥ परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥ सप्तम्या | २|३|१० ।। कुत्र । यत्र । तत्र । बहुत्र || इदमो हः | ५|३|११ ॥ त्रलोऽपवादः । इशादेशः । इह ॥ किमोत् ||५|३| १२ ॥ वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमो द्वा स्यात्पक्षे त्रल ॥ काति |७|२|१०५ ॥ किमः क्वादेशः स्यादति । क्व । कुत्र ॥ वा ह च छन्दसि | ५|३|१३ ॥ कुह स्थः कुह १ बल, उत्साह, उद्भास, उद्वास, उद्दास, शिखा, कुल, चूडा, सुल, कूल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध । इति बलादिः ॥ Page #162 -------------------------------------------------------------------------- ________________ १५८ सिद्धान्तकौमुद्याम् जग्मथुः ॥ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ |२| ४ | ३ ३ || अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोत्रा - धीमहे। अतो न गन्तास्मः ॥ इतराभ्योऽपि दृश्यन्ते | ५ | ३ | १४ || पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव * ॥ स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवा - नांप्रियः । आयुष्मान् ॥ सर्वैकान्यकिंयत्तदः काले दा | २|३|१५ ॥ सप्तम्यन्तेभ्यः कालाभ्यः खार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा | यदा । तदा । काले किम् । सर्वत्र देशे ॥ इदमोहि ||३|१६ || सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले तर्हि । काले किम् । इह देशे ॥ अधुना | ५|३| १७ ॥ इदमः सप्तम्यन्तात्कालवाचिनः खार्थेऽधुनाप्रत्ययः स्यात् । इशू । यस्येति लोपः । अधुना ॥ दानीं च |५|३|१८ ॥ इदानीम् ॥ तदो दा च |५|३|१९ ॥ तदा । तदानीम् । तदो दावचनमनर्थकं विहितत्वात् || अनद्यतनेर्हिलन्यतरस्याम् ||३|२१ ॥ कर्हि । कदा | यहि । यदा । तर्हि । तदा । एतस्मिन्काले तर्हि ॥ सद्यः परुत्परायैपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरे द्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ।५।३।२२ ॥ एते निपात्यन्ते ॥ समानस्य सभावो द्यस् चाहनि * ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः पर उदारी च प्रत्ययौ वत्सरे * ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ इदम इश् समसण् प्रत्ययश्च संवत्सरे * || अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्यव्यहनि * || परस्मिन्नहनि परेद्यवि ॥ इदमोऽश् द्यश्च * ॥ अस्मिन्नहनि अद्य ॥ पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् * ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरोरुभयेद्युः ॥ द्युश्चोभयाद्वक्तव्यः * ॥ उभयद्युः ॥ प्रकारवचने थाल |५|३|२३ ॥ प्रकारवृत्तिभ्यः किमादिभ्यस्थाल स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥ इदमस्थमुः | ५|३|२४ || थालोऽपवादः ॥ एतदोऽपि वाच्यः * ॥ अनेन एतेन वा प्रकारेण इत्थम् ॥ किमच |५|३|२५ || केन प्रकारेण कथम् ॥ षमः ॥ प्राग्दिशीयानां विभक्तिसंज्ञानां पूर्णोऽवधिः ॥ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः | ५|३| २७ ॥ सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ||३|३९ || एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥ अस्ताति च |५|३|४० ॥ अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् । पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥ विभाषावरस्य |५|३|४१ ॥ अवरस्यास्तातौ परेऽव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशि रूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्या Page #163 -------------------------------------------------------------------------- ________________ तद्धितेषु स्वार्थिकाः। १५९ द्यन्तेभ्यः किम् । पूर्व ग्रामं गतः। दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति चेति ज्ञापकादसिरस्तातिं न बाधते ॥ दक्षिणोत्तराभ्यामतसुच् ।।३।२८ ॥ अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥ विभाषापरावराभ्याम् ।।३।२९॥ परतः । अवरतः । परस्तात् । अवरस्तात् ॥ अञ्चेलृक् ।।३॥३०॥ अञ्चत्यन्तादिक्शब्दादस्तातेर्लक् स्यात् ॥ लुक् तद्धितलुकि ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥ उपर्युपरिष्टात् ।।३।३१॥ अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिलरिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥ पश्चात् ।।३॥३२॥ अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥ उत्तराधरदक्षिणादातिः।५।३॥३४॥ उत्तरात् । अधरात् । दक्षिणात् ॥ एनबन्यतरस्यामदूरेऽपञ्चम्याः ५३॥३५॥ उत्तरादिभ्य एनब्बा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथाखं प्रत्ययाः । इह केचिदुत्तरादीननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् ॥ दक्षिणादाच् ।५।३।३६ ॥ अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥ आहि च दूरे ॥५॥३॥३७॥ दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥ उत्तराच ।५।३।३८ ॥ उत्तराहि । उत्तरा ॥ संख्याया विधार्थे धा ।।३।४२॥ क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥ अधिकरणविचाले च ।।३।४३ ॥ द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात् । एकं राशिं पञ्चधा कुरु ॥ एकाद्धो ध्यमुञन्यतरस्याम् ।५।३।४४ ॥ ऐकध्यम् । एकधा ॥ द्वित्र्योश्च धमुञ् ।५।३२४५॥ आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ धमुञन्तात्स्वार्थे डदर्शनम् * ॥ पथि द्वैधानि ॥ एधाच ।५।३।४६॥ द्वेधा । त्रेधा ॥ याप्ये पाशप् ॥५॥३॥४७॥ कुत्सितो भिषक् भिषक्पाशः ॥ पूरणाद्भागे तीयादन् ।।३।४८॥ द्वितीयो भागो द्वितीयः । तृतीयः । खरे विशेषः ॥ तीयादीकक् खार्थे वाच्यः * ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ न विद्यायाः * ॥ द्वितीया। तृतीया। विद्येत्येव ॥ प्रागेकादशभ्योऽछन्दसि ।।३॥४९॥ पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः ॥ षष्ठाष्टमाभ्यां ञ च ।।३॥५०॥ चादन् । षष्ठो भागः पाष्ठः । षष्ठः । आष्टमः । अष्टमः । मानपश्वङ्गयोः कन्लुकौ च ।।३॥५१॥ षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । पष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र आनौ नित्याविति ज्ञापयति ॥ एकादाकिनिच्चासहाये ।५॥३॥५२॥ चात्कन्लुकौ । एकः। एकाकी । एककः ॥ भूतपूर्वे चरट् ।५।३।५३ ॥ आढ्यो भूतपूर्वः आब्यचरः ॥ षष्ट्या रूप्य च ।५॥३॥५४॥ षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । Page #164 -------------------------------------------------------------------------- ________________ HHATTERNMHE १६० सिद्धान्तकौमुद्याम् कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः । कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥ अतिशायने तमबिष्ठनौ ५॥३॥५५॥ अतिशयविशिष्टार्थवृत्तेः खार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमो लघिष्ठः ॥ तिङश्व ।।३।२६ ॥ तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥ तरप्तमपौ घः ।।१। २२ ॥ एतौ घसंज्ञौ स्तः ॥ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।।४।११॥ किम एदन्तात्तिङोऽव्ययाच यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राढेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥ द्विवचनविमज्योपपदेतरबीयसुनौ ।५।२७॥ द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुर्लघुतरः। लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥ अजादी गुणवचनादेव ।५।३।५८ ॥ इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह। पाचकतरः । पाचकतमः ॥ तुश्छन्दसि ।।३।५९ ॥ तृन्तृजन्तादिष्ठमीयसुनौ स्तः ॥ तुरिष्ठेमेयःसु ।।४।१५४॥ तृशब्दस्य लोपः स्यादिष्ठेमेयःसु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥ प्रशस्यस्य श्रः ।।३।६० ॥ अस्य श्रादेशः स्यादजाद्योः ॥ प्रकृत्यैकाच् ।६।४।१६३ ॥ इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥ ज्य च ।।३।६१॥ प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥ ज्यादादीयसः ।६।४।१६०॥ आदेः परस्य ॥ ज्यायान् ॥ वृद्धस्य च ।।३।६२॥ ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥ अन्तिकबाढयोर्नेदसाधौ ।।३।६३॥ अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः। साधीयान् ॥ स्थूलदूरयुवहखक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।।४।९५६ ॥ एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयस् । हस्खक्षिप्रक्षुद्राणां पृथ्वादित्वात् हसिमा । क्षेपिमा । क्षोदिमा ॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवबहिगर्वर्षित्रपदाधिवृन्दाः।६।४।१५७ ॥ प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः। स्थेष्ठः । स्फेष्ठः। वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राषिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ॥ बहोर्लोपो भू च बहोः ।।४।१५८॥ बहोः परयोरिमेयसोर्लोपः स्याङ्कहोश्च भूरादेशः । भूमा । भूयान् ॥ इष्ठस्य यिट् च ।६।४।१५९ ॥ बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥ युवाल्पयोः कनन्यतरस्याम् ।। ३६४॥ एतयोः कनादेशो वा स्यादिष्ठेयसोः। कनिष्ठः । कनीयान् । पक्षे यविष्ठः । अल्पिष्ठ इत्यादि ॥ विन्मतोलक ।५।३॥६५॥ विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥ प्रशंसायां रूपप ।५॥३॥६६॥ सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति Page #165 -------------------------------------------------------------------------- ________________ तद्धितेषु स्वार्थिकाः । १६१ पचतिरूपम् ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः।।३।६७ ॥ ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुःकल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ।। विभाषा सुपो बहुच पुरस्तात्तु ।।३।६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥ प्रकारवचने जातीयर ।।३।६९ ॥ प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥ प्रागिवात्कः ।।३।७० ॥ इवे प्रतिकृतावित्यतः प्राक् काधिकारः ॥ अव्ययसर्वनाम्नामक्च् प्राक् टे।५।३।७१ ॥ तिङश्चेत्यनुवतते ॥ कस्य च दः ।५।३।७२ ॥ कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥ अज्ञाते ।।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् * ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका । अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः * ॥ मित्त्वादन्त्यादचः परः । तूष्णीकामास्ते ॥ शीले को मलोपश्च * ॥ तूष्णींशीलस्तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥ कुत्सिते ।।३।७४॥ कुत्सितोऽश्वोऽश्वकः ॥ संज्ञायां कन् ।५।३।७५॥ कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । खरार्थे वचनम् ॥ अनुकम्पायाम् ।५।३२७६ ॥ पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥ नीतौ च तयुक्तात् ।।३।७७ ॥ सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्पत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥ पहचो मनुष्यनाम्नष्ठज्वा ।५।३।७८ ॥ पूर्वसूत्रद्वयविषये ॥ घनिलचौ च ५।३। ७९॥ तत्रैव ॥ ठाजादावूवं द्वितीयादचः ।।३।८३ ॥ अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतार्द्वतीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । वायुकः । पितृकः ॥ चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः * ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः * ॥ देवदतकः । देवकः ॥ लोपः पूर्वपदस्य च * ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः * ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥ उवर्णाल्ल इलस्य च * ॥ भानुदत्तः । भानुलः ॥ ऋवर्णादपि * ॥ सवित्रियः । सवितृलः ॥ चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥ १॥ प्राचामुपादेरडज्युचौ च ।५।३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥ जाति २१ Page #166 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् नाम्न: कन् ।५।३२८१॥ मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादेलोपो वक्तव्यः । अनुकम्पितः कहोडः कहिकः॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः * ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः पडिक इति ॥ षषष्ठाजादिवचनासिद्धम् * ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ।।३।८४ ॥ एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः । शेवलिकः । शेवलियः । शेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥ अजिनान्तस्योत्तरपदलोपश्च ।५।३२८२ ॥ अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥ अल्पे ।।३।८५॥ अल्पं तैलं तैलकम् ॥ इखे ।५।३३८६॥ हूखो वृक्षो वृक्षकः ॥ संज्ञायां कन् ।५।३।८७॥ हखहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥ कुटीशमीशुण्डाभ्यो रः ।।३।८८॥ हस्खा कुटी कुटीरः । शमीरः । शुण्डारः ॥ कुत्वा हुपच् ।५।३।८९ ॥ ह्रखा कुतूः कुतुपः ॥ कुतूः कृतेः स्नेहपात्रं ह्रखा सा कुतुपः पुमान् ॥ कासूगोणीभ्यां ष्टरच् ।५।३।९० ॥ आयुधविशेषः कासूः । हूखा सा कासूतरी । गोणीतरी ॥ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।।३।९१॥ वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच ।।३।९२ ॥ अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषया । कः । यः । सः ॥ वा बहूनां जातिपरिप्रश्ने डतमच ॥५॥३॥९३ ॥ बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥ किमोऽस्मिन्विषये डतरजपि । कतरः ॥ एकाच प्राचाम् ।।३।९४ ॥ डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥ अवक्षेपणे कन् ।५।३।९५ ॥ व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । खतः कुत्सितं तु कुत्सित इत्यस्य ॥ ॥प्रागिवीयानां पूर्णोऽवधिः॥ इवे प्रतिकृतौ ।५।३।९६ ॥ कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥ संज्ञायां च ।५।३।९७ ॥ इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥ लुम्मनुष्ये । ५।३।९८ ॥ संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा। वर्धिका ॥ जीविकार्थे चापण्ये ।।३।९९ ॥ जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्र Page #167 -------------------------------------------------------------------------- ________________ तद्धितेषु खार्थिकाः । १६३ तिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥ देवपथादिभ्यश्च ।।३३१००॥ कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥ वस्तेढे ।५।३।१०१॥ इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥ शिलाया ढः ।।३।१०२॥ शिलाया इति योगविभागाड्डअपीत्येके । शिलेव शिलेयम् । शैलेयम् ॥ शाखादिभ्यो यः ।।३।१०३ ॥ शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥ द्रव्यं च भव्ये ।।३।१०४ ॥ द्रव्यम् , अयं ब्राह्मणः ॥ कुशा. ग्राच्छः ।५।३।१०५॥ कुशाग्रमिव कुशाग्रीया बुद्धिः ॥ समासाच तद्विषयात् । ५।३।१०६॥ इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशश्चौरसमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥ शर्करादिभ्योऽण् ।५।३।१०७ ॥ शर्करेव शार्करम् ॥ अङ्गुल्यादिभ्यष्ठक् ।।३।१०८॥ अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥ एकशालायाष्टजन्यतरस्याम् ।।३।१०९ ॥ एकशालाशब्दादिवार्थे ठज्वा । पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥ कर्कलोहितादीका ।। ३।११०॥ कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥ पूगायोऽ. ग्रामणीपूर्वात् ।५।३।११२॥ इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ज्यः स्यात् । लौहितध्वज्यः ॥ व्रातच्फओरस्त्रियाम् । व्रातः । कापोतपाक्यः । फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥ आयुधजीविसङ्घायड्डाहीकेष्वब्राह्मणराजन्यात् ।।३।११४ ॥ वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः खार्थे ज्यट् । क्षौद्रक्यः । मालव्यः । टित्त्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । मल्लाः । सङ्घति किम् । सम्राट् । वाहीकेषु किम् । शबराः । अब्राह्मणेति किम् । गोपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये खरूपग्रहणम् ॥ वृकाट्टेण्यण् ।५।३।११५॥ आयुधजीविसङ्घवाचिभ्यः खार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥ दार्मन्यादित्रिगर्तषष्ठाच्छः ।५।३।११६ ॥ दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः खार्थे छः स्यात् । त्रिगर्तः षष्ठो वर्गो येषां ते त्रिगर्त १ देवपथ, हंसपथः, वारिपथ, रथपथ, स्थलपथ, करिपथ, अजपथ, राजपथ, शतपथ, शङ्कुपथ, सिन्धुपथ, सिद्धगति, उष्ट्रग्रीव, वामरज्जु, हस्त, इन्द्र, दण्ड, पुष्प, मत्स्य । इति देवपथादिराकृतिगणः॥ २ शाखा, मुख, शुङ्ग, जघन, मेघ, अभ्र, चरण, स्कन्ध, स्कन्द, उरस् , शिरस, अग्र, शरण, । इति शाखादिः॥ ३ अत्र यदित्यपपाठः । उगवादिभ्य इति सूत्रभाष्यविरोधात ॥ ४ शर्करा, कपालिका, कपाटिका, कनि का, पुण्डरीक, शतपत्र, गोलोमन् , लोमन् , गोपुच्छ, नराची, नकुल, सिकता । इति शर्करादिः॥ ५ अङ्गुली, भरुज, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, कपि, मुनि, रुह, खल, उदश्वित् , गोणी, उरस् , कुलिश । इत्यङ्गल्यादिः॥ ६ दामनि, औलपि, बैजवापि, औदकि, औदङ्कि, आच्युतन्ति, आच्युतदन्ति, शाकुन्तकि, आकिदन्ति, औडवि, काकदन्तकि, शात्रुन्तपि, सार्वसेनि, बिन्दु, बैन्दवि, तुलम, मौजायनि, काकन्दि, सावित्रीपुत्र । इति दामन्यादिः॥ Page #168 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् षष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी । क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ १॥ दामनीयः । दामनीयौ । दामनयः । औलपि, औलपीयः । त्रिगर्तषष्ठाः। त्रैगीयः । कौण्डोपरथीयः । दाण्डकीयः ॥ पोदियौधेयादिभ्योऽणौ ॥३॥ ११७॥ आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणौ स्तः खार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छुमदणो यञ् ।।३।११८ ॥ अभिजिदादिभ्योऽणन्तेभ्यः खार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रीमत्यः ॥ ज्यादयस्तद्राजाः ॥५॥३॥११९ ॥ पूगाङ्ग्य इत्यारभ्य उक्ता एत. त्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्रानायना इत्यादि ॥ पादशतस्य संख्यादेवीप्सायां वुन् लोपश्च ।।४।१॥ लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् । तद्धितार्थ इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् ॥ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् * ॥ द्विमोदकिकाम् ॥ दण्डव्यवसर्गयोश्च ।।४।२॥ वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति । ददातीत्यर्थः ॥ स्थूलादिभ्यः प्रकारवचने कन् ।।४।३ ॥ जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ चञ्चट्टहतोरुपसंख्यानम् * ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ * ॥ सुरावर्णोऽहिः सुरकः ॥ अनत्यन्तगतौ क्तात् ।।४।४॥ छिन्नकम् । भिन्नकम् । अभिनकम् ॥ न सामिवचने ।५।४।५॥ सामिपर्याये उपपदे तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तखार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥ बृहत्या आच्छादने ।।४।६॥ कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः॥ अषडक्षाशितझ्वलङ्कलिंपुरुषाध्युत्तरपदात्खः ।।४७॥ खार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । अन्येऽपि केचित्वार्थिकाः प्रत्यया नित्यमिष्यन्ते । तमबादयः प्राक्कनः । ज्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति ॥ विभाषाश्चेरदिस्त्रियाम् ।।४।८॥ अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकारखः स्याद्वा खार्थे । १ पशु, असुर, रक्षस् , बाह्रीक, वयस्, वसु, मरुत् , सत्वत् , दशाई, पिशाच, अशनि, कार्षापण । इति पर्खादिः॥ २ यौधेय, कौशेय, शोकेय, शौभ्रेय, धोतेय, धार्तेय, ज्याबाणेय, त्रिगर्त, भरत, उशीनर । इति यौधेयादिः॥ ३ स्थूल, अणु, माष, इषु, कृष्ण, तिलेषु, यव, व्रीहिषु, इक्षु, तिल, पाद्य, कालावदात सुरायाम् , गोमूत्र आच्छादने, सुरा अहौ जीर्णशालीषु, पत्रमूल, समस्तो व्यस्तश्च कुमारीपुत्र, कुमारीश्वशुर, मणि । इति स्थूलादिः॥ Page #169 -------------------------------------------------------------------------- ________________ तद्धितेषु स्वार्थिकाः । १६५ प्राक् , प्राचीनम् । प्रत्यक् , प्रतीचीनम् । अवाक् , अवाचीनम् । निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् , अर्वाचीनम् । अदिस्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्गृहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥ जात्यन्ताच्छ बन्धुनि ।५।४।९॥ ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेय॑ञ्जकं द्रव्यं बन्धु ॥ स्थानान्ताद्विभाषा सस्थानेनेति चेत् ।। ४।१०॥ सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥ अनुगादिनष्ठक् ।।४।१३ ॥ अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥ विसारिणो मत्स्ये ।५।४।१६॥ अण् स्यात् । वैसारिणः । मत्स्येति किम् । विसारी देवदत्तः ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुन्। ५४४१७ ॥ अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥ द्वित्रिचतुर्व्यः सुच् ।।४।१८॥ कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य । चतुः ॥ एकस्य सकृच्च ।।४।१९ ॥ सकृदित्यादेशः स्याचात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्येति सुचो लोपः । न तु हल्ड्याबिति । अभेत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥ विभाषा बहोर्धाऽविप्रकृष्टकाले । ५।४।२० ॥ अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुते ॥ तत्प्रकृतवचने मयट् ।।४।२१ ॥ प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आधे प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ।। समूहवच्च बहुषु ।।४।२२ ॥ सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥ अनन्तावसथेतिहभेषजायः ।।४।२३ ॥ अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः, ऐतिह्यम् । भेषजमेव भैषज्यम् ॥ देवतान्तात्तादयें यत् । ५।४।२४ ॥ तदर्थ एव तादर्थ्यम् । खार्थे ष्यञ् । अग्निदेवतायै इदम् आमिदैवत्यम् । पितृदैवत्यम् ॥ पादार्घाभ्यां च ।।४।२५ ॥ पादार्थमुदकं पाद्यम् । अय॑म् ॥ नवस्य नू आदेशः नप्तनप्खाश्च प्रत्यया वक्तव्याः * ॥ नूनम् । नूतनम् । नवीनम् ॥ नश्च पुराणे प्रात् * ॥ पुराणार्थे वर्तमानात्पशब्दान्नो वक्तव्यः । चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः * ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आमी. ध्रसाधारणादञ् * ॥ आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आमीधी । साधारणी ॥ अतिथेद्यः ।।४।२६ ॥ तादर्थे इत्येव । अतिथये इदमातिथ्यम् ॥ देवात्तम् ।। ४॥२७॥ देव एव देवता ॥ अवेः कः ।।४।२८ ।। अविरेवाविकः ॥ यांवादिभ्यः १ याव, मणि, अस्थि, ताल, जानु, सान्द्र, पीत, स्तम्ब, ऋतावुष्णशीते, पशौ लूननिपाते, अणु निपुणे, Page #170 -------------------------------------------------------------------------- ________________ १६६ सिद्धान्तकौमुद्याम् कन् ।।४।२९॥ याव एव यावकः । माणिकः ॥ लोहितान्मणी ॥४॥३०॥ लोहित एव मणिलोहितकः ॥ वर्णे चानिये ।।४।३१ ॥ लोहितकः कोपेन ॥ लोहितालिङ्गबाधनं वा * ॥ लोहितिका लोहिनिका कोपेन ॥ रक्ते ।।४।३२ ॥ लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥ लिङ्गबाधनं वा * ॥ इत्येव । लोहितिका लोहिनिका शाटी ॥ कालाच ५।४।३३ ॥ वर्णे चानित्ये रक्ते इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥ विनयादिभ्यष्ठक् ।।४।३४॥ विनय एव वैनयिकः । सामयिकः ॥ उपायाद् हखत्वं च ॥ औपयिकः ॥ वाचो व्याहृतार्थायाम् ।।४।३५ ॥ संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् । तद्यक्तात्कर्मणोऽण् ।।४।३६॥ कमैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥ ओषधेरजातौ ।।४।३७ ॥ खार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥ प्रज्ञादिभ्यश्च ।५।४।३८॥ प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥ मृदस्तिकन् ।।४।३९ ॥ मृदेव मृत्तिका ॥ सरलौ प्रशंसायाम् ।।४॥४०॥ रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्ला । उत्तरसूत्रेऽन्यतर- . स्यांग्रहणान्नित्योऽयम् ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।।४।४२ ॥ बहूनि ददाति बहुशः । अल्पानि अल्पशः ॥ बह्वल्पार्थान्मङ्गलामङ्गलवचनम् * ॥ नेह बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥ संख्यैकवचनाच वीप्सायाम् ।।४। ४३॥ द्वौ द्वौ ददाति द्विशः । माषं मापं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनातिकम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादि. त्येव द्वयोर्द्वयोः खामी ॥ प्रतियोगे पञ्चम्यास्तसिः ।।४।४४ ॥ प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ॥ आद्यादिभ्य उपसंख्यानम् * ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोयम् । खरेण खरतः । वर्णतः ॥ अपादाने चाऽहीयरुहोः ।।४।४५ ॥ अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति ग्रामतः । अहीयरुहोः किम् । खर्गाद्धीयते । पर्वतादवरोहति ॥ अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥४॥४६॥ अकर्तरि पुत्र कृत्रिमे, स्नात वेदसमाप्ती, शून्यरिक्ते, दान कुत्सिते, तनु सत्रे, ईयसश्च, ज्ञात, अज्ञात, कुमारीकीडन. कानि च । इति यावादिः॥ १ विनय, समय, उपायो ह्रखत्वं च, संप्रति, संगति, कथंचित् , अकस्माद् , समाचार, उपचार, समयाचार, व्यवहार, संप्रदान, समुत्कर्ष, समूह, विशेष, अत्यय । इति विनयादिः ॥.२ प्रज्ञ, वणिज, उष्णिज् , उशिज्, प्रत्यक्ष, विद्वस्, विद्वन् , षोडन्, विद्या, मनस्, श्रोत्र शरीरे, जुत्, कृष्ण मृगे, चिकीर्षत , चोर, शत्रु, योध, चक्षुस्, वसु, एनस्, मरुत्, कुच्च, सखत् , दशाह, वयस् , व्याकृत, असुर, रक्षस् , पिशाच, अशनि, कार्षापण, देवता, बन्धु । इति प्रज्ञादिः॥ ३ आदि, मध्य, अन्त, पृष्ठ, पावै । इत्याद्यादिराकृतिगणः॥ Page #171 -------------------------------------------------------------------------- ________________ नद्धितेषु खार्थिकाः । १६७ तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥ हीयमानपापयोगाच्च ।५।४। ४७॥ हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥ षष्ठया व्याश्रये ।।४।४८ ॥ षष्ठ्यन्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥ रोगाचापनयने ५॥४॥४९॥ रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति । कृभ्वस्तियोगे संपद्यकर्तरि विः ।४।५० ॥ अभूततद्भाव इति वक्तव्यम् * ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्खार्थे विर्वा स्यात्करोत्यादिभियोंगे ॥ अस्य च्चौ ७४॥३२॥ अवर्णस्य ईत्स्यात् च्चौ । वेर्लोपः । च्च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गी. स्यात् ॥ अव्ययस्य च्चावीत्वं नेति वाच्यम् * ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्चाव्ययीभावश्चेति सूत्रे भाष्ये उक्तम् ॥ क्यच्छ्योश्च ।६।४।१५२॥ हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥ च्वौ च ७४२६ ॥ च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटू स्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । खस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । खस्ती स्यादित्यपि पक्षे स्यादिति । चेदस्तु । यदि नेष्यते तद्दनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु ॥ रीकृतः ॥ मात्रीकरोति ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च ।।४।५१॥ एषां लोपः स्यात् विश्च । अरूकरोति । उन्मनीस्यात् । उच्चस्करोति । विचेतीकरोति । विरहीकरोति । विरजीकरोति ।। विभाषा साति कायें ।५।४।५२॥ च्विविषये सातिर्वा स्यात्साकल्ये ॥ सात्पदाद्योः ।।३।१११ ॥ सस्य षत्वं न स्यात् । दधिसिञ्चति । कृत्स्नं शस्त्रममिः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्ये किम् । एकदेशेन शुक्लीभवति पटः ॥ अभिविधौ संपदा च ५।४।५३ ॥ संपदा कृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्मिसात्संपद्यते अमिसाद्भवति शस्त्रम् । अमीभवति । जलसात्संपद्यते जलीभवति लवणम् । एकस्या व्यक्तेः सर्वांवयवावच्छेदेनान्यथाभावः काख्यम् । बहूनां व्यक्तीनां किंचिदवयवावच्छेदेनान्यथात्वं त्वभिविधिः ।। तदधीनवचने ।।४।५४ ॥ सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ॥ देये त्रा च ।।४।५५॥ तदधीने देये वा स्यात्सा Page #172 -------------------------------------------------------------------------- ________________ १६८ सिद्धान्तकौमुद्यम् तिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्राकरोति । विप्रत्रासंपद्यते । पक्षे विप्रस - त्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥ देवमनुष्यपुरुष पुरु मर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ||५|४|५६ || एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोत्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥ अव्यक्तानुकरणाद् जवरार्धादनितौ डाच् |५|४|५७ ॥ व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे बहुलम् * || नित्यमाम्रेडिते डाचीति वक्तव्यम् * || डाच्परं यदाग्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणास्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्विवे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥ कृञो द्वितीयतृतीयशम्बबी 1 कृषी |५|४|५८ ॥ द्वितीयादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीया करोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥ संख्यायाश्च गुणान्तायाः | ५|४|५९ ॥ कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥ समयाच्च यापनायाम् ||५|४|६० || कृष विति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥ सपत्रनिष्पत्रादतिव्यथने |५|४|६१ ॥ सपत्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्राकरोति सपुङ्खस्य शरस्याऽपरपार्श्वेन निर्गमनान्निष्पत्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ॥ निष्कुलान्निष्कोषणे |५|४|६२ ॥ निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥ सुखप्रियादानुलोम्ये । ५।४।६३ ॥ सुखाकरोति प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥ दुःखात्प्रातिलोम्ये | ५|४/६४ || दुःखाकरोति खामिनम् । पीडयतीत्यर्थः ॥ शूलापाके |५|४/६५ || शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥ सत्यादशपथे । ५|४|६६ ॥ सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥ मद्रात्परिवापणे | ५|४|६७ ॥ मद्र शब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥ भद्राच्चेति वक्तव्यम् * ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥ ॥ इति तद्धितप्रक्रिया समाप्ता ॥ सर्वस्य द्वे |८|१|१ ॥ इत्यधिकृत्य || नित्यवीप्सयोः ||१|४ || आभीक्ष्ण्ये Page #173 -------------------------------------------------------------------------- ________________ तद्धितेषु द्विरुक्तप्रक्रिया । १६९ वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचतिपचति । भुक्त्वाभुक्त्वा । वीप्सायाम् , वृक्षवृक्षं सिञ्चति । ग्रामोग्रामो रमणीयः ।। परेवर्जने ।८।१५॥ परिपरि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहत्येत्यर्थः । परेवर्जने वावचनम् * परि वङ्गेभ्यः ॥ उपर्यध्यधसः सामीप्ये ।८।१७ ॥ उपर्युपरि ग्रामम् । प्रामस्योपरिष्टात्समीपे देशे इत्यर्थः ॥ अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥ वाक्यादेरामन्त्रितस्याऽसूयासंमतिकोपकुत्सनभर्सनेषु ।८।११८ ॥ असूयायाम्, सुन्दरसुन्दर वृथा ते सौन्दर्यम् । संमतौ, देवदेव वन्द्योसि । कोपे, दुर्विनीतदुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्कधानुष्क वृथा ते धनुः । भर्सने चोरचोर घातयिष्यामि त्वाम् ॥ एकं बहुव्रीहिवत् ।८।१९॥ द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोलकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकयाहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । न बहुव्रीहावित्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीही सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशकैव नास्ति । एकैकस्मै देहि ॥ आबाधे च ।८।१।१०॥ पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः ॥ कर्मधारयवदुत्तरेषु ।८।१।११॥ इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥ प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि * ॥ प्रकारे गुणवचनस्य । ८॥११२॥ सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेष्वित्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः । समासस्यत्यन्तोदात्तत्वं च । पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥ आनुपूर्ये द्वे वाच्ये * ॥ मूलेमूले स्थूलः । संभ्रमण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः * ॥ सर्पःसर्पः बुध्यख २ । सर्पः ३ बुध्यख ३॥ क्रियासमभिहारे च ॥ लुनीहिलुनीहीत्येवायं लुनाति । नित्यवीप्सयोरिति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकतां लब्धं वा ॥ कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम् * ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् ॥ असमासवद्भावे पूर्वपदस्य सुपः सुर्वक्तव्यः * ॥ अन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । अन्योन्येषां पुष्करैरामृशन्त इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि ॥ स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तराम्भावो वा वक्तव्यः * ॥ अन्योन्याम् । अन्योन्यम् । परस्पराम् । परस्परम् । इतरेतराम् । इतरेतरं वा । इमे ब्राह्मण्यो कुले वा Page #174 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाडिरहः खमोः ॥ समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम् ॥ १॥ तथाहि । अन्योन्यं परस्परमित्यत्र दलद्वयेऽपि टाप् प्राप्तः । न च सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । नच द्विवचनमेव वृत्तिः । यां यां प्रियः प्रेक्षत कातराक्षी सासेत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरमित्यत्र चाड्डतरादिभ्य इत्य प्राप्तः । अन्योन्यसंसक्तमहस्त्रियामम् । अन्योन्याश्रयः। परस्पराक्षिसादृश्यम् । अदृष्टपरस्पररित्यादौ सोलुंक्च प्राप्तः । सर्व बाहुलकेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणं स्त्रियामिति सूत्रे अन्योन्यसंश्रयं त्वेतदिति भाष्यं चात्र प्रमाणमिति । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।।१।१३ ॥ प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः । यथाखे यथायथम् ।८।१।१४॥ यथाखमिति वीप्सायामव्ययीभावः । योयमात्मा यच्चात्मीयं तद्यथाखम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथाखभावमित्यर्थः । यथात्मीयमिति वा ॥ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।८१।१५॥ द्विशब्दस्य द्विवचनं पूर्वपदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापीत्यर्थः । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । द्वन्द्वं संकर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते ॥ ॥ इति द्विरुक्तप्रक्रिया ॥ ॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ॥ Page #175 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १७१ ॥ श्रीगणेशाय नमः॥ श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्ट्रय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ १॥ पूर्वार्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः । प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः ॥ २॥ तत्रादौ दश लकाराः प्रदर्श्यन्ते । लट् । लिट् । लुट् । लट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥ वर्तमाने लट् । १२३ ॥ वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥ लः कर्मणि च भावे चाकमकेभ्यः ।।४।६९॥ लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥ लस्य ।३।४।७७ ॥ अधिकारोऽयम् ॥ तिप्तझिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिडहिमहिङ् ॥३४७८ ॥ एतेऽष्टादश लादेशाः स्युः ॥ ल: परस्मैपदम् ।।४।९९ ॥ लादेशाः परस्मैपदसंज्ञाः स्युः ॥ तङानावात्मनेपदम् । १४१००॥ तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ अनुदात्तङित आत्मनेपदम् ॥१॥३॥१२॥ अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥ खरितत्रितः कभिप्राये क्रियाफले ।१३७२ ॥ खरितेतो जितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ शेषात्कर्तरि परस्मैपदम् ॥१॥३३७८ ॥ आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥ तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः।१।४।१०१॥ तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥ तान्येकवचन द्विवचनबहुवचनान्येकशः ।।४।१०२॥ लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि स्त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।१।४।१०५॥ तिङ्काच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच ।१।४।१०६ ॥ मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥ अस्मयुत्तमः ।।४।१०७॥ तथाभूतेऽस्मद्युत्तमः स्यात् ॥ शेषे प्रथमः ।१।४।१०८ ॥ मध्यमोत्तमयोरविषये प्रथमः स्यात् ॥ भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥ तिशित्सार्वधातुकम् ।।४।११३॥ तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥ कर्तरि शप् ।३।१६८॥ कर्बर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥ सार्वधातुकार्धधातुकयो ७७३८४ ॥ अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । Page #176 -------------------------------------------------------------------------- ________________ १७२ सिद्धान्तकौमुद्याम् अवादेशः । भवति । भवतः ॥ झोऽन्तः ।।१।३ ॥ प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे । भवन्ति ॥ भवसि । भवथः । भवथ ॥ अतो दीर्घो यनि । ७३।१०१॥ अतोऽङ्गस्य दीर्घः स्याद् यादौ सार्वधातुके परे । भवामि । भवावः । भवामः । सः भवति । तौ भवतः । ते भवन्ति ॥ त्वं भवसि । युवां भवथः । यूयं भवथ ॥ अहं भवामि । आवां भवावः । वयं भवामः ॥ एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे ॥ भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे ॥ मन्यसे । मन्येथे । मन्यध्वे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः ॥ प्रहासे किम् । यथार्थकथने मा भूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥ परोक्षे लिट ।२।११५ ॥ भूतानद्यतनपरोक्षार्थवृत्तेर्धातोलिटू स्यात् । लस्य तिबादयः ॥ लिट्र च ।।४।११५ ॥ लिडादेशस्तिडार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः। तेन शबादयो न ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।।४।८२ ॥ लिटस्तिबादीनां नवानां णलादयो नव स्युः । भू अ इति स्थिते ॥ भुवो वुग्लुङलिटोः ।६४।८८ ॥ भुवो वुगागमः स्यात् लुलिटोरचि । नित्यत्वादुग्गुणवृद्धी बाधते ॥ एकाचो द्वे प्रथमस्य ।६।१।१॥ अजादेर्द्वितीयस्य ।६०२॥ इत्यधिकृत्य ॥ लिटि धातोरनभ्यासस्य ।।१।८॥ लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥ पूर्वोऽभ्यासः ।।१।४ ॥ अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ हलादिः शेषः ।४।६०॥ अभ्यासस्यादिहल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥ हखः ४/५९ ॥ अभ्यासस्याचो हवः स्यात् ॥ भवतेरः।७५४७३ ॥ भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥ अभ्यासे चर्च ।।४।५४॥ अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥ असिद्धवदत्राभात् ।।२२॥ इत ऊर्ध्वमापादपरिसमाप्तेरामीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ॥ बुग्युटावुवयणोः सिद्धौ वक्तव्यौ * ॥ बभूव । बभूवतुः । बभूवुः ॥ आर्धधातुकस्येडलादेः ।।३५ ॥ वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव ॥ बभूव । बभूविव । बभूविम ॥ अनद्यतने लट् २२१५॥ भविष्यत्यनद्यतनेऽर्थे धातोर्लट् स्यात् ॥ स्यतासी ललुटो ३३३३॥ ल इति लङ्लटोर्ग्रहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लुलुटोः परतः । शबाद्यपवादः ॥ आर्धधातुकं शेषः।।४।११४ ॥ तिशिभ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥ लुटः प्रथमस्य डारौरसः ।।४।८५ ॥ डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥ पुगन्तलघूपधस्य च ७३३८६॥ Page #177 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १७३ पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥ दीधीवेवीटाम् ।।१।६ ॥ दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥ तासस्त्योर्लोपः।७४/५०॥ तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥ रि च ॥४॥५१॥ रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः ॥ भवितासि । भवितास्थः । भवितास्थ ।। भवितास्मि । भवितावः । भवितास्मः ॥ लट् शेषे च ।३।३॥१३॥ भविष्यदर्थाद्धातोर्लट् स्याक्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् ॥ भविष्यति । भविष्यतः । भविष्यन्ति ॥ भविष्यसि । भविष्यथः । भविष्यथ ॥ भविष्यामि । भविप्यावः । भविष्यामः ॥ लोट् च ।३।३।१६२ ॥ विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥ आशिषि लिङ्लोटौ ।३।३।१७३ ॥ एसः ।।४।८६॥ लोट इकारस्य उः स्यात् ।। भवतु ॥ तुह्योस्तातड्ढाशिष्यन्यतरस्याम् ।।१॥३५॥ आशिषि तुह्योस्तात वा स्यात् । अनेकालत्वात्सर्वादेशः । यद्यपि ङिच्चेत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥ लोटो लङत् ।।४। ८५ ॥ लोटो लङ इव कार्य स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥ तस्थस्थमिपां तांतन्तामः ।३।४।१०१ ॥ ङितश्चतुर्णा तामादयः क्रमात्स्युः ॥ नित्यं डिन्तः ।३।४।९९ ॥ सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्येति सस्य लोपः । भवताम् । भवन्तु ॥ सेटपिच ३।४।८७॥ लोटः सेर्हिः स्यात्सोऽपिच्च ॥ अतो हे। ६४।१०५॥ अतः परस्य हेर्लक् स्यात् । भव । भवतात् । भवतम् । भवत ॥ मेनिः । २४।८९॥ लोटो मेनिः स्यात् ॥ आडुत्तमस्य पिच्च ।३।४।९२॥ लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥ अनद्यतने लङ् ।३।२१११॥ अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥ लुललवडदात्तः।६।४७१॥ एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥ इतश्च ।३।४॥ १००॥ ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् ॥ अभवत् । अभवताम् । अभवन् ॥ अभवः । अभवतम् । अभवत ॥ अभवम् । अभवाव । अभवाम ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्ग ।३३।१६१॥ एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेनिकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ्ग इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥ यासुट् परस्मैपदेषूदात्तो ङिच्च ।।४।१०३ ॥ लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेीयते कचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादे Page #178 -------------------------------------------------------------------------- ________________ १७४ सिद्धान्तकौमुद्याम् शस्य शानचः शित्त्वमपीह लिङ्गम् ॥ सुट् तिथोः।।४।१०७ ॥ लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट न बाध्यते । लिङो यासुट तकारथकारयोः सुडिति विषयभेदात् ॥ लिङः सलोपोऽनन्त्यस्य ।७२७९॥ सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥ अतो येयः ।।२।८० ॥ अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतोलोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥ झेर्जुस् ।३।४।१०८ ॥ लिङो झेर्नुस् स्यात् । ज इत् ॥ उस्यपदान्तात् ।६।१।९६ ॥ अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाचातो येय इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं च सलोपस्यापवाद इय् । अतो येय इत्यत्र तु सन्धिरार्षः। भवेयुः ॥ भवेः । भवेतम् । भवेत ॥ भवेयम् । भवेव । भवेम ॥ लिङाशिषि ।।४।११६ ॥ आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥ किदाशिषि ।।४।१०४॥ आशिषि लिङो यासुट कित्स्यात् । स्कोरिति सलोपः ॥ रिकृति च ।।१॥५॥ गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः ॥ भूयाः । भूयास्तम् । भूयास्त ॥ भूयासम् । भूयाख । भूयास्म ॥ लुङ् ।३।२। ११०॥ भूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥ माङि लुङ् ३३३३१७५ ॥ सर्वलकारापवादः ॥ स्मोत्तरे लङ् च ।३।३।१७६ ॥ स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥ चिल लुङि । ३॥१॥४३॥ शबाद्यपवादः ॥ च्लेः सिच् ।३।१॥४४॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२।४७७॥ एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्यते ॥ भूसुवोस्तिङि ।।३।८८ ॥ भू सु एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥ अस्तिसिचोऽपृक्त ३९६॥ सिच्च असू चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥ सिजभ्यस्तविदिभ्यश्च ।।४। १०९॥ सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्नुस् स्यात् । इति प्राप्ते ॥ आतः। ३२४११०॥ सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् ॥ अभूः । अभूतम् । अभूत ॥ अभूवम् । अभूव । अभूम ॥ न माङयोगे ।६।७४ ॥ अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् । भूद्वा ॥ लिङ्गिमित्ते लडू क्रियातिपत्तौ ।।३३१३९॥ हेतुहेतुमद्भावादि लिङ्गिमित्तं तत्र भविष्यत्यर्थे लङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् ॥ अभविष्यः । अभविष्यतम् । अभविष्यत ॥ अभविष्यम् । अभविष्याव । अभविष्याम ॥ ते प्राग्धातोः ।।४।८०॥ ते गत्युपसर्ग Page #179 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । संज्ञा धातोः प्रागेव प्रयोक्तव्याः || आनि लोट् ||८|४|१६ ॥ उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः * ॥ दुस्थितिः । दुर्भवानि । अन्तःशब्दस्याङ् कि विधिणत्वेषूपसर्गत्वं वाच्यम् * ॥ अन्तर्धा । अन्तर्धिः । अन्तर्भवाणि ॥ शेषे विभाषाऽकखादावषान्त उपदेशे । ८|४|१८ ॥ उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थानतात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः ॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्खर्गे भवतीत्यादात्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगते । उक्तं च ॥ उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥ इति ॥ ध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥ टित आत्मनेपदानां टेरे । ३|४|७९ ॥ टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥ सार्वधातुकमपित् | १|२| ४ ॥ अपित्सार्वधातुकं द्विस्यात् ॥ आतो ङितः | ७|२|८१ ॥ अतः परस्य ङितामा - कारस्य इय् स्यात् । एघेते । एधन्ते ॥ थासः से | ३|४|८० ॥ टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥ इजादेश्व गुरुमतोऽनृच्छः | ३|१| ३६ || इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि || आमो मकारस्य नेत्त्वम् । आस्कासोराविधानाज्ज्ञापकात् ॥ आमः | २|४|८१ ॥ आमः परस्य लुक् स्यात् ॥ कृञ्चानुप्रयुज्यते लिटि | ३|१|४० ॥ आमन्तालिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्येति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोग इत्यतः कृञो द्वितीयेति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवा चित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ||३|६३ || आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् । इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् || लिटस्तझयोरेशिरेच् | ३|४|८१ || लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥ असंयोगालिट्ठित् । १।२२५ ॥ असंयोगात्परोऽपिल्लिङ्कित्स्यात् । क्ि चेति निषेधात्सार्वधातुकार्धधातुकयोरिति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥ द्विर्वचनेऽचि ।१।१।५९ ॥ द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्वित्वे कर्तव्ये ॥ उरत् । १७५ Page #180 -------------------------------------------------------------------------- ________________ १७६ सिद्धान्तकौमुद्याम् ७४॥६६॥ अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः । प्रत्यये किम् । वत्रश्च ॥ कुहोश्चः।७।४।३२॥ अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥ एकाच उपदेशेऽनुदात्तात् ।।२।१०॥ उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येद् न स्यात् । उपदेशे इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि ॥ रितपा शपाऽनुबन्धेन निर्दिष्टं यद्गुणेन च । यत्रैकाग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १॥ इति एतच्चहैवैका ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥ इणः पीध्वंललिटां धोऽङ्गात् ।८।३।७८ ॥ इण्णन्तादङ्गात्परेषां षीध्वंलुलिटां धस्य मूर्धन्यः स्यात् । एधांचकृट्वे ॥ एधांचके । एधांचकृवहे । एधांचकृमहे । एधांबभूव । अनुप्रयोगसामादस्ते भावो न । अन्यथा हि क्रस्चानुप्रयुज्यत इति कृभिवति वा ब्रूयात् ॥ अत आदेः ७४७०॥ अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः । एधामास । एधामासतुरित्यादि । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥ धि च ।८।२। २५॥ धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥ ह एति ७४।५२॥ तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधिताखहे । एधितास्महे ॥ एधिष्यते । एधिष्यते । एधिष्यन्ते ॥ एधिष्यसे । एधिष्येथे । एधिष्यध्वे ॥ एधिष्ये । एधिष्यावहे । एधिष्यामहे । आमेतः ।।४।९० ॥ लोट एकारस्याम् स्यात् ॥ एधताम् । एधेताम् । एधन्ताम् ॥ सवाभ्यां वामौ ।३४९१ ॥ सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधख । एधेथाम् । एधध्वम् । एत ऐ ।३।४।९३ ॥ लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥ आडजादीनाम् ।।४७२ ॥ अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः ॥ आटश्च ॥ ऐधत । ऐघेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐध. ध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥ लिङः सीयुट् ।।४।१०२ ॥ सलोपः । एधेत एधेयाताम् ॥ झस्य रन् ।३।४।१०५॥ लिङो झस्य रन् स्यात् । एधेरन् ॥ एधेथाः । एधेयाथाम् । एघेध्वम् ॥ इटोऽत् ।।४।१०६॥ लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि ॥ आशीलिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुटसुटोः प्रत्ययावयवत्वात्पत्वम् । एधिषीष्ट । एधिषीयास्ताम् ॥ एधिषीरन् ॥ एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् ॥ एधिषीय । एधिषीवहि । एधिषीमहि ॥ ऐधिष्ट । ऐधिषाताम् ॥ आत्मनेपदेष्वनतः ।।१॥५॥ अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥ इणः पीध्वंलुइलिटां धोऽङ्गात् ॥ ऐधिदम् । इभिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि ऐधिष्वहि । ऐधि Page #181 -------------------------------------------------------------------------- ________________ तिङते भ्वादयः। महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् । प्रसङ्गादनुदात्ताः संगृह्यन्ते ॥ ऊदृदन्तैयौति, रु, क्ष्णु, शीङ्, नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां , च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १ ॥ शक, पच् , मुच् , रिच् , वच् , विच् , सिच् प्रच्छि, त्यन् , निजिर्, भजः ॥ भन् , भुज् , भ्रस्ज् , मजि, यज् , युज् , रुन् , रुञ्ज , विजिर्, खञ्जि, सङ्ग् , सृजः, ॥२॥ अद्, क्षुद्, खिद् , छिद् , तुदि, नुदः, पद्य, भिद् , विद्यति, विनद्, ॥ शद्, सदी, खिद्यति, स्कन्दि, हदी, क्रुध् , क्षुधि, बुध्यती, ॥ ३ ॥ बन्धि, युधि, रुधी, राधि, व्यध्, शुधः, साधि, सिध्यती ॥ मन्य, हन्नाप् , क्षिप् , छुपि, तप् , तिप, स्तृप्यति, दृप्यती ॥ ४ ॥ लिप् , लुप्, वप्, शप् , स्वप्, सृपि, यम् , रम् , लभ् , गम् , नम्, यमो, रमिः ॥ क्रुशि, देशि, दिशी, दृश् , मृश् , रिश्, रुश्, लिश् , विश् , स्पृशः, कृषिः ॥५॥ त्विष् , तुष् , द्विष् , दुष्, पुष्य, पिष् , विष् , शिष् , शुष् , श्लिष्यतयो, घसिः ॥ वसति, दह , दिहि, दुहो, नह् , मिह , रुह् , लिह, वहिस्तथा ॥ ६ ॥ अनुदात्ता हलन्तेषु धातवो व्यधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ ७ ॥ तृप् , दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च ॥ खिद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः, श्यना ॥ ८ ॥ वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शकु, इति सानुबन्धा अमी तथा ॥ ९॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ १० ॥ रञ्जि, मस्जी, अदि, पदि, तुद्, क्षुध, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ ११ ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥ शपूर्वाः खयः ।।४।६१ ॥ अभ्यासस्य शपूर्वाः खयः शिष्यन्ते । हलादिः शेष इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ॥ ३ ॥ गाधृ प्रतिष्ठालिप्सयोग्रन्थे च । गांधते । जगाधे ॥ ४ ॥ बाधु लोडने । लोडनं प्रतिघातः । बाधते ॥५॥ नाथ नाधृ याच्ञोपतापैश्वर्याशीःषु ॥ आशिषि नाथ इति वाच्यम् ॥ * ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति ॥ ६॥ नाधते ॥ ७ ॥ दध धारणे । दधते ॥ अत एकहल्मध्येऽनादेशादेर्लिटि ।६।४।१२० ॥ लिनिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहलमध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥ थलि च सेटि ।६।४।१२१ ॥ प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः । लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे ॥ ८॥ स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥ इदितो नुम् २३ Page #182 -------------------------------------------------------------------------- ________________ १७८ सिद्धान्तकौमुद्याम् धातोः७११५८॥ स्कुन्दते । चुस्कुन्दे ॥ ९॥ श्विदि श्वैत्ये । अकर्मकः । श्विदन्ते । शिश्विन्दे ॥ १०॥ वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे ॥ ११ ॥ भदि कल्याणे सुखे च । भन्दते । बभन्दे ॥ १२ ॥ मदि स्तुतिमोदमदखामकान्तिगतिषु । मन्दते । ममन्दे ॥ १३ ॥ स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे ॥ १४ ॥ क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्लिन्दे ॥ १५ ॥ मुद हर्षे । मोदते ॥१६॥ दद दाने । ददते ॥ न शसददवादिगुणानाम् ।६।४।१२६ ॥ शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ॥ १७ ॥ ष्वद वर्द आखादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥ धात्वादेः षः सः।६।१।६४॥ धातोरादेः षस्य सः स्यात् । सात्पदाद्योरिति षत्वनिषेधः । अनुस्खदते । सखदे ॥ १८ ॥ खर्दते । सखर्दे ॥ १९ ॥ उर्द माने क्रीडायां च ॥ उपधायां च ।८।२।७८ ॥ धातोरुपधाभूतयो रेफवकारयोर्हलपरयोः परत इको दीर्घः स्यात् ।। ऊर्दते । ऊर्दीचक्रे ॥ २० ॥ कुर्द खुर्द गुर्द गुद क्रीडायामेव । कूर्दते । चुकूर्दे ॥ २१ ॥ खूर्दते ॥ २२ ॥ गूदते ॥ २३ ॥ गोदते । जुगुदे ॥ २४ ॥ षूद क्षरणे । सूदते । सुषूदे ॥ सेक् , सृप, सू, स्तु, सृज् , स्तृ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः प्वष्क् , खिद् , खद्, खञ्ज , खप् , स्मिङः ॥ १ ॥ दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि । वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ॥ २५ ॥ हाद अव्यक्ते शब्दे । हादते । जहादे ॥ २६ ॥ हादी सुखे च । चादव्यक्ते शब्दे । ह्रादते ॥ २७ ॥ स्वाद आखादने । खादते ॥ २८ ॥ पर्द कुत्सिते शब्दे । गुदरवे इत्यर्थः । पर्दते ॥ २९ ॥ यती प्रयत्ने । यतते । येते ॥ ३० ॥ युत् जुत् भासने । योतते । युयुते ॥ ३१ ॥ जोतते । जुजुते ॥ ३२ ॥ विष वेथू याचने । विविथे ॥ ३३ ॥ विवेथे ॥ ३४ ॥ श्रथि शैथिल्ये । श्रन्थते ॥ ३५ ॥ ग्रथि कौटिल्ये । ग्रन्थते ॥३६॥ कत्थ श्लाघायाम् । कत्थते ॥ ३७॥ एधादयोऽनुदात्तेतो गताः ॥ ॥ अथाष्टत्रिंशत्तवर्गीयान्ताः परस्मैपदिनः ॥ अत सातत्यगमने । अतति ॥ अत आदेः ॥ आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥ इट ईटि ८।२।२८ ॥ इटः परस्य सस्य लोपः स्यादीटि परे ॥ सिज्लोप एकादेशे सिद्धो वाच्यः * ॥ आतीत् । आतिष्टाम् । आतिषुः ॥ वदव्रजहलन्तस्याचः ७२॥३॥ वदेव्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥ नेटि ७॥२४॥ इडादौ सिचि प्रागुक्तं न स्यात् ॥ मा भवानतीत् । अतिष्टाम् । अतिषुः ॥१॥ चिती संज्ञाने । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ॥ २ ॥ च्युतिर आसेचने । आसेचनमार्दीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ॥ इर इत्संज्ञा वाच्या * ॥ च्योतति । चुच्योत ॥ इरितो वा ।३।११५७ ॥ इरितो धातोश्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ॥ ३ ॥ श्चयुतिर क्षरणे । श्चयोतति । चुश्च्योत । Page #183 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। अच्युतत् । अन्योतीत् ॥ ४ ॥ यकाररहितोऽप्ययम् । श्चोतति ॥ ५॥ मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिषीति कित्त्वादनिदितामिति नलोपः । मथ्यात् ॥ ६॥ कुथि पुथि लुथि मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ॥ १० ॥ षिध गत्याम् । सेधति । सिषेध । सेधिता। असेधीत् । सात्पदाद्योरिति निषेधे प्राप्ते ॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जवञ्जाम् ।८३।६५॥ उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥ सदिरप्रतेः ।८२६६॥ प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥ स्तन्भेः। ८।३।६७॥ स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥ अवाचालम्बनाविदूर्ययोः ।।३।६८ ॥ अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥ वेश्च स्वनो भोजने ।८३६९ ॥ व्यवाभ्यां खनतेः सस्य षः स्याद्भोजने ॥ परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुखजाम् ।८।३।७० ॥ परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥ प्राक्सितादव्यवायेऽपि ।८।३।६३ ॥ सेवसितेत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामव्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥ स्थादिष्वभ्यासेन चाभ्यासस्य ।।३।६४॥ प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥ सेधतेर्गतौ ।। ११३ ॥ गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ॥ ११॥ षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् ॥ खरतिसूतिसूयतिधूनूदितो वा ७२।४४ ॥ खरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येडा स्यात् ॥ झषस्तथो?ऽधः ८।२।४०॥ झषः परयोस्तथयोधः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा। सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥ झलो झलि ।८।२६ ॥ झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः ॥ असैत्सीः । असैद्धम् । असैद्ध ॥ असैत्सम् । असैत्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टामित्यादि ॥ १२ ॥ खाह भक्षणे । ऋकार इत् । खादति । चखाद ॥ १३ ॥ खद स्थैर्य हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥ अत उपधायाः ।।२।११६॥ उपधाया अतो वृद्धिः स्यात् जिति णिति च प्रत्यये परे । चखाद ॥ णलुत्तमो वा ७१।९१ ॥ उत्तमो णल्वा णित्स्यात् । चखाद । चवद ॥ अतो हलादेर्लघोः ॥२७॥ हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ॥ १४ ॥ बद स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ॥ १५ ॥ गद व्यक्तायां वाचि । गदति ॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।८४।१७ ॥ उपसर्गस्थानिमित्तात्परस्य नेर्नस्य Page #184 -------------------------------------------------------------------------- ________________ १८० सिद्धान्तकौमुद्याम् णः स्यात् गदादिषु । प्रणिगदति । जगाद ॥ १६॥ रद विलेखने । विलेखनं भेदनम् । रराद । रेदतुः ॥ १७ ॥ णद अव्यक्त शब्दे ॥ णो नः।६।१॥६५॥ धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनर्द-नाटि-नाथ्-नाध्-नन्द-नक्क-नृ-नृतः ॥ नाटेदर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेनूनद्योश्च केचिण्णोपदेशतामाहुः ॥ उपसर्गादसमासेऽपि णोपदेशस्य ।८४।१४ ॥ उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति ॥ १८ ॥ अर्द गतौ याचने च । अत आदेः ॥ तस्मान्नुड् द्विहलः ७४७१ ॥ द्विहलो धातोर्दी(भूतादकारात्परस्य नुद् स्यात् । आनद । आर्दीत् ॥ १९॥ नई गर्द शब्दे । णोपदेशत्वाभावान्न णः । प्रनर्दति ॥ २०॥ गर्दति । जगर्द ॥ २१ ॥ तर्द हिंसायाम् । तर्दति ॥ २२ ॥ कर्द कुत्सिते शब्दे । कुत्सिते कौक्षे । कर्दति ॥ २३ ॥ खर्द दन्दशूके । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति। चखर्द ॥ २४ ॥ अति आदि बन्धने । अन्तति । आनन्त ॥ २५ ॥ अन्दति । आनन्द ॥ २६ ॥ इदि परमैश्वर्ये । इन्दति । इन्दांचकार ॥ २७ ॥ बिदि अवयवे । पवर्गतृतीयादिः। बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् ॥ २८ ॥ गडि वदनैकदेशे । गण्डति । अन्तत्यादयः पञ्चैते न तिषिया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति ॥ २९ ॥ णिदि कुत्सायाम् । निन्दति । प्रणिन्दति ॥ ३० ॥ टुनदि समृद्धौ ॥ आदिर्जिटुडवः ।१॥३॥५॥ उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्त्वान्नलोपो न । नन्द्यात् ॥ ३१ ॥ चदि आह्लादे । चचन्द ॥ ३२ ॥ दि चेष्टायाम् । तत्रन्द ॥ ३३ ॥ कदि ऋदि क्लदि आह्वाने रोदने च । चकन्द ॥ ३४ ॥ चक्रन्द ॥ ३५ ॥ चक्लन्द ॥ ३६ ॥ क्लिदि परिदेवने । चिक्लिन्द ॥ ३७ ॥ शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥ ३८ ॥ * ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् ॥ शीक सेचने। तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके ॥ १॥ लोक दर्शने । लोकते । लुलोके ॥ २ ॥ श्लोक संघाते । संघातो ग्रन्थः । स चेह अथ्यमानस्य व्यापारो ग्रन्थितुर्वा । आये अकर्मको द्वितीये सकर्मकः । श्लोकते ॥ ३ ॥ द्रेकृ धेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके ॥ ४ ॥ दिभ्रेके ॥ ५॥ रेकृ शङ्कायाम् । रेकते ॥ ६ ॥ सेकृ टेकृ सकि कि श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः। सिसेके ॥ ११ ॥ शकि शङ्कायाम् । शङ्कते। शशके ॥ १२ ॥ अकि लक्षणे । अङ्कते । आनके ॥ १३ ॥ वकि कौटिल्ये । वङ्कते ॥ १४ ॥ मकि मण्डने । मकते ॥ १५ ॥ कक लौल्ये । लौल्यं गर्वश्चापल्यं च । ककते । चकके ॥ १६ ॥ कुक वृक आदाने । कोकते । चुकुके ॥ १७ ॥ वर्कते। ववृके ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन * ॥ १८ ॥ चक तृप्तौ प्रतिघाते च । चकते। चेके ॥ १९॥ ककि वकि श्वकि Page #185 -------------------------------------------------------------------------- ________________ १८१ तिङन्ते भ्वादयः । त्रकि ढौक नौकृ ष्वष्क वस्क मस्क टिकटीकृ तिकृ तीकृ रघि लघि गत्यर्थाः ॥ कङ्कते । डुढौके । तुत्रौके ॥ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः * ॥ प्वष्कते । षण्वष्के । अत्र तृतीयो दन्त्यादिरित्येके ॥ लघि भोजननिवृत्तावपि ॥ ३४ ॥ अघि वघि मधि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनछ । वङ्घते । मङ्घते । मघि कैतवे च ॥ ३७ ॥ राघू लाघु द्राघु सामर्थ्ये । राघते ॥ ३८ ॥ लाघते ॥ ३९ ॥ ध्रा इत्यपि केचित् । द्रा आयामे च । आयामो दैय॑म् । द्रायते ॥ ४१ ॥ श्लाघ कत्थने । श्लाघते ॥ ४२ ॥ * ॥ अथ परस्मैपदिनः पश्चाशत् ॥ फक नीचैर्गतौ । नीचैर्गतिर्मन्दगमनमसन्यवहारश्च । फक्कति । पफक ॥१॥ तक हसने । तकति ॥ २ ॥ तकि कृच्छ्रजीवने । तङ्कति ॥ ३ ॥ बुक्क भषणे । भषणं श्वरवः । बुक्कति ॥ ४ ॥ कख हसने । प्रनिकखति ॥ ५ ॥ ओख राख लाख द्राखु ध्राख शोषणालमर्थयोः । ओखति ओखांचकार ॥ १० ॥ शाख श्लाख व्याप्तौ । शाखति ॥ १२ ॥ उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्ग रगि लगि अगि वगि भगि तगि त्वगि अगि श्लगि इगि रिगि लिगि गत्यर्थाः। कवर्ग द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥ अभ्यासस्यासवर्णे। ।६।४७८ ॥ अभ्यासस्य इवर्णोवर्णयोरियडवङौ स्तोऽसवर्णेऽचि । उवोख । संनिपातपरिभाषया इजादेरित्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्भवः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वाद्धि पर्जन्यवल्लक्षणप्रवृत्त्या हखे कृते ततो दीर्घः । वार्णादाङ्गं बलीय इति न्यायात् परत्वाच्च । उति । ववखतुः । वङ्खति । मेखतुः ॥ त्वगि कम्पने च ॥ ४४ ॥ युगि जुगि वुगि वर्जने । युङ्गति ॥ ४७ ॥ घघ हसने। घघति । जघाघ ॥ ४८ ॥ मधि मण्डने । मङ्घति ॥ ४९ ॥ शिघि आघ्राणे । शिवति ॥ ५० ॥ अथ चवर्गीयान्ताः। तत्रानुदात्तेत एकविंशतिः॥ वर्च दीप्तौ । वर्चते ॥१॥ षच सेचने सेवने च । सचते । सेचे । सचिता ॥ २ ॥ लोच दर्शने । लोचते । लुलोचे ॥३॥ शच व्यक्तायां वाचि । शेचे ॥ ४ ॥ श्वच श्वचि गतौ । श्वचते । श्वश्चते ॥ ६॥ कच बन्धने । कचते ॥ ७ ॥ कचि काचि दीप्तिबन्धनयोः । चकच्चे । चकाञ्चे ॥९॥ मच मुचि कल्कने । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ॥ ११ ॥ मचि धारणोच्छ्रायपूजनेषु । ममञ्चे ॥ १२ ॥ पचि व्यक्तीकरणे । पञ्चते ॥ १३ ॥ टुच प्रसादे । स्तोचते । तुष्टुचे ॥ १४ ॥ ऋज गतिस्थानार्जनोपार्जनेषु । अर्जते । नुविधौ ऋकारैकदेशो रेफो हलत्वेन गृह्यते । तेन द्विहलत्वान्नुट् । आनृजे ॥ १५ ॥ ऋजि भृजी भर्जने । ऋञ्जते । उपसर्गाहतीति वृद्धिः । प्राञ्जते । ऋञ्जाञ्चक्रे । आख्रिष्ट ॥ १६ ॥ भर्जते ॥ बभृजे । अभर्जिष्ट ॥ १७ ॥ एजु श्रेज़ भ्राज़ दीप्तौ । एजांचक्रे ॥ २० ॥ ईज गति Page #186 -------------------------------------------------------------------------- ________________ १८२ सिद्धान्तकौमुद्याम् कुत्सनयोः । ईजांचक्रे ॥ २१ ॥ अथ द्विसप्ततिव्रज्यन्ताः परस्मैपदिनः॥ शुच शोके । शोचति ॥ १॥ कुच शब्दे तारे । कोचति ॥ २॥ कुश्च क्रुश्च कौटिल्याल्पीभावयोः । अनिदितामिति नलोपः । कुच्यात् ॥ ३ ॥ क्रुच्यात् ॥ ४ ॥ लश्च अपनयने । लुच्यात् ॥ ५ ॥ अञ्चु गतिपूजनयोः । अच्यात् । गतौ नलोपः । पूजायां तु । अञ्च्यात् ॥ ६ ॥ वञ्च चञ्च तञ्चु त्वञ्च छुञ्च म्लुञ्च मुचुम्लुचु गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अग्रुञ्चीत् । अम्लुञ्चीत् ॥ जृस्तम्भु चुम्लुचुचुग्लुचुग्लुअश्विभ्यश्च ।३।११५८ ॥ एभ्यश्चलेरङ् वा स्यात् । अग्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् ॥ १४ ॥ ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे । जुनोच । अग्रुचत् । अग्रोचीत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् ॥ १८ ॥ ग्लुञ्च षसूज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् ॥ १९ ॥ सस्य श्श्रुत्वेन शः । जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते ॥ २० ॥ गुजि अव्यक्ते शब्दे । गुञ्जति । गुड्यात् ॥ २१ ॥ अर्च पूजायाम् । आनर्च ॥ २२॥ म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ॥ २३ ॥ लच्छ लाछि लक्षणे । ललच्छ ॥ २४ ॥ ललाञ्छ ॥ २५ ॥ वाछि इच्छायाम् । वाञ्छति ॥ २६ ॥ आछि आयामे । आञ्छति । अत आदेरित्यत्र तपरकरणं खाभाविकहखपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आन्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ ॥ २७ ॥ ह्रीच्छ लज्जायाम् । जिह्रीच्छ ॥ २८ ॥ हुर्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां चेति दीर्घः । हुर्छति ॥ २९ ॥ मुर्छा मोहसमुच्छ्राययोः । मूर्छति ॥ ३० ॥ स्फुर्छा विस्तृतौ । स्फूर्छति ॥ ३१ ॥ युच्छ प्रमादे । युच्छति ॥ ३२ ॥ उछि उञ्छे ॥ उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः ॥ उञ्छति । उञ्छांचकार ॥ ३३ ॥ उच्छी विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति ॥ ३४ ॥ ध्रज ध्रजि धृज धृजि ध्वज ध्वजि गतौ । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति ॥ ४०॥ कूज् अव्यक्ते शब्दे । चुकूज ॥४१॥ अर्ज षर्ज अर्जने । अर्जति । आनर्ज ॥ ४२ ॥ सर्जति । ससर्ज ॥ ४३ ॥ गर्ज शब्दे । गर्जति ॥ ४४ ॥ तर्ज भर्त्सने । तर्जति ॥ ४५ ॥ कर्ज व्यथने । चकर्ज ॥ ४६॥ खर्ज पूजने च । चखर्ज ॥ ४७ ॥ अज गतिक्षेपणयोः । अजति ॥ अजेयंघञपोः ।।४।५६ ॥ अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ॥ वलादावार्धधातुके वेष्यते * ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हलपरत्वादुपधायां चेति दीर्घ प्राप्ते अचः परस्मिन्निति स्थानिवद्भावेनाच्परत्वम् । न च नपदान्तेति निषेधः ॥ खरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवदित्युक्तेः ॥ थलि एकाच इतीनिषेधे प्राप्ते ॥ कृमृभृवृस्तुद्रुस्रुश्रुवो लिटि २०१३ ॥ एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णा ग्रहणं नियमार्थम् । Page #187 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १८३ प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिनिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥ अचस्तावत्थल्यनिटो नित्यम् ।।२।६१॥ उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट ततः परस्य थल इण्न स्यात् ॥ उपदेशेऽत्वतः २०६२॥ उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥ ऋतो भारद्वाजस्य ।।२।६३ ॥ तासौ नित्यानिट ऋदन्तादेव थलो नेट भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट थलि वेडयम् । ऋदन्त ईदृङ्गित्यानिट क्राद्यन्यो लिटि सेड् भवेत् ॥ १ ॥ न च स्तुद्रादीनामपि थलि विकल्पः शयः । अचस्ताखदिति उपदेशेऽत्वत इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । अनन्तरस्येति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥ सिचि वृद्धिः परस्मैपदेषु ॥२१॥ इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् ॥ ४८ ॥ तेज पालने । तेजति ॥ ४९ ॥ खज मन्थे । खजति ॥ ५० ॥ खजि गतिवैकल्ये । खञ्जति ॥ ५१ ॥ एज कम्पने । एजांचकार ॥ ५२ ॥ टुओस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज ॥ ५३ ॥ क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥ अकृत्सार्वधातुकयोर्दीर्घः। ७४।२५ ॥ अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् ॥ ५४ ॥ क्षीज अव्यक्ते शब्दे । कूजिना सहायं पठितुं युक्तः । चिक्षीज ॥५५॥ लज लजि भर्त्सने ॥ ५७ ॥ लाज लाजि भर्जने च ॥ ५९ ॥ जज जजि युद्धे ॥ ६१ ॥ तुज हिंसायाम् । तोजति । तुतोज ॥ ६२ ॥ तुजि पालने ॥ ६३ ॥ गज गजि गृज गृजि मुज मुजि शब्दार्थाः ॥ ६९ ॥ गज मदने च ॥ ७० ॥ वज व्रज गतौ । वदव्रजेति वृद्धिः । अव्राजीत् ॥७२॥ * ॥ अथ टवीयान्ताः शाड्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥ अह अतिक्रमणहिंसयोः । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे ॥ १॥ वेष्ट वेष्टने । विवेष्टे ॥ २ ॥ चेष्ट चेष्टयाम् । अचेष्टिष्ट ॥ ३ ॥ गोष्ट लोष्ट संघाते । जुगोष्टे ॥ ४ ॥ लुलोष्टे ॥ ५॥ घट्ट चलने । जघट्ट ॥ ६ ॥ स्फुट विकसने । स्फोटते । पुस्फुटे ॥ ७॥ अठि गतौ । अण्ठते । आनण्ठे ॥ ८॥ वठि एकच-याम् । ववण्ठे ॥ ९॥ मठि कठि शोके । शोक इह आध्यानम् । मण्ठते ॥१०॥ कण्ठते ॥ ११ ॥ मुठि पालने । मुण्ठते ॥ १२ ॥ हेठ विबाधायाम् । जिहेठे ॥ १३ ॥ एठ च । एठांचक्रे ॥ १४ ॥ हिडि गत्यनादरयोः । हिण्डते । जिहिण्डे ॥ १५॥ हुडि संघाते । जुहुण्डे ॥ १६ ॥ कुडि दाहे । चुकुण्डे ॥ १७ ॥ वडि विभाजने । मडि Page #188 -------------------------------------------------------------------------- ________________ १८४ सिद्धान्तकौमुद्याम् च. ववण्डे ॥ १९ ॥ भडि परिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे ॥ २० ॥ पिडि संघाते । पिपिण्डे ॥ २१ ॥ मुडि मार्जने । मार्जनं शुद्धियग्भावश्च । मुण्डते ॥ २२ ॥ तुडि तोडने । तोडनं दारणं हिंसनं च । तुण्डते ॥ २३ ॥ हुडि वरणे। वरणं स्वीकारः । हरण इत्येके । हुण्डते ॥ २४ ॥ चडि कोपे ॥ चण्डते ॥ २५ ॥ शडि रुजायां संघाते च । शण्डते ॥ २६ ॥ तडि ताडने । तण्डते ॥ २७ ॥ पडि गतौ । पण्डते ॥ २८ ॥ कडि मदे । कण्डते ॥२९॥ खडि मन्थे ॥ ३० ॥ हेड होड अनादरे । जिहेडे ॥ ३१ ॥ जुहोडे ॥ ३२ ॥ बाट्ट आप्लाव्ये बशादिः । आप्लाव्यमाप्लवः । बाडते ॥ ३३ ॥ द्राड ध्राड विशरणे । द्राडते ॥ ३४ ॥ धाडते ॥ ३५ ॥ शाड श्लाघायाम् । शाडते ॥ ३६ ॥ * ॥ अथ आटवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥ शौह गर्वे । शौटति । शुशौट ॥ १॥ यौह बन्धे । यौटति ॥ २ ॥ म्लेह ब्रेड उन्मादे। द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति ॥ ३ ॥ प्रेडति ॥ ४ ॥ कटे वर्षावरणयोः । चटे इत्येके । चकाट । सिचि अतोहलादेर्लघोरिति वृद्धौ प्राप्तायाम् ॥ यन्तक्षणश्वसजागृणिश्वयेदिताम् ॥५॥ हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ॥ ६॥ अट पट गतौ । आट । आटतुः । आटुः ॥ ७ ॥ पपाट । पेटतुः । पेटुः ॥ ८॥ रट परिभाषणे । रराट ॥९॥ लट बाल्ये । ललाट ॥ १०॥ शट रुजाविशरणगत्यवसादनेषु । शशाट ॥ ११ ॥ वट वेष्टने । ववाट । ववटतुः । ववटुः । ववटिथ ॥ १२ ॥ किट खिट त्रासे। केटति ॥ १३ ॥ खेटति ॥ १४ ॥ शिट षिट अनादरे । शेटति। शिशेट ॥ १५॥ सेटति । सिष्ट ॥ १६ ॥ जट झट संघाते ॥ १८ ॥ भट भृतौ ॥ १९ ॥ तट उच्छाये ॥ २० ॥ खट काङ्क्षायाम् ॥ २१ ॥ नट नृत्तौ ॥ २२ ॥ पिट शब्दसंघातयोः ॥ २३ ॥ हट दीप्तौ ॥ २४ ॥ षट अवयवे ॥ २५॥ लुट विलोडने । डान्तोऽयमित्येके ॥ २७ ॥ चिट परप्रेष्ये ॥ २८ ॥ विट शब्दे ॥ २९॥ बिट आक्रोशे । बशादिः । हिटेत्येके ॥ ३१ ॥ इट किट कटी गतौ । एटति ॥ ३२ ॥ केटति ॥ ३३ ॥ कटति । ईकारः श्वीदितो निष्ठायामितीनिषेधार्थः ॥ ३४ ॥ केचित्तु इदितं मत्वा नुमि कृते कण्ठतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय इयय । दीर्घस्य त्विजादेरित्यामि अयांचकारेत्यायुदाहरन्ति ॥ ३५॥ मडि भूषायाम् ॥ ३६॥ कुडि वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् ॥ ३७॥ मुड मुड मर्दने ॥ ३९॥ चुडि अल्पीभावे ॥ ४० ॥ मुडि खण्डने । मुण्डति ॥ ४१ ॥ पुडि चेत्येके । पुण्डति ॥ ४२ ॥ रुटि लुटि स्तेये । रुण्टति ॥ ४३ ॥ लुण्टति ॥ ४४ ॥ रुठि लुठि इत्येके ॥ ४६ ॥ रुडि लुडि इत्यपरे ॥ ४८ ॥ स्फुटिर विशरणे । इरित्त्वादका । अस्फुटत् । अस्फोटीत् ॥ ४९ ॥ स्फुटि Page #189 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । १८५ इत्यपि केचित् । इदित्त्वान्नुम् । स्फुटति ॥ ५० ॥ पठ व्यक्तायां वाचि । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ॥ ५१ ॥ वठ स्थौल्ये । ववठतुः । ववठि ॥ ५२ ॥ मठ मदनिवासयोः ॥ ५३ ॥ कठ कृच्छ्रजीवने ॥ ५४ ॥ रट परिभाषणे ॥ ५५ ॥ रटेत्येके ॥ ५६ ॥ हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ ॥ ५७ ॥ रूठ लुठ उठ उपघाते । ओठति ॥ ६० ॥ ऊठेत्येके । ऊठति । ऊठांचकार ॥ ६१ ॥ पिठ हिंसासंक्लेशनयोः ॥ ६२ ॥ शठ कैतवे च ॥ ६३ ॥ शुठ प्रतिघाते । शोठति ॥ ६४ ॥ शुठीति खामी । शुण्ठति ॥ ६५ ॥ कुठि च । कुण्ठति ॥ ६६ ॥ लुठि आलस्ये प्रतिघाते च ॥ ६७ ॥ शुठि शोषणे ॥ ६८ ॥ रुठि लुठि गतौ ॥ ७० ॥ चुड्ड भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ॥ ७१ ॥ अड्ड अभियोगे । अड्डति । आनड्ड ॥ ७२ ॥ कड्डु कार्कश्ये | कड्डति ॥ ७३ ॥ चुड्डादयस्त्रयो दोपधाः । तेन क्विपि चुत् । अत् । कत् । इत्यादि । क्रीड्ड विहारे । चिक्रीड ॥ ७४ ॥ तुड्ड तोडने । तोडति । तुतोड ॥ ७५ ॥ तूड्डृ इत्येके ॥ ७६ ॥ हुड्ड हड्ड होडृ गतौ। हुड्यात् । हूड्यात् । होड्यात् ॥ ७९ ॥ रौड अनादरे ॥ ८० ॥ रोड लोड उन्मादे || ८२ ॥ अड उद्यमे । अडति । आड । आडतुः । आडुः ॥ ८३ ॥ लड विलासे । लडति ॥ ८४ ॥ लडयोर्लरयोश्चैकत्वस्मरणाललतीति स्वाम्यादयः ॥ कड मदे । कडति ॥ ८५ ॥ कडि इत्येके । कण्डति ॥ ८६ ॥ गडि वदनैकदेशे | गण्डति ॥ ८७ ॥ इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । तिष्ट तेपृ ष्टिष्ट टेट क्षरणार्थः । आद्योऽनुदात्तः । क्षीरखामी त्वयं सेडिति बभ्राम । तेपते । तिति । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥ लिङ् सिचावात्मनेपदेषु |१२|११ ॥ इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः || तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि झलो झलीति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टेपे । तिष्टेपाते । तिष्टेपिरे ॥ तेट कम्पने च ॥ ४ ॥ ग्लेट दैन्ये । ग्लेपते || ५ || दुवे कम्पने । 1 वेपते ॥ ६ ॥ केट गेट ग्लेट च । चात्कम्पने गतौ च । सूत्रविभागादिति खामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ॥ ८ ॥ मेट रेट लेट गतौ ॥ ११ ॥ त्रपूषु लज्जायाम् । त्रपते । तृफलभजत्रपश्च |६|४| १२२ ॥ एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटिं थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्डा । त्रपिता । त्रप्ता । त्रपिषीष्ट । त्रप्सीष्ट ॥ १२ ॥ कपि चलने । कम्पते । चकम्पे | १३ || रबि लबि अबि शब्दे । ररम्बे । ललम्बे । आनम्बे || लबि अवस्रंसने च ॥ १६ ॥ कबृ वर्णे । चकबे ॥ १७ ॥ क्लीट अधार्थे । चिक्कीबे ॥ १८ ॥ क्षी मदे | क्षीबते ॥ १९ ॥ शीभृ कत्थने । शीभते ॥ २० ॥ चीट च ॥ २१ ॥ I 1 I I २४ Page #190 -------------------------------------------------------------------------- ________________ १८६ सिद्धान्तकौमुद्याम् रेभृ शब्दे । रिरेभे ॥ २२ ॥ अभि रभी क्वचित्पठ्येते । अम्भते ॥ २३ ॥ रम्भते ॥ २४ ॥ ष्टभि स्कभि प्रतिबन्धे । स्तम्भते। उत्तम्भते ॥ उदः स्थास्तम्भोरिति पूर्वसवर्णः । विस्तम्भते ॥ स्तन्भेरिति षत्वं तु न भवति । नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तूदः स्थास्तम्भोरिति पवर्गीयोपधपाठः । स्तन्भेरिति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुस्तन्मते। ष्टम्भते । टष्टम्भे ॥ २६ ॥ जभिजुभी गात्रविनामे ॥ रधिजभोरचि १६१॥ एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । अजम्भिष्ट । जम्भते । जजृम्भे ॥ २८ ॥ शल्भ कत्थने । शशल्भे ॥२९॥ वल्भ भोजने ॥ दन्त्योष्ठ्यादिः । ववल्भे ॥ ३०॥ गल्भ धावें । गल्भते ॥३१॥ श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । सम्भते ॥ ३३ ॥ ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ ३४ ॥ अथ परस्मैपदिनः ॥ गुपू रक्षणे ॥ गुपूधूपविच्छिपणिपनिभ्य आयः ।।१।२८ ॥ एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्तेति गुणः ॥ सनाद्यन्ता धातवः ॥३॥१॥३२॥ सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वालडादयः । गोपायति ॥ आयादय आर्धधातुके वा ३॥१॥३१॥ आर्धधातुकविवक्षायामायादयो वा स्युः ॥ कास्प्रत्ययादाममन्त्रे लिटि ३२१॥३५ ॥ कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्ने ॥ कास्यनेकाग्रहणं कर्तव्यम् * ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः ॥ आर्धधातुके ।६।४।४६॥ इत्यधिकृत्य ॥ अतो लोपः ।६।४।४८ ॥ आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता। गोपाय्यात् । गुप्यात् । अगोपायीत् अगोपीत् अगौप्सीत् ॥ १ ॥ धूप सन्तापे । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि ॥२॥ जप जल्प व्यक्तायां वाचि । जप मानसे च ॥ ४ ॥ चप सान्त्वने ॥५॥ षप समवाये । समवायः संबन्धः सम्यगवबोधो वा। सपति ॥ ६ ॥ रप लप व्यक्तायां वाचि ॥ ८ ॥ चुप मन्दायां गतौ । चोपति । चुचोप । चोपिता ॥ ९॥ तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वाभावान्नलोपो न । किदाशिषीति कित्त्वान्नलोपः । तुप्यात् । प्रात्तुम्पतौ गवि कर्तरीति. पारस्करादिगणे पाठात्सुट् , प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः ॥ १७ ॥ पर्प रफ रफि अब पर्व लब मर्व कर्ब खर्व गर्ब शर्ब षर्ब चर्ब गतौ । १ सन्क्यच्काम्यचक्यङ्ग्यषोऽथाचारक्किब्णिज्यडौ तथा। यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः॥ Page #191 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । १८७ आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः। द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति ॥ ३१ ॥ कुवि आच्छादने । कुम्बति ॥ ३२ ॥ लुबि तुबि अर्दने । लुम्बति । तुम्बति ॥ ३४ ॥ चुबि वक्रसंयोगे । चुम्बति ॥ ३५ ॥ पृभु पृम्भु हिंसार्थो । सर्मति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् ॥ ३७ ॥ षिभु षिम्भु इत्येके । सेभति । सिम्भति ॥३९॥ शुभ शुम्भ भाषणे । भासने इत्येके । हिंसायामित्यन्ये ॥ ४१ ॥ ॥ अथानुनासिकान्ताः। तत्र कम्यन्ता अनुदात्तेतो दश। घिणि घुणि घृणि ग्रहणे । नुम् । टुत्वम् । घिण्णते। जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे ॥३॥ घुण घूर्ण भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ ॥ ५॥ पण व्यवहारे स्तुतौ च । पन च । स्तुतावित्येव संबध्यते । पृथनिर्देशात् । पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने ॥ ७ ॥ भाम क्रोधे । भामते। बभामे ॥ ८ ॥ क्षमूष सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षसे । चक्षमिध्वे । चक्षमिवहे ॥ म्वोश्च ।८।६५॥ मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षस्यते । क्षमते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षेसीष्ट । अक्षमिष्ट । अक्षस्त ॥ ९॥ कमु कान्तौ । कान्तिरिच्छा ॥ कमेर्णिः ३३१॥३०॥ खार्थे । ङित्त्वात्तङ् । कामयते ॥ अयामन्ताल्वाय्येटिवष्णुषु ।६।४।५५ ॥ आम् अन्त आलु आय्य इनु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे ॥ आयादय आर्धधातुके वा ॥ चकमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥ णिश्रि. द्रुस्रुभ्यः कर्तरि च ।।४॥५१॥ ण्यन्तात् छ्यादिभ्यश्च च्लेश्वङ् स्यात्कथै लुङि परे । अकाम् इ अ त इति स्थिते ॥ णेरनिटि ।६।४।५१ ॥ अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परत्वादेरनेकाच इति यणि प्राप्ते ॥ ण्यल्लोपावियङ्यणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन * इति वार्तिकम् ॥ णिलोपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥ णौ चङयुपधाया हवः७।४।१॥ चपरे णौ यदङ्गं तस्योपधाया हखः स्यात् ॥ चङि ।३।१।११॥ चङि परे अनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥ सन्वल्लघुनि चडूपरेऽनग्लोपे ७७४।९३ ॥ चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्या Page #192 -------------------------------------------------------------------------- ________________ १८८ सिद्धान्तकौमुद्याम् भ्यासस्तस्य सनीव कार्य स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥ सन्यतः ७४७९॥ अभ्यासस्यात इकारः स्यात्सनि ॥ दी| लघोः ७४।९४ ॥ लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे कमेश्चलेश्चक्तव्यः * ॥ णेरभावान्न दीर्घसन्वद्भावौ । अचकमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ १॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ २॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊ# दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ ३ ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ॥ विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ ४ ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ ५॥॥ अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः॥ अण रण वण भण मण कण कण व्रण भ्रण ध्वण शब्दार्थाः । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ ॥ १० ॥ धणिरपि कैश्चित्पठ्यते । धणति ॥ ओण अपनयने । ओणति । ओणांचकार ॥ ११ ॥ शोश वर्णगत्योः । शोणति । शुशोण ॥ १२ ॥ श्रोण संघाते । श्रोणति ॥ १३ ॥ श्लोण च । शोणादयस्त्रयोऽमी तालव्योष्मादयः ॥ १४ ॥ पैतृ गतिप्रेरणश्लेषणेषु । प्रैण इति क्वचित्पठ्यते । पिप्रैण ॥ १५ ॥ ध्रण शब्दे । उपदेशे नान्तोऽयम् । रषाभ्यामिति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दन्ध्रन्ति ॥ १६॥ बणेत्यपि केचित् । बेणतुः । बेणिथ ॥ १७ ॥ कनी दीप्तिकान्तिगतिषु । चकान ॥ १८ ॥ ष्टन वन शब्दे । स्तनति । वनति ॥ २०॥ वन षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः । सनति । ससान । सेनतुः॥ ये विभाषा ।६।४।४३॥ जनसनखनामात्वं वा स्याद्यादौ विति । सायात् । सन्यात् ॥ २१ ॥ अम गत्यादिषु । कनी दीप्तिकान्तिगतीत्यत्र गतेः परयोः शब्दसंभक्तयोरादिशब्देन संग्रहः । अमति । आम ॥ २२ ॥ द्रम हम्म मीमृ गतौ । द्रमति । दद्राम । ह्रयन्तेति न वृद्धिः। अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च ॥ २५ ॥ चमु छमु जमु झमु अदने ॥ ष्ठिवुक्लमुचमां शिति ॥३७५ ॥ एषामचो दीर्घः स्याच्छिति ॥ आङि चम इति वक्तव्यम् * ॥ आचामति ॥ आङि किम् । चमति । विचमति । अचमीत् ॥ २९॥ जिमि केचित्पठन्ति ॥ जेमति ॥ क्रमु पादविक्षेपे ॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।।१७०॥ एभ्यः श्यन्वा स्यात्क–र्थेसार्वधातुके परे ॥ क्रमः परस्मैपदेषु १३७६॥ क्रमर्दीर्घः स्यात्परस्मैपदेपरे शिति । क्राम्यति । कामति । चक्राम । क्राम्यतु । कामतु ॥ स्नुक्रमोरनात्मनेपदनिमित्त । ७२॥३६॥ अत्रैवेट् । अक्रमीत् ॥ ३० ॥ ॥ अथ रेवत्यन्ता अनुदात्तेतः॥ अय बय पय मय चय तय णय गतौ । अयते ॥ दयायासश्च ।३।१॥३७॥ दय् अय् Page #193 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १८९ आस् एभ्य आम् स्याल्लिटि । अयांचके । अयित । अयिषीष्ट ॥ विभाषेट: ८॥३॥७९॥ इणः परो य इट् ततः परेषां पीध्वंलुलिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ़म् । अयिषीध्वम् । आयिष्ट । आयिदम् । आयिध्वम् ॥ उपसर्गस्यायतौ ।८।२।१९ ॥ अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निसदुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते । दुलयते । प्रत्यय इति विणो रूपम् । अथ कथम् उदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ॥ ७ ॥ दय दानगतिरक्षणहिंसादानेषु । आदानं ग्रहणम् । दयांचक्रे ॥ ८ ॥ रय गतौ ॥ ९॥ ऊयी तन्तुसन्ताने । ऊयांचके ॥ १०॥ पूयी विशरणे दुर्गन्धे च । पूयते । पुपूये ॥ ११ ॥ नूयी शब्दे उन्दे च । चुक्तये ॥ १२ ॥ क्ष्मायी विधूनने । चक्ष्माये ॥ १३ ॥ स्फायी ओप्यायी वृद्धौ । स्फायते । पस्फाये । प्यायते ॥ लिड्यङोश्च ।६।१।२९ ॥ लिटि यङि च प्यायः पीभावः स्यात् । पुनःप्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वम् । एरनेकाच इति यण् । पिप्ये । पिप्याते । पिप्यिरे ॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।३।१।६१ ॥ एभ्यश्चलेश्चिण्वा स्यादेकवचने तशब्दे परे ॥ चिणो लक् ।६।४।१०४ ॥ चिणः परस्य तशब्दस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ॥ १५ ॥ ताय सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ॥ १६ ॥ शल चलनसंवरणयोः ॥ १७ ॥ वल वल्ल संवरणे संचरणे च । ववले । ववल्ले ॥ १९॥ मल मल्ल धारणे । मेले । ममल्ले ॥ २१ ॥ भल भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले ॥ २२ ॥ कल शब्दसंख्यानयोः । कलते । चकले ॥ २४ ॥ कल्ल अव्यक्ते शब्दे । कल्लते । अशब्द इति खामी । अशब्दस्तूणीभाव इति च ॥ २५ ॥ तेवृ देव देवने । तितेवे । दिदेवे ॥ २७ ॥ षे गे ग्ले पेड़ मेव म्लेवृ सेवने । परिनिविभ्य इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः ॥ तद्भाप्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते ॥ ३३ ॥ शेव खेव केवृ इत्यप्येके ॥ ३६ ॥ रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः । रेवते ॥ ३७॥ ॥ अथावत्यन्ताः परस्मैपदिनः। मव्य बन्धने । ममव्य ॥ १॥ सूर्ध्य ईय॑ ईर्ण्य ईर्ष्यार्थाः ॥ ४ ॥ हय गतौ । अहयीत् । यान्तत्वान्न वृद्धिः ॥५॥ शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य ॥ ६ ॥ चुच्य इत्येके ॥ ७ ॥ हर्य गतिकान्त्योः । जय ॥ ८ ॥ अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥ अतो ल्रान्तस्य ७।२।२ ॥ रेति लुप्तषष्ठीकम् । अतः समीपौ यौ रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटीति निषेधस्यातो हलादेरिति विकल्पस्य चापवादः । मा भवानालीत् । अयं खरितेदित्येके । तन्मते, अलते Page #194 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् इत्याद्यपि ॥ ९॥ त्रिफला विशरणे । तृफलेत्येत्वम् । फेलतुः । फेलुः । अफालीत् ॥ ॥ १० ॥ मील इमील स्मीलक्ष्मील निमेषणे । निमषेणं संकोचः । द्वितीयस्तालव्यादिः। तृतीयो दन्त्यादिः ॥ १४ ॥ पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् ॥ १५ ॥ नील वर्णे । निनील ॥ १६ ॥ शील समाधौ । शीलति ॥ १७ ॥ कील बन्धने ॥ १८ ॥ कूल आवरणे ॥ १९ ॥ शूल रुजायां संघोषे च ॥ २० ॥ तूल निष्कर्षे । निष्कर्षों निष्कोषणम् । तच्चान्तर्गतस्य बहिनिःसारणम् । तुतूल ॥ २१ ॥ पूल संघाते ॥ २२ ॥ मूल प्रतिष्ठायाम् ॥ २३ ॥ फल निष्पत्तौ । फेलतुः । फेलुः ॥ २४ ॥ चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः ॥ २५ ॥ फुल्ल विकसने ॥ २६ ॥ चिल्ल शैथिल्ये भावकरणे च ॥ २७॥ तिल गतौ । तेलति ॥ २८ ॥ तिल्लेत्येके । तिल्लति ॥ २९ ॥ वेल चेल केल खेल श्वेल वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः ॥ ३५ ॥ पेल फेल शेल गतौ ॥ ३८ ॥ षेल इत्येके ॥ ३९ ॥ स्खल संचलने । चस्खाल । अस्खालीत् ॥ ४० ॥ खल संचये ॥ ४१ ॥ गल अदने । गलति । अगालीत् ॥ ४२ ॥ षल गतौ । सलति ॥ ४३ ॥ दल विशरणे ॥ ४४ ॥ श्वल श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् ॥ ४६ ॥ खोल खोक्र गतिप्रतिघाते । खोलति । खोरति ॥ ४८ ॥ धोक्र गतिचातुर्ये । धोरति ॥ ४९ ॥ त्सर छद्मगतौ । तत्सार । अत्सारीत् ॥ ५० ॥ क्मर हूर्च्छने । चक्मार ॥ ५१ ॥ अभ्र वभ्र मभ्र चर गत्यर्थाः । चरतिभक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्न वृद्धिः ॥ ५५ ॥ ष्ठीवु निरसने । ष्ठिवुक्लम्विति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि चेति दीर्घः । ष्ठीव्यात् ॥ ५६ ॥ जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥ सन्लिटोर्जेः ७३०५७ ॥ जयतेः सन्लिनिमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् ॥ ५७ ॥ जीव प्राणधारणे । जिजीव ॥ ५८ ॥ पीव मीव तीव णीव स्थौल्ये । पिपीव । मिमीव । तितीव । निनीव । ॥ ६२॥ क्षिवु क्षेवु निरसने ॥ ६४ ॥ उर्वी तुर्वी थुर्वी दुर्वी धुर्वी गुर्वी हिंसाः । ऊर्वांचकार । उपधायां चेति दीर्घः । तुतूर्व ॥ ६९॥ गुर्वी । उद्यमने । गूर्वति । जुगूर्व ॥ ७० ॥ मुर्वी बन्धने ॥ ७१ ॥ पुर्व पर्व मर्व पूरणे ॥ ७४ ॥ चर्व अदने ॥ ७५ ॥ भर्व हिंसायाम् ॥ ७६ ॥ कर्व खर्व गर्व दपै ॥ ७८ ॥ अर्व शर्व षर्व हिंसायाम् । आनर्व । शर्वति । सर्वति ॥ ८१ ॥ इवि व्याप्तौ । इन्वति । इन्वांचकार ॥ ८१ ॥ पिवि मिवि णिवि सेचने । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व ॥ ८५॥ हिवि दिवि धिवि जिवि प्रीणनार्थाः । हिन्धति । दिन्वति ॥ धिन्विकृ Page #195 -------------------------------------------------------------------------- ________________ १९१ तिङन्ते भ्वादयः । व्योर च ३३११८०॥ अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणो न उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति ॥ लोपश्चास्यान्यतरस्यां म्वोः।६।४।१०७॥ असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः । धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ।।४।१०६॥ असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि ॥ ९० ॥ रिवि रवि धवि गत्यर्थाः । रिण्वति । रण्वति । धन्वति ॥ ९३ ॥ कृवि हिंसावरणयोश्च । चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयंखादौ च ॥ ९४ ॥ मव बन्धने । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् ॥ ९५॥ अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु । अवति । आव । मा भवानवीत् ॥ ९६ ॥ धावु गतिशुद्ध्योः । खरितेत् । धावति । धावते । दधाव । दधावे ॥ ९७ ॥ ॥ अथोष्मान्ता आत्मनेपदिनः ॥ धुक्ष धिक्ष सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे। धिक्षते । दिधिक्षे ॥ २ ॥ वृक्ष वरणे । वृक्षते । ववृक्षे ॥ ३ ॥ शिक्ष विद्योपादाने । शिक्षते ॥ ४ ॥ भिक्ष भिक्षायामलाभे लाभे च । भिक्षते ॥ ५॥ क्लेश अव्यक्तायां वाचि । बाधन इति दुर्गः । क्लेशते । चिक्लेशे ॥ ६ ॥ दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे ॥ ७॥ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे ॥ ८ ॥ ईक्ष दर्शने । ईक्षांचक्रे ॥ ९॥ ईष गतिहिंसादर्शनेषु । ईषांचक्रे ॥ १० ॥ भाष व्यक्तायां वाचि । भाषते ॥ ११ ॥ वर्ष स्नेहने । दन्त्योष्ठ्यादिः । ववर्षे ॥ १२ ॥ गेषु अन्विच्छायाम् ॥ ग्लेषु इत्येके ॥ अन्विच्छा अन्वेषणम् । जिगेषे ॥ १३ ॥ पेष प्रयत्ने । पेषते ॥ १४ ॥ जेषु णेषु एष प्रेष गतौ । जेषते । नेषते । एषांचक्रे । पिप्रेषे ॥ १८ ॥ रेषु हे हेष अव्यक्ते शब्दे । आद्यो वृकशब्दे । ततों द्वावश्वशब्दे । रेषते । हेषते । हेषते ॥ २१ ॥ कामृ शब्दकुत्सायाम् । कासांचक्रे ॥ २२ ॥ भासू दीप्तौ । बभासे ॥ २३ ॥ णास राम शब्दे । नासते । प्रणासते ॥ २५॥ णस कौटिल्ये । नसते ॥ २६ ॥ भ्यस भये । भ्यसते । बभ्यसे ॥ २७ ॥ आङः शसि इच्छायाम् । आशंसते । आशशंसे ॥ २८॥ ग्रसु ग्लसु अदने । जग्रसे । जग्लसे ॥ ३० ॥ ईह चेष्टायाम् । ईहांचक्रे ॥ ३१ ॥ बहि महि वृद्धौ । बंहते । बबहे । मंहते ॥ ३२ ॥ अहि गतौ । अंहते । आनंहे ॥ ३४ ॥ गई गल्ह कुत्सायाम् । जगहें । जगल्हे ॥ ३६ ॥ बह बल्ह प्राधान्ये । ओष्ठ्यादी ॥ ३८ ॥ वह वल्ह परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोरर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः ॥ ४० ॥ प्लिह गतौ । पिप्लिहे ॥ ४१ ॥ वेह जेह बाहृ प्रयत्ने । आद्यो दन्त्योछ्यादिः । अन्त्यः केवलोष्ठ्यादिः । उभावप्योष्ठ्यादी इत्येके । दन्त्योष्ठ्यादी इत्यपरे । Page #196 -------------------------------------------------------------------------- ________________ १९२ सिद्धान्तकौमुद्याम् जेहतिर्गत्यर्थोऽपि । बबाहे ॥ ४४ ॥ द्राहृ निद्राक्षये । निक्षेपे इत्येके ॥ ४५ ॥ काश दीप्तौ । चकाशे ॥ ४६॥ ऊह वितर्के । ऊहांचक्रे ॥ ४७ ॥ गाहू विलोडने । गाहते । जगाहे । जगाहिये। जघाक्षे । जगाहिद्वे। जगाहिध्वे । जघाढ़े । गाहिता ॥ ढो ढे लोपः ॥८॥३॥१३॥ ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढम् । अघाक्षि ॥ ४८ ॥ गृहू ग्रहणे । गर्हते । जगृहे ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन * ॥ जगृहिषे । जघृक्षे । जघृट्वे । गर्हिता। गर्दा । गर्हिष्यते । घर्श्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥ शल इगुपधादनिटः क्सः ॥३॥१॥४५॥ इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥ क्सस्याचि १३३७२ ॥ अजादौ तङि क्सस्य लोपः स्यात् । अलोन्त्यस्य । अघृक्षाताम् । अघृक्षन्त ॥ ४९ ॥ ग्लह च । ग्लहते ॥५०॥ घुषि कान्तिकरणे । घुषते । जुधुषे । केचिद्धषेत्यदुपधं पठन्ति ॥ ५१ ॥ * ॥ अथाहत्यन्ताः परस्मैपदिनः ॥ घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेटुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषित् ॥ १ ॥ अक्षु व्याप्तौ ॥ अक्षोऽन्यतरस्याम् ।।१।७५ ॥ अक्षो वा झुप्रत्ययः स्यात्कञर्थे सार्वधातुके परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ठ । अक्षिता अष्टा । अक्षिष्यति । स्कोरिति कलोपः । षढोः कः सि । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्षणोत् । आक्ष्णवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्त्वाद्वेट् । नेटि । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः ॥ २॥ तत् त्वष तनूकरणे ॥ तनूकरणे तक्षः ३२११७६ ॥ श्नुः स्याद्वा शब्विषये। तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्सयतीत्यर्थः ॥४॥ उक्ष सेचने । उक्षांचकार ॥५॥ रक्ष पालने ॥६॥ णिक्ष चुम्बने । प्रणिक्षति ॥७॥ तृक्ष स्तृक्ष णक्ष गतौ । तृक्षति । स्तृक्षति । नक्षति ॥ १० ॥ वक्ष रोषे । संघाते इत्येके ॥११॥ मृक्ष संघाते । म्रक्ष इत्येके ॥ १३ ॥ तक्ष त्वचने । त्वचनं संवरणं त्वचो ग्रहणं च । तक्ष परिग्रह इत्येके ॥१४॥ सूर्फ आदरे । सुसूर्ख । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूक्षणमित्यमरः ॥ १५॥ काक्षि वाक्षि माक्षि काङ्खायाम् ॥१८॥ द्राक्षि ध्राक्षि ध्वाक्षि घोरवाशिते च ॥२१॥ चूष पाने । चुचूष ॥ २२ ॥ तूष तुष्टौ ॥ २३ ॥ पूष वृद्धौ ॥ २४ ॥ मूष स्तेये ॥ २५ ॥ लूष रूष भूषायाम् ॥२७॥ शूष प्रसवे । प्रसवोऽभ्यनुज्ञातम् । तालव्योष्मादिः ॥ २८ ॥ यूष हिंसायाम् । जूष च ॥ ३० ॥ भूष अलङ्कारे । भूषति ॥ ३१ ॥ ऊष रुजायाम् । ऊषांचकार ॥ ३२ ॥ ईष उच्छे ॥ ३३ ॥ कष खष शिष जष झष शष Page #197 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । १९३ 1 वर्ष मष रुष रिष हिंसार्थाः । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिषेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥ तीषसहलुभरुषरिषः |७|२|४८ ॥ इच्छत्यादेः परस्य तादेरार्धधातुकस्येा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ॥ ४३ ॥ भष भर्त्सने । इह भर्सनं श्वरवः । भषति । बभाष ॥ ४४ ॥ उष दाहे । ओषति ॥ उषविदजागृभ्योऽन्यतरस्याम् |३|१|३८ || एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ॥ ४५ ॥ जिषु विषु मिषु सेचने । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ॥ ४८ ॥ पुष पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिद्वेषु पुष्येति श्यना निर्देशादयं सेट् । अतो न क्सः । अङ्गविधौ दैवादिकस्य ग्रहणान्नाइ ॥ ४९ ॥ श्रिषु श्लिषु प्रुषु षु दा । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनि - ट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाह्नन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष || ५३ ॥ पृषु वृषु मृषु सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ॥ ५६ ॥ घृषु संघर्षे ॥ ५७ ॥ हृषु ॥ ५८ ॥ तुस इस ह्रस रस शब्दे । तुतोस । जहास । ह्वा । 1 1 1 1 ॥ ६२ ॥ लस श्लेषणक्रीडनयोः ॥ ६३ ॥ घस्ल अदने । अयं न सार्वत्रिकः । लिट्यन्यतरस्यामित्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । ऌदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । क्मरचि तु विशिष्योपादनम् । घसति । घस्ता ॥ सः स्यार्धधातुके | ७|४|४९ ॥ सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः ॥ पुषादिद्युतादितः परस्मैपदेषु । ३ । ११५५ ॥ श्यविकरणपुषादेर्युतादेर्लदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघसत् ॥ ६४ ॥ जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु ।। ६७ ॥ पिसृ पेसृ गतौ । पिपिसतुः । पिपेसतुः ॥ ६९ ॥ हसे हसने । एदित्वान्न वृद्धिः । अहसीत् ॥ ७० ॥ णिश समाधौ । तालव्योष्मान्तः । प्रणेशति ॥ ७१ ॥ मिश मश शब्दे रोषकृते च । तालव्योष्मान्तौ ॥ ७३ ॥ शव गतौ ॥ दन्त्यौष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ॥ ७४ ॥ शश लतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेषिथ ॥ ७५ ॥ शसु हिंसायाम् । दन्त्योष्मान्तः । न शसददेत्येत्वं न शशसतुः । शशसुः । शशसिथ ॥ ७७ ॥ शंसु स्तुतौ । अयं दुर्गतावपीति दुर्ग: । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ॥ ७७ ॥ चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् ॥ ७८ ॥ मह पूजायाम् । अमहीत् ॥ ७९ ॥ रह त्यागे ॥ ८० ॥ रहि गतौ । रंहति । रंह्यात् ॥ ८१ ॥ दृह दृहि २५ Page #198 -------------------------------------------------------------------------- ________________ १९४ सिद्धान्तकौमुद्याम् बृह बृहि वृद्धौ । दर्हति । ददर्ह । ददृहतुः । इंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् ॥ ८५ ॥ बृहिर् इत्येके । अबृहत् । अबहीत् ॥ ८६ ॥ तुहिर दुहिर उहिर अर्दने । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अनिद्वारिकाखस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । मा भवानुहत् । औहीत् ॥ ८९ ॥ अर्ह पूजायाम् । आनर्ह ॥९०॥ अथ कृपूपर्यन्ता अनुदात्तेतः॥ द्युत दीप्तौ । द्योतते ॥ द्युतिखाप्योः संप्रसारणम् ७४६७ ॥ अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । घोतिता ॥ घुइँयो लुङि ।११३९१ ॥ धुतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ॥१॥ श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ॥२॥ जिमिदा स्नेहने । मेदते ॥ मिदेर्गुणः ७३८२ ॥ मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नानेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ॥ ३ ॥ जिष्विदा स्नेहनमोचनयोः । मोहनयोरित्येके । खेदते । सिष्विदे । अखिदत् । अखेदिष्ट ॥ ४ ॥ शिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ॥५॥ रुच दीप्तावभिप्रीतौ च । रोचते सूर्यः । हरये रोचते भक्तिः । अरुचत् । अरोचिष्ट ॥ ६ ॥ घुट परिवर्तने । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ॥ ७ ॥ रुट लुट लुठ प्रतिघाते । अरुटत् । अरोटिष्ट ॥ १० ॥ शुभ दीप्तौ ॥ ११ ॥ क्षुभ संचलने ॥ १२॥ णभ तुभ हिंसायाम् । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी ऋयादी च ॥ १४ ॥ स्रंसु ध्वंसु भ्रंसु अवलंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अत्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि । केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये ॥ १७॥ भृशुभ्रंशु अधःपतन इति दिवादौ ॥ १९ ॥ सम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ॥ २० ॥ वृतु वर्तने । वर्तते । ववृते ॥ वृद्भयः स्यसनोः ।।३।९२ ॥ वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥ न वृद्भ्यश्चतुर्व्यः ।२।५९ ॥ एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वय॑ति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अव य॑त् । अवर्तिष्यत ॥ २१ ॥ वृधु वृद्धौ । शृधु शब्दकुत्सायाम् । इमौ वृतिवत् ॥ २३ ॥ स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्वे । स्यन्दिता । स्यन्ता । वृभ्यः स्यसनोरिति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यान्न वृद्य इति निषेधः । स्यन्त्स्यति । स्यन्दिप्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । धुभ्यो लुङीति परस्मैपदपक्षे अझ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।।३।७२ ॥ एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो H Page #199 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १९५ वा स्यात् । अनुष्यदन्ते अनुस्यदन्ते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदके अनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ॥ २४ ॥ कृपू सामर्थ्य ॥ कृपो रो लः।८।२।१८॥ कृप उः इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ऋकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकुपे । चकपिणे । चकुप्से इत्यादि स्यन्दिवत् ॥ लुटि च क्लुपः॥१॥३॥९३ ॥ लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् ॥ तासि च क्लुपः ।२।६०॥ कुपेः परस्य तासेः सरकारादेरार्धधातुकस्य चेन स्यात्तङानयोरभावे । कलप्तासि । कलप्तास्थ । कल्पितासे । कलप्तासे । कल्प्स्यति । कल्पिप्यते । कल्प्स्यते । कल्पिषीष्ट । कुप्सीष्ट । अकुपत् । अकल्पिष्ट । अकुप्त । अकलप्स्यत् । अकल्पिष्यत । अकलप्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिवृतादिश्चेत्यर्थः ॥ २ ॥ * ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां हख इति चिण्णमुलोर्दी?ऽन्यतरस्यामिति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्धाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ खार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चरादयो मितो नेत्यर्थः ॥ १ ॥ व्यथ भयसंचलनयोः । व्यथते ॥ व्यथो लिटि ४।६८॥ व्यथोऽभासस्य संप्रसारणं स्याल्लिटि । हलादिःशेषापवादः । थस्य हलादिःशेषेण निवृत्तिः। विव्यथे ॥ २ ॥ प्रथ प्रख्याने । पप्रथे ॥ ३ ॥ प्रस विस्तारे । पप्रसे ॥ ४ ॥ म्रद मर्दने ॥ ५॥ स्खद स्खदने। स्खदनं विद्रावणम् ॥ ६ ॥ क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोरिति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षजंक्षञ्जम् । क्षाजंक्षाञ्जम् ॥ ७ ॥ दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः ॥ ८॥ क्रप कृपायां गतौ ॥ ९॥ कदि ऋदि क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति खामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रैयः । कदिकदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च ॥ १२ ॥ जित्वरा संभ्रमे ॥ १३ ॥ घटादयः षितः । षित्त्वादङ् कृत्सु वक्ष्यते ॥ * ॥ अथ फणान्ताः परस्मैपदिनः ॥ ज्वर रोगे । ज्वरति । जज्वार ॥ १॥ गड सेचने । गडति । जगाड ॥ २ ॥ हेड वेष्टने । हेड अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति ॥ ३ ॥ वट भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परि Page #200 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् भाषणे मित्त्वार्थोऽनुवादः ॥ ५ ॥ नट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः। पूर्व पठितस्य नाट्यमर्थः। यत्कारिषु नटव्यपदेशः। वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तं चार्थः । यत्कारिषु नर्तकव्यपदेशः। पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशपयुदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव ॥ ६ ॥ष्टक प्रतीपाते । स्तकति ॥ ७ ॥ चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्व पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् ॥ ८ ॥ कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् ॥ ९॥ रगे शङ्कायाम् ॥ १० ॥ लगे सङ्गे ॥ ११ ॥ इगे लगे षगे ष्टगे संवरणे ॥ १५॥ कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये ॥ १६ ॥ अक अग कुटिलायां गतौ ॥ १८ ॥ कण रण गतौ । चकाण । रराण ॥ २०॥ चण शण श्रण दाने च । शण गतावित्यन्ये ॥२३॥ श्रथ श्लथ क्रथ क्लथ हिंसााः । जासिनिप्रहणेति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिनिपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वाच्चिण्णमुलोरिति दीर्घ चरितार्थम् । अक्रथि । अक्राथि । ऋथंक्रथम् । क्रार्थनाथम् ॥ २७ ॥ वन च हिंसायामिति शेषः ॥ २८ ॥ वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते ॥ २९ ॥ ज्वल दीप्तौ । णप्रत्ययार्थ पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति ॥ ३० ॥ ह्वल ह्मल चलने । प्रह्वलति । प्रह्मलयति ॥ ३२ ॥ स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुत्कण्ठापूर्वकं स्मरणम् ॥ ३३ ॥ दृ भये । दृ विदारणे इति त्र्यादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्धटादौ अस्मृदृत्वरेति सूत्रे च दृ इति दीर्घस्थाने हवं पठन्ति । तन्नेति माधवः ॥ ३४ ॥ नृ नये । त्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति ॥ ३५॥ श्रा पाके । । इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । खेदयतीत्यर्थः ॥ ३६ ॥ मारणतोषणनिशामनेषु ज्ञा । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः ॥ ३७॥ कम्पने चलिः । चल Page #201 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। १९७ कम्पने इति ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति खामी । सूत्रं चालयति । क्षिपतीत्यर्थः ॥ ३८ ॥ छदिर्जने । छद अपवारण इति, चौरादिकस्य खार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । खार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः ॥ ३९ ॥ जिह्वोन्मथने लडिः। लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् ॥४०॥ मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । देवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः ॥ ४१ ॥ ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥ ४२ ॥ अत्र भोजः । दलि, वलि, स्वलि, रणि, ध्वनि, पि, क्षपयश्चेति पपाठ । तत्र ध्वनि, रणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः । क्षपयति ॥ ४९॥ खन अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र खानयति ॥ ५० ॥ घटादयो मितः ॥ मित्संज्ञा इत्यर्थः ॥ जनीजृष्नसुरञ्जोऽमन्ताश्च ॥ मित इत्यनुवर्तते । जृषिति पित्त्वनिर्देशाज्जीर्यतेस्रहणम् ॥ तृणातेस्तु जारयति । केचित्तु जनी जृ ष्णसु इति पठित्वा प्णसु निरसने इति देवादिकमुदाहरन्ति ॥५४॥ ज्वलह्वलमलनमामनुपसर्गाद्वा ॥ एषां मित्त्वं वा। प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति । उन्नामयतीति । घञन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां हूख इतिसूत्रे वा चित्तविराग इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत् । एतेन रजो विश्रामयन् राज्ञाम् , धुर्यान्विश्रामयेति. स इत्यादि व्याख्यातम् ॥ ५८ ॥ ग्लास्लावनुवमां च ॥ अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा ॥ ६२॥ न कम्यमिचमाम् ॥ अमन्तत्वात्प्राप्त मित्वमेषां न स्यात् । कामयते । आमयति । चामयति ॥६५॥ शमो दर्शने । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्वणे वृत्तिः शाम्यतिवत् ॥ ६६ ॥ यमोऽपरिवेषणे ॥ यच्छति जनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । पर्यवसितं नियमयन्नित्यादि तु नियमवच्छब्दात्तत्करोतीति णौ Page #202 -------------------------------------------------------------------------- ________________ १९८ सिद्धान्तकौमुद्याम् बोध्यम् ॥ ६७ ॥ स्वदिवपरिभ्यां च ॥ मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । खामी तु नकमीति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषण मित्त्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् ॥ ६९॥ फण गतौ ॥ नेति निवृत्तमसंभवात् निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् ॥ फणां च सप्तानाम् ।।४।१२५ ॥ एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः ॥ फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव ॥ ७० ॥ राज दीप्तौ । खरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ॥ ७१ ॥ टुभ्राज़ टुभ्राश टुभ्लाश दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्व पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भेजे । बभ्राजे । वा भ्राशेति श्यन्वा । प्राश्यते । प्राशते । धेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ॥ ७४ ॥ स्यमु खन ध्वन शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । खेनतुः । सखनतुः । अखानीत् । अखनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च खन इति षत्वम् । फणादयो गताः । दध्वनतुः ॥ ३ ॥ षम ष्टम अवैकल्ये । ससाम । तस्ताम ॥ ५॥ ज्वल दीप्तौ । अज्वालीत् ॥ ६ ॥ चल कम्पने ॥ ७॥ जल घातने । घातनं तैक्ष्ण्यम् ॥ ८॥ टल द्वल वैक्लव्ये ॥१०॥ष्ठल स्थाने ॥ ११॥ हल विलेखने ॥ १२ ॥ णल गन्धे । बन्धन इत्येके ॥ १३ ॥ पल गतौ । पलति ॥ १४ ॥ बल प्राणने धान्यावरोधने च । बलति । बेलतुः । बेलुः ॥ १५ ॥ पुल महत्त्वे । पोलति ॥१६॥ कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ॥ १७ ॥ शल हुल पत्ल गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥ पतः पुम् ।।४।१९॥ अङि परे । अपप्तत् । नेर्गदेति णत्वम् । प्रण्यपप्तत् ॥ २० ॥ कथे निष्पाके । क्वथति । चक्काथ । अक्कथीत् ॥ २१ ॥ पथे गतौ । अपथीत् ॥ २२ ॥ मथे विलोडने । मेथतुः । अमथीत् ॥ २३ ॥ टुवम उद्गिरणे । इहैव निपातनादृत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्वाभ्यासलोपौ न । भागवृत्तौतु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ॥ २४ ॥ भ्रमु चलने । वा भ्राशेति श्यन्वा ।' भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥ वा भ्रमुत्रसाम् ।६।४१२४ ॥ एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रमतुः बभ्रमतुः । अभ्रमीत् ॥ २५ ॥ क्षर संचलने । अक्षारीत् ॥ २६ ॥ * ॥ अथ द्वावनुदात्तेतौ ॥ षह Page #203 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । मर्षणे । परिनिविभ्य इति षत्वम् । परिषहते । सेहे । सहिता । तीषसहेति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥ सहिवहोरोदवर्णस्य ।६।३।११२॥ अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥ सोढः ।।३।११५ ॥ सोपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥ सिवादीनां वाव्यवायेऽपि ७१॥ परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत । पर्यसहत ॥ १ ॥ रमु क्रिडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरस्त ॥ २ ॥ * ॥ अथ कसन्ताः परस्मैपदिनः। षद् विशरणगत्यवसादनेषु ॥ पाघ्राध्मास्थानादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः ७३७८ ॥ पादीनां पिबादयः स्युरित्संज्ञकशकारदौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लदित्त्वादङ् । असदत् ॥ सदिरप्रतेः । निषीदति । न्यषीदत् ॥ संदेः परस्य लिटि ।८।३।११८ ॥ सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ॥१॥ षद शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥ शदेः शितः ।१३॥६०॥ शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः। शेदिथ । शशत्थ । शत्ता । अशदत् ॥२॥ क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रक्षत् ॥ ३ ॥ कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच ॥ ४ ॥ बुध अवगमने । बोधति । बोधिता । बोधिष्यति ॥ ५॥ रुह बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ॥ ६॥ कस गतौ । अकासीत् । अकसीत् ॥ ७॥ वृत्॥ ज्वलादिगणः समाप्तः॥ ॥ अथ गृहत्यन्ताः खरितेतः॥ हिक अव्यक्त शब्दे । हिक्कति । हिक्कते ॥ १॥ अञ्चु गतौ याचने च । अञ्चति । अञ्चते ॥ २॥ अचु इत्येके ॥ ३ ॥ अचि इत्यपरे ॥ ४ ॥ टुयाच याच्ञायाम् । याचते ॥ ५॥ रेत परिभाषणे । रेटति रेटते ॥ ५॥ चते चदे याचने । चचात । चेते । अचतीत् । चचाद । चेदे । अचदीत् ॥ ८ प्रोथ पर्याप्तौ । पुप्रोथ । पुप्रोथे ॥ ९॥ मिह मेह मेधाहिंसनयोः । मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति खामी । मिमेथ । धान्ताविति न्यासः ॥ ११ ॥ मेधृ सङ्गमे च । मेधति । मिमेधे ॥ १२ ॥ णि णेह कुत्सासन्निकर्षयोः । निनेद । निनिदतुः। निनिदे । नेनिदे ॥ १४ ॥ शृधु मृधु उन्दने । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ॥ १६ ॥ बुधिर बोधने । बोधति । बोधते । इरित्त्वादङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजनेति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण देवादिकस्यैव तत्र ग्रहणात् ॥ १७ ॥ उबुन्दिर निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ॥ १८ ॥ वेण गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु वेणति । वेणते । नान्तोऽप्ययम् ॥ १९ ॥ खनु अवदारणे । खनति । खनते ॥ गमहनजनखनघसां लोपः १ सदिखजोरित्यपाणिनीयः पाठः ॥ २ उत माता महिषमन्ववेनत् इत्यादौ नान्तश्रवणात् ॥ Page #204 -------------------------------------------------------------------------- ________________ २०० सिद्धान्तकौमुद्याम् कित्यनङि ६४९८॥ एषामुपधाया लोपः स्यादजादौ किति न त्वङि । चनतुः ॥ ये विभाषा । खायात् । खन्यात् ॥ २० ॥ चीवृ अदानसंवरणयोः । चिचीव । चिचीवे ॥ २१ ॥ चाय पूजानिशामनयोः ॥ २३ ॥ व्यय गतौ । अव्ययीत् ॥ २३ ॥ दाश दाने । ददाश । ददाशे ॥ २४ ॥ भेष भये । गतावित्येके । भेषति । भेषते ॥ २५ ॥ भ्रष्ट भ्लेष गतौ ॥ २६ ॥ अस गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं षान्तोऽपि ॥ २७ ॥ स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते ॥ २८ ॥ लष कान्तौ । वा भ्राशेति श्यन्वा । लष्यति । लषति । लेखे ॥ २९ ॥ चष भक्षणे ॥ ३० ॥ छष हिंसायाम् । चच्छषतुः । चच्छषे ॥ ३१ ॥ झष आदानसंवरणयोः ॥ ३२ ॥ भ्लक्ष भ्रक्ष अदने ॥ ४४ ॥ भक्ष इति मैत्रेयः ॥ ३५॥ दास दाने ॥ ३६ ॥ माहृ माने ॥ ३७ ॥ गुहू संवरणे ॥ ऊदुपधाया गोहः ।६।४।८९॥ गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गृहति । गूहते । ऊदित्वादिड्डा । गृहिता । गोढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगृहीत् इडभावे क्सः । अघुक्षत् ॥ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ७३१७३ ॥ एषां क्सस्य लुग्वा स्यादन्त्ये तङि । ढत्वधत्वष्टुत्व- . ढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचीत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुहहि । अघुक्षावहि । अघुक्षामहि ॥ ३८॥ ॥ अथाजन्ता उभयपदिनः। श्रीञ् सेवायाम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रीति चङ् । अशिश्रियत् ॥ १॥ भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभृषे । भर्ता ॥ ऋद्धनोः स्ये। ७२।७० ॥ ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति । रिडू शयग्लिङ्क्षु । ७४।२८ ॥ शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङविधिसामर्थ्याही? न । भियात् ॥ उश्च ।।२।१२॥ ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ कितो स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्टीम् । अभावुः ॥ हस्वादङ्गात् ।८।२।२७॥ सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ॥ २ ॥ हृञ् हरणे । हरणं प्रापणं खीकारः स्तेयं नाशनं च । जहर्थ । जहिव । जहिषे । हर्ता । हरिष्यति ॥ ३ ॥ धृञ् धारणे । धरति । अधार्षीत् । अधृत ॥ ४॥ णीञ् प्रापणे । निनयिथ । निनेथ । निन्यिषे ॥ ३॥ ॥ अथाजन्ताः परस्मैपदिनः॥ धेट पाने । धयति ॥ आदेच उपदेशेऽशिति ।।१॥४५॥ उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥ आत औ णलः ॥१॥३४ ॥ आदन्ताद्धातोर्णल औकारादेशः स्यात् ॥ दधौ । आतो लोप इटि च ।६।४।६४ ॥ अजाद्योरार्धधातुकयोः किदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेऽचीति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥ दाधा घ्वदाप् ।१।१॥२०॥ दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥ एलिङि ।६।४।६७॥ घुसंज्ञानां मास्थादीनां च एत्वं Page #205 -------------------------------------------------------------------------- ________________ २०१ तिङन्ते भ्वादयः। स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥ विभाषा धेश्योः । ३२११४९ ॥ आभ्यां च्लेश्चका स्यात्कर्तृवाचिनि लुङि परे । चङीति द्वित्वम् । अदधत् । अदधताम् ॥ विभाषा घ्राधेट्शाच्छासः ।।४।७८ ॥ एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥ यमरमनमातां सक् च ।७२।७३ ॥ एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः ॥१॥ ग्लै म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥ वान्यस्य संयोगादेः४६८॥ धुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति ॥ ३॥ चै न्यक्करणे । न्यकरणं तिरस्कारः ॥ ४ ॥ नै खप्ने ॥ ५ ॥ | तृप्तौ ॥ ६॥ ध्यै चिन्तायाम् ॥ ७ ॥ रै शब्दे ॥ ८॥ स्त्यै ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्यासति । अतिष्ट्यपदित्यत्र षत्वम् ॥ १० ॥ खै खदने ॥ ११ ॥ जै षै क्षये । क्षायति । जजौ । ससौ । साता । धुमास्थेत्यत्र विभाषा प्राधेडित्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् ॥ १४ ॥ कै गै शब्दे । गेयात् । अगासीत् ॥ १५ ॥ शै भै पाके ॥ १८॥ पै ओवै शोषणे । पायात् । अपासीत् । घुमास्थेतीत्वं तदपवाद एलिङीत्येवं गातिस्थेति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् ॥ २० ॥ष्टै वेष्टने । स्तायति ॥ २१ ॥वेष्टने । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति ॥ २२ ॥ दैप शोधने । दायति । अधुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ॥ २३ ॥ पा पाने पाघ्राध्मेति । पिबादेशः । तस्यादन्तत्वान्नोपधागुणः। पिबति । पेयात् । अपात् ॥ २४ ॥ घा गन्धोपादाने । जिघ्रति । घायात् । घेयात् । अघ्रासीत् । अघ्रात् ॥ २५ ॥ ध्मा शब्दाग्निसंयोगयोः । धमति ॥ २६ ॥ ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिप्वभ्यासेनेति । षत्वम् । अधितष्ठौ । उपसर्गादिति षत्वम् । अधिष्ठाता । स्यात् ॥ २७ ॥ म्ना अभ्यासे । मनति ॥ २८॥ दाण् दाने । प्रणियच्छति । देयात् । अदात् ॥ २९॥ हृ कौटिल्ये । हरति ॥ ऋतश्च संयोगादेगुणः ४१०॥ ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदं परत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जबर्थ । हर्ता ॥ ऋद्धनोः स्से ॥ हरिष्यति ॥ गुणोर्तिसंयोगाद्योः ।४।२९ ॥ अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । हर्यात् । अवार्षीत् । अह्वार्टीम् ॥ ३०॥ स्व शब्दोपतापयोः । खरतिसूतीति वेट् । सखरिथ । सखर्थ । वमयोस्तु ॥ युकः किति ।१२।११॥ श्रिज एकाच उगन्ताच्च परयोगिकितोरिण्न स्यात् । परमपि खरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सखरिव । सखरिम । परत्वाद्धनोरिति नित्यमिट । खरिष्यति । खर्यात् । अस्खारीत् । अखारिष्टाम् । अवार्षीत् । अखाम् ॥ ३१ ॥ स्मृ Page #206 -------------------------------------------------------------------------- ________________ २०२ सिद्धान्तकौमुद्याम् चिन्तायाम् ॥ ३२ ॥ इ संवरणे ॥ ३३ ॥ मृ गतौ । क्रादित्वान्नेट् । संसर्थ । ससृव । रिङ्'। स्रियात् । असार्षीत् । असार्टाम् ॥ सर्तिशास्त्यर्तिभ्यश्च ।३।१॥५६॥ एभ्यश्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेव गृह्यते । तेन भ्वाद्यो ङ् । शीघ्रगतौ तु पाघ्राध्मेति धौरादेशः । धावति ॥ ३४ ॥ ऋ गतिप्रापणयोः । ऋच्छति ॥ ऋच्छत्यृताम् ४॥११॥ तौदादिकऋच्छेधंधातोर्ऋतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ॥ इडत्यर्तिव्ययतीनाम् ।।६६॥ अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्टाम् ॥ ३५॥ गृ घृ सेचने । गरति । जगार जगर्थ । जमिव । रिङ् । प्रियात् । अगार्षीत् ॥ ३७॥ ध्व हर्च्छने ॥ ३८ ॥ त्रु गतौ । सुस्रोथ । सुस्रुव । स्यात् । णिश्रीति चङ् । लघूपधगुणादन्तरङ्गत्वादुवङ् । असुनुवत् ॥ ३९ ॥ षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥ स्तुसुधूभ्यः परस्मैपदेषु ।७२७२ ॥ एभ्यः सिच इट् स्यात्परस्मैपदेषु । असावीत् । पूर्वोत्तराभ्यां निभ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् ॥ ४० ॥ श्रु श्रवणे ॥ श्रुवः श च ३३१७४ ॥ श्रुवः शृ इत्यादेशः स्यात् प्रत्ययश्च शब्विषये । शपोऽपवादः । भोर्डित्त्वाद्धातोर्गुणो न । शृणोति । शृणुतः ॥ हुश्नवोः सार्वधातुके ।६।४।८७॥ जुहोतेः भुप्रत्ययान्तस्यानेकाचोङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादा सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् ॥ ४१ ॥ ६ स्थैर्ये । ध्रुवति । अयं कुटादौ गत्यर्थोऽपि ॥ ४२ ॥ दुद्रु गतौ । दुदोथ । दुदविथ दुदुविव । दुद्रोथ । दुद्रुव । णिश्रीति चङ् । अदुद्रुवत् ॥ १४ ॥ जि जि अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आधे सकर्मकः । शत्रूञ् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जेरिति तङ् । पराजेरसोढ इत्यपादानत्वम् ॥ ४६ ॥ ॥ अथ डीङन्ता ङितः॥ मिङ् ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढे । सिष्मियिध्वे ॥ १॥ गुङ् अव्यक्ते शब्दे । गवते । जुगुवे ॥ २ ॥ गाङ् गतौ । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै। लङ् इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिसूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वाद्धमास्थेतीत्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदः ॥ ३ ॥ कुङ् घुङ् उडू डुङ् शब्दे । अन्ये तु उडू कुङ् खुङ् गुङ् घुङ् डुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । ऊवे । वार्णादाङ्गं बैलीय इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । जुङवे । ङोता ॥ ७ ॥ च्युङ ज्युङ मुङ् प्लुङ् गतौ ॥ ११॥ कुङ् इत्येके ॥ १२ ॥ रुङ् गतिरेषणयोः Page #207 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः। २०३ रेषणं हिंसा । रुरुवे । रवितासे ॥ १३ ॥ धृ अवध्वंसने । धरते । दः ॥ १४ ॥ मे प्रणिदाने । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गदेति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् ॥ १५॥ देङ् रक्षणे । दयते ॥ दयतेर्दिगि लिटि ४९॥ दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥ स्थाध्वोरिच्च ।१।२।१७ ॥ अनयोरिदादेशः स्यात् सिच्च कित्स्यातङि । अदित । अदिथाः । अदिषि ॥ १६ ॥ श्यैङ् गतौ । श्यायते । शश्ये ॥ १७ ॥ प्यै वृद्धौ । प्यायते । पप्ये । प्याता ॥ १८ ॥ त्रैङ् पालने । त्रायते । तत्रे ॥ १९॥ पू पवने । पवते । पुपुवे । पविता ॥ २०॥ मूडू बन्धने । मवते ॥ २१ ॥ डी विहायसा गतौ । डयते । डिड्ये । डयिता ॥ २२ ॥ तृ प्लवनतरणयोः ॥ ऋत इद्धातोः ४११००॥ ऋदन्तस्य धातोरङ्गस्य इत्स्यात् ॥ इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन * ॥ तरति । ऋच्छत्यतामिति गुणः । तृफलेत्येत्वम् । तेरतुः । तेरुः ॥ वृतो वा ७२। ३८ ॥ वृवृञ्भ्यामृदन्ताच्चेटो दीर्घा वा स्यान्न तु लिटि । तरिता । तरीता । अलिटीति किम् । तेरिथ । हलि चेति दीर्घः । तीर्यात् ॥ सिचि च परस्मैपदेषु ।।४० ॥ अत्र वृत इटो दीर्घो न । अतारिष्टाम् ॥ २३ ॥॥ अथाष्टावनुदात्तेतः॥ गुप गोपने ॥ १॥ तिज निशाने ॥ २ ॥ मान पूजायाम् ॥ ३ ॥ बध बन्धने ॥ गुप्तिन्किन्यः सन् ।३।१५ ॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।।१।६॥ सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ॥ गुपेनिन्दायाम् * ॥ तिजेः क्षमायाम् * ॥ कितेाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च * ॥ मानेर्जिज्ञासायाम् * ॥ बधेश्चित्तविकारे * ॥ दानेरार्जवे * ॥ शानेर्निशाने * ॥ सनाद्यन्ता इति धातुत्वम् ॥ सन्यङोः ।६१९॥ सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतो दानशानौ च खरितेतौ । एते नित्यं सन्नन्ताः ॥ अर्थान्तरे त्वननुबन्धकाथुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वासन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेगुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्वम् । बीभत्सते ॥ ४ ॥ रभ राभस्ये । आरभते । आरेभे । रब्धा । रप्स्यते ॥ ५॥ डुलभ प्राप्तौ । लभते ॥ ६ ॥ खञ्ज परिष्वङ्गे ॥ दंशसञ्जवञ्जां शपि ।।४।२५ ॥ रजेश्च ।।४।२६ ॥ एषां शपि नलोपः । खजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिवञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरं 'देभतुः । सखजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते । सदेः परस्य लिटीति सूत्रे खञ्जरुपसंख्यानम् * ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषखले । सखजिषे । सखञ्जिषे । खडा । खक्ष्यते । खजेत । खसीष्ट । प्रत्यष्वत । प्राक्सितादिति षत्वम् । परिनिविभ्यस्तु सिवादीनां वेति विकल्पः । एतदर्थमेवोपसर्गात्सु Page #208 -------------------------------------------------------------------------- ________________ २०४ सिद्धान्तकौमुद्याम् नोतीत्येव सिद्धे स्तुखझ्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वत । पर्यखत ॥७॥ हद पुरीपोत्सर्गे ॥ हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥८॥ ॥ अथ परस्मैपदिनः॥ निविदा अव्यक्ते शब्दे ॥१॥ स्कन्दिर गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्त्वादङ् वा । अस्कदत् । अस्कान्त्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥ वेः स्कन्देरनिष्ठायाम् ।८।३। ७३ ॥ षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥ परेश्च ।।३।७४ ॥ अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परिस्कन्दति । परिष्कण्णः। परिस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्पत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्गमित्यभ्युपगमात् । पूर्व धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्व साधनेनेति मतान्तरे तु न णत्वम् ॥ २ ॥ यम मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ॥ ३ ॥णम प्रहृत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ॥ ४ ॥ गम्ल सृप्त गतौ ॥ इषुगमियमां छ:३७७॥ एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता । गमेरिट् परस्मैपदेषु ।२।५८॥ गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लादित्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।६।११५९॥ उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति परे । सप्ता । सर्ता । स्रप्स्यति । सीति । असृपत् ॥६॥ यम उपरमे ॥ यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ॥ ७ ॥ तप सन्तापे । तप्ता । अताप्सीत् ॥ निसस्तपतावनासेवने ८३३१०२॥ षः स्यात् । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये । निष्टपति ॥ ८॥ त्यज हानौ । तत्यजिथ । तत्यक्थ । त्यक्ता । अत्याक्षीत् ॥ ९॥ षञ्ज सङ्गे । दंशसञ्जखञ्जां शपीति नलोपः । सजति । सङ्का ॥ १०॥ दृशिर प्रेक्षणे । पश्यति ॥ विभाषा सृजिशोः ७२॥६५॥ आभ्यां थल इड़ा ॥ सृजिशोझल्यमकिति ।६।१।५८ ॥ अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥ ऋहशोऽङि गुणः७४।१६ ॥ ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङ भावे ।। न दृशः३२॥४७॥ दृशश्लेः क्सो न । अद्राक्षीत् ॥ ११॥ दंश दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्जति नलोपः। दशति । ददंशिथ । ददंष्ठ । दंष्टा । दसयति । दश्यात् । अदाङ्क्षीत् ॥ १२ ॥ कृष विलेखने । विलेखनमाकर्षणम् । क्रष्टा । कर्टी । ऋक्ष्यति । कति ॥ स्पृशमृशकृषतृपद्दपां च्लेः सिज्वा वाच्यः Page #209 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः । * ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्षीत् । अकार्टाम् । अकाझुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अवक्षन् ॥ १३ ॥ दह भस्मीकरणे । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीतू । अदाग्धाम् । अधाक्षुः ॥१४॥ मिह सेचने । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् ॥ १५॥ कित निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ॥ १६ ॥ दान खण्डने । शान तेजने ॥ इतो वहत्यन्ताः खरितेतः॥ दीदांसति । दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति, शानयति ॥२॥ डुपचष् पाके । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट ॥ ३ ॥ षच समवाये । सचति । सचते ॥ ४ ॥ भज सेवायाम् । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त ॥ ५ ॥ रञ्ज रागे । नलोपः । रजति । रजते । अरासीत् । अरत ॥ ६ ॥ शप आक्रोशे । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त ॥ ७ ॥ त्विष दीप्तौ । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत । अत्विक्षाताम् ॥ ८॥ यज देवपूजासङ्गतिकरणदानेषु ॥ यजति । यजते । लिट्यभ्यासस्योभयेषाम् ।६०१७ ॥ वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्यालिटि । इयाज ॥ वचिखपियजादीनां किति ।६११५ ॥ वचिखप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनःप्रसङ्गविज्ञानावित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ॥ ९॥ डुवप् बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ॥ १० ॥ वह प्रापणे । उवाह । उवहिथ ॥ सहिवहोरोदवर्णस्य ।। उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढम् ॥११॥ वस निवासे । परस्मैपदी । वसति । उवास ॥ शासिवसिघसीनां च ।।६०॥ इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता ॥ सः स्यार्धधातुके ।४।४९॥ सस्य तः स्यात्सादावार्थधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ॥ १२ ॥ वेञ् तन्तुसन्ताने । वयति । वयते ॥ वेनो वयिः ।।४।४१ ॥ वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृजतीनां डिति च ।।१।१६ ॥ एषां किति किति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥ लिटि वयो यः ।।११३८ ॥ वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥ वश्चास्यान्यतरस्यां किति ।६।१।३९ ॥ वयो यस्य वो वा स्यात्किति लिदि । ऊवतुः । Page #210 -------------------------------------------------------------------------- ________________ २०६ सिद्धान्तकौमुद्यम् ऊवुः। वयेस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन भित्त्वात्तङ् । ऊये । ऊ । वयादेशाभावे ॥ वेञः | ६|१|४० ॥ वेञो न संप्रसारणं स्याल्लिटि । ववैौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ॥ १३ ॥ व्येञ् संवरणे । व्ययति ॥ न व्यो लिटि | ६|१|४६ ॥ व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिः शेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्णादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इत्त्यर्तीति नित्यमिट् । विव्ययिथ । विव्याय । विव्यय । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ॥ १४ ॥ ह्वे स्पर्धायां शब्दे च ॥ अभ्यस्तस्य च |६|१|३३ ॥ अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्रासीष्ट ॥ लिपि - सिचिह्नश्च |३|१|५३ || एभ्यश्लेरङ् स्यात् ॥ आत्मनेपदेष्वन्यतरस्याम् ||३|१| ५४ ॥ आतो लोपः । अहृत् । अह्वताम् । अह्वन् । अह्नत । अह्वास्त ॥ १५ ॥ अथ द्वौ परस्मैपदिनौ ॥ वद व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रजेति वृद्धिः । अवादीत् ॥ १ ॥ टुओश्वि गतिवृद्ध्योः । श्वयति ॥ विभाषा श्वेः |६|१|३० ॥ श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ॥ श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः * ॥ तेन लिट्यभ्यासस्येति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । स्तम्भ्वित्यङ् वा ॥ श्वयतेरः |७|४|१८ ॥ श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा घेट्श्व्योरिति च । इयङ् । अशिश्वियत् । ह्रयन्तेति न वृद्धि । अश्वयीत् ॥ २ ॥ वृत् ॥ यजादयो वृत्ताः । भ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति भ्वादयः ॥ ऋतेरीयङ् |३|१|२९ ॥ ऋतिः सौत्रः तस्मादीयङ् स्यात्खार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां चेत्येके । सनाद्यन्ता इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षायां तु आयादय आर्धधातुके वेतीयङभावे शेषात्कर्तरीति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ १ ॥ अद भक्षणे । द्वौ परस्मैपदिनौ ॥ अदिप्रभृतिभ्यः शपः | २|४|७२ ॥ लुक् स्यात् । अत्ति । अत्तः । अदन्ति ॥ लिट्यन्यतरस्याम् |२|४|४० || अदो घस्ट वा स्याल्लिटि । जघास । गमहनेत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसीति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इत्यतीति नित्यमिट् । आदिथ । अत्ता । अत्स्यति || हुझभ्यो हेर्धिः | ६|४|१०१ ॥ होर्झलन्तेभ्यश्च हेर्धिः । स्यात् । अद्धि । अत्तात् । अदानि || अदः सर्वेषाम् ||३|१०० || अदः परस्या Page #211 -------------------------------------------------------------------------- ________________ तिङन्ते अदादयः। २०७ पृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आव । आद्म । अद्यात् । अद्याताम् । अधुः । अद्यास्ताम् । अद्यासुः ॥ लुसनोर्घस्ल ।।४।३७ ॥ अदो घस्ल स्यात् लुङि सनि च । लदित्त्वादङ् । अघसत् ॥ हन हिंसागत्योः । प्रणिहन्ति ॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि विति ।६।४।३७ ॥ अनुनासिकेति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ विति परे । यमि रमि नमि गमि हनि मन्यतयोऽनुदात्तोपदेशाः । तनु षणु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः । नन्ति ॥ वमोर्वा ।४।२३ ॥ उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि । प्रहन्मि । प्रहण्वः । प्रहन्वः । हो हन्तेरिति कुत्वम् । जघान । जन्नतुः । जघ्नुः ॥ अभ्यासाच्च ७३। ५५॥ अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ । जघन्थ । हन्ता । ऋद्धनोरितीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥ हन्तेजः ।।४।३६॥ हौ परे । आभीयतया जस्यासिद्धत्वाद्धेन लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अनन् । अहनम् ॥ आर्धधातुके ।।४॥३५॥ इत्यधिकृत्य ।। हनो वध लिङि ।। ४।४२ ॥ लुङि च ।।४।४३ ॥ वधादेशोऽदन्तः । आर्धधातुक इति विषयसप्तमी । तेनार्धधातुकोपदेशे अकारान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेरिति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वादतो हलादेरिति न वृद्धिः । अवधीत् ॥ ३ ॥ ॥ अथ चत्वारः खरितेतः॥ द्विष अप्रीतौ । द्वेष्टि । द्विष्टे । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । द्वेष्टु । द्विष्टात् । द्विति । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥ द्विषश्च ।।४।११२॥ लङो झेर्जुस्खा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् ॥ १॥ दुह प्रपूरणे । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । दुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुहेति लुपक्षे तथासूध्वंवहिषु लदपि ॥२॥ दिह उपचये । प्रणिदेग्धि ॥ ३ ॥ लिह आखादने । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिक्षे । लीढ़े । लेछु । लीढि । लेहानि । अलेट् । अलिक्षत् । अलिक्षत । अलीढ । अलिक्षावहि । अलिहहि ॥ ४ ॥ चक्षिा व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम् तु न । अन्तेदित इति व्याख्यानात् । ङकारस्तु अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञापनार्थः । तेन स्फायनिर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते ॥ आर्धधातुके इत्यधिकृत्य ॥ चक्षिङः ख्याञ् ।।४।५४ ॥ वा लिटि ।।४।५५ ॥ अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे शस्य यो वेति स्थितम् । जित्त्वात्पदद्वयम् । चख्यौ । चख्ये । चक्शौ । Page #212 -------------------------------------------------------------------------- ________________ २०८ सिद्धान्तकौमुद्याम् चक्शे । चयो द्वितीया इति तु न । चवस्यासिद्धत्वात् । चचक्षे । ख्याता । क्शाता । ख्यास्यति । ख्यास्यते । क्शास्यति । क्शास्यते । अचष्ट । चक्षीत । ख्यायात् । ख्येयात् । क्शायात् । क्शेयात् ॥ अस्यतिवक्तिख्यातिभ्योऽङ् ।।१।५२ ॥ एभ्यश्चलेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ॥ वर्जने खशाञ् नेष्टः * ॥ समचक्षिष्टेत्यादि ॥ ५॥ ॥ अथ पृच्यन्ता अनुदात्तेतः ॥ ईर गतौ कम्पने च । ईर्ते । ईरांचक्रे । ईर्ताम् । ईर्ध्व । ईर्ध्वम् । ऐरिष्ट ॥ १ ॥ ईड स्तुतौ । ईट्टे ॥ ईशः से रा७७॥ ईडजनोर्वे च ७२७८ ॥ ईशीड्जनां शेध्वेशब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागो वैचित्र्यार्थः । ईडिपे । ईडिध्वे । एकदेशविकृतस्यानन्यत्वात् । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्वम् ॥ २ ॥ ईश ऐश्वर्ये । ईष्टे ईशिषे । ईशिध्वे ॥ ३ ॥ आस उपवेशने । आस्ते ॥ दयायासश्च ॥ आसांचक्रे । आस्ख । आध्वम् । आसिष्ट ॥ ४ ॥ आङ शासु इच्छायाम् । आशास्ते । आशासाते । आयूर्वत्वं प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ॥ ५॥ वस आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता ॥ ६ ॥ कसि गतिशासनयोः । कंस्ते । कंसाते । कंसते । अयमनिदिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ़े ॥ ७ ॥ णिसि चुम्बने । निस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ॥ ८॥ णिजि शुद्धौ । निते । निले । निञ्जिता ॥ ९ ॥ शिजि अव्यक्ते शब्दे । शिळे ॥१०॥ पिजि वर्णे । संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिते ॥ ११ ॥ पृजि इत्येके । पृङ्क्ते ॥ १२ ॥ वृजी वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदिदित्यन्ये । वृते ॥ १३ ॥ पृची संपर्चने । पृक्ते ॥ १४ ॥ खूङ् प्राणिगर्भविमोचने । सूते । सुषुवे । सोता । सविता । भूसुवोरिति गुणनिषेधः । सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ॥ १५॥ शीङ् खप्ने ॥ शीङः सार्वधातुके गुणः ।४।२१॥ किति चेत्यस्यापवादः । शेते । शयाते ॥ शीङो रुट् ।१।६ ॥ शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ १६ ॥ * ॥ अथ स्तौत्यन्ताः परस्मैपदिनः॥ ऊर्णस्तूभयपदी । यु मिश्रणेऽमिश्रणे च ॥ उतो वृद्धिलकि हलि ७३२८९ ॥ लुग्विषये उकारस्य वृद्धिः स्यात्पिति · हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्नेति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् ॥ १॥ रु शब्दे ॥ ॥ तुरुस्तुशम्यमःसार्वधातुके ।७३९५ ॥ एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्डा स्यात् । नाभ्यस्तस्येत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । Page #213 -------------------------------------------------------------------------- ________________ तिङन्ते अदादयः। . २०९ हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि स्यात् । विध्यादौ तु रुयात् । रुवीयात् । अरावीत् । अरविष्यत् ॥ २ ॥ तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति तौति । तुवीतः तुतः । तोता । तोष्यति ॥ ३ ॥ णु स्तुतौ । नौति । नविता ॥ ४ ॥ टुक्षु शब्दे । क्षौति । क्षविता ॥ ५ ॥ क्ष्णु तेजने । क्ष्णौति । क्ष्णविता ॥ ६ ॥ष्णु प्रस्रवणे । स्नौति । सुष्णाव । सविता । सूयात् ॥ ७ ॥ ऊणुञ् आच्छादने ॥ ऊोतेर्विभाषा ॥३९० ॥ वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊोति । ऊर्णोति । ऊर्गुतः । ऊर्गुवन्ति । ऊर्गुते । ऊर्गुवाते । ऊर्णवते ॥ ऊोतेराम् नेति वाच्यम् * ॥ न न्द्राः संयोगादयः।।१॥३॥ अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । पूर्वत्रासिद्धीयमद्विर्वचन इति त्वनित्यम् । उभौ साभ्यास. स्येति लिङ्गात् । ऊर्णनाव । ऊर्जुनुवतुः । ऊर्जुनुवुः ॥ विभाषोर्णोः ।।२।३॥ इडादिप्रत्ययो वा ङित्स्यात् । ऊर्जुनुविथ । ऊर्जुनविथ । ऊर्गुविता । ऊर्णविता । ऊोतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥ गुणोऽपृक्ते ।।३।९१ ॥ ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्गुयात् । ऊर्गुयाः । इह वृद्धिर्न । ङिच्च पिन्नेति भाष्यात् । ऊणूयात् । ऊर्णविषीष्ट । ऊर्गुविषीष्ट । औMवीत् । औMविष्टाम् । ऊर्णोतेर्विभषा ७६ ॥ इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् ॥ ८॥ द्यु अभिगमने । द्यौति । द्योता ॥ ९ ॥ षु प्रसवैश्वर्ययोः । प्रसकोऽभ्यनुज्ञानम् । सोता । असौषीत् । ॥ १० ॥ कु शब्दे । कोता ॥ ११ ॥ ष्टुञ् स्तुतौ । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूभ्य इतीट् । अस्तावीत् । प्राक्सितादिति षत्वम् । अभ्यष्टौत् । सिवादीनां वा । पर्यष्टौत् । पर्यस्तोत् ॥ १२ ॥ ञ् व्यक्तायां वाचि ॥ ब्रुवः पश्चानामादित आहो ब्रुवः ।।४।८४ ॥ ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्बुवश्वाहादेशः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ॥ आहस्थः ।।२।३५ ॥ झलि परे । चलम् । आत्थ । आहथुः ॥ ब्रुव ईट् ७३।९३ ॥ ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थेत्यत्र स्थानिवद्भावात्प्राप्तोऽयं 'झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥ ब्रुवो वचिः ।।४।५३ ॥ उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूतात् । ङिच्च पिनेत्यपित्त्वादीन । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्तीत्यङ् ॥ वच उम् ।४।२० ॥ अङि परे । अवोचत् । अवोचत ॥ १३ ॥ * ॥ अथ शास्यन्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ॥ इण् गतौ । एति । इतः ॥ इणो यण् ।६।४।८१॥ अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥ Page #214 -------------------------------------------------------------------------- ________________ २१० सिद्धान् दीर्घ इणः किति ।७/४/६९ ॥ इणोऽभ्यासस्य दीर्घः स्यास्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥ एतेर्लिङि | ७|४| २४ ॥ उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥ इणो गा लुङि | २|४|४५ ॥ गातिस्थेति सिचो लुक् । अंगात् । अगाताम् । अगुः ॥ १ ॥ इङ् अध्ययने । नित्यमधिपूर्वः । अ । अधीयते । अधीयते ॥ गाङ् लिटि | २|४|४९ ॥ इङो गाइ स्याल्लिटि । लावस्थायां विवक्षिते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । 1 गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपसर्गेणेति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तमिति निर्देशान्न भवति । अध्यैत । परत्वादिय । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधी• यीध्वम् । अधीयीय । अध्येषीष्ट ॥ विभाषा लुङ्लङोः | २|४|५० ॥ इङो गाइ वा स्यात् || गाङ्कुटादिभ्योऽङित् | १|२| १ | गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥ घुमास्थागापाजहातिसां हलि | ६|४|६६ ॥ एषामा ईत्स्याद्धलादौ क्वित्यार्धधातुके । अध्यगीष्ट । अध्यैष्ट । अध्यगीष्यत । अध्यैष्यत ॥ २ ॥ इक् स्मरणे । अयमप्यधिपूर्वः । अधीगर्थदयेशामिति लिङ्गात् । अन्यथाहीगर्थेत्येव ब्रूयात् । इवदिक इति वक्तव्यम् * || अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टिः । ससीतयो राघवयोरधीयन्निति ॥ ३ ॥ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वे । वीहि । अवेत् । अवीताम् | अवियन् । अडागमे सत्यनेकाच् - त्वाद्यणिति केचित् । अव्यन् ॥ ४ ॥ अत्र ईकारोऽपि धावन्तरं प्रश्लिष्यते । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ॥ ५ ॥ या प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥ लङः शाकटायनस्यैव | ३|४|१११ ॥ आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयु: । अयान् । यायात् । यायाताम् । यायास्ताम् ॥ ६ ॥ वा गतिगन्धनयोः । गन्धनं सूचनम् ॥ ७ ॥ भा दीप्तौ ॥ ८ ॥ ष्णा शौचे ॥ ९ ॥ श्रा पाके ॥ १० ॥ द्रा कुत्सायां गतौ ॥ ११ ॥ सा भक्षणे ॥ १२ ॥ पा रक्षणे । पायास्ताम् । अपासीत् ॥ १३ ॥ रा दाने ॥ १४ ॥ ला आदाने । द्वावपि दाने इति चन्द्रः ॥ १५ ॥ दाप् वने । प्रणिदाति । प्रनिदाति । दायास्ताम् | अदासीत् ॥ १६ ॥ ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः । सस्थानत्वं नमः ख्यात्रे इति वार्तिकं तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः स नेति ख्याञा देशस्य ख़्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः १ अत्र आडूप्रश्लेषो बोध्यः ॥ Page #215 -------------------------------------------------------------------------- ________________ तिङन्ते अदादयः । २११ प्रयोगो नेति न्यासकारः ॥ १७ ॥ प्रा पूरणे ॥ १८ ॥ मा माने । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गदेत्यत्र नास्य ग्रहणम् । प्रनिमाति । प्रणिमाति ॥ १९॥ वच परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये । झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ॥ २० ॥ विद ज्ञाने ॥ विदो लटो वा ।।४।८३ ॥ वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद। वेद । विद्व । विद्म । पक्षे । वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उष विदेत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥ विदांकुर्वन्त्वित्यन्यतरस्याम् ।।११४१॥ वेत्तेर्लोट्याम् गुणभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इतिशब्दात् ॥ तनादिकृञ्भ्य उः३।११७९॥ तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेव सिद्धे कृग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥ अत उत्सार्वधातुके ।।४।११० ॥ उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके विति । उदिति तपरकरणसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्चेति हेर्लक् । आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्तेति झेर्जुस् । अविदुः ॥ दश्च ।८२७५ ॥ धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः । अवेत् ॥ २१ ॥ अस् भुवि । अस्ति ॥ श्नसोरल्लोपः।६।४।१११॥ भस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके कृिति । स्तः । सन्ति । तासस्त्योरिति सलोपः। असि । स्थः । स्थ । अस्मि । खः । स्मः ॥ आर्धधातुके इत्यधिकृत्य ॥ अस्तेर्भूः ।।४। ५२ ॥ बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥ ध्वसोरेद्धावभ्यासलोपश्च ।६।१११९॥ घोरस्तेश्च एत्वं स्याद्धौ परे अभ्यासलोपश्च । आमीयत्वेन एत्वस्यासिद्धत्वाद्धेधिः । श्नसोरित्यल्लोपः । एधि । तातपक्षे एत्वं न, परेण तातङा बाधात् । सकृद्ताविति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच इतीट् । आसीत् । नसोरित्यल्लोपस्याभीयत्वेनासिद्धत्वादाट । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीन ॥ उपसर्गप्रादुामस्तिर्यच्परः ८३२८७॥ उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षः स्याद्यकारेऽचि च परे । निष्यात् । प्रादुःप्यात् । निषन्ति । प्रादुःषन्ति । यच्परः किम् । अभिस्तः ॥ २२ ॥ मृजू शुद्धौ ।। मृजेर्वृद्धिः।७।२।११४ ॥ मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ॥ कित्यजादौ वेष्यते * ॥ व्रश्चेति षः । माष्टिं । मृष्टः । मृजन्ति । मार्जन्ति । ममार्ज । ममातुः । ममृजतुः । ममाजिथ । ममाष्ठं । मार्जिता । मार्टा । मृड्डि । अमा-अमाई । अमार्जम् । अमार्जीत् । अमाक्षीत् ॥ २३ ॥ रुदिर अश्रुविमोचने ॥ रुदादिभ्यः सार्वधातुके १२७६ ॥ रुद् स्वप् Page #216 -------------------------------------------------------------------------- ________________ २१२ सिद्धान्तकौमुद्याम् श्वस् अन् जस् एभ्यो वलादेः सार्वधातुकस्येद् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न, रुदिहि ॥ रुदश्च पञ्चभ्यः ३९८॥ हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥ अगायेगालवयोः ७३९९ ॥ अरोदीत् । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदित् ॥ १ ॥ निष्पप् शये । खपिति । खपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ । सुष्वप्थ । सुविनिर्दुर्व्यः सुपिसूतिसमाः।८।३।८८॥ एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे पत्वे च कृते द्वित्वम् । पूर्वत्रासिद्धीयमद्विर्वचने ॥ सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यासिद्धत्वात्ततः पूर्व हलादिः शेषः । नित्यत्वाच्च ॥ ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुखप्ता । अखपीत् । अखपत् । खप्यात् । सुप्यात् । सुषुयात् । अखाप्सीत् ॥ २ ॥ श्वस प्राणने । श्वसिति । श्वसिता । अश्वसीत् । अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । यन्तक्षणेति न वृद्धिः । अश्वसीत् ॥ ३॥ अन च । अनिति । आन अनिता । आनीत् ॥ आनत् ॥ अनितेः ।।४।१९॥ उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ॥ ४ ॥ जक्ष भक्षहसनयोः । जक्षिति । जक्षितः ॥ अदभ्यस्तात् ७१॥४॥ झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्तेति जुस् । अजक्षुः । अयमन्तःस्थादिरित्युज्वलदत्तो बभ्राम ॥ ५॥ रुदादयः पञ्च गताः ॥ जागृ निद्राक्षये । जागर्ति । जागृतः । जाग्रति । उपविदेत्याम्वा । जागरांचकार । जजागार ॥ जाग्रोऽविचिण्णङित्सु ॥३॥८५ ॥ जागर्तेर्गुणः स्याद्विचिण्णल्भ्यिोऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥ जुसि च ७३८३ ॥ अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते । तं सिचि वृद्धिः । तां जागर्तिगुणः । तत्र कृते हलन्तलक्षणा प्राप्ता नेटीति निषिद्धा । ततोऽतो हलादेरिति बाधित्वाऽतो रान्तस्येति वृद्धिः प्राप्ता यन्तेति निषिध्यते । यदाहुः ॥ गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यणपूर्वाः प्राप्तयो नवेति ॥ १॥ दरिद्रा दुर्गतौ । दरिद्राति ॥ इद्दरिद्रस्य ।६।४।११४ ॥ दरिद्रातेरिकारः स्याद्धलादौ किति सार्वधातुके । दरिद्रितः ॥ नाभ्यस्तयोरातः।६४११२॥ अनयोरातो लोपः स्यात् ङिति सार्वधातुके । दरिद्रति । अनेकान्त्वादाम् । दरिद्रांचकार । आत औ णल इत्यत्र ओ इत्येव सिद्धे औकारविधानं दरिद्रातरालोपे कृते श्रवणार्थम् । अत एष ज्ञापकादानेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥ दरिद्रातरार्धधातुके विवक्षिते आलोपो वाच्यः ॥ लुङि वा सनि एबुलि च न * ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । Page #217 -------------------------------------------------------------------------- ________________ तिङन्ते जुहोत्यादयः । २१३ अदरिद्रुः । दरिद्रियात् । दरिद्यात् । अदरिद्रीत् । इट्सको । अदरिद्रासीत् ॥ २ ॥ चकास दीप्तौ । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धि चेति सलोपः। सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥ तिप्यनस्तेः ।।२।७३ ॥ पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात् । अचकाद् । अचकासुः ॥ सिपि धातोरा ।८२।७४ ॥ पदान्तस्य धातोः सस्य रुः स्याद्वा । पक्षे दः । अचकाः । अचकात् ॥ ३ ॥ शासु अनुशिष्टौ । शास्ति ॥ शास इद-हलोः।६।४।३४ ॥ शास उपधाया इत्स्यादङि हलादौ विति च । शासिवसीति षः । शिष्टः । शासति । शशासतुः । शास्तु । शिष्टात् । शिष्टाम् । शासतु ॥ शा हो ।६।४।३५ ॥ शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेधिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्तीत्यङ् । अशिषत् । अशासिष्यत् ॥ ४ ॥ दीधी दीप्तिदेवनयोः ॥ एतदादयः पञ्च धातवश्छान्दसाः ॥ दीधीते । एरनेकाच इति यण् । दीध्याते ॥ यीवर्णयोर्दीधीवेव्योः ।७४।५३ ॥ एतयोरन्त्यस्य लोपः स्याद्यकारे इवणे च परे । इति लोपं बाधित्वा नित्यत्वाट्टेरेत्वम् । दीध्ये । दीधीवेवीटामिति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते ॥ १ ॥ वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥२॥ ॥ अथ त्रयः परस्मैपदिनः॥षस सस्ति खमे । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि ॥ पूर्वत्रासिद्धमिति सलोपस्यासिद्धत्वादतो हेरिति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् ॥ १ ॥ सन्ति । इदित्त्वान्नुमि कृते संस्तः इति स्थिते स्कोः इति सलोपे झरो झरि सवर्णे इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोरिति लोपाभावात् । संस्ति । संस्तः। संस्तन्ति इत्येके ॥२॥ वश कान्तौ । कान्तिरिच्छा । वष्टि । उष्टः। उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्डि । अवट् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् । अवाशीत् । अवशीत् ॥ ३ ॥ चर्करीतं च ॥ यङ्लुगन्तमदादौ बोध्यम् * ॥ हुङ् अपनयने । हुते । जुहुवे । हुवीत । होषीष्ट । अहोष्ट ॥ ४ ॥ ॥ इत्यदादयः॥ हु दानादनयोः ॥ आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति खभावाल्लभ्यते ॥ इतश्चत्वारः परस्मैपदिनः ॥ जुहोत्यादिभ्यः इलः।।४।७५ ॥ शपः श्लुः स्यात् ॥ श्लौ ।६।१।१० ॥ धातोढ़े स्तः । जुहोति । जुहुतः । अदभ्यस्तादित्यत् । हुभुवोरिति यण् । जुह्वति ॥ भीहीभृहुवा इलवच्च ।३।१।३९ ॥ एभ्यो लिट्याम्वा स्यादामि श्लाविव कार्य च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेधिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वाज्जुसि चेति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ॥ १ ॥ Page #218 -------------------------------------------------------------------------- ________________ 4 २१४ - सिद्धान्तकौमुद्याम् जिभी भये । बिभेति ॥ भियोऽन्यतरस्याम् ।।४।११५ ॥ इकारः स्याद्धलादौ किति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । विभयांचकार । बिभाय । भेता ॥२॥ ही लज्जायाम् ॥ जिहेति । जिहीतः । जिहियति । जिहूयांचकार । जिहाय ॥ ३॥ पृ पालनपूरणयोः ॥ अर्तिपिपोश्च ।७४७७॥ अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥ उदोष्टयपूर्वस्य ।।१।१०२॥ अङ्गावयवौष्ठ्यपूर्वो य ऋत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि चेति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ऋच्छत्यूतामिति गुणे प्राप्ते ॥ शृदृप्रां इखो वा । ४॥१२॥ एषां किति लिटि हखो वा स्यात् । पक्षे गुणः । पप्रतुः । पपुः । पपरतुः । पपरुः । परीता । परिता । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । हखान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि, प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्वं शरणम् ॥ ४ ॥ डुभृञ् धारणपोषणयोः ॥ भृशामित् ७४७६॥ भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास । बभार । बभर्थ । बभूव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । नियात् । भृषीष्ट । अभार्षीत् । अभृत ॥ ५ ॥ माङ् माने शब्दे च ॥ ई हल्यघो।६।४।११३॥ नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके कृिति हलि न तु घुसंज्ञकस्य । मिमीते । नाभ्यस्तयोरित्यालोपः । मिमाते । मिमते । प्रण्यमास्त ॥ ६ ॥ ओहाङ् गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ॥ ७ ॥ ओहाक् त्यागे । परस्मैपदी । जहाति ॥ जहातेश्च ।६।४।११६ ॥ इत्स्याद्वा हलादौ किति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥ आ च हो ।६।४।११७ ॥ जहातेर्हो परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः अजहाः ॥ लोपो यि।।४।११८॥जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एलिङि । हेयात् । अहासीत् ॥ ८ ॥ डुदाञ् दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । ध्वसोरित्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित ॥ ९ ॥ डुधाञ् धारणपोषणयोः । दानेऽप्येके । प्रणिदधाति ॥ दधस्तथोश्च ।८।२॥३८॥ द्विरुक्तस्य झपन्तस्य धानो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । धत्थ । दध्वः । धत्ते । धत्से। धद्ध्वे । धेहि । अधित ॥ १० ॥ * ॥ अथ त्रयः खरितेतः॥ णिजिर् शौचपोषणयोः ॥ णिजां त्रयाणां गुणः श्लौ ४७५ ॥ णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । HTHHH Page #219 -------------------------------------------------------------------------- ________________ तिङन्ते दिवादयः । २१५ 1 नेनिग्ध || नाभ्यस्तस्याचि पिति सार्वधातुके | ७|३|८७ ॥ लघूपधगुणो न स्यात् । निजानि । अनेने । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ॥ १ ॥ विजिर् पृथग्भावे । वेवेक्ति । वेविते । विवेजिथ । अत्र विज इडिति ङित्त्वं न । ओविजी इत्यस्यैव तत्र ग्रहणात् । णिजिविजी रुधादावपि ॥ २ ॥ विष्ल व्याप्तौ । वेवेष्टि । वेविष्टे । लदित्त्वादङ् | अविषत् । तङि क्सः । अजादौ क्सस्याचीति अल्लोपः । अविक्षत | अविक्षाताम् | अविक्षन्त ॥ ३ ॥ अथ आगणान्ताः परस्मैपदिनइछान्दसाश्च ॥ घृ क्षरणदीप्त्योः । जिघर्म्यग्निं हविषां घृतेन ॥ भृञामित् । बहुलं छन्दसीति इत्वम् ॥ १ ॥ हृ प्रसह्यकरणे । अयं स्रुवो अभिजिहर्ति होमान् ॥ २ ॥ ऋ सृ गतौ । बहुलं छन्दसीत्येव सिद्धे अर्तिपिपर्त्योश्चेतीत्वविधानादयं भाषायामपि । अभ्यासस्य सवर्णे इतीयङ् । इयर्ति । इयूतः । इति । आर । आरतुः । इत्यतिति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ॥ ४ ॥ भस भर्त्सनदीप्त्योः । बभस्ति । घसिभसोर्हलि चेत्युपधालोपः । झलो झलीति सलोपः । बब्धः । बप्सति ॥ ५ ॥ किद ज्ञाने । चिकेति ॥ ६ ॥ तुर त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति ॥ ७ ॥ धिष शब्दे । दिधेष्टि । दिधिष्टः ॥ ८ ॥ धन धान्ये । दधन्ति । दन्तः । दधनति ॥ ९ ॥ जन जनने । जजन्ति ॥ जनसनखनां सञ्झलोः | ६|४|४२ ॥ एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलाद क्विति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ॥ १० ॥ गा स्तुतौ । देवाजिगाति सुम्नयुः । जिगीतः । जिगति ॥ ११ ॥ ॥ इति जुहोत्यादयः ॥ दि क्रीडा विजिगीषाव्यवहारद्युतिस्तुतिमोदखनकान्तिगतिषु ॥ 1 1 1 षन्ताः परस्मै. पदिनः ॥ दिवादिभ्यः श्यन् | ३|१|६९ ॥ शपोऽपवादः । हलि चेति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ॥ १ ॥ षिवु तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यषेवीत् । न्यसेवीत् ॥ २ ॥ स्त्रिवु गतिशोषणयोः ॥ ३ ॥ ष्ठिवु निरसने । केचिदिहेमं न पठन्ति ॥ ४ ॥ ष्णुसु अदने | आदान इत्येके । अदर्शन इत्यपरे । सुस्यति । सुष्णोस ॥ ५ ॥ ष्णसु निरसने । स्नस्यति । सनास ॥ ६ ॥ सु रणदीध्योः । ह्ररणं कौटिल्यम् । चक्लास ॥ ७ ॥ व्युष दाहे । वुव्योष ॥ ८ ॥ लुष च ॥ ९ ॥ नृती गात्रविक्षेपे । नृत्यति । ननर्त ॥ सेऽसिचिकृतचूतहृदतृदनृतः | ७|२५७ ॥ एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्डा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ॥ १० ॥ त्रसी उद्वेगे । वा भ्राशेति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ॥ ११ ॥ कुथ पूतीभावे । पूतीभावो दौर्गन्ध्यम् ॥ १२ ॥ पुथ हिंसायाम् ॥ १३ ॥ Page #220 -------------------------------------------------------------------------- ________________ २१६ सिद्धान्तकौमुद्याम् गुध परिवेष्टने ॥ १४॥ क्षिप प्ररेणे । क्षिप्यति । क्षेप्ता ॥ १५॥ पुष्प विकसने । पुष्प्यति । पुपुष्प ॥ १६ ॥ तिम ष्टिम ष्टीम आीभावे । तिम्यति । स्तिम्यति । स्तीम्यति ॥ १९॥ बीड चोदने लज्जायां च । बीड्यति ॥ २० ॥ इष गतौ । इष्यति ॥ २१ ॥ षह षुह चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ॥ २३ ॥ जृष् सृष् वयोहानौ । 'जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत् । जीर्यात् । जस्तम्भ्वित्यक्षा । ऋशोऽङि गुणः । अजरत् । अजारीत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ॥ २५ ॥ षडः प्राणिप्रसवे । सूयते । सुषुवे । स्वरतिसूतीति विकल्पं बाधित्वा ,युकः कितीति निषेधे प्राप्ते क्रादिनयमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ॥ २६ ॥ दूङ् परितापे । दूयते ॥ २७ ॥ दीडू क्षये । दीयते ॥ दीडो युडचि विति ।६४।६३ ॥ दीङः परस्याजादेः कृित अर्धधातुकस्य युट् स्यात् । वुग्युटावुवयणोः सिद्धौ वक्तव्यौ * ॥ दिदीये ॥ मीनातिमिनोतिदिङ ल्यपि च ।६।११५०॥ एषामात्वं स्यात् ल्यपि चकारादशित्येन्निमित्ते । दाता दास्यते । अदास्त । अदास्थाः ॥ २८ ॥ डीडू विहायसा गतौ । डीयते । डिड्ये ॥ २९॥ धीङ आधारे । धीयते । दिध्ये । घेता ॥ ३० ॥ मी हिंसायाम् । हिंसात्र प्राणवियोगः । मीयते ॥ ३१ ॥री श्रवणे । रीयते ॥ ३२ ॥ लीडू श्लेषणे ॥ विभाषा लीयतेः।६।११५१॥ लीयतेरिति यका निर्देशो न तु श्यना । लीलीडोरात्वं वा स्यादेविषये त्यपि च । लेता। लाता । लेष्यते । लास्यते । एज्विषये किम् । लीयते । लिल्ये ॥ ३३ ॥ वीडू वृणोत्यर्थे । व्रीयते । वित्रिये । खादय ओदितः । तत्फलं तु निष्ठानत्वम् ॥ ३४ ॥ पीङ् पाने । पीयते ॥ ३५॥ माङ् माने । मायते । ममे ॥ ३६ ॥ ईङ् गतौ । ईयते । अयांचक्रे ॥ ३७॥ प्रीडू प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ॥ ३८ ॥ अथ परस्मैपदिनचत्वारः॥ शो तनूकरणे ॥ ओतः श्यनि ।१३७१ ॥ लोपः स्यात् श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषाघ्राधेडिति सिचो वा लुक् । लुगभावे यमरमेतीट्सको । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ॥ १ ॥ छो छेदने । छयति ॥ २ ॥ षोऽन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ॥ ३ ॥ दो अवखण्डने । यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ ४ ॥ अथात्मनेपदिनः पञ्चदश ॥ जनी प्रादुर्भावे ॥ ज्ञाजनोर्जा ३७९॥ अनयोर्जा. देशः स्याच्छिति । जायते । जज्ञे .। जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजनेति वा चिण् ॥ जनिवध्योश्च ७३३३५ ॥ अनयोरुपधाया वृद्धिर्न स्याच्चिणि णिति कृति च । अजनि । अजनिष्ट ॥ १॥ दीपी दीप्तौ । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ॥२॥ पूरी आप्यायने । पूर्यते । अपूरि । अपूरिष्ट ॥ ३ ॥ तूरी गतित्वरणहिंसनयोः । १ऋत इद्धातोरितीत्वम् । Page #221 -------------------------------------------------------------------------- ________________ तिङन्ते दिवादयः। २१७ तूर्यते । तुतूरे ॥ ४ ॥ धूरी गूरी हिंसागत्योः । धूर्यते । दुधूरे । गूर्यते । जुगूरे ॥ ६ ॥ घूरी जूरी हिंसावयोहान्योः ॥ ८॥ शूरी हिंसास्तम्भनयोः ॥ ९॥ चूरी दाहे ॥ १० ॥ तप ऐश्वर्ये वा । अयं धातुरैश्वर्ये वा तझ्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधातोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः ॥ ११ ॥ वृतु वरणे । वृत्यते । पक्षान्तरे तु वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः ॥ १२॥ क्लिश उपतापे । क्लिश्यते । क्लेशिता ॥ १३ ॥ काश दीप्तौ । काश्यते ॥ १४ ॥ वाश शब्दे । वाश्यते । ववाशे ॥ १५ ॥ ॥ अथ पञ्च खरितेतः॥ मृष तितिक्षायाम् । मृष्यति । मृष्यते । ममर्ष । ममृषे ॥ १॥ ईशुचिर पूतीभावे । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट ॥२॥ णह बन्धने । नह्यति । नह्यते । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् ॥ ३ ॥ रञ्ज रोगे । रज्यति । रज्यते ॥ ४ ॥ शप आक्रोशे । शप्यति । शप्यते ॥ ५॥ अथैकादशानुदात्तेतः ॥ पद गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥ चिण ते पदः ।।१।६०॥ पदश्लेश्चिण् स्यात्तशब्दे परे । प्रण्यपादि । अपत्साताम् । अपत्सत ॥१॥ खिद दैन्ये । खिद्यते । चिखिदे । खेत्ता । अखित्त ॥२॥ विद सत्तायाम् । विद्यते । वेत्ता ॥ ३ ॥ बुध अवगमने । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ॥ ४ ॥ युध संप्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् । अनुदाचेत्त्वलक्षणमात्मनेपदमनित्यमिति वा ॥ ५॥ अनो रुध कामे । अनुरुध्यते ॥ ६ ॥ अण प्राणने । अण्यते । आणे । अणिता ॥ ७ ॥ अनेति दन्त्यान्तोऽयमित्येके ॥ ८ ॥ मन ज्ञाने । मन्यते । मेने । मन्ता ॥ ९॥ युज समाधौ । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता ॥ १० ॥ सृज विसर्गे अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिसिचाविति कित्वान्न गुणो नाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् ॥ ११ ॥ लिश अल्पीभावे । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत् । अलिक्षाताम् ॥ १२ ॥ अथागणान्ताः परस्मैपदिनः ॥राधोऽकर्मकाद्वृद्धावेव । एवकारो भिन्नक्रमः । राधोऽकर्मकादेव श्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । द्रुह्यन्तमित्यर्थः । राध्यत्योदनः । सिध्यतीत्यर्थः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायामित्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया देवादिकत्वायोगात् । राधा । रात्स्यति । अयं खादिश्चुरादिश्च ॥ १॥ व्यध ताडने । अहिज्येति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । Page #222 -------------------------------------------------------------------------- ________________ २१८ सिद्धान्तकौमुद्याम् विध्यात् । अव्यात्सीत् ॥ २॥ पुष पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादीत्यङ् । अपुषत् ॥ ३ ॥ शुष शोषणे । अशुषत् ॥ ४ ॥ तुष प्रीतौ ॥ ५॥ दुष वैकृत्ये ॥ ६ ॥ श्लिष आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥ श्लिषः ।३।१४६॥ अस्मात्परस्यानिटश्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥ आलिङ्गने ।३।१।४६ ॥ श्लिषश्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अझ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिवम् ॥ ७ ॥ शक विभाषितोऽमर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिहारिकासु लदित्पठितः । शकिता । शकिष्यति ॥ ८॥ विदा गात्रप्रक्षरणे । धर्मस्रुतावित्यर्थः । अयं जीदिति न्यासकारादयः । नेति हरदत्तादयः । खिद्यति । सिष्वेद । सिप्वेदिथ । खेत्ता । अखिदत् ॥ ९॥ क्रुध क्रोधे । क्रोद्धा । क्रोत्स्यति ॥ १० ॥ क्षुध बुभुक्षायाम् । क्षोद्धा । कथं क्षुधित तति । संपदादिक्किबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोरितीट् वक्ष्यते ॥ ११ ॥ शुध शौचे । शुध्यति । शुशोध । शोद्धा ॥ १२ ॥ विधु संराद्धौ । ऊदित्पाठः प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् ॥ १३ ॥ रध हिंसासंराध्योः । संराद्धिनिष्पत्तिः । रध्यति । रधिजभोरचीति नुम् । ररन्धतुः ॥ रधादिभ्यश्च ।७२।४५॥ र नश् तृप् दृप् द्रुह् मुह् ष्णुह ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ । ररद्ध । ररन्धिव । रेध्व ॥ नेट्यलिटि रधे।७।१।६२ ॥ लिडर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । आङि नुम् । अनिदितामिति नलोपः । अरधत् ॥ १४॥ णश अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ॥ मस्जिनशोझ लि १६० ॥ नुम् स्यात् । ननंष्ठ । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्ख्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥ नशेः षान्तस्य ।८।४।३६ ॥ णत्वं न स्यात् । प्रनष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनक्ष्यति । नशिष्यति ॥ १५॥ तृप प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितृनतासीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्थ । तर्पिता । तप्त । त्रप्ता ॥ स्पृशमृशकृति सिज्वा । अतार्सीत् । अत्राप्सीत् । अतपीत् । अतृपत् ॥ १६ ॥ दृप हर्षमोहनयोः । मोहनं गर्वः । दृप्यतीत्यादि । रधादित्वादिमौ वेटकावमर्थमनुदात्तता ॥ १७॥ द्रुह जिघांसायाम् । वा द्रुहमुहेति वा धः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । । १ श्लिष आलिङ्गने इति सूत्रं विभज्य द्विधा पठितम् । Page #223 -------------------------------------------------------------------------- ________________ तिङन्ते दिवादयः। २१९ ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् ॥ १८ ॥ मुह वैचित्ये । वैचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् ॥ १९ ॥ष्णुह उद्गिरणे । नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुङ । लोहिता । स्नोग्धा । सोढा । स्नोहिष्यति । सोक्ष्यति । अस्तुहत् ॥ २०॥ ष्णिह प्रीतौ । स्निह्यति । सिष्णेह ॥ वृत् ॥ रधादयः समाप्ताः॥ पुषादयस्तु आगणान्तादिति सिद्धान्तः ॥ २१॥ शमु उपशमे ॥ शमामष्टानां दीर्घः श्यनि ।७३७४ ॥ शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् ॥ १॥ तमु काङ्क्षायाम् । ताम्यति । तमिता । अतमत् ॥ २॥ दमु उपशमे । उपशमे इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् ॥ ३ ॥ श्रमु तपसि खेदे च । श्राम्यति । अश्रमत् ॥ ४॥ भ्रम अनवस्थाने । वा भ्राशेति श्यन्वा । तत्र कृते शमामष्टानामिति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् ॥ ५॥ क्षमू सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमषित् । भ्वादिस्तु पित् । अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा ॥ ६॥ क्लमु ग्लानौ । क्लाम्यति । क्लामति। शपीव श्यन्यपि ष्ठिवुक्लम्वित्येव दीर्धे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् ॥ ७ ॥ मदी हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥ ८ ॥ असु क्षेपणे । अस्यति । आस । असिता ॥ अस्यतेस्थुक् ।७४।१७ ॥ अङि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्तीति वचनं तङर्थम् । तङ् तूपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ॥ १ ॥ यसु प्रयत्ने ॥ यसोऽनुपसगात् ।३।११७१॥ संयसश्च ।३।१।७२॥ श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ॥ २ ॥ जसु मोक्षणे । जस्यति ॥ ३॥ तसु उपक्षये। दसु च। तस्यति । अतसत् । दस्यति । अदसत् ॥ ५॥ वसु स्तम्भे । वस्यति । ववास । ववसतुंः । न शसददेति निषेधः । वशादिरयमिति मते तु । बेसतुः । बेसुः ॥ ६ ॥ व्युष विभागे। अयं दाहे पठितः । अर्थभेदेन त्वङर्थ पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ॥ ७ ॥ प्लुष दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ॥ ८॥ विस प्रेरणे । बिस्यति । अबिसत् ॥ ९॥ कुस संश्लेषणे । अकुसत् ॥ १० ॥ वुस उत्सर्गे ॥ ११ ॥ मुस खण्डने ॥ १२ ॥ मसी परिणामे । परिणामो विकारः । समी इत्येके ॥ १३ ॥ लुठ विलोडने ॥ १४ ॥ उच समवाये । उच्यति । उवोच । ऊचतुः। मा भवानुचत् ॥ १५ ॥ भृशु भ्रंशु अधःपतने । बभर्श । अभृशत् । अनिदितामिति नलोपः । भ्रश्यति । अभ्रशत् ॥ १७ ॥ वृश वरणे । वृश्यति । अवृशत् ॥ १८ ॥ कृश तनूकरणे । कृश्यति ॥ १९ ॥ जितृषा पिपासायाम् ॥ २०॥ हृष तुष्टौ । श्यन्नङौ भौवादिकाद्वि Page #224 -------------------------------------------------------------------------- ________________ २२० सिद्धान्तकौमुद्यम् युप 1 शेषः ॥ २१ ॥ रुष रिष हिंसायाम् । तीषसहेति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ॥ २३ ॥ डिप क्षेपे ॥ २४ ॥ कुप क्रोधे ॥ २५ ॥ गुप व्याकुलत्वे ॥ २६ ॥ रूप लुप विमोहने । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः सेटूः । अनिद्वारि - कासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ॥ २९ ॥ लुभ गायें । गार्घ्यमाकाङ्क्षा । तीष - सहेति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलभत् । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः ॥ ३० ॥ क्षुभ संचलने । क्षुभ्यति ॥ ३१ ॥ णभ तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । त्र्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यन्नर्थः ॥ ३३ ॥ क्लिदू आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ॥ ३४ ॥ ञिमिदा स्नेहने । मिदेर्गुणः । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति मा भूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । ॥ ३५ ॥ ञिक्ष्विदा स्नेहनमोचनयोः ॥ ३६ ॥ ऋधु वृद्धौ । आनर्ध । आर्धत् ॥ ३७ ॥ गृधु अभिकाङ्क्षायाम् । अगृधत् ॥ ३८ ॥ वृत् ॥ पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते मृग्यतीत्यादि - सिद्धिरित्याहुः ॥ 1 ॥ इति दिवादयः ॥ 1 षु अभिषवे । अभिषवः स्त्रपनं पीडनं स्नानं सुरासंधानं च । तत्र स्त्रानेऽकर्मकः ॥ स्वादिभ्यः इनुः | ३|१|७३ ॥ सुनोति । सुनुतः । हुश्नुवोरिति । यण् । सुन्वन्ति । सुन्वः सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् स्तुसुधूञ्भ्य इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥ सुनोतेः स्यसनोः ।८।३।११७ ॥ स्ये सनि च परे सुञः षो न स्यात् । विसोति ॥ १ ॥ षिञ् बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता ॥ २ ॥ शिञ् निशाने । तालव्यादिः । शेता || ३ || डुमिञ् प्रक्षेपणे । मीनातिमिनोतीत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । मस्त ॥ ४ ॥ चिञ् चयने । प्रणिचिनोति ॥ विभाषा चेः ॥७।३।५८ ॥ अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट ॥ ५ ॥ स्तृञ् आच्छादने । स्तृणोति । स्तृणुते । गुणोर्तीति गुणः । स्तर्यात् ॥ ऋतश्च संयोगादेः | ७|२|४३ ॥ ऋदन्तात्संयोगादेः परयोर्लिङ्गसिचोरिडा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत ॥ ६ ॥ कृञ् हिंसायाम् । कृ कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत ॥ ७ ॥ वृञ् वरणे ॥ बभूथाततन्थजगृभ्मववर्थेति निगमे ।७।२६४ ॥ एषां वेदे इडभाव 1 Page #225 -------------------------------------------------------------------------- ________________ तिङन्ते खादयः । २२१ निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता । वरीता ॥ लिङ्-सिचोरात्मनेपदेषु |७|२|४२ ॥ वृङ्वृञ्भ्यामृदन्ताच्च परयोर्लिङ्गसिचोरिड्डा स्यात्तङि ॥ न लिङि |७|२|३९ ॥ वृतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारी ॥ अवरिष्ट । अवरीष्ट । अवृत ॥ ८ ॥ धुञ् कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् ॥९॥ दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । खरतिसूतीति वेट् । दुधविथ । दुधोथ । 1 तु इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिटू । दुधुविव । स्तुसुधूभ्य इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥ १० ॥ ॥ अथ परस्मैपदिनः ॥ दुदु उपतापै । दुनोति ॥ १ ॥ हि गतौ वृद्धौ च ॥ हिनुमीना |८|४|१५ ॥ उपसर्गस्थानमि - त्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥ हेरचङि | ७|३|५६ || अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्नतु चङि । जिघाय ॥ २ ॥ पृ प्रीतौ । पृणोति । पर्ता ॥ ३ ॥ स्पृ प्रीति - पालनयोः । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार || ४ || स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः || ५ || आप्त व्याप्तौ । आनोति । आतः । आनुवन्ति । आनुवः । आप । आप्ता । आप्नुहि । ऌदित्त्वादङ् । आपत् ॥ ६ ॥ शक शक्तौ ॥ अशकत् ॥ ७ ॥ राध साध संसिद्धौ । राप्नोति ॥ राधो हिंसायाम् ।६।४।१२३ ॥ एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । राध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥ ९ ॥ ॥ अथ द्वावनुदातौ ॥ अशू व्यप्तौ संघाते च । अश्रुते ॥ अनोश्च |७|४|७२ ॥ दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अनुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ॥ १ ॥ ष्टिघ आस्कन्दने । स्तनुते । तिष्टिघे । स्तेधिता ॥ २ ॥ ॥ अथ आगणान्तात्परस्मैपदिनः ॥ तिक तिग गतौ च । चादास्कन्दने । तिक्नोति । तिनोति ॥ २ ॥ षघ हिंसायाम् । सनोति ॥ ३ ॥ ञिधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता ॥ ४ ॥ दम्भु दम्भने । दम्भनं दम्भः । दनोति । ददम्भ । श्रन्थिग्रन्थिदम्भिखञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदितामिति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वासलोपयोरप्राप्तौ ॥ दम्भेश्व ॥ एत्वाभ्यासलोपौ वक्तव्यौ । देभतुः । ददम्भतुः । इदं कत्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिमिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । अपिद्विषयकमिति न्यास - कारादिमते तु । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ॥ ५ ॥ ऋधु वृद्धौ ॥ ६ ॥ तृप प्रीणन इत्येके || क्षुम्नादित्वाण्णत्वं न । तृमोति ॥ छन्दसि ॥ आगणान्तादधिकारोऽयम् । अह व्याप्तौ । अह्नोति ॥ १ ॥ दघ घातने पालने च । दघ्नोति ॥ २ ॥ चमु भक्षणे । चनोति ॥ ३ ॥ रक्षि चिरि जिरि दाश दृ हिंसायाम् । रिणोति क्षिणोति । अयं 1 1 Page #226 -------------------------------------------------------------------------- ________________ २२२ सिद्धान्तकौमुद्याम् भाषायामपीत्येके । न तद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । दृणोति ॥ ९ ॥ वृत् ॥ इति स्वादयः ॥ 1 तुद व्यथने ॥ इतः षट् खरितेतः ॥ तुदादिभ्यः शः | ३|१|७७ ॥ तुदति । तुदते । तुतोद । तुतोदि । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ॥ १ ॥ णुद प्रेरणे । दति । दते । नोद । नुनुदे । नोत्ता ॥ २ ॥ दिश अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिशत् । अदिक्षत ॥ ३ ॥ भ्रस्ज पाके । ग्रहिज्येति संप्रसारणम् । सस्य श्श्रुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥ भ्रस्जो रोपधयो रमन्यतरस्याम् |६|४|४७ ॥ भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभष् । भर्जे । रमभावे । बभ्रज्ज । बभ्रुज्जतुः । बभ्रज्जिथ । स्कोरिति सलोपः । त्रश्चेति षः । भ्रष्ठ । बभ्रजे । भ्रष्टा । भ्रष्ट । भ्रक्ष्यति । भर्क्ष्यति ॥ किति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन ॥ भृज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभाक्षित् । अभ्राक्षीत् । अभष्र्ष्ट । अभ्रष्ट ॥ ४ ॥ क्षिप प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त ॥ ५ ॥ कृष विलेखने । कृषति । कृषते । कृष्टा । कृष्यात् । कृक्षीष्ट । स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अकाक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्क्सचाविति कित्त्वादन्न । अकृष्ट । अकृक्षाताम् । अक्षत । अक्षत । अकृक्षाताम् । अक्रुक्षन्त ॥ ६ ॥ ऋषी गतौ । परस्मैपदी । ऋषति । आनर्ष ॥ ७ ॥ जुबी प्रीतिसेवनयोः ॥ ॥ आत्मनेपदिनश्चत्वारः । जुषते ॥ १ ॥ ओविजी भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते || विज इट् । १।२।२ ।। विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता उद्विजिष्यते ॥ २ ॥ ओलजी ओलस्जी व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे ॥ ४ ॥ अथ परस्मैपदिनः ॥ ओब्रश्च छेदने । ग्रहिज्या । वृश्चति । वत्रश्च । वत्रश्चतुः । वत्रश्चिथ । वत्रष्ठ । लिट्यभ्यासस्येति संप्रसारणम् । रेफस्य ऋकारः । उरत् । तस्याचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारण इति वस्योत्वं न । वश्चिता । व्रष्टा । त्रश्चिष्यति । व्रक्ष्यति । वृयात् । अत्रश्चीत् । अत्राक्षीत् ॥ १ ॥ व्यच व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते । अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ॥ २ ॥ उछी उञ्छे । उञ्छति ॥ ३ ॥ उच्छी विवासे । उच्छति ॥ ४ ॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यृतामिति गुणः । द्विहलग्रहणस्यानेकहलुपलक्षणत्वानुट् । आनर्छ । आनर्छतुः । ऋच्छिता ॥ ५ ॥ मिच्छ उत्क्लेशे । उत्क्लेशः पीडा । मिमिच्छ । अमिच्छीत् ॥ ६ ॥ जर्ज चर्च झर्झ परिभाषणभर्त्सनयोः ॥ ९ ॥ त्वच संवरणे । तत्वांच ॥ १० ॥ स्तुतौ । आर्च ॥ ११ ॥ उब्ज आर्जवे ॥ १२ ॥ उज्झ उत्सर्गे ॥ १३ ॥ लुभ Page #227 -------------------------------------------------------------------------- ________________ तिङन्ते तुदादयः । २२३ मोहने ॥ विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति ॥ १४ ॥ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरेफ । रिहित्येके । शिशुं न विप्रा मतिभी रिहन्ति ॥ १५ ॥ तृप तृम्फ तृप्तौ ॥ आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता । स्पृशमशेति सिज्विकल्पः । पौषादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतीत् । तृम्फति । शस्य ङित्त्वादनिदितामिति नलोपे ॥ शे तृम्फादीनां नुम्वाच्यः * ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृप्यात् ॥ १७ ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् । तुपति तुम्पति । तुफति तुम्फति ॥ २१ ॥ दृप हम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ॥ २३ ॥ ऋफ ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ॥ २५ ॥ गुफ गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ ॥ २७ ॥ उभ उम्भ पूरणे । उभति । उवोभ । उम्भति । उम्भांचकार ॥ २९ ॥ शुभ शुम्भ शोभार्थे । शुभति । शुम्भति ॥ ३१ ॥ हभी ग्रन्थे । दृभति ॥ ३२ ॥ नृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचीति वेट् ॥ चर्तिष्यति । चय॑ति । अचर्तीत् ॥ ३३ ॥ विध विधाने । विधति । वेधिता ॥ ३४ ॥ जुड गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति ॥ ३५॥ मृड सुखने । मृडति । मर्डिता ॥ ३६ ॥ पृड च । पृडति ॥ ३७ ॥ पृण प्रीणने । पृणति । पपर्ण ॥ ३८ ॥ वृण च । वृणति ॥ ३९ ॥ मृण हिंसायाम् ॥ ४० ॥ तुण कौटिल्ये । तुतोण ॥ ४१ ॥ पुण कर्मणि शुभे । पुणति ॥ ४२ ॥ मुण प्रतिज्ञाने ॥ ४३ ॥ कुण शब्दोपकरणयोः ॥४४ ॥ शुन गतौ ॥ ४५ ॥ Tण हिंसागतिकौटिल्येषु ॥ ४६॥ घुण घूर्ण भ्रमणे ॥ ४८ ॥ षुर ऐश्वर्यदीत्योः । सुरति । सुषोर । आशिषि सूर्यात् ॥ ४९॥ कुर शब्दे । कुरति । कुर्यात् । अत्र न भकुर्छरामिति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः ॥ ५० ॥ खुर छेदने ॥ ५१ ॥ मुर संवेष्टने ॥ ५२ ॥ क्षुर विलेखने ॥ ५३ ॥ घुर भीमार्थशब्दयोः ॥ ५४ ॥ पुर अग्रगमने ॥ ५५ ॥ वृह उद्यमने । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये ॥ ५६ ॥ तह स्तह तह हिंसार्थाः । तृहति । ततस् । स्तृहति । तस्तर्ह । स्तर्हिता । स्ता । अतुंहीत् । अता त् अतार्दाम् ॥ ५९ ॥ इष इच्छायाम् । इषुगमीति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ॥ ६० ॥ मिष स्पर्धायाम् । मिषति मेषिता ॥ ६१ ॥ किल श्वैत्यक्रीडनयोः ॥ ६२ ॥ तिल स्नेहने ॥ ६३ ॥ चिल वसने ॥ ६४ ॥ चल विलसने ॥ ६५॥ इल स्वप्नक्षेपणयोः ॥ ६६ ॥ विल संवरणे । दन्त्योष्ठ्यादिः ॥ ६७ ॥ बिल भेदने । ओष्ठ्यादिः ॥ ६८ ॥ णिल गहने ॥ ६९ ॥ हिल भावकरणे ॥ ७० ॥ शिल षिल उछे ॥ ७२ ॥ मिल श्लेषणे ॥ ७३ ॥ लिख अक्षरविन्यासे । लिलेख ॥ ७४ ॥ कुट कौटिल्ये । गाङ्कुटा Page #228 -------------------------------------------------------------------------- ________________ २२४ सिद्धान्तकौमुद्याम् दिभ्य इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ॥ ७५॥ पुट संश्लेषणे ॥ ७६ ॥ कुच संकोचने ॥ ७७ ॥ गुज शब्दे ॥ ७८ ॥ गुड रक्षायाम् ॥ ७९ ॥ डिप क्षेपे ॥ ८० ॥ छुर छेदने ॥ न भकुर्छरामिति न दीर्घः । छुर्यात् ॥ ८१ ॥ स्फुट विकसने । स्फुटति । पुस्फोट ॥ ८२ ॥ मुट आक्षेपमर्दनयोः ॥ ८३ ॥ त्रुट छेदने । वा भ्राशेति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुटिता ॥ ८४ ॥ तुट कलहकर्मणि । तुटति । तुतोट । तुटिता ॥ ८५ ॥ चुट छुट छेदने ॥ ८७ ॥ जुड बन्धने ॥ ८८ ॥ कड मदे ॥ ८९॥ लुड संश्लेषणे ॥ ९० ॥ कृड घनत्वे ॥ घनत्वं सान्द्रता । चकर्ड । कृडिता ॥ ॥९१॥ कुड बाल्ये ॥ ९२ ॥ पुट उत्सगें ॥ ९३ ॥ घुट प्रतिघाते ॥ ९४ ॥ तुड तोडने । तोडनं भेदः॥९५॥ थुड स्थुड संवरणे । थुडति । तुथोड । तुस्थोड ॥ ९७ ॥ खुड छुड इत्येके ॥ ९९ ॥ स्फुर स्फुल संचलने ॥ १०१ ॥ स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥ स्फुरतिस्फुलत्योर्निनिविभ्यः ८७६ ॥ षत्वं वा स्यात् । निःस्फुरति । निःप्फुरति । स्फर इत्यकारोप, केचित्पठन्ति । पस्फार ॥ १०२ ॥ स्फुड चुड ब्रुड संवरणे ॥ १०५ ॥ क्रुड भृड निमज्जन इत्येके ॥ १०७ ॥ गुरी उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता ॥ १०८ ॥ णू स्तवने । दीर्घान्तः । परिणूतगुणोदयः ॥ ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् ॥ १॥ धू विधूनने । धुवति ॥२॥ गु पुरीषोत्सर्गे । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । हखादङ्गात् । अगुताम् । अगुषुः ॥ ३ ॥ध्रु गतिस्थैर्ययोः । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रुव्यात् । अध्रुवीत् । अध्रुविष्टाम् ॥ ४ ॥ कूडू शब्दे । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । इखान्त इति न्यासकारः । कुता । अकुत ॥ ५॥ वृत् ॥ कुटादयो वृत्ताः॥ पुडू व्यायामे । प्रायेण व्यापूर्वः । रिङ् । इयरे । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्याप्त । व्यापृषाताम् ॥ १॥ मृङ् प्राणत्यागे ॥ म्रियतेललिङोश्च ।१।२६१ ॥ लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं खरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥ २॥ अथ परस्मैपदिनः सप्त ॥ रिपि गतौ । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता ॥ २ ॥ धि धारणे ॥ ३ ॥ क्षि निवासगत्योः ॥ ४ ॥ प्रेरणे । सुवति । सविता ॥५॥ कृ विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता करीता । कीर्यात् । अकारीत् ॥ किरतो लवने ।६।१।१४०॥ उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति । अडभ्यासव्यवायेऽपि । सुट् कात्पूर्व इति वक्तव्यम् * ॥ उपास्किरत् । उपचस्कार ॥ हिंसायां प्रतेश्च ।६।१।१४१ ॥ उपात्प्रतैश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ॥ ६ ॥ गृ निगरणे ॥ अचि विभाषा ।। १ लघूपधगुणापेक्षया । २ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् । Page #229 -------------------------------------------------------------------------- ________________ तिङन्ते तुदादयः । २२५ २।२१ ॥. गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल। जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ॥ ७ ॥ दृडू. आदरे । आद्रियते । आद्रियेते । आदद्रे । झादद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आहत । आहषाताम् ॥ ८ ॥ धृ अवस्थाने । ध्रियते ॥ ९॥ ॥ अथ परस्मैपदिनः षोडश ॥ प्रच्छ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् ॥ १॥ वृत् किरादयो वृत्ताः ॥ सृज विसर्गे । विभाषा सृजिदृशोः । ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोझल्यमकितीत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ॥२॥ टुमस्जो शुद्धौ । मज्जति । ममज्ज । मस्जिनशोझलीति नुम् ॥ मस्जेरन्त्यात्पूर्वो नुम्वाच्यः * ।। संयोगादिलोपः । ममथ । ममजिथ । मङ्का । मङ्ख्यति । अमाङ्क्षीत् । अमाताम् । अमानुः ॥३॥ रुजो भङ्गे । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ॥ ४॥ भुजो कौटिल्ये रुजिवत् ॥ ५॥ छुप स्पर्शे । छोप्ता । अच्छौप्सीत् ॥ ६॥ रुश रिश हिंसायाम् । तालव्यान्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ॥ ८॥ लिश गतौ । अलिक्षत् ॥९॥ स्पृश संस्पर्शने । स्प्रष्टा । स्पष्टी । स्प्रक्ष्यति । स्पीति । अस्पाक्षीत् । अस्पाीत् । अस्पृक्षत् ॥ १० ॥ विच्छ गतौ । गुपूधूपेत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ॥ ११ ॥ विश प्रवेशने । विशति । वेष्टा ॥ १२ ॥ मृश आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमाक्षीत् । अमृक्षत् ॥ १३ ॥ णुद प्रेरणे । कभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ॥ १४ ॥ षद् विशरणगत्यवसादनेषु । सीदतीत्यादि भौवादिकवत् । इह पाठो नुम्विकल्पार्थः । सीदती । सीदन्ती । ज्वलादौ पाठस्तु णार्थः सादः । खरार्थश्च । शबनुदात्तः । शस्तूदात्तः॥१५॥ शदू शातने॥खरार्थ एव पुनः पाठः। शता तु नास्ति । शदेः शित इत्यात्मनेपदोक्तेः ॥१६॥॥ अथ षट् खरितेतः॥ मिल सङ्गमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः। मिलति । मिलते । मिमेल । मिमिलें ॥ १ ॥ मुच्ल मोक्षणे ॥शे मुचादीनाम् ।७।११५९॥ नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता। मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ॥ २॥ लुप्ल छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त ॥ ३ ॥ विद् लाभे । विन्दति । विन्दते । विवेद । विविदे। व्याघ्रभूत्यादिमते सेट्रोऽयम् । वेदिता। भाष्यादिमतेऽनिटः। वेत्ता । परिवेत्ता। परिर्वर्जने । ज्येष्ठं परित्यज्य दारानमीश्च लब्धवानित्यर्थः । तृन्तृचौ. ॥ ४ ॥ लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । - लिपिसिचीत्यङ् । तङि तु. वा अलिपत् । अलिपत । अलिप्त ॥ ५॥ षिच क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभ्यषिच ॥६॥॥ अथ त्रयः परस्मैपदिनः॥ कृती छेदने । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्यति । अकीत् ॥१॥ खिद परिघाते । खिन्दति । चिखेद। खेत्ता । अयं दैन्ये दिवादौ रुधादौ च ॥ २ ॥ २९ Page #230 -------------------------------------------------------------------------- ________________ २२६ सिद्धान्तकौमुद्याम् पिश अवयवे । पिंशति । पेशिता । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु ॥ ३ ॥ वृत् ॥ मुचादयो वृत्ताः । तुदादयश्च ॥ ॥ इति तुदादयः॥ रुधिर आवरणे ॥ नव खरितेत इरितश्च ॥ रुधादिभ्यः श्नम् ।३।११७८॥ शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि । श्नसोरल्लोपः । णत्वस्यासिद्धत्वादनुखारः । परसवर्णः । तस्यासिद्धत्वाण्णत्वं न । न पदान्तेति सूत्रेणानुस्खारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रोत्स्यते । रुणझु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध ॥१॥ भिदिर विदारणे । भिनत्ति । भिन्ते । भेत्ता। भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त ॥२॥छिदिर द्वैधीकरणे । अच्छिदत् । अच्छेत्सीत् । अच्छित्त ॥३॥ रिचिर विरेचने ॥ रिणक्ति । रिते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त ॥४॥ विचिर पृथग्भावे । विनक्ति । विते ॥ ५॥ क्षुदिर संपेषणे ॥ क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ॥ ६ ॥ युजिर योगे ॥ योक्ता ॥ ७ ॥ उच्छृदिर दीप्तिदेवनयोः । छृणत्ति । छुन्ते । चच्छर्द । सेऽसिचीति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छय॑ति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ॥८॥ उतृदिर हिंसानादरयोः ॥ तृणत्तीत्यादि छृणत्तिवत् ॥९॥ कृती वेष्टने । परस्मैपदी। कृणत्ति । आर्धधातुके तौदादिकवत् ॥१०॥ नि इन्धी दीप्तौ ॥ ॥त्रय आत्मनेपदिनः॥श्नान्नलोपः।६। ४॥२३॥ नमः परस्य नस्य लोपः स्यात् ॥ श्नसोरल्लोपः ॥ इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ॥ १॥ खिद दैन्ये । खिन्ते । खेत्ता ॥ २ ॥ विद विचारणे । विन्ते । वेत्ता ॥३॥ ॥ अथ परस्मैपदिनः॥ शिष्ल विशेषणे । शिनष्टि । शिष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेधिः । जश्त्वम् । ष्टुत्वं । झरोझरीति वा डलोपः। अनुखारपरसवर्णौ । शिण्ढि । शिण्ड्डि । शिनषाणि । अशिनट् । लदित्त्वादङ् । अशिषत् ॥१॥ पिष्ल संचूर्णने । शिषिवत् । पिनष्टि ॥२॥ भञ्जो आमर्दने । भनक्ति । बभञ्जिथ । बभक्थ । भता ॥ ३ ॥ भुज पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ॥ ४ ॥ तृह हिसि हिंसायाम् ॥ तृणह इम् ।।३।९२ ॥ तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्डः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ॥ ६ ॥ उन्दी क्लेदने । उनत्ति । उन्तः । उन्दन्ति । उन्दांचकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ॥ ७ ॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । अनथ । अङ्गा । अञ्जिता। अग्धि । अनजानि । आनक् ॥ अञ्जेः सिचि ७२७१॥ अञ्जः सिचो नित्यमिट् स्यात् । आञ्जीत् ॥८॥ तञ्चू सङ्कोचने । तनक्ति । तता । तञ्चिता ॥ ९॥ ओविजी भयचलनयोः । विनक्ति । Page #231 -------------------------------------------------------------------------- ________________ तिङन्ते तनादयः। २२७ वितः । विज इडिति ङित्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ॥ १० ॥ वृजी वर्जने । वृणक्ति । वर्जिता ॥ ११ ॥ पृची संपर्के । पृणक्ति । पपर्च ॥ १२ ॥ ॥ इति रुधादयः॥ अथ सप्त स्वरितेतः ॥ तनु विस्तारे ॥ तनादिकृभ्य उः ॥ तनोति । तन्वः । तनुवः । तनुते । ततान । तेने । तनु । अतनीत् । अतानीत् ॥ तनादिभ्यस्तथासोः । रा४७९॥ तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट अतानिष्ट । अनुदात्तोपदेशेत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ॥ १ ॥ षणु दाने । सनोति । सनुते । ये विभाषा । सायात् । सन्यात् । जनसनेत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ॥२॥ क्षणु हिंसायाम् । क्षणोति । क्षणुते । यन्तेति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ॥ ३ ॥ क्षिणु च । उप्रत्ययनिमित्तो लघूपधगुणः संज्ञापूर्वको विधिरनित्य इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ॥ ४ ॥ ऋणु गतौ । ऋणोति । अर्णोति । अर्णतः । अणुवन्ति । आनर्ण । आनृणे । अर्णितासि । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ॥ ५॥ तृणु अदने । तृणोति । तर्णोति । तृणुते । तणुते ॥ ६ ॥ घृणु दीप्तौ । जघर्ण । जघृणे ॥ ७ ॥ ॥ अथ द्वावनुदात्तेतौ ॥ वनु याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ॥ १ ॥ मनु अवबोधने । मनुते । मेने ॥२॥ डुकृञ् करणे । करोति । अत उत्सार्वधातुके । कुरुतः । यण् । न भकुर्छरामिति न दीर्घः । कुर्वन्ति ॥ नित्यं करोतेः ।।४।१०८ ॥ करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥ ये च ।६।१।१०९ ॥ कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् । तनादिभ्य इति लुकोऽभावे हखादङ्गादिति सिचो लोपः । अकृत । अकृथाः ॥ संपरिभ्यां करोतौ भूषणे ।६।१।१३७ ॥ समवाये च ।।१।१३८॥ संपरिपूर्वस्य करोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतंभक्षा इति ज्ञापकात् । परिनिविभ्य इति षः । परिष्करोति ॥ सिवादीनां वा ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च।६।१।१३९॥ उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाशितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥ सुट्टात्पूर्वः६।१।१३५ ॥ अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व Page #232 -------------------------------------------------------------------------- ________________ २२८ सिद्धान्तकौमुद्याम् इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि । पूर्व धातुरुपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं ऋतश्च संयोगादेर्गुणः । संचस्करतुः ॥ कृसृभृ इति सूत्रे ऋतो भारद्वाजस्येति सूत्रे च कृञोऽसुट इति वक्तव्यम् * ॥ तेन ससुदात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्तीति सूत्रे नित्यं छन्दसीति सूत्रान्नित्यमित्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेरिति लिसिचोर्नेट् । एकाच उपदेश इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥ १॥ ॥इति तनादयः॥ डुक्रीञ् द्रव्यविनिमये ॥ ऋयादिभ्यः भा ।३।१।८१॥ क्रीणाति । ई हल्यघोः । क्रीणीतः । ईत्वात्पूर्व झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः भाभ्यस्तयोरित्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणते । चिक्राय । चिक्रियतुः । चिक्रयिथ । चिक्रेथ । चिक्रियिव । चिक्रियिये । क्रेता । वेष्यति । क्रीयात् । ऋषीष्ट । अक्रेषीत् । अक्रेष्ट ॥ १ ॥ प्रीञ् तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते ॥ २ ॥ श्री पाके ॥ ३ ॥ मीञ् हिंसायाम् ॥ हिनुमीना । प्रमीणाति । प्रमीणीतः । मीनातिमिनोतीत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ॥ ४ ॥ षिञ् बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ॥ ५॥ स्कुञ् आप्रवणे ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।३।१।८२ ॥ चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट ॥ ६॥ स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु । प्रथमतृतीयौ स्तम्भार्थों द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह ॥ सर्वे परस्मैपदिनः । नलोपः । विष्टश्नोति । विष्टभ्नाति । अवष्टश्नोति । अवष्टभ्नाति । अवतष्टम्भ । जस्तम्भिवत्यङ्का । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥ वेः स्कनातेर्नित्यम् ।८।३७७ ॥ वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कन्नोति । विस्कभ्नाति । स्कुघ्नोति । स्कुभ्नाति ॥ हलः श्नः शानज्झौ ।३।१।८३॥ हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तनृहीत्यादि ॥ ६ ॥ युञ् बन्धने । युनाति । युनीते । योता ॥ ७ ॥ नूञ् शब्दे । नूनाति । नूनीते । कविता ॥ ८॥ द्रूञ् हिंसायाम् । द्रूणाति । द्रूणीते ॥९॥ पूञ् पवने ॥ प्वादीनां हखः॥३८०॥ शिति परे ॥ पुनाति । पुनीते । पविता ॥ १० ॥ लूश् । छेदने । लुनाति । लुनीते ॥ ११ ॥ स्तृञ् आच्छादने । स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । लिङ्सिचोरिति वेट् ॥ न लिङि ७३३९ ॥ वृत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्चेति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मेपदेष्विति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । Page #233 -------------------------------------------------------------------------- ________________ तिङन्ते ज़्यादयः। २२९ अस्तरिष्ट । अस्तरीष्ट । अस्तीट ॥ १२ ॥ कृञ् हिंसायाम् । कृणाति । कृणीते । चकार । चकरे ॥ १३ ॥ वृञ् वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदोष्ठ्यपूर्वस्य । वूर्यात् । वरिषीष्ट । वर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट अवूष्ट ॥ १४ ॥ धू कम्पने ॥ धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूभ्य इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥ १५ ॥ ॥ अथ बध्नात्यन्ताः परस्मैपदिनः॥ हिंसायाम् । शदृप्रां हस्खो वेति हखपक्षे यण् । अन्यदा ऋच्छत्यतामिति गुणः । शश्रतुः । शशरतुः । श्युकः कितीति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् ॥ १ ॥ पृ पालनपूरणयोः । पप्रतुः । पपरतुः । आशिषि पूर्यात् ॥ २॥ वृ वरणे ॥ भरण इत्येके ॥ ३ ॥ भृ भर्त्सने । भरणेप्येके ॥ ४ ॥ मृ हिंसायाम् । मृणाति । ममार ॥ ५॥ दृ विदारणे । ददरतुः । दद्रतुः ॥ ६॥ जृ वयोहानौ ॥ ७ ॥ झु इत्येके ॥ ४ ॥ धू इत्यन्ये ॥ ९॥ नृ नये ॥१०॥ कृ हिंसायाम् ॥ ११॥ ऋ गतौ । ऋणाति । आरांचकार । अरिता । अरीता। आर्णात् । आर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् ॥ १२.॥ गृ शब्दे ॥ १३ ॥ ज्या वयोहानौ । अहिज्या ॥ हल:।६।४।२॥ अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घ कृते प्वादीनां हवः । जिनाति । जिज्यौ । जिज्यतुः ॥ १४ ॥ री गतिरेषणयोः । रेषणं वृकशब्दः ॥ १५॥ ली श्लेषणे । विभाषा लीयतेरित्येविषये आत्वं वा । ललौ । लिलाय । लाता। लेता ॥ १६ ॥ व्ली वरणे । ब्लिनाति ॥ १७ ॥ प्ली गतौ ॥ १८ ॥ वृत् ॥ ल्वादयो वृत्ताः । प्वादयोऽपीत्येके ॥ वी वरणे ॥ १९ ॥ भ्री भये ॥२०॥ भरण इत्येके ॥२१॥क्षीष् हिंसायाम् । एषां त्रयणां हवः । केषांचिन् चिन्मते तु न ॥ २२ ॥ ज्ञा अवबोधने । ज्ञाजनोर्जा । जानाति । दीर्घनिर्देशसामर्थ्यान्न हवः ॥ २३ ॥ बन्ध बन्धने । बध्नाति । बबन्धिथ । बन्द्धा । बन्द्धारौ । भन्त्स्यति । बधान । अभान्त्सीत् । पूर्वत्रासिद्धमिति भष्भावात्पूर्व झलो झलीति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सुः ॥ २४ ॥ वृ संभक्तौ । वृणीते । वत्रे । ववृषे । ववृद्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ॥ १॥ श्रन्थ विमोचनप्रतिहर्षयोः॥ ॥ इतः परस्मैपदिनः॥ श्रश्नाति । श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः । श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् ॥ १॥ मन्थ विलोडने ॥२॥ श्रन्थ ग्रन्थ सन्दर्भ ॥ अर्थभेदाच्छ्न्थेः पुनः पाठः । रूपं तूक्तम् ॥ ४ ॥ कुन्थ संश्लेषणे । संक्लेशे इत्येके । कुश्नाति । चुकुन्थ ॥५॥ कुथेति दुर्गः । चुकोथ ॥ ६॥ मृद क्षोदे । मृद्गाति । मृदान ॥ ७॥ मृड च । अयं Page #234 -------------------------------------------------------------------------- ________________ २३० सिद्धान्तकौमुद्याम् सुखेऽपि । ष्टुत्वम् । मृडाति ॥ ८॥ गुध रोषे । गुनाति ॥ ९॥ कुष निष्कर्षे । कुष्णाति । कोषिता ॥ निरः कुषः।४६ ॥ निरः परात्कुषो वलादेरार्धधातुकस्य इड्डा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् ॥ १०॥ क्षुभ संचलने । क्षुम्नादिषु च ।।४॥३९॥ क्षुम्नाति । क्षुम्नीतः । क्षोभिता । क्षुभान ॥११॥णभ तुभ हिंसायाम् । नन्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि ॥ १३ ॥ क्लिश विबाधने । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ॥ १४ ॥ अश भोजने । अनाति । आश ॥ १५॥ उध्रस उञ्छे । उकार इत् । ध्रनाति ॥ १६ ॥ उकारो धात्ववयव इत्येके । उध्रसांचकार ॥ १७॥ इष आभीक्ष्ण्ये । पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसहेत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता.। वस्तुतस्तु इष्णातेरपि इडिकल्प उचितः । तथा च वार्तिकम् ॥ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति * ॥ १८ ॥ विष विप्रयोगे । विष्णाति । वेष्टा ॥ १९ ॥ पुष प्लुष नेहनसेवनपूरणेषु । पुष्णाति । प्लुष्णाति ॥ २१ ॥ पुष पुष्टौ । पोषिता ॥ २२ ॥ मुष स्तेये । मोषिता ॥ २३ ॥ खच भूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्नाति । वान्तोऽयमित्येके ॥ च्छोः शूडनुनासिके च ।६।४।१९॥ सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके वो झलादौ च विति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तत्वाभावान्न शानच् । खानीहि ॥ २४ ॥ हेठ च । ष्टुत्वम् । हेटणाति ॥ २५॥ ग्रह उपादाने । खरितेत् । अहिज्या । गृह्णाति । गृहीते ॥ ग्रहोऽलिटि दीर्घः।७२।३७ ॥ एकाचो ग्रहेर्विहितस्वेटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥ २६ ॥ ॥ इति ज्यादयः॥ चुर स्तेये ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥३॥१॥२५॥ एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु खार्थे । पुगन्तेति गुणः । सनाद्यन्ता इति धातुत्वम् । तिप्शबादि। गुणायादेशौ । चोरयति ॥ णिचश्च ।।३।७४॥ णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रीति चङ् । णौ चङीति हखः। द्वित्वम् । हलादिः, शेषः । दी? लघोरित्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ॥१॥ चिति स्मृत्याम् ॥ चिन्तयति । अचिचिन्तत् । चिन्तेति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् चिन्त्यते इत्यादौ नलोपो न। चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । Page #235 -------------------------------------------------------------------------- ________________ तिङन्ते चुरादयः । २३१ अत एकहलित्यत्र वृत्तिकृता जगाण जमणतुरित्युदाहृतत्वात् ॥ विशेषापेक्षमित्यपरे । अत एवाधृषाद्वेत्यस्य न वैयर्थ्यम् ॥ २ ॥ यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्नतरिति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु ॥ ३ ॥ स्फुडि परिहासे । स्फुण्डयति । इदित्करणात् स्फुण्डति ॥ स्फुटीति पाठान्तरम् । स्फुण्टयति ॥ ४ ॥ लक्ष दर्शनाङ्कनयोः ॥ ५॥ कुद्रि अनृतभाषणे ॥ कुन्द्रयति ॥ ६ ॥ लड उपसेवायाम् । लाडयति ॥ ७ ॥ मिदि स्नेहने ॥ मिन्दयति । मिन्दति ॥ ८॥ ओलडि उत्क्षेपणे ॥ ओलण्डयति । ओलण्डति ॥ ९॥ ओकार इदित्येके । लण्डयति । लण्डति ॥ १०॥ उकारादिरयमित्यन्ये । उलण्डयति ॥ ११ ॥ जल अपवारणे ॥ १२ ॥ लज इत्येके ॥ १३ ॥ पीड अवगाहने । पीडयति ॥ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ७१४३॥ एषामुपधाया हखो वा स्याच्चपरे णौ । अपीपिडत् । अपिपीडत् ॥ १४ ॥ नट अवस्कन्दने । अवस्कन्दनं नाट्यम् ॥ १५॥ श्रथ प्रयत्ने । प्रस्थान इत्येके ॥ १६॥ बध संयमने ॥ बाधयति । बन्धेति चान्द्रः ॥ १७ ॥ प पूरणे । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेटूत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ॥ १८ ॥ ऊर्ज बलप्राणनयोः ॥ १९ ॥ पक्ष परिग्रहे ॥ २० ॥ वर्ण चूर्ण प्रेरणे ॥ वर्ण वर्णन इत्येके ॥ २२ ॥ प्रथ प्रख्याने ॥ प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥ अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् ४९५ ॥ एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चपरे णौ ॥ इत्वापवादः । अपप्रथत् ॥ २३ ॥ पृथ प्रक्षेपे । पर्थयति ॥ उक्रेत् ।७४७॥ उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चपरे णौ । इररारामपवादः । अपीपृथत् । अपपर्थत् ॥ २४ ॥ पथ इत्येके पाथयति ॥ २५ ॥षम्ब सम्बन्धने ॥ सम्बयति । अससम्बत् ॥ २६ ॥ शम्ब च । अशशम्बत् ॥ २७ ॥ साम्ब इत्येके ॥ २८ ॥ भक्ष अदने ॥ २९ ॥ कुट्ट छेदनभर्त्सनयोः । पूरण इत्येके । कुट्टयति ॥ ३० ॥ पुट्ट चुट्ट अल्पीभावे ॥ ३२ ॥ अदृ षुद्द अनादरे ॥ अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वान्नन्द्रा इति निषेधः । आट्टिटत् ॥ ३४ ॥ लुण्ठ स्तेये । लुण्ठयति । लुण्ठतीति लुठि स्तेये इति भौवादिकस्य ॥ ३५ ॥ शठ श्वठ असंस्कारगत्योः ॥ ३७ ॥ श्वठि इत्येके ॥३८॥ तुजि पिजि हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति ॥ ४०॥ तुज पिजेति केचित् ॥४२॥ लजि लुजि इत्येके ॥ ४४ ॥ पिस गतौ । पेसयति । पेसतीति तु शपि गतम् ॥ ४५ ॥ षान्त्व सामप्रयोगे ॥ ४६॥ श्वल्क वल्क परिभाषणे ॥४८॥ ष्णिह स्नेहने ॥ ४९॥ स्फिट इत्येके ॥ ५० ॥ स्मिट अनादरे ॥ अषोपदेशत्वान्न षः । असिस्मिटत् ॥ ५१ ॥ स्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ॥ ५२ ॥ श्लिष श्लेषणे ॥ ५३ ॥ पथि गतौ ॥ पन्थयति । पन्थति ॥ ५४ ॥ पिच्छ कुट्टने ॥ ५५ ॥ Page #236 -------------------------------------------------------------------------- ________________ २३२ सिद्धान्तकौमुद्याम् छदि संवरणे ॥ छन्दयति । छन्दति ॥५६॥ श्रण दाने ॥ प्रायेणायं विपूर्वः । विश्राणयति ॥ ५७ ॥ तड आघाते ॥ ताडयति ॥ ५८ ॥ खड खडि कडि भेदने ॥ खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ॥६१॥ कुडि रक्षणे ॥६२॥ गुडि वेष्टने ॥ रक्षण इत्येके ॥ कुठि इत्यन्ये ॥ अवकुण्ठयति । अवकुण्ठति ॥ गुठि इत्यपरे ॥ ६५ ॥ खुडि खण्डने ॥ ६६ ॥ वठि विभाजने ॥ ६७ ॥ वडि इत्येके ॥ ६८ ॥ मडि भूषायां हर्षे च ॥ ६८ ॥ भडि कल्याणे ॥ ७० ॥ छर्द वमने ॥ ७१ ॥ पुस्त वुस्त आदरानादरयोः ॥ ७३. ॥ चुद संचोदने ॥ ७४ ॥ नक धक्क नाशने ॥ णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ॥ ७५॥ चक्क चुक्क व्यथने ॥ ७८ ॥ क्षल शौचकर्मणि ॥ ७९ ॥ तल प्रतिष्ठायाम् ॥ ८० ॥ तुल उन्माने ॥ तोलयति । तोलयामास । अतूतुलत् ॥ कथं तुलयति तुलना इत्यादि । अतुलोपमाभ्यामिति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ॥ ८१ ॥ दुल उत्क्षेपणे दोलयति । दोलयामास । अदूदुलत् ॥ ८२ ॥ पुल महत्त्वे ॥ ८३ ॥ चुल समुच्छ्राये ॥ ८४ ॥ मूल रोहणे । मूलयति । मूलयामास ॥ ८५॥ कल विल क्षेपे । कालयति ॥ ८७ ॥ बिल भेदने ॥ ८८ ॥ तिल स्नेहने ॥ ८९ ॥ चल भृतौ ॥ ९० ॥ पाल रक्षणे ॥ ९१ ॥ लूष हिंसायाम् ॥ ९२ ॥ शुल्ब माने । शूपे च ॥ ९४ ॥चुट छेदने ॥ ९५॥ मुट संचूर्णने ॥ ९६ ॥ पडि पसि नाशने । पण्डयति । पण्डति । पंसयति । पंसति ॥ ९८ ॥ ब्रज मार्ग संस्कारगत्योः ॥ १०० ॥ शुल्क अतिस्पर्शने ॥ १०१ ॥ चपि गत्याम् ॥ चम्पयति । चम्पति ॥ १०२॥ क्षपि क्षान्त्याम् ॥ क्षम्पयति । क्षम्पति ॥ १०३ ॥ छजि कृच्छजीवने ॥ १०४ ॥ श्वतं गत्याम् ॥ १०५ ॥ श्वभ्र च ॥ १०६ ॥ ज्ञप मिच्च ॥ अयं ज्ञाने ज्ञापने च वर्तते ॥ मितां हुस्वः।६।४।९२॥ मितामुपधाया हवः स्याण्णौ परे ॥ ज्ञपयति ॥ १०७ ॥ यम च परिवेषणे ॥ चान्मित् । परिवेषणमिह । वेष्टनम् । न तु भोजना नापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ॥ १०८ ॥ चह परिकल्कने ॥ चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तत्वेनाग्लोपित्वादीर्घसन्वद्भावौ न । अचचहत् ॥ चप इत्येके । चापयति । रह त्याग इत्येके । अरीरहत् । कथादेस्तु अररहत् ॥ १११ ॥ बल प्राणने ॥ बलयति ॥११२ ॥ चिञ् चयने ॥ चिस्फुरोों ।६।१५४॥ आत्वं वा स्यात् ॥ अतिहीठलीरीयीक्ष्माय्यातां पुङौ ७३३३६ ॥ चपयति । चययति । जित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । प्रणिचयते । प्रनिचयते ॥ नान्ये मितोऽहेतौ ॥ अहेतौ खार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादी नाममन्त वप्रयुक्तं मित्त्वं न ॥ ११३ ॥ घट्ट चलने ॥ ११४ ॥ मुस्त संघाते ॥ ११५॥ , वह संवरणे ॥ ११६ ॥ षट्ट स्फिट्ट चुबि हिंसायाम् ॥ ११९ ॥ पूल संघाते ॥१२० ॥ पूर्ण इत्येके ॥ पुणेत्यन्ये ॥ १२१ ॥ पुंस अभिवर्धने ॥ १२२ ॥ टकि Page #237 -------------------------------------------------------------------------- ________________ तिङन्ते चुरादयः । २३३० बन्धने ॥ टङ्कयति । टङ्कति ॥ १२३ ॥ धूस कान्तिकरणे ॥ धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे ॥ १२४ ॥ कीट वर्णे ॥ १२५ ॥ चूर्ण सङ्कोचने ॥ १२६ ॥ पूज पूजायाम् ॥ १२७ ॥ अर्क स्तवने ॥ तपन इत्येके ॥ १२८ ॥ शुठ आलस्ये ॥ १२९ ॥ शुठि शोषणे ॥ शुण्ठयति । शुण्ठति ॥ १३० ॥ जुड प्रेरणे ॥ १३१ ॥ गज माजे शब्दार्थौ ॥ गाजयति । मार्जयति ॥ १३३ ॥ मर्च च ॥ मर्चयति ॥ १३४ ॥ धृ प्रस्रवणे ॥ स्रावण इत्येके ॥ १३५ ॥ पचि विस्तारवचने । पश्चयति ॥ पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् ॥ १३६ ॥ तिज निशाने ॥ तेजयति ॥ १३७ ॥ कृत संशब्दने ॥ उपधायाश्च ।७।१।१०१॥ धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां चेति दीर्घः । कीर्तयति । उर्ऋत् । अचीकृतत् । अचिकीतत् ॥ १३८ ॥ वर्ध छेदनपूरणयोः ॥ १३९ ॥ कुबि आच्छादने । कुम्बयति । कुम्बति ॥१४० ॥ कुभि इत्येके ॥ १४१ ॥ लुबि तुबि अदर्शने ॥ अर्दन इत्येके ॥ १४३ ॥ ह्लप व्यक्तायां वाचि ॥ १४४ ॥ क्लप इत्येके ॥ १४५॥ चुटि छेदने ॥ १४६ ॥ इल प्रेरणे एलयति । ऐलिलत् ॥ १४७॥ म्रक्ष म्लेच्छने ॥ १४८॥ म्लेच्छ अव्यक्तायां वाचि ॥ १४९ ॥ ब्रूस बर्ह हिंसायाम् ॥ १५१ ॥ केचिदिह गर्ज गर्द शब्दे । गर्ध अभिकाङ्क्षायामिति पठन्ति ॥ १५४ ॥ गुर्द पुर्व निकेतने ॥ १५६ ॥ जसि रक्षणे ॥ मोक्षण इति केचित् । जंसयति जंसति ॥ १५७ ॥ ईड स्तुतौ ॥ १५८ ॥ जसु हिंसायाम् ॥ १५९ ॥ पिडि संघाते ॥ १६० ॥ रुष रोषे ॥ रुठ इत्येके ॥ १६२॥ डिप क्षेपे ॥ १६३ ॥ ष्टुप समुच्छ्राये ॥ १६४ ॥ ॥ आकुस्मादात्मनेपदिनः॥ कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् ॥ चित संचेतने ॥ चेतयते । अचीचितत ॥ १॥ दशि दंशने ॥ दंशयते । अददंशत । इदित्त्वाणिजभावे दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः ॥ नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् ॥ २ ॥ दसि दर्शनदंशनयोः ॥ दंसयते । दसति । दसेत्यप्येके ॥ ४ ॥ डप डिप संघाते ॥ ६॥ तत्रि कुटुम्बधारणे । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति मत्वा कुटुम्बयते इत्युदाहरन्ति ॥ ८॥ मत्रि गुप्तपरिभाषणे ॥ ९॥ स्पश ग्रहणसंश्लेषणयोः ॥ १० ॥ तर्ज भर्स तर्जने ॥ १२ ॥ बस्त गन्ध अर्दने ॥ बस्तयते ॥ गन्धयते ॥ १४ ॥ विष्क हिंसायाम् । हिष्कत्येके ॥ १६ ॥ निष्क परिमाणे ॥ १७ ॥ लल ईप्सायाम् ॥ १८॥ कूण संकोचने ॥ १९ ॥ तूण पूरणे ॥ २० ॥ भ्रूण आशाविशकयोः ॥ २१ ॥ शठ श्लाघायाम् ॥ २२ ॥ यक्ष पूजायाम् ॥ २३ ॥ स्यम वितर्के ॥ २४ ॥ गूर उद्यमने ॥ २५ ॥ शम लक्ष आलोचने ॥ नान्ये मित इति मित्त्वनिषेधः । शामयते ॥ २७ ॥ कुत्स अवक्षेपणे ॥२८॥ त्रुट छेदने ॥ कुट इत्येके ॥३०॥ Page #238 -------------------------------------------------------------------------- ________________ २३४ सिद्धान्तकौमुद्याम् गल स्रवणे ॥ ३१॥ भल आभण्डने ॥ ३२ ॥ कूट आप्रदाने । अवसादन इत्येके ॥ ३३ ॥ कुट्ट प्रतापे ॥ ३४ ॥ वञ्च प्रलम्बने ॥ ३५ ॥ वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्य शक्तिबन्धश्च । वर्षयते ॥ ३६॥ मद तृप्तियोगे ॥ मादयते ॥ ३७॥ दिव परिकूजने ॥ ३८ ॥ गृ विज्ञाने ॥ गारयते ॥ ३९ ॥ विद चेतनाख्याननिवासेषु । वेदयते ॥ ४० ॥ सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ॥ विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥ मान स्तम्भे ॥ मानयते ॥ ४१ ॥ यु जुगुप्सायाम् । यावयते ॥ ४२ ॥ कुस्म नाम्नो वा ॥ कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत ॥ ४३ ॥ अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थे णिच् ॥ इत्याकुस्मीयाः ॥ ॥ चर्च अध्ययने ॥ १॥ बुक्क भषणे ॥ २॥ शब्द उपसर्गादाविष्कारे च । चाद्भूषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः ॥ अनुपसर्गाच्च ॥ आविष्कारे इत्येव । शब्दयति ॥ ३॥ कण निमीलने ॥ काणयति ॥ णौ चङ्युपधाया ह्रखः ॥ काण्यादीनां वेति विकल्प्यते । अचीकणत् । अचकाणत् ॥ ४ ॥ जभि नाशने ॥ जम्भयति । जम्भति ॥ ५ ॥ खूद क्षरणे ॥ सूदयति । असूषुदत् ॥ ६ ॥ जसु ताडने ॥ जासयति । जसति ॥ ७ ॥ पश बन्धने । पाशयति ॥ ८ ॥ अम रोगे । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति ॥९॥ चट स्फुट भेदने ॥ विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् ॥ ११ ॥ घट संघाते ॥ घाटयति ॥ १२ ॥ हन्त्यर्थाश्च ॥ नवगण्यामुक्ता अपि हन्त्यर्थाः खार्थे णिचं लभन्त इत्यर्थः ॥ दिवु मर्दने ॥ उदित्त्वाद्देवतीत्यपि ॥ १३ ॥ अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति ॥ १४ ॥ घुषिर् विशब्दने ॥ घोषयति । घुषिरविशब्दन इति सूत्रेऽविशब्दन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्त्वादका । अघुषत् । अघोषीत् । ण्यन्तस्य तु, अजूघुषत् ॥ १५ ॥ आङः क्रन्द सातत्ये ॥ भौवादिकः क्रन्दधातुराबानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये आक्रन्दयति । अन्ये तु आपूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति ॥ १६ ॥ लस शिल्पयोगे ॥ १७ ॥ तसि भूष अलङ्करणे ॥ अवतंसयति । अवतंसति । भूषयति । मोक्ष असने ॥ मोक्षयति ॥ १९॥ अर्ह पूजायाम् ॥ २० ॥ ज्ञा नियोगे ॥ आज्ञापयति ॥ २१ ॥ भज विश्राणने ॥ २२ ॥ शुधु प्रहसने । अशशर्धत् । अशीशृधत् ॥ २३ ॥ यत निकारोपस्कारयोः ॥ २४ ॥ रक लग आखादने ॥ रघ इत्येके ॥ रगेत्यन्ये ॥ २८ ॥ अञ्च विशेषणे ॥ अञ्चयति । उदित्त्वमिडकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् ॥ २९॥ लिगि चित्रीकरणे ॥ लिङ्गयति । लिङ्गति ॥ ३० ॥ मुद संसर्गे ॥ मोदयति सक्तून् घृतेन ॥ ३१ ॥ त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये ॥ ३२ ॥ उध्रस १ आप्रवणे इति पाठान्तरम् ॥ Page #239 -------------------------------------------------------------------------- ________________ तिङन्ते चुरादयः । 1 २३५ उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । भ्रासयति । सति । उधासयति ॥ ३४ ॥ मुच प्रमोचने मोदने च ॥ २५ ॥ वस स्नेहच्छेदापहरणेषु ॥ ३६ ॥ चर संशये ॥ ३७ ॥ o सहने । हसने चेत्येके । च्यावयति ॥ च्युसेत्येके । च्योसयति ॥ ३९ ॥ भुवोsaree || अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति ॥ ४० ॥ कृपेश्च ॥ कल्पयति ॥ ४१ ॥ आ स्वदः सकर्मकात् ॥ खदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् ॥ ग्रास ग्रहणे । ग्रासयति फलम् ॥ १ ॥ पुष धारणे । पोषयत्याभरणम् ॥ २ ॥ दल विदारणे । दालयति ॥ ३ ॥ पट पुट लुट तुजि मिजि पिजि लुजि भजि लघि त्रसि पिसि कुसि दशि कुशि घट घटि बृहि बर्ह बल्ह गुप धूप विच्छ चीव पुथ लोक लोचृ णद कुप तर्क वृतु वृधु भाषार्थाः ॥ पाटयति । पोटयति । लोटयति । तुञ्जयति । तुञ्जति । एवं परेषाम् । घाटयति । घण्टयति ॥ नाग्लोपिशास्वृदिताम् |७|४|२ || णिच्यग्लोपिनः शास्तेऋदितां च उपधाया हूखो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ॥ ३४ ॥ रुट लजि अजि दसि भृशि रुशि शीक नट पुटि जिवि रघि लधि अहि रहि महि ॥ ४९ ॥ लडि तड नल च ॥ ५२ ॥ पूरी आप्यायने ॥ ईदत्त्वं निष्ठायामिन्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ॥ ५३ ॥ रुज हिंसायाम् ॥ ५४ ॥ ष्वद आस्वादने || स्वाद इत्येके || असिष्वदत् । दीर्घस्य त्वषोपदेशत्वात् । असिखदत् ॥ ५६ ॥ इत्याखदीयाः || || आ धृषाद्वा ॥ इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ॥ युज पृच संयमने || योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ॥ २ ॥ अर्च पूजायाम् ॥ ३ ॥ षह मर्षणे ॥ साहयति । स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ४ ॥ ईर क्षेपे ॥ ५ ॥ ली द्रवीकरणे । लापयति । लयति । लेता ॥ ६ ॥ वृजी वर्जने ॥ वर्जयति । वर्जति ॥ ७ ॥ वृञ् आवरणे । वारयति । वरति । वरते । वरिता । वरीता ॥ ८ ॥ जृ वयोहानौ । जारयति । जरति । जरिता । जरीता ॥ ९ ॥ ज्रि च । ज्राययति । ज्रयति । ज्रेता ॥ १० ॥ रिच वियोज - नसंपर्चनयोः ॥ रेचयति । रेचति । रेक्ता ॥ ११ ॥ शिष असर्वोपयोगे || शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ॥ १२ ॥ तप दाहे । तापयति । तपति । तप्ता ॥ १३ ॥ तृप तृप्तौ । सन्दीपन इत्येके । तर्पयति । तर्पति । तर्पिता ॥ १४ ॥ हृदी सन्दीपने ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेऽसिचीति विकल्पो न । साहच - र्यात्तत्र रौधादिकस्यैव ग्रहणात् ॥ १५ ॥ चूप नृप तृप हृप सन्दीपन इत्येके । चर्पयति । छर्पयति ॥ १९ ॥ दृभी भये । दर्भयति । दर्भति । दर्भिता ॥ २० ॥ हभ सन्दर्भे ॥ अयं तुदादावीदित् ॥ २१ ॥ श्रथ मोक्षणे ॥ हिंसायामित्येके ॥ २२ ॥ मी गतौ । माययति । मयति । मेता ॥ २३ ॥ ग्रन्थ बन्धने ॥ ग्रन्थयति । ग्रन्थति ॥ २४ ॥ शीक 1 1 1 I Page #240 -------------------------------------------------------------------------- ________________ २३६ सिद्धान्तकौमुद्याम् आवर्षणे ॥ २५ ॥ चीक च ॥ २६ ॥ अर्द हिंसायाम् । खरितेत् । अर्दयति । अर्दति । अर्दते ॥ २७ ॥ हिसि हिंसायाम् ॥ हिंसयति । हिंसति । हिनस्तीति नमि गतम् ॥ २८॥ अर्ह पूजायाम् ॥ २९ ॥ आङः षद पद्यर्थे ॥ आसादयति । आसीदति । पाति सीदादेशः ॥ आसत्ता । आसात्सीत् ॥ ३० ॥ शुन्ध शौचकर्मणि ॥ शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ॥ ३१ ॥ छद अपवारणे । खरितेत् ॥ ३२ ॥ जुष परितर्कणे ॥ परितकणमूहो हिंसा वा ॥ परितर्पण इत्यन्ये ॥ परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ॥ ३३ ॥ धूञ् कम्पने ॥ णावित्यधिकृत्य ॥ धूमीञोर्नुग्वक्तव्यः * ॥ धूनयति । धवति । धवते । केचित्तु धूमीणोरिति पठित्वा प्रीणातिसाहचर्याद्भुनातेरेव नुकमाहुः । धावयति ॥ ३४ ॥ अयं खादौ फ्यादौ तुदादौ च । स्वादौ इखश्च । तथा च कविरहस्ये ॥ धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ॥ १॥ प्री तर्पणे ॥ प्रीणयति । धूमीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ॥ ३५ ॥ श्रन्थ ग्रन्थ सन्दर्भ ॥ ३७ ॥ आपु लम्भने । आपयति । आपिपत् । आपति । आप्ता । आपत् । खरितेदयमित्येके । आपते ॥ ३८ ॥ तनु श्रद्धोपकरणयोः ॥ उपसर्गाच दैर्ये ॥ तानयति । वितानयति । तनति । वितनति ॥ ३९ ॥ चन श्रद्धोपहननयोरित्येके ॥ चानयति । चनति ॥ ४० ॥ वद सन्देशवचने ॥ वादयति । खरितेत् । वदति । वदते ॥ अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ॥ ४१ ॥ वच परिभाषणे ॥ वाचयति । वचति । वक्ता । अवाक्षीत् ॥४२॥ मान पूजायाम् । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते ॥ इत्याकुस्मीयाः ॥ मन्यते इति दिवादौ । मनुते इति तनादौ च ॥ ४३ ॥ भू प्राप्तावात्मनेपदी ॥ भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ॥ ४४ ॥ गर्ह विनिन्दने ॥ ४५ ॥ मार्ग अन्वेषणे ॥ ४६ ॥ कठि शोके ॥ उत्पूर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ॥ ४७ ॥ मृजू शौचालंकारयोः । मार्जयति । मार्जति । मार्जिता । मार्टा ॥ ४८ ॥ मृष तितिक्षायाम् । खरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति । मृष्यते इति दिवादौ ॥ सेचने शपि मर्षति ॥ ४९ ॥ धृष प्रहसने ॥ धर्षयति । धर्षति ॥ ५० ॥ इत्याधृषीयाः ॥ ॥ अथादन्ताः॥ कथ वाक्यप्रबन्धे ॥ अल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति। अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ॥ १॥ वर ईप्सायाम् । वरयति । वारयतीति गतम् ॥ २॥ गण संख्याने ॥ गणयति ॥ ई च गणः।४।९७ ॥ गणेरभ्यासस्य ईत्स्याच्चपरे णौ । अजीगणत् । अजगणत् ॥ ३॥ शठ श्वठ सम्यगवभाषणे ॥ ५॥ पठ वठ ग्रन्थे ॥७॥ रह त्यागे ॥ अररहत् ॥ ८॥ स्तन गदी देवशब्दे । स्तनयति । गदयति । अजगदत् ॥१०॥पत गतौ वा ॥ वा णिजन्तः । वाऽदन्त इत्येके । आये । पतयति । पतति । Page #241 -------------------------------------------------------------------------- ________________ २३७ तिङन्ते चुरादयः । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ॥ ११ ॥ पष अनुपसर्गात् । गतावित्येव । पषयति ॥ १२ ॥ स्वर आक्षेपे । स्वरयति ॥ १३ ॥ रच प्रतियने ॥ रचयति ॥ १४ ॥ कल गतौ संख्याने च ॥ १५ ॥ चह परिकल्कने । परिकल्कनं दम्भः शाठ्यं च ॥ १६ ॥ मह पूजायाम् || महयति । महतीति शपि गतम् ॥ १७ ॥ सार कृप श्रथ दौर्बल्ये ॥ सारयति । कृपयति । श्रथयति ॥ २० ॥ स्पृह ईप्सायाम् ॥ २१ ॥ भाम क्रोधे ॥ अबभामत् ॥ २२ ॥ सूच पैशून्ये ॥ सूचयति । अषोपदेशत्वान्न षः । सूत् ॥ २३ ॥ खेट भक्षणे ॥ तृतीयान्त इत्येके || खोट इत्यन्ये ॥ २६ ॥ क्षोट क्षये ॥ २७ ॥ गोम उपलेपने । अजुगोमत् ॥ २८ ॥ कुमार क्रीडायाम् | अचुकुमारत् ॥ २९ ॥ शील उपधारणे । उपधारणमभ्यासः ॥ ३० ॥ साम सान्त्वप्रयोगे । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ॥ ३१ ॥ वेल कालोपदेशे । वेलयति ॥ ३२ ॥ काल इति पृथग्धातुरित्येके । कालयति ॥ ३३ ॥ पल्यूल लवनपवनयोः ॥ ३४ ॥ वात सुखसेव - नयोः । गतिसेवनयोरित्येके । वातयति । अववातत् ॥ ३५ ॥ गवेष मार्गणे । अजगवे - षत् ॥ ३६ ॥ वास उपसेवायाम् ||३७|| निवास आच्छादने । अनिनिवासत् ॥ ३८ ॥ भाज पृथक्कर्मणि ॥ ३९ ॥ सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति ॥ ४० ॥ ऊन परिहाणे ॥ ऊनयति । ओःपूयणजीति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहो लिङ्गं णिच्यच आदेशो न स्याद्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाडवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं । तत उत्तरखण्डेऽल्लोपः । औननत् । मा भवानूननत् ॥ ४१ ॥ ध्वन शब्दे ॥ अदध्वनत् ॥ ४२ ॥ कूट परितापे । परिदाहे इत्यन्ये ॥ ४३ ॥ सङ्केत ग्राम कुण गुण च आमन्त्रणे ॥ चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति ॥ पाठान्तरम् ॥ केत श्रावणे निमत्रणे च ॥ केतयति । अभिकेतयति ॥ कुण गुण चामन्त्रणे ॥ चकारात्केतने । कूण सङ्को - चने इति ॥४७॥ स्तेन चौर्ये ॥ अतिस्तेनत् ||१८|| आगर्वादात्मनेपदिनः ॥ ॥ पद गतौ । पदयते । अपपदत ॥ १ ॥ गृह ग्रहणे । गृहयते ॥ २ ॥ मृग अन्वेषणे । मृगयते ॥ मृग्यतीति कण्ड्डादिः || ३ || कुह विस्मापने || ४ || शूर वीर विक्रान्तौ ॥ ६ ॥ स्थूल परिबृंहणे ॥ स्थूलयते । अतुस्थूलत ॥ ७ ॥ अर्थ उपयाच्ञायाम् । अर्थयते । आर्तत ॥ ८॥ सत्र सन्तानक्रियायाम् ॥ अससत्रत || अनेकाच्त्वान्न षोपदेशः । सिसत्रयिते ॥ ९ ॥ गर्व माने । गर्वयते । अदन्तत्वसामर्थ्याणिज्विकल्पः । धातोरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि ॥ १० ॥ इत्यागवयाः ॥ ॥ सूत्रवेष्टने ॥ सूत्रयति । असुसूत्रत् ॥ १ ॥ मूत्र प्रस्रवणे | मूत्रयति । मूत्रति ॥ २ ॥ रूक्ष पारुष्ये || ३ || पार तीर कर्मसमाप्तौ । अपपारत् । अतितीरत् ॥ ५ ॥ पुटः संसर्गे ॥ पुटयति ॥ ६ ॥ धेक Page #242 -------------------------------------------------------------------------- ________________ २३८ सिद्धान्तकौमुद्याम् दर्शने इत्येके ॥ अदिधेकत् ॥७॥ कत्र शैथिल्ये ॥ कत्रयति । कत्रति ॥८॥ कर्तेत्यप्येके ॥ कर्तयति । कर्तति ॥ ९॥ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङीत्यत्र भाष्ये तु वृद्धोपो बलीयानिति स्थितम् । अपपटत् ॥ तत्करोति तदाचष्टे । पूर्वस्य प्रपञ्चः करोत्याचष्ट इतिधात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविवक्षितः ॥ तेनातिकामति ॥ अश्वेनातिकामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ॥ आख्यानात्कृतस्तदाचष्टे कृल्लुकप्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति * ॥ कंसवधमाचष्टे कंसंघातयति । इह कंसं हन् इ इति स्थिते ॥ हनस्तोऽचिण्णलोः३३२॥ हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे अिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाद्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्य कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् ॥ कर्तृकरणाद्धात्वर्थे ॥ कर्तुर्व्यापारार्थ यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति ॥ बष्क दर्शने ॥ १॥ चित्र चित्रीकरणे ॥ आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने ॥ चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ॥ २ ॥ अंस समाघाते ॥ ३ ॥ वट विभाजने ॥ ४ ॥ लज प्रकाशने ॥ वटि लजि इत्येके ॥ वण्टयति । लञ्जयति । अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञापयति ॥ ७ ॥ शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । मणापयतीत्यादि ॥ मिश्र सम्पर्के ॥ ८॥ सङ्ग्राम युद्धे ॥ अयमनुदात्तेत् । अकारप्रश्लेषात् । अससंग्रामत ॥९॥ स्तोम श्लाघायाम् । अतुस्तोमत् ॥ १०॥ छिद्र कर्णभेदने ॥ करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ॥ १२ ॥ अन्ध दृष्ट्युपघाते ॥ उपसंहार इत्यन्ये ॥ आन्दधत् ॥ १३ ॥ दण्ड दण्डनिपातने ॥ १४ ॥ अङ्क पदे लक्षणे च ॥ आञ्चकत् ॥ अङ्ग च । आञ्जगत् ॥ १६ ॥ सुख दु:ख तत्क्रियायाम् ॥ १८ ॥ रस आस्वादनस्नेहनयोः ॥ १९ ॥ व्यय वित्तसमुत्सर्गे । अवव्ययत् ॥ २० ॥ रूप रूपक्रियायाम् ॥ रूपस्य दर्शनं करणं वा रूपक्रिया ॥ २१ ॥ छेद द्वैधीकरणे ॥ अचिच्छेदत् ॥ २२ ॥ छद अपवारण इत्येके ॥ छदयति ॥ २३ ॥ लाभ प्रेरणे ॥ २४ ॥ व्रण गात्रविचूर्णने ॥ २५ ॥ वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्ण वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः ॥ २६ ॥ बहुलमेतन्निदर्शनम् ॥ अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकादन्येऽपि बोध्याः ॥ तद्यथा ॥ पर्ण हरितभावे ॥ अपपर्णत् ॥ विष्क Page #243 -------------------------------------------------------------------------- ________________ तिङन्ते ण्यन्तप्रक्रियाः । २३९ दर्शने । क्षप प्रेरणे ॥ वस निवासे ॥ तुत्थ आवरणे ॥ एवमान्दोलयति । प्रङ्खोलयति । विडम्बयति ॥ अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोभ्याः । अपरे तु नवगणी ( पाठो बहुलमित्याहुः । तेना) पठितेभ्योऽपि क्वचित्वार्थे णिच् । रामो राज्यमचीकरदिति यथेत्याहुः । चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसने णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च । श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वमाचष्टे तेनातिकामति वा श्वेतयते । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ पृच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु पुच्छभाण्डेति णिविधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥ ॥इति चुरादयः॥ __तत्प्रयोजको हेतुश्च ।१।४।५५॥ कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥ हेतु. मति च ३३१॥२६॥ प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्चेति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥ ओः पुयणज्यपरे ॥४८॥ सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीभवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।७४।८१ ॥ एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे । असिस्रवत् । असुस्रवत् । नाग्लोपीति इखनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे, अचचकासत् । अग्लोपीति सुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौ चङीति हवः । दीर्घो लघोः । न चाग्लोपित्वावयोरप्यसंभवः । ण्याकृतिनिर्देशात् । अचूचुरत् ॥ णौ च संश्चङो।६।१॥३१॥ सन्परे चपरे च णौ श्वयतेः संप्रसारणं वा स्यात् ॥ संप्रसारणं तदाश्रयं च कार्य बलवदिति आदौ संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥ स्तम्भु सिवुसहां चङि ।८।३।११६॥ उपसर्गस्थान्निमित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रखो द्वित्वात्प्रागेव । ओणे;दित्करणाल्लिङ्गात् । मा भवानिदिधत् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्रा इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः। भुजन्युजौ पाण्युपतापयोरिति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्रा इति निषेघाजिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् दकारोच्चा १ अत्र चिह्नितो भागः प्रचुरप्रचारोऽपि प्रक्षिप्तप्रायोऽपपाठश्चेति प्रतीयते । Page #244 -------------------------------------------------------------------------- ________________ २४० सिद्धान्तकौमुद्याम् रणसामर्थ्यात् । औजिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥ रभेरशब्लिटोः १ ।६३ ॥ रभेर्नुम् स्यादचि न तु शब्लिटोः ॥ लभेश्च ।।१६४॥ अररम्भत् । अललम्भत् । हेरचङीति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥ विभाषा वेष्टिचेष्टयोः।४। ९६॥ अभ्यासस्यात्वं वा त्याच्चपरे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभासेत्यादिना वोपधाहखः । अबिभ्रजत् । अबभ्राजत् ॥ काण्यादीनां वेति वक्तव्यम् * ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड् भाष्ये उक्ताः । ह्रायिवाणिलोटिलोचयश्चत्वारोऽधिका न्यासे । चाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥ स्वापेश्चङि ।६।१।१८॥ ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ।। शाच्छासाह्राव्यावेपां युक् ७३३३७॥ णौ परे पुकोऽपवादः । शाययति । ह्वाययति ॥ ह्वः संप्रसारणम् ।६।१॥३२॥ सन्परे चपरे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥ लोपः पिबतेरीच्चाभ्यासस्य ७४४॥ पिबतेरुपधाया लोपः स्यादभासस्य ईदन्तादेशश्च चपरे णौ । अपीप्यत् । अर्तिहीति पुक् । अर्पयति । हेपयति । ब्लेपयति । रेपयति । यलोपः । नोपयति । क्षमापयति । स्थापयति ॥ तिष्ठतेरित् ।।४। ५॥ उपधाया इदादेशः स्याचपरे णौ । अतिष्ठिपत् ॥ जिघ्रतेर्वा ॥४॥६॥ अजिघ्रिपत् । अजिघ्रपत् ॥ उर्ऋत् ॥ अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अववर्तत् । अमीमृजत् । अममार्जत् । पातेो लुग्वक्तव्यः * ॥ युकोऽपवादः । पालयति ॥ वो विधूनने जुक् ॥३॥३८॥ वातेर्जुक् स्याण्णौ कम्पेऽर्थे । वाजयति । कम्पे किम् । केशान्वापयति ॥ विभाषा लीयतेः ॥ लीलोर्नुग्लुकावन्यतरस्यां स्लेहविपातने ७३२३९॥ लीयतेलातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ॥ प्रलम्भनाभिभवपूजनासु लियो नित्यमात्वमशीति वाच्यम् * ॥ लियः संमाननशालीनीकरणयोश्च ।।३।७० ॥ लीलियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥ विभेतेहेतुभये ।६।११५६॥ बिभेतेरेच आत्वं वा स्यात्प्रयोजकाद्भयं चेत् ॥ भीस्म्योर्हेतुभये ।१३।६८॥ ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥ भियो हेतुभये षुक ॥३॥४०॥ भी ई इतीकारः प्रश्लिप्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥ नित्यं स्मयते।६।१५७॥ स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते। हेतोश्चेद्भयस्मयावित्युक्ते १ लुगित्यागमोऽयम् ॥ Page #245 -------------------------------------------------------------------------- ________________ तिङन्ते सन्नन्तप्रक्रिया । २४१ र्नेह । कुश्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकी विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥ स्फायो वः ॥३॥४१॥णौ । स्फावयति ॥ शदेरगतौ तः ७३३४२॥ शदेी तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥ रुहः पोऽन्यतरस्याम् ॥३॥४३॥ णौ । रोपयति । रोहयति ॥ क्रीजीनां णौ ।।१४८॥ एषामेच आत्वं स्याण्णौ । कापयति । अध्यापयति । जापयति ॥ णौ च संश्चङोः ।।४।५१॥ सन्परे चङ्परे च णौ इङो गाड़ा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥ सिध्यतेरपारलौकिके ।।१॥४९॥ ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति शेधयति तापसं तपः ॥ प्रजने वीयते।६।१॥५५॥ अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः ॥ ऊदुपधाया गोहः ॥ गूहयति ॥ दोषो णौ ।६।४।९० ॥ दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥ वा चित्तविरागे ।६।४।९१ ॥ विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां हखः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजृष् । जनयति । जरयति । ऋणातेस्तु । जारयति ॥ रञ्जी मृगरमणे नलोपो वक्तव्यः * ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु, रञ्जयति मृगान्तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् ॥ चिस्फुरोरिति व आत्वम् । चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फरत् । अपुस्फुरत् । उभौ साभ्यासस्य ।८४।२१ ॥ साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥ णी गमिरबोधने ।२।४।४६॥ इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति । इण्यदिकः । अधिगमयति । हनस्तोऽचिण्णलोः । हो हन्तेरिति कुत्वम् । घातयति । ईर्ष्णयति । ईर्ण्यतेस्तृतीयस्यति वक्तव्यम् * ॥ तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीये त्वजादेर्द्वितीयस्येत्यपवादतया सन्नन्ते प्रवर्तते । ऐयियत् । ऐषिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादिःशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृतेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकमकेषु सर्वेषाम् ॥ ॥ इति ण्यन्तप्रक्रिया ॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा ।३।११७॥ इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । ३१ Page #246 -------------------------------------------------------------------------- ________________ २४२ सिद्धान्तकौमुद्याम् इट् । द्वित्वम् । सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घस्ल । एकाच उपदेश इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिवत्सति । ईर्ष्णतेस्तृतीयस्येति यिसनोर्द्वित्वम् । इष्यियिषति । इष्यिषिषति ॥ रुदविदमुषग्रहिखपिप्रच्छः संश्च ।।२।८ ॥ एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥ सनि ग्रहगुहोश्च ।१२।१२ ॥ ग्रहेणुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्येति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥ किरश्च पञ्चभ्यः ।७२।७५॥ कृ गृ दृङ् धृङ् प्रच्छ एभ्यः सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति ॥ अत्रेटो दी? नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुदिधीर्षुरिति । भौवादिकयोधूञोरिति गृहाण ॥ इको झलू ।।२।९॥ इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावान्मीनातिमिनोतीत्यात्वं न । अत एव सनि मीमेति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥ हलन्ताच ।१।२।१०॥ इक्समीपाद्धलः परो झलादिः सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्तिषते । हल्ग्रहणं जातिपरम् । तृन्हु । तितृक्षति । तिहिषति ॥ अज्झनगमां सनि ।६।४।१६ ॥ अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः । जिगीषति । विभाषा चेः । चिकीषति । चिचीषति । जिघांसति ॥ सनि च ।।४।४७ ॥ इणो गमिः स्यात्सनि न तु बोधने । जिगमिषति । बोधने प्रतीषिषति । इण्वदिकः । अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेवित्युक्तेर्नेट् । झलादौ सनीति दीर्घः । जिगांस्यते । अधिजिगांस्यते । अजादेशस्येत्युक्तेर्गच्छतेन दीर्घः । जिगंस्यते । संजिगंसते ॥ इङश्च ।।४।४८॥ इङो गमिः स्यात्सनि । अधिजिगांसते ॥ रलो व्युपघाद्धलादेः संश्च ।१।२।२६ ॥ उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्त्राप्योः संप्रसारणम् । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । लिलेखिषति । रलः किम् । दिदेविषति । व्युषधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि वित्वं गुणेन बाध्यते । उपधाकार्य हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् ॥ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् ।।२।४९ ॥ इवन्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताचेति कित्त्वम् । छोरिति वस्य ऊन् । यण् द्वित्वम् । दुषति । दिदेविषति । स्तौतिण्योरेवेति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥ आपज्ञप्यधामीत् ।७।४।५५ ॥ एषामच ईत्स्यात्सादौ सनि ॥ अत्र लोपोऽभ्यासस्य ७४।५८ ॥ सनिमीमेत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चलम् । ईर्त्यति । अर्दिधि Page #247 -------------------------------------------------------------------------- ________________ तिङन्ते सन्नन्तप्रक्रिया २४३ पति । बिभ्रजिषति । बिभर्जिषति । बिभ्रक्षति । बिभक्षति ॥ दम्भ इच्च ७॥४॥५६॥ दम्मेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्चेत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य । सुस्वूर्षति । सिखरिषति । युयूषति । यियविषति । ऊर्जुनूषति । ऊर्जुनविषति । ऊर्जुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विवचनेऽचीति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् । कार्यमनुभवन् हि कार्थी निमित्ततया नाश्रीयते न त्वननुभवन्नपि । न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झलिति कित्त्वान्न गुणः । अज्झनेति दीर्घः । परत्वाण्णिलोपेन बाध्यते । आप्ज्ञपीति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु जिज्ञापयिषति । जनसनेत्यात्वम् । सिषासति । सिसनिषति ॥ * तनिपतिदरिद्रातिभ्यः सनो वा इडाच्यः ॥ तनोतेर्विभाषा ।६।४।१७॥ अस्योपधाया दी? वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ॥ आशङ्कायां सन्वक्तव्यः * ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥ सनि मीमाधुरभलभशकपतपदामच इस् ।७। ४।५४ ॥ एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोरिति सलोपः । पित्सति । दिदरिद्विषति । दिदरिद्रासति । डुमिञ् भीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरूपत्वाविशेषादिस् । सः सीति तः । मित्सति । मित्सते । मा माने । मित्सति । माङ् ङो । मित्सते । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शक्ल । शिक्षति । शक मर्षण इति दिवादिः । खरितेत् । शिक्षति । शिक्षते । पित्सते ॥ राधो हिंसायां सनीस् वाच्यः * ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥ मुचोऽकर्मकस्य गुणो वा ७४५७॥ सादौ सनि । अभ्यासलोपः । . मोक्षते मुमुक्षुते वा वत्सः खयमेव । अकर्मकस्य किम् । मुमुक्षुति वत्सं कृष्णः । न वृद्भ्यश्चतुर्थ्यः । विवृत्सति । तङि तु विवर्तिषते । सेऽसिचीति वेट् । निनर्तिषति । निनृत्सति ॥ इट् सनि वा रा४१॥ वृवृञ्भ्यामृदन्ताच्च सन इड्डा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥ स्मिपूरवशां सनि ।१२।७४ ॥ स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिसूशब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगाविर्वचनेऽचीति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचन इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपाय इति त्वनित्यम् । च्छोरिति सतुक्ग्रहणाज्ज्ञापकात् । प्रकृ HHHHHHHHHHI Page #248 -------------------------------------------------------------------------- ________________ २४४ सिद्धान्तकौमुद्याम् तिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोरिति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति शिवाययिषति । शुशावयिषति । ह्वः संप्रसारणम् । जुहावयिषति । णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षावयिषति । ओः पुयण्ज्यपरे । पिपावयिषति । बिभावयिषति । यियावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति । पुयजि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवतीतीत्वं वा। सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥ स्तौतिण्योरेव षण्यभ्यासात् ।८२६१॥ अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य पः स्यात्पभूते सनि नान्यस्य । तुष्टूपति । द्युतिखाप्योरित्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन चेति षत्वम् । परिषिषिक्षति । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥ सः खिदिखदिसहीनां च ।८२१२॥ अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिखेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासस्येनेति नियमान्नेह । अभिसुसूषति ॥ शैषिकान्मतुब याच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तादिच्छासन्न । खार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥ ॥ इति सन्नन्तप्रक्रिया ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यडू ।।१।२२ ॥ पौनःपुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥ गुणो यङ्लुकोः७४/८२॥ अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ता इति धातुत्वाल्लडादयः। डिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिरित्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥ सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः * ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूयते । अनेकाच्त्वेनाषोपदेशत्वात्वत्वं न । मोमूत्र्यते ॥ यस्य हलः ।६।४॥४९॥ यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य । अतो लोपः ॥ सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥ दीर्घोऽकितः ७४४८३ ॥ अकितोऽभ्यासस्य दीर्घः स्यादङि यङ्लुकि च । अटाट्यते ॥ यङि च ॥४॥३०॥ अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । Page #249 -------------------------------------------------------------------------- ________________ तिङन्ते यङ्लुगन्तप्रक्रिया । २४५ यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशासिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । बेभिदिता ॥ नित्यं कौटिल्ये गतौ ।३।१।२३ ॥ गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥ लुपसदचरजपजभदहदशगृभ्यो भावगहायाम् ।३।१।२४॥ एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥ चरफलोश्च ॥४ ।८७॥ अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः नुगित्यनेनानुखारो लक्ष्यते ॥ स च पदान्तवद्वाच्यः * ॥ वा पदान्तस्येति यथा स्यात् ॥ उत्परस्याऽतः७४८८॥ चरफलोरभ्यासात्परस्यात उत्स्याद्ययङ्लुकोः । हलि चेति दीर्घः । चञ्चूर्यते चंचूर्यते । पम्फुल्यते पंफुल्यते ॥ जपजभदहदशभञ्जपशांच।७४।८६॥ एषामभ्यासस्य नुक् स्याद्यब्यङ्लुकोः । गर्हितं जपति जञ्जप्यते इत्यादि ॥ ग्रो यङि ।८।२।२० ॥ गिरते रेफस्य लत्वं स्याद्यङि । गहितं गिलति जेगिल्यते । घुमास्थतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः । शोशूयते । शेश्वीयते । यङि च । सास्मयते । रीङ् ऋतः । चेक्रीयते । सुट् । संचेस्क्रीयते ॥ सिचो यङि ।८।३।११२॥ सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥ न कवतेयङि ।।४।६३॥ कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥ नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।७ ।४।८४ ॥ एषामभ्यासस्य नीगागमः स्याद्यब्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥ नुगतोऽनुनासिकान्तस्य ७४/८५॥ अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुखारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा । जाजायते । जञ्जन्यते । हन्तेहिंसायां यङि नीभावो वाच्यः * ॥ जेन्नीयते । हिंसायां किम् । जङ्घन्यते ॥ रीगृदुपधस्य च ४९०॥ ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्थाद्यब्यङ्लुकोः । वरीवृत्यते । शुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चिलीकूप्यते । रीगृत्वत इति वक्तव्यम् * ॥ वरीवृश्च्यते । परीपृच्छयते ॥ खपिस्यमिव्येनां यङि ।।१।१९ ॥ संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥ न वशः।६।२० ॥ वावश्यते ॥ चायः की।६।१।२१॥ चेकीयते ॥ ई घ्राध्मोः ॥४॥३१॥ जेघीयते । देध्मीयते ॥ अयडू यि विति ॥४॥२२॥ शीङोऽयङादेशः स्याद्यादौ किति परे । शाशय्यते । अभ्यासस्य हस्खः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥ ॥ इति यङन्तप्रक्रिया ॥ यङोऽचि च ।।४७४ ॥ यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरीति परस्मैपदम् । अनुदात्तङित इति तु न । Page #250 -------------------------------------------------------------------------- ________________ २४६ सिद्धान्तकौमुद्याम् ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्रात्वसन्तस्येति दी? न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न । अनुदात्तङित इत्यनुबन्धनिर्देशात् । तत्र श्तिपा शपेति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥ यङो वा ।७३९४ ॥ यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्या स्यात् । भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात् । द्विःप्रयोगो द्विर्वचनं षाष्ठमिति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्वक् । अबोभूवुः । अबोभविष्यदित्यादि। पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्सि । हुझलभ्यो हेर्धिः । पास्पर्धि । लङ् । अपार्फत् । अपास्पर्दु । सिपि दश्चेति ष्टुत्वपक्षे रोरि । अपास्पाः । जागाद्धि । जागाधीति । जाघत्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथ । नानात्ति । नानात्तः । दध । दादद्धि । दादद्धः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति मोमोदांचकार । मोमोदिता । अमो मुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः। अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लुङ् तिप् । अचोकू । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेशेत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । म्वोश्च । जङ्गन्मि । जङ्गन्वः । एकाग्रहणेनोक्तत्वान्नेनिषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लक् । जङ्गहि ॥ मो नो धातोः ॥ अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । हयन्तेति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्यङ्लुक् । अभ्यासाच्चति कुत्वं यद्यपि हो हन्तेरित्यतो हन्तेरित्यनुवर्त्य विहितं तथापि यङ्लुकि भवत्येवेति न्यासकारः । श्तिपा शपेति निषेधस्त्वनित्यः । गुणो यङ्लुकोरिति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जनति । जवनिता । श्तिपा निर्देशाज्जादेशो न । जवहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तुं वध्यात् । अवधीत् । अवधिष्टामित्यादि ॥ वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आपूर्वात्तु आङो यम HHHHHHHHHHHHH Page #251 -------------------------------------------------------------------------- ________________ २४७ तिङन्ते यङ्लुगन्तप्रक्रिया । हन इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्येति तपरत्वान्न गुणः । हलि चेति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चरति । अचञ्चुरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसनेत्यात्वम् । चलातः । गमहनेत्युपधालोपः । चङ्नति ।। चलाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचलाताम् । अच ख्नुः । ये विभाषा । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिरित्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतो वृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः । जाहीतः । इह जहातेश्च आचहौ लोपोयि घुमास्था एर्लिङीत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीहि । अजाहेत् । अजाहात् । अजाहीताम् । अजाहुः । जाहीयात् । आशिषि । जाहायात् । अजाहासीत् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात्स्वपिस्यमीत्युत्वं न । रुदादिभ्य इति गणनिर्दिष्टत्वादिण्न । साखपीति । साखप्ति । सास्वप्तः । साखपति । असावपीत् । असावप् । सास्वप्यात् । आशिषि तु वचिखपीत्युत्वम् । सासुप्यात् । असाखापीत् । असाखपीत् ॥ रुग्रिको च लुकि ४९१ ॥ ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥ ऋतश्च ७४९२॥ ऋदन्ताद्धातोरपि तथा । वर्वतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः ३ । वर्वृतति ३ । वर्वर्तामास ३ । वर्वर्तिता ३ । गणनिर्दिष्टत्वान्न वृद्भ्यश्चतुर्थ्य इति न । वर्वर्तिष्यति ३ । अवतीत् ३ । अवर्वत् ३ । सिपि दश्चति रुत्वपक्षे रोरि । अवर्वाः ३ । गणनिर्दिष्टत्वादङ् । अवतीत् ३ । चर्करीति ३ । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कतः । ३ । चक्रति ३ । चर्करांचकार ३ । चर्करिता ३ । अचर्करीत् ३। अचर्कः ३ । चर्कयात् ३ । आशिषि रिङ् । चर्कियात् ३ । अचर्कारीत् ३। ऋतश्चेति तपरत्वान्नेह । कृ विक्षेपे । चाकर्ति । तातति । तातीर्तः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिःशेषः । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्ण इति इयङ् । अरर्ति । अरियति । अररीति । अरियरीति । अर्ऋतः । अरिय॒तः । झि अत् । यण् । रुको रोरीति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धे तन्निषेधात् । आरति । आरिग्रति । लिङि श्तिपा निर्देशाद्गुणोतीति गुणो न । रिङ् । रलोपः। दीर्घः । आरियात् । अरिग्रियात् । आरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति ३ । जर्गढि ३ । जगढः ३ । जर्गृहति ३ । अजघट्ट ३ । गृह्णातेस्तु जाग्रहीति । जाग्राढि ॥ तसादौ डिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि जाग्रहिता । ग्रहोऽलिटीति दीर्घस्तु न। तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह । तद्भाष्यविरुद्धम् । Page #252 -------------------------------------------------------------------------- ________________ २४८ सिद्धान्तकौमुद्याम् जऍधीति ३ । जर्गर्द्धि ३ । जगुद्धः ३ । जगुंधति ३ । जधीषि ३ । जर्घसि ३ । अजगुंधीत् ३ । इडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचा । अजर्घ ३ । अजगुद्धाम् ३ । सिपि दश्चेति पक्षे रुत्वम् । अजर्घाः ३ । अजर्ग/त् ३ । अजगद्दिष्टाम् ३ । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्येति संप्रसारणं न भवति । श्तिपा निर्देशात् । च्छोः शूडिति शः । श्चेति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पापः । पाप्रश्मः । यकारवकारान्तानां तूठभाविनां यङ्लुङ् नास्तीति च्छोरिति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छोरिति यत्रो तद्विषयकम् । ज्वरत्वरेत्यूठभाविनोः सिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । माधवादिसंमतं च । मव्य बन्धने । अयं यान्त उठ्भावी । तेवृ देव देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यज्ञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाह-ति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।६।४।२०॥ ज्वरादीनामुपधावकारयोरूट् स्यात् कौ झलादावनुनासिकादौ च प्रत्यये । अत्र कितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तते । अवतर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥ राल्लोपः।६।४।२१॥ रेफात्परयोश्छोर्लोपः स्यात् कौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः लघूपधगुणः ॥ न धातुलोप आर्धधातुके ।१।१४॥ धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि चेति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मूर्छा । मोमूीति । मोमोर्ति । मोमूर्तः । मोमूर्च्छतीत्यादि । आर्धधातुक इति विषयसप्तमी। तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्गास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृतेः ॥ ॥ इति यलुगन्तप्रक्रिया ॥ . सुप आत्मनः क्यच् ।३।१८॥ इषिकर्मणः एपितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥ क्यचि च ।४।३३ ॥ अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये । गव्यति । नाव्यति । लोपः शाकल्यस्येति तु न । अपदान्तत्वात् । तथा हि ॥ नः क्ये ।१।४।१५॥ क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो ने । गव्यांचकार । गव्यिता । नान्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च । गीर्यति । पूर्यति । धातोरि Page #253 -------------------------------------------------------------------------- ________________ तिङन्ते नामधातु प्रक्रिया । २४९ त्येव । नेह । दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङ् - ऋतः । कर्त्रीयति ।। क्यच्व्योश्च ॥ गार्गीयति । वात्सीयति । अकृत्सार्वेति दीर्घः । कवीयति । समिध्यति ॥ क्यस्य विभाषा |६|४|५० || हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य । अतो लोपः । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥ मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न * ॥ किमिच्छति । इदमिच्छति । खरिच्छति ॥ अशनायोदन्यधनायावुभुक्षापिपासागर्धेषु |७|४|३४ ॥ क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति || अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि | ७|११५१ ॥ एषां क्यचि असुगागमः स्यात् । अश्ववृषयो मैथुनेच्छायाम् * ॥ अश्वस्यति वडवा । वृषस्य गौः ॥ क्षीरलवणयोर्लालसायाम् * ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः । सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति ॥ काम्यच्च |३|१|९ ॥ उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । यस्य हल इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् | यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥ उपमानादाचारे |३|१|१० ॥ उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्री - यति छात्रम् । विष्णूयति द्विजम् ॥ अधिकरणाच्चेति वक्तव्यम् * ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रासादे ॥ कर्तुः क्ाङ् सलोपश्च । ३|१|११ ॥ उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्गसन्नियोगशिष्टः । स च व्यवस्थितः ॥ ओजसोऽप्सरसो नित्यमितरेषां विभाषया ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्विति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ्मानिनोश्च ॥ कुमारीवाचरति कुमारायते । हरिणीवाचरति हरि - तायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्टीयाविव पट्टीमृदूयते ॥ न कोपधायाः ॥ पाचिकायते ॥ आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः * ॥ वाग्रहणात् क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ॥ सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः * ॥ पूर्ववार्तिकं तु अनुबन्धा 1 ३२ Page #254 -------------------------------------------------------------------------- ________________ २५० सिद्धान्तकौमुद्याम् सञ्जनार्थम् । तत्र किबनूद्यते । प्रातिपदिकग्रहणादिह सुप इति न संबध्यते तेन पदकार्य न । कृष्ण इवाचरति कृष्णति । अतो गुण इति शपा सह पररूपम् । अ इवाचरति अति । अतः । अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे । अत आदेरिति दीर्घः । णल औ वृद्धिः । अतुसादिषु त्वातो लोप इटि चेत्याल्लोपः ॥ मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा विप् । मालांचकार । लङि अमालात् । अत्र हलङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सको । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचि वृद्धिरित्यत्र धातोरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । माधवस्तु नामधातोरपि वृद्धिमिच्छति । अकवायीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्थेति भुवो वुगिति भवतेर इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । दुरिव द्रवति । णिश्रीति चङ् न । अद्रावीत् ॥ अनुनासिकस्य किझलो: विति ।६।४।१५॥ अनुनासिकान्तस्योपधाया दीर्घः स्यात् कौ झलादौ च कृिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिव देवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतोलोपाञ्चक इति रूपमाह । ख इव खति । सखौ । सख । यत्तु खामी खांचकारेति तदनाकरमेव ॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।३।१।१२ ॥ अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति । भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क भवन्तीत्यर्थः । सुमनस् अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियत इति । तेन मनश्शब्दात्प्रागट् । खमनायत उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं च आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे पाष्ठं वार्तिकं तद्भाप्यं च प्रमाणम् । तथा हि ॥ उस्योमाक्ष्वाटः प्रतिषेधः * ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्चेति HTHHTHHALLETER Page #255 -------------------------------------------------------------------------- ________________ तिङन्ते नामधातुप्रक्रिया । २५१ चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति पाष्ठे स्थितम् ॥ लोहितादिडाज्भ्यः क्यष् ।३।१।१३ ॥ लोहातादिभ्यो डाजन्ताच भवत्यर्थे क्यष् स्यात् ॥ वा क्यषः ।।३।९०॥ क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति । लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणम् । न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ॥ लोहितडाभ्यः क्यषवचनं भृशादिष्वितराणीति * ॥ न चै काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विना पीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तु, लोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥ कष्टाय क्रमणे।३।१।१४॥ चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते। पापं कर्तुत्सहत इत्यर्थः । सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् * ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्खपदविग्रहः । सत्रायते । कक्षायते । इत्यादि ॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ।३।१।१५॥ रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ॥ हनुचलन इति वक्तव्यम् * ॥ चर्वितस्याकृष्य पुनश्चर्वण मित्यर्थः । नेह । कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदनातीत्यर्थ इति कैयटः । वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ ॥ तपसः परस्मैपदं च * ॥ तपश्चरति तपस्यति ॥ बाष्पोष्मभ्यामुद्वमने ।३।१।१६ ॥ आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाप्पायते । ऊष्मायते ॥ फेनाचेति वाच्यम् * ॥ फेनायते ॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ।३१।१७॥ एभ्यः कर्मभ्यः करोत्यर्थे क्य स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥ सुदिनदुर्दिननीहारेभ्यश्च * ॥ सुदिनायते ॥ सुखादिभ्यः कर्तृवेदनायाम् ।३।१।१८॥ सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥ नमोवरिवश्चित्रङः क्यच् । ३।१।१९ ॥ करणे इत्यनुवृतेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥ पुच्छभाण्डचीवराणि ॥३॥१॥२०॥ पुच्छादुदसने व्यसने पर्यसने च * ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ॥ भाण्डात्समाचयने * ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशी Page #256 -------------------------------------------------------------------------- ________________ २५२ सिद्धान्तकौमुद्याम् करोतीत्यर्थः । समबभाण्डत || चीवरादर्जने परिधाने च * ॥ सञ्चीवरयते भिक्षुः । चीव - राण्यति परिधत्ते वेत्यर्थः ॥ मुण्डमिश्र श्लक्ष्णलवणव्रतवस्त्र हलकलकृततूस्तेभ्यो णिच् । ३।१।२१ ॥ कृञर्थे । मुण्डं करोति मुण्डयति ॥ व्रताद्भोजनतन्निवृत्त्योः * ॥ पयः शूद्रान्नं वा व्रतयति ॥ वस्त्रात्समाच्छादने * ॥ संवस्त्रयति । हल्यादिभ्यो ग्रहणे * || हलिकल्योरदन्तत्वं च निपात्यते । हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति कृतयति । तूस्तानि विहन्ति वितस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाशेत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे केषांचिग्रहणं सापेक्षेभ्योऽपि र्थम् । माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ॥ अर्थवेदयोरप्यापुग्वक्तव्यः * ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोतीति षः। अभ्यषेणयत् । प्राक्सितादिति षः । अभिषिषेणयिषति । स्थादि - ष्वभ्यासेन चेति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे । घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति ॥ इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुं म्रदयति । अमिम्रदत् । अमम्रदत् । भृशं कृशं दृढम् । भ्रशयति । ऋशयति । द्रढयति । अबभ्रशत् । अचऋशत् । अदत् । परित्रढयति । पर्यवदत् । ऊढिमाख्यत् औजिदत् । ढत्वादीनामसिद्धस्वात् हतिशब्दस्य द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडित् । ऊढमाख्यत् औजढत् । औडदत् । ओः पुयण्जीतिसूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् ॥ प्रकृत्यैकाच् । वृद्धिपुकौ । खापयति । त्वां मां वाssचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः । वृद्धिः । पुक् । त्वादयति, मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाजिति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमतव्यम् । भाष्यस्य प्रेष्ठाद्युदाहरण विषयेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धित इति टिलोपः । प्रकृतिभावस्तु न । येन नाप्राप्ति - न्यायेन टेरित्यस्यैव बाधको हि सः । भत्वात्संप्रसारणम् । अन्ये तु नस्तद्धित इति नेहाति - दिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वाट्टेरित्यस्यैव प्रवृत्तेः । तेन शुनयतीति 1 Page #257 -------------------------------------------------------------------------- ________________ तिङन्ते कण्डादयः । २५३ रूपमाहुः । विद्वांसमाचष्टे विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणे नेत्येके । संप्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाडिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चमाचष्टे उदीचयति । उदैचिचत् । । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्ण इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । सम्यचिचत् । समिअचिचत् । तिर्यञ्चमाचष्टे । तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्रेति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाहखो न । अतितिरायत् । सध्यञ्चमाचष्टे सध्राययति । अससध्रायत् । विष्वद्यञ्चम् , अविविष्वद्रायत् । देवद्यञ्चम् , देवद्राययति । अदिदेवद्रायत् । अदयञ्चम् , अददद्रायत् । अदमुयञ्चम् , अदमुआययति । आददमुआयत् । अमुमुयञ्चम् , अमुमुआययति । चङ् । आमुमुआयत् । भुवं भावयति । अबीभवत् । ध्रुवम् । अबुभ्रवत् । श्रियम् । अशिश्रयत् । गाम् । अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । खश्वम् खाशश्वत् । खः । अव्ययानां भमात्रे टिलोपः । खयति । असिखत् असखत् । बहून् भावयति बहयतीत्यन्ये । विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमती श्रीमन्तं वा श्राययति । अशिश्रयत् । पयस्विनीम् पयसयति । इह टिलोपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलम् स्थवयति । दूरम् दवयति । कथं तर्हि दूरयत्यवनते विवखतीति । दूरमतति अयते वा दूरात् । दूरातं कुर्वतीत्यर्थः । युवानं यवयति । कनयति । युवाल्पयोरिति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथकृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्थिरं स्थापयति । स्फिरं स्फापयति । उहं वरयति । वारयति । बहुलं बयति । गुरुं गरयति । तृपं त्रापयति । दीर्घ द्राघयति । वृन्दारकं वृन्दयति ॥ ॥ इति नामधातुप्रक्रिया ॥ कण्डादिभ्यो यक् ।।१।२७॥ एभ्यो धातुभ्यो नित्यं यक् स्यात् खार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः । धातवः प्रातिपदिकानि च ॥ कण्डू गात्रविघर्षणे ॥ कण्डूयति । कण्डूयते ॥ १॥ मन्तु अपराधे ॥ रोष इत्येके । मन्तूयति ॥ चन्द्रस्तु जितमाह । मन्तूयते ॥ २ ॥ वल्गु पूजामाधुर्ययोः । वल्गूयति ॥३॥ असु उपतापे ॥ असू असूञ् इत्येके ॥ अस्यति । असूयति । असूयते ॥ ५॥ लेट लोट् धौत्र्ये पूर्वभावे स्वप्ने च ॥ दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ॥७॥ लेला दीप्तौ ॥ ८॥ इरस इरज् इरञ् ईर्ष्यायाम् ॥ इरस्यति । इरज्यति । हलि चेति दीर्घः । ईर्यति । ईर्यते ॥ ११ ॥ उषस् प्रभातीभावे ॥ १२ ॥ वेद धौर्ये खप्ने च ॥ १३ ॥ मेधा आशुग्रहणे ॥ मेधायति ॥ १४ ॥ कुषुभ क्षेपे ॥ कुषुभ्यति ॥१५॥ मगध परिवेष्टने ॥ नीचदास्य इत्यन्ये ॥ १६ ॥ तन्तस् पम्पस् दुःखे ॥ १८ ॥ Page #258 -------------------------------------------------------------------------- ________________ २५४ सिद्धान्तकौमुद्याम् सुख दुःख तक्रियायाम् ॥ सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ॥ २० ॥ सपर पूजायाम् ॥ २१ ॥ अरर आराकर्मणि ॥ २२ ॥ भिषज् चिकित्सायाम् ॥ २३ ॥ भिष्णज् उपसेवायाम् ॥ २४ ॥ इषुध शरधारणे ॥ २५ ॥ चरण वरण गतौ ॥ २७ ॥ चुरण चौर्ये ॥ २८ ॥ तुरण त्वरायाम् ॥ २९ ॥ भुरण धारणपोषणयोः ॥ ३० ॥ गद्गद वाक्स्खलने ॥ ३१ ॥ एला केला खेला विलासे ॥ इलेत्यन्ये ॥ लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति ॥ ३६ ॥ लिट अल्पकुत्सनयोः । लिट्यति ॥ ३७॥ लाट जीवने ॥ ३८ ॥हणी रोषणे लज्जायां च ॥३९॥ मही पूजायाम् ॥ महीयते । पूजां लभत इत्यर्थः ॥ ४० ॥ रेखा श्लाघासादनयोः ॥४१॥ द्रवस् परितापपरिचरणयोः ॥ ४२ ॥ तिरस् अन्तौ ॥ ४३ ॥ अगद नीरोगत्वे ॥४४ ॥ उरस् बलार्थः । उरस्यति । बलवान् भवतीत्यर्थः ॥ ४५ ॥ तरण गतौ ॥ ४६ ॥ पयस् प्रसृतौ ॥ ४७ ॥ संभूयस् प्रभूतभावे ॥ ४८ ॥ अंबर संबर संवरणे ॥ ५० ॥ आकृतिगणोऽयम् ॥ ॥ इति कण्ड्वादयः॥ - कण्डूयतेः सन् ॥ सन्यङोरिति प्रथमस्यैकाचो द्वित्वे प्राप्ते ॥ कण्डादेस्तृतीयस्येति. वाच्यम् * ॥ कण्डूयियिषति । क्यजन्तात्सन् ॥ यथेष्टं नामधातुषु * ॥ आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । अशिश्वीयिषति । अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन् । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति । इन्द्रीयियिषति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रीयियिषति । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । उरुं विवारयिषति । वारिरयिषति । वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षत्वं तु नास्ति । आदेशो यः सकार इत्युक्तेः यङ् सन् ण्यन्तात्सन् । बोभूयिषयिषति । यङ् णिच् सन्नन्ताणिच् । बोभूययिषयतीत्यादि ॥ ॥ इति प्रत्ययमाला ॥ अनुदात्तङित आत्मनेपदम् । आस्ते । शेते ॥ भावकर्मणोः ।।३।१३ ॥ बभूवे । अनुबभूवे ॥ कर्तरि कर्मव्यतिहारे ।१।३।१४ ॥ क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं अन्यः करोतीत्यर्थः । श्नसोरल्लोपः । व्यतिस्ते । व्यतिपाते । व्यतिषते । तासस्त्योरिति सलोपः । व्यतिसे । धि च । व्यतिध्वे । ह एति । व्यतिहे । व्यत्यसै । व्यत्यास्त । व्यतिषीत । व्यतिराते ३ । व्यतिभाते ३ । व्यतिबभे ॥ न गतिहिंसार्थेभ्यः ।।३।१५॥ व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥ प्रतिषेधे हसादीनामुपसंख्यानम् * ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति । हरतेरप्रतिषेधः * ॥ संप्रहरन्ते राजानः इतरेतरान्योन्योपपदाच ॥१॥३॥१६॥ परस्परोपपदाचेति वक्तव्यम् * ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥ Page #259 -------------------------------------------------------------------------- ________________ तिङन्ते आत्मनेपदप्रक्रिया। २५५ नेर्विशः।१॥३॥१७॥ निविशते॥ परिव्यवेभ्यःक्रियः ।।३।१८॥ अकर्बभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥ विपराभ्यां जेः॥१॥३॥१९॥ विजयते । पराजयते ॥ आङो दोऽनास्यविहरणे ।।३।२० ॥ आयूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । विद्यामादत्ते । अनास्येति किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ॥ पराङ्गकर्मकान्न निषेधः * ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ क्रीडोऽनुसम्परिभ्यश्च ।१।३।२१ ॥ चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थ इत्यनोः कर्मप्रवचनीयत्वम् ॥ समोऽकूजने * ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ आगमेः क्षमायाम् * ॥ ण्यन्तस्येदं ग्रहणम् । आगमयख तावत् । मा त्वरिष्ठा इत्यर्थः ॥ शिक्षेर्जिज्ञासायाम् * ॥ धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ आशिषि नार्थः * ॥ आशिष्येवेति नियमार्थ वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मेस्यादित्याशास्ते इत्यर्थः । कथं तर्हि नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ॥ हरतेर्गतताच्छील्ये ॥ * गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः ॥ पितुर्मातुश्च गतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् । मातुरनुहरति ॥ किरतेहेर्पजीविकाकुलायकरणेष्विति वाच्यम् * ॥ हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥ अपाच्चतुष्पाच्छकुनिष्वालेखने ।६।१।१४२॥ अपात्किरतेः सुट् स्यात् । सुडपि हर्षादिष्वेव वक्तव्यः * ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । हर्षादिष्विति किम् । अपकिरति कुसुमम् । इह तसुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावान्नेष्यत इत्याहुः । गजोऽपकिरति ॥ आङि नुप्रच्छयोः * ॥ आनुते । आपृच्छते ॥ शप उपालम्भे * ॥ आक्रोशार्थात्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥ समवप्रविभ्यः स्थः ।१॥३॥२२॥ सन्तिष्ठते । स्थाध्वोरिच्च । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ॥ आङः प्रतिज्ञायामुपसंख्यानम् * ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः ॥ प्रकाशनस्थयाख्ययोश्च ।। ॥२३॥ गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः। कर्णादीन्निणेतृत्वेनाश्रयतीत्यर्थः ॥ उदोऽनूर्ध्वकर्मणि शश२४ ॥ मुक्तावुत्तिष्ठते । अनूर्वेति किम् । पीठादुत्तिष्ठति ॥ ईहायामेव * ॥ नेह । ग्रामाच्छतमुत्तिष्ठति ॥ उपान्मन्त्रकरणे ।।३।२५ ॥ आमेय्याऽऽग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन ॥ उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् * ॥ आदित्यमुपतिष्ठते । १ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् ॥ Page #260 -------------------------------------------------------------------------- ________________ २५६ सिद्धान्तकौमुद्याम् कथं तर्हि, स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरखतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः सुन्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ वा लिप्सायामिति वक्तव्यम् * ॥ भिक्षुकः प्रभुमुपतिष्ठते उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥ अकर्मकाच ।१।३।२६ ॥ उपात्तिछतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥ उद्विभ्यां तपः ।१।२२७॥ अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ॥ स्वाङ्गकर्मकाचेति वक्तव्यम् * ॥ खमङ्गं खाङ्गं नतु अद्रवमिति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः । आङो यमहनः ।।३।२८ ॥ आयच्छते । आहते । अकर्मकात्खाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति । कथं तर्हि, आजघ्ने विषमविलोचनस्य वक्ष इति भारविः । आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयकम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा समीपमेत्येति वा ॥ आत्मनेपदेष्वन्यतरस्याम् । ।४।४४ ॥ हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥ हनः सिन् ।१२।१४ ॥ कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥ यमो गन्धने ।१२।१५॥ सिच् कित्स्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायते । गन्धने किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥ समो गम्युच्छिभ्याम् ।।३।२९ ॥ अकर्मकाभ्यामित्येव । संगच्छते ॥ वा गमः।।२।१३ ॥ गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्ट । संगसीष्ट । समगत । समगस्त । समृच्छिप्यते । अकर्मकाभ्यां किम् । ग्रामं संगच्छति । विदिप्रच्छिखरतीनामुपसंख्यानम् * ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥ वेत्तेर्विभाषा ७१७॥ वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संखरते ॥ अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् * ॥ अर्तीति द्वयोहणम् । अधिौ त्वियर्ते रेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समा(ताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु मा समरत । मा समरेताम् । मा समरन्त । समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा इति कथयन्य इति । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्न यः संशृणुते स किंप्रभुः ॥ उपसर्गादस्यत्यूयोर्वेति THHHHTHHALPHTOTHE Page #261 -------------------------------------------------------------------------- ________________ तिङन्ते आत्मनेपदप्रक्रिया । २५७ वाच्यम् * ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहते ॥ उपसर्गाद्रस्व ऊहतेः।४।२३ ॥ यादौ किति । ब्रह्म समुह्यात् । अमि समुह्य ॥ निसमुपविभ्यो ह्वः।१॥३॥३०॥ निह्वयते ॥ स्पर्धायामाङः॥१॥३॥३१॥ कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृतः ।१३॥३२॥ गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते । एधो दकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुते । एषु किम् । कटं करोति ॥ अधेः प्रसहने ।१॥३॥३३ ॥ प्रसहनं क्षमाभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ॥ वेः शब्दकर्मणः ।।३॥३४॥ खरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥ अकर्मकाच ।१।३३३५ ॥ वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥१॥३॥३६ ॥ अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्त्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन खसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थ विनियुक्त इत्यर्थः ॥ कर्तृस्थे चाशरीरे कर्मणि ।।३।३७ ॥ नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात्वरितञित इत्येक सिद्धे नियमार्थमिदम् । तेनेह न । गहुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥ वृत्तिसर्गतायनेषु क्रमः१॥३॥३८॥ वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥ उपपराभ्याम् । श३॥३९॥ वृत्त्यादिष्वाभ्यामेव क्रमेन तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥ आङ उद्गमने ।१॥३॥४०॥ आक्रमते सूर्यः । उदयते इत्यर्थः । ज्योतिरुगमन इति वाच्यम् * ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥ वेः पादविहरणे । २३॥४१॥ साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥ प्रोपाभ्यां समर्थाभ्याम् ॥१॥३॥४२॥ समर्थो तुल्यार्थौ । शकन्ध्वादि Page #262 -------------------------------------------------------------------------- ________________ २५८ । सिद्धान्तकौमुद्याम् स्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपनामति । आगच्छतीत्यर्थः ॥ अनुपसर्गाद्वा ।१।३३४३ ॥ कामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥ अपहवे ज्ञः॥१॥३॥४४॥ शतमपजानीते । अपलपतीत्यर्थः ॥ अकर्मकाच्च ।।३।४५॥ सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्तते इत्यर्थः ॥ संप्रतिभ्यामनाध्याने ।।३।४६॥ शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभज्यते । तत्सामर्थ्यादकमकाच्चेति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥ भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।१।३।४७ ॥ उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥ व्यक्तवाचां समुच्चारणे ।१॥३॥४८॥ मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥ अनोरकर्मकात् ।।३।४९॥ व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तवाचां किम् । अनुवदति वीणा ॥ विभाषा विप्रलापे ।१॥३॥ ५०॥ विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ॥ अवादः।१३॥५१॥ अवगिरते । गृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥ समः प्रतिज्ञाने ।१॥३॥५२॥ शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥ उदश्वरः सकर्मकात् ।।३।५३ ॥ धर्ममुच्चरते । उल्लङ्घय गच्छतीत्यर्थः । सकर्मकात्किम् । बाप्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥ समस्तृतीयायुक्तात् ।।३॥५४॥ रथेन संचरते ॥ दाणश्च सा चेचतुर्थ्यर्थे ।१॥३५५॥ संपूर्वादाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥ उपाद्यमः खकरणे ॥१॥३॥५६ ॥ खकरणं खीकारः । भार्यामुपयच्छते ॥ विभाषोपयमने ।१।२।१६॥ यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥ ज्ञाश्रुस्मृदृशां सनः ।१।३३५७ ॥ सन्नन्तानामेषां प्राग्वत् । धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥ नानोर्शः।१।३।५८ ॥ पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । अनन्तरस्येति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सन इति तङ् । अकर्मकाचेति केवलाद्विधानात् ॥ प्रत्याभ्यां श्रुवः ।३२५९ ॥ आभ्यां सन्नन्ताच्छूव उक्तं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रवचनीयात्स्यादेव । Page #263 -------------------------------------------------------------------------- ________________ तिङन्ते आत्मनेपदप्रक्रिया । २५९ देवदत्तं प्रतिशुश्रूषते ॥ शदेः शितः । १।३।६० ॥ म्रियतेर्लुङ्गलिङोश्च | १|३।६१ ॥ व्याख्यातम् ॥ पूर्ववत्सनः । १।३।६२ ॥ सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते। शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः, लिङ्गसिचोरिति सूत्रद्वये सन नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति ॥ आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य । १।३।६३ || एधांचक्रे । प्रोपाभ्यां युजेरयज्ञपात्रेषु ||३|६४ ॥ प्रयुङ्क्ते । उपयुङ्क्ते ॥ खराद्यन्तोपसर्गादिति वक्तव्यम् * ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वं न्यचि पात्राणि प्रयुनक्ति ॥ समः क्ष्णुवः । १।३।६५ ॥ संक्ष्णुते शस्त्रम् ॥ भुजोऽनवने | १|३|६६ || ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥ णेरणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने |१| ३ |६७ ॥ ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्म कारकं स चेण कर्ता स्यादनाध्याने । णिचश्चेति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेति विकल्पेऽणावकर्मकादिति परस्मैपदे च परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते ॥ कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमणिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुर्थ्योश्च तुल्योऽर्थः । तत्र तृतीयकक्षायां न तङ् । क्रियासा - start कर्मकारस्य णौ कर्तृत्वाभावात् । चतुर्थ्यां तु त । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एवमारोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्या रोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाणिच् । दर्शयति भवः । आरोह हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे । दर्शयते । आरोहयते । इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षे द्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाणिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मर वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये | १|३|६८ || व्याख्यातम् ॥ गृधिवयोः प्रलम्भने । १।३।६९ ।। प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः ॥ लियः संमाननशालीनीकरणायोश्च | १|३|७० ॥ व्याख्यातम् ॥ मिथ्योपपदात्कृञोSभ्यासे |१| ३|७१ || रित्येव । पदं मिथ्या कारयते । खरादिदुष्टमसकृदुच्चारयतीत्यर्थः । Page #264 -------------------------------------------------------------------------- ________________ २६० सिद्धान्तकौमुद्याम् मिथ्योपपदात्किम् । पदं सुष्टु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति ॥ स्वरितत्रितः कञभिप्राये क्रियाफले ॥१॥३॥७२॥ यजते । सुनुते । कञभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥ अपारदः।१।३।७३ ॥ न्यायमपवदते । कर्त्रभिप्राय इत्येव । अपवदति ॥ णिचश्च ।१।३।७४ ॥ कारयते ॥ समुदाभ्यो यमोऽग्रन्थे ।१॥३॥ ७५ ॥ अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥ अनुपस ईज्ज्ञः ।१।३३७६॥ गां जानीते । अनुपसर्गात्किम् । खर्ग लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरिणामः ॥ विभाषोपपदेन प्रतीयमाने ।।३।७७ ॥ खरितजित इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । खं यज्ञं यजति यजते वा। खं कटं करोति कुरुते वा । खं पुत्रमपवदति अपवदते वा। खं यज्ञं कारयति कारयते वा । खं व्रीहिं संयच्छति संयच्छते वा । खां गां जानाति जानीते वा ॥ ॥ इत्यात्मनेपदम् ॥ शेषात्कर्तरि परस्मैपदम् ।।३।७८॥ अत्ति ॥ अनुपराभ्यां कृतः।१।३१७९॥ कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणेत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् इत्यतः शेषादित्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कतैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् ॥ अभिप्रत्यतिभ्यः क्षिपः ।१।३३८०॥ क्षिप प्रेरणे । खरितेत् । अभिक्षिपति ॥ प्राद्वहः । ११३२८१॥ प्रवहति ॥ परेम॒षः ।१॥३२८२॥ परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥ व्यापरिभ्यो रमः ।।३।८३ ॥ विरमति ॥ उपाच्च ।१।३३८४ ॥ यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥ विभाषाऽकर्मकात् ।१।३३८५॥ उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥ बुधयुधनशजनेमुद्रसुभ्यो णेः ॥१॥३॥८६॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्चेत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥ निगरणचलनार्थेभ्यश्च ।११३८७॥ निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ अदेः प्रतिषेधः * ॥ आदयते देवदत्तेन । गतिबुद्धीति कर्मत्वमादिखाद्योर्नेति प्रतिषिद्धम् । निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यक-भिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥ अणावकर्मकाञ्चित्तवत्कर्तृकात् ।।३।८८ ॥ ण्यन्तात्परस्मैपदं स्यात् । शेते Page #265 -------------------------------------------------------------------------- ________________ तिङन्ते भावकर्मप्रक्रिया । २६१ कृष्णस्तं गोपी शाययति ॥ न पादम्याड्यमाङयसपरिमुहरुचितिवदवसः । ११३८९ ॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । धेट उपसंख्यानम् * ॥ धापयेते शिशुमेकं समीची । अकञभिप्राये शेषादिति परस्मैपदं स्यादेव । वत्सान् पाययति पयः । दमयन्तीकमनीयतामदम् । भिक्षां वासयति ॥ वा क्यषः ।१।३।९० ॥ लोहितायति । लोहितायते ॥ धुझ्यो लुङि ॥१॥३॥९१ ॥ अद्युतत् । अद्योतिष्ट ॥ वृद्भ्यः स्यसनोः ॥१॥३९२॥ वर्त्यति । वर्तिष्यते । विवृत्सति । विवर्तिषते ॥ लुटि च क्लृपः ।१।३।९३ ॥ कल्प्ता कल्तासि । कल्पितासे। कल्प्तासे । कल्प्स्यति । कल्पिष्यते। कल्प्स्यते । चिकूप्सति । चिकल्पिषते । चिकृप्सते ॥ इति परस्मैपदम् ॥ अथ भावकर्मणोलडादयः । भावकर्मणोरिति तङ् ॥ सार्वधातुके यक् ।।१।६७ ॥ धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मभ्यां सामानाधिकरण्याभावाप्रथमपुरुषः । तिनाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् । अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।६।४।६२॥ उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ॥ चिण् भावकर्मणोः ।।श६६ ॥ च्लेश्चिः स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एतीति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूष्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु बोभूयते । बोभवांचके । बोभाविता । बोभविता । अकृत्सार्वेति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ता Page #266 -------------------------------------------------------------------------- ________________ २६२ सिद्धान्तकौमुद्याम् विषाताम् । अस्तोषाताम् । गुणोर्तीति गुणः । अर्थते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोतीत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदितामिति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते ॥ अयङिय विति ॥ शय्यते ॥ तनोतेर्यकि ।६।४।४४ ॥ आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते ॥ ये विभाषा ॥ जायते । जन्यते ॥ तपोऽनुतापे च ३३१॥६५॥ तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा का अशोचीत्यर्थः । घुमास्थतीत्वम् । दीयते । धीयते । आदेच इत्यत्राशितीति कर्मधारयादिसंज्ञकशकारादौ निषेधः । एश आदिशित्त्वाभावान्नतस्मिन् आत्वम् । जग्ले ॥ आतो युक् चिण्कृतोः ७३३३३ ॥ आदन्तानां युगागमः स्याच्चिणि निति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाध्वोरिच्च । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । हन्यते । अचिण्णलोरित्युक्तेर्हनस्तो न । हो हन्तेरिति कुत्वम् । घानिता । हन्ता । घानिप्यते । हनिष्यते । आशीलिङि वधादेशस्यापवादश्चिण्वद्भावः आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति बाच्यम् । अङ्गस्येत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटीत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिप्यते । ग्रहीष्यते । ग्राहिषीष्ट । अहिषीष्ट । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरते ङि ध्वमि चतुरधिकं शतम् । तथा हि । चिण्वदिटो दी| नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वृतो वेति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोरिति विकल्पत्वादिडभावे उश्चेति कित्त्वम् । रपरत्वं हलि चेति दीर्घः । इणः षीध्वमिति नित्यं ढत्वम् । अगी?म् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति ॥ इड् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शम्यते मोहो मुकुन्देन ॥ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।६।४। ९३ ॥ चिण्परे णमुल्परे च णौ मितामुपधाया दी? वा स्यात् । प्रकृतो मितां हख एव तु न विकल्पितः । ण्यन्ताण्णौ हखविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । हखविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यषष्टभ्य द्विर्वचनसवर्णानुखारदीर्घजश्वरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । Page #267 -------------------------------------------------------------------------- ________________ तिङन्ते कर्मकर्तृप्रक्रिया । २६३ 1 “दीर्घग्रहणं मास्तु" इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिप्यते । शमयिष्यते । यङन्ताणिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताचिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तत्वाभावे शम्यते मुनिना || नोदात्तोपदेशस्य मान्तस्यानाच मेः | ७|३|३४ ॥ उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि || अनाचमिकमि - वमीनामिति वक्तव्यम् * ॥ चिणि आयादय इति णिङभावे । अकामि । णिणिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योरिति न वृद्धिः । अवधि । जाग्रोऽविचिण्णलङित्वित्युक्तेर्न गुणः । अजागारि ॥ भञ्जेश्व चिणि । ६| ४ | ३३ ॥ नलोपो वा स्यात् । अभाजि । अभञ्जि || विभाषा चिण्णमुलोः | ७|१|६९ ॥ लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थित विकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीवाम् || बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ गौर्दुद्यते पयः । अजा ग्रामं नीयते । हियते । कृप्यते । उद्यते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥ ॥ इति भावकर्मप्रक्रिया ॥ यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । खव्यापारे खतन्त्रत्वात् । तेन पूर्वं करणत्वादिसत्त्वेऽपि संप्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्रायेणाकर्मकास्तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरि तु ॥ कर्मवत्कर्मणा तुल्यक्रियः | ३ | १|८७ ॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिणचिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं लिङ्याशिष्यङिति द्विलकारकाल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो मा भूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः १ अयमपपाठः । अहिडि अहीडीति रूपार्थं तस्यावश्यकत्वात् ॥ Page #268 -------------------------------------------------------------------------- ________________ २६४ सिद्धान्तकौमुद्याम् स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्कापक्वतण्डुलेष्विव गतागतग्रामेषु बैलक्षण्यमुपलभ्यते । करोतिरुत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ॥ सकर्मकाणां प्रतिषेधो वक्तव्यः * ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति । दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् * ॥ न दुहस्नुनमा यचिणौ ।३।१८९ ॥ एषां कर्मकर्तरि यचिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥ अचः कर्मकर्तरि ३३११६२॥ अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥ दुहश्च ३॥१॥ ६३॥ अदोहि । पक्षे क्सः । लुग्वेति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ॥ सृजियज्योः श्यंस्तु * ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्च श्यन्वाच्य इत्यर्थः ॥ सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् * ॥ सृज्यते स्रजं भक्तः । श्रद्धया . निष्पादयतीत्यर्थः ॥ असर्जि ॥ युज्यते ब्रह्मचारी योगम् ॥ भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् * ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्किणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीट । गिरते । अगीट । आद्रियते । आहत । किरादिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥ न रुधः ॥३॥१३४॥ अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौगोपेन ॥ तपस्तपःकर्मकस्यैव ।३।११८८ ॥ कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे चेति चिनिषेधात्सिच् । अतप्त । तपःकर्मकस्येति किम् । उत्तपति सुवर्ण सुवर्णकारः ॥ न दुहनुनमां यक्किणौ ॥ प्रस्नुते । प्रास्ताविष्ट । प्रास्त्रोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यकिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम् ॥ * ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ॥ णिश्रन्थिग्रन्थिब्ञात्मनेपदाकर्मकाणामुपसंख्यानम् * ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यकिणोः प्रतिषेधाच्छपचडौ । श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । ऊयादिकयोस्तु । श्रश्नीते प्रश्नीते खयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणोऽकर्मकाचेति तङ् । अन्त FHHHHHHHHHH Page #269 -------------------------------------------------------------------------- ________________ तिङन्ते लकारर्थप्रक्रिया । २६५ र्भावितण्यर्थस्य पुनः प्रेषणत्यागे। विकुर्वते सैन्धवाः। व्यकारिष्ट । व्यकारिषाताम् । व्यकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥ कुषिरजोःप्राचां श्यन्परस्मैपदं च।१॥३॥९०॥ अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्त्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥ ॥इति कर्मकर्तृप्रक्रिया ॥ अभिज्ञावचने लट् २०११२ ॥ स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् । लङोपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥ न यदि ।३।२।११३ ॥ यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुमहि ॥ विभाषा साकाङ्के ।३।२।११४॥ उक्तविषये लड़ा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं, चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि न यदीति बाधित्वा परत्वाद्विकल्पः ॥ परोक्षे लिट् ।३।२।११५ ॥ चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥ अत्यन्तापह्नवे लिड़क्तव्यः * ॥ कलिङ्गेष्ववात्सीः नाहं कलिङ्गान् जागाम ॥ हशश्वतोले च ।।२।११६ ॥ अनयोरुपपदयोर्लिड्विषये लङ् स्यात् चाल्लिट् । इति हाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥ प्रश्ने चासन्नकाले ।३।२।११७ ॥ प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छयमानेऽर्थे लिड्विषये ललिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥ लट् स्मे ।३।२।११८ ॥ लिटोऽपवादः । यजति स्म युधिष्ठिरः ॥ अपरोक्षे च ।३।२।११९ ॥ भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥ ननौ पृष्टप्रतिवचने ।३।२१२० ॥ अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥ नन्वोर्विभाषा ।३।२।१२१ ॥ अकार्षीः किम् । न करोमि । नाकार्षम् । अहं न करोमि । अहं न्वकार्षम् ॥ पुरि लुङ् चास्मे ।३।२।१२२ ॥ अनद्यतनग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् न तु स्मयोगे। पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्मुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥ यावत्पुरानिपातयोर्लट् ॥३३॥४॥ यावद्भुङ्क्ते । पुरा भुते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पुरा यास्यति ॥ विभाषा कदाकोः ।३।३।२॥ भविष्यति लड् वा स्यात् । कदा कर्हि वा भुते । भोक्ष्यते । भोक्ता वा ॥ किंवृत्ते लिप्सायाम् ॥३॥३॥६॥ भविष्यति लड्वा स्यात् । कं कतरं कतम वा भोजयसि । भोजयिष्यसि । भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥ लिप्स्यमानसिद्धौ च ।।३।७॥ लिप्स्यमानेनान्नादिना खर्गादेः सिद्धौ गम्य ३४ Page #270 -------------------------------------------------------------------------- ________________ २६६ सिद्धान्तकौमुद्याम् मानायां भविष्यति लड्डा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥ लोडर्थलक्षणे च |३|३|८ ॥ लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्डा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुङ्ऌटौ ॥ लिङ् चोर्ध्वमौहूर्तिके | ३|३|९ ॥ ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्गलटौ वा स्तः । मुहूर्तादुपरि उपाध्यायश्वेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥ वर्तमानसामीप्ये वर्तमानवद्वा | ३ | ३ | १३१ ॥ समीपमेव सामीप्यम् । खार्थे ष्यञ् । वर्तमाने लडित्यारभ्य उणादयो बहुलमिति यावत् येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥ आशंसायां भूतवच्च |३|३|१३२ ॥ वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्गलिटौ न ॥ क्षिप्रवचने ऌट् || ३ | ३ | १३३ ॥ क्षिप्रपर्याये उपपदे पूर्वविषये ऌट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लग्रहणं लुटोsपि विषये यथा स्यात् । श्धः शीघ्रं वाप्स्यामः ॥ आशंसावचने लिङ् | ३ | ३|१३४ ॥ आशंसावाचिन्युपपदे भविष्यति लिङ्ग स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसेक्षि प्रमधीयीय ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः | ३ | ३|१३५ ॥ क्रियायाः सातत्ये सामीप्ये च गम्ये लङ्लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यति - कान्ता तस्यामग्नीनाधित । सोमेनायष्ट । येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥ भविष्यति मर्यादावचनेऽवरस्मिन् |३|३|१३६ ॥ भविष्यति क मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योयमध्वा गन्तव्य आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः || कालविभागे चान होरात्राणाम् ||३|३|१३७ ॥ पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्र संबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योsवरः पञ्चदशरात्रः तत्राध्येतास्महे | परस्मिन्वि भाषा | ३।३।१३८ ॥ अवरस्मिन्वर्ज पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे ॥ लिङ्गनिमित्ते लुङ् क्रियातिपत्तौ । ३।३।१३९ ॥ भविष्यतीत्येव । सुवृष्टिश्वेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥ भूते च | ३ | ३ | १४० ॥ पूर्वसूत्रं संपूर्णमनुवर्तते ॥ वोताप्योः | ३ | ३|१४१ ॥ वा आ उताप्योरिति छेदः । उताप्योरित्यतः प्राग्भूते लिनिमित्ते लृङ् वेत्यधिक्रियते Page #271 -------------------------------------------------------------------------- ________________ तिङन्ते लकारार्थप्रक्रिया । २६७ पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तत इति विवेकः ॥ गीयां लडपिजात्वोः ॥३॥३॥ १४२॥ आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥ विभाषा कथमि लि. च ॥३॥ १४३ ॥ गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्म त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लङ् भूते वा । कथं नाम तत्र भवान् धर्ममत्यक्ष्यत् अत्याक्षीद्वा ॥ किंवृत्ते लिलटौ ।३।३।१४४॥ गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लङ् प्राग्वत् ॥ अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि ३२३३१४५ ॥ गर्हायामिति निवृत्तम् । अनवकुप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिप्यति वा । लङ् प्राग्वत् ॥ किङ्किलास्त्यर्थेषु लट् ।३।३।१४६॥ अनवकुस्त्यमर्षयोरित्येनद्गर्हायां चेति यावदनुवर्तते । किङ्किलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किङ्किल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा त्वं शूद्रीं गमिष्यसि । अत्र लङ् न ॥ जातुयदोलि ।।३।१४७॥ यदायघोरुपसंख्यानम् * ॥ लटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लङ् प्राग्वत् ॥ यच्चयत्रयोः ३२३३१४८॥ यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥ गर्दायां च ।३।३।१४९ ॥ अनवकुस्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्दायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयः । अन्याय्यं तत् ॥ चित्रीकरणे च ।३।३।१५०॥ यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥ शेषे लडयदौ ।३।३।१५१ ॥ यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् । आश्चर्यमन्धोनाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्य यदि सोऽधीयीत ॥ उताप्योः समर्थयोर्लिङ् ।३।३१५२ ॥ बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्गिमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लङ्॥ कामप्रवेदनेऽकचिति ।३३३३१५३ ॥ स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कचिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥ संभावनेऽलमिति चेत्सिद्धाप्रयोगे ।३।३।१५४ ॥ अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चत्संभावनमलमिति अलमि सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥ विभाषा धातौ संभावनवचनेऽयदि ।३।३।१५५ ॥ पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥ हेतुहेतुमतोर्लिङ् Page #272 -------------------------------------------------------------------------- ________________ २६८ सिद्धान्तकौमुद्याम् ।३।३।१५६॥ वा स्यात् । कृष्णं नमेच्चत्सुखं यायात् । कृष्णं नस्यति चेत्सुखं यास्यति ॥ भविष्यत्येवेष्यते ॥ नेह । हन्तीति पलायते ॥ इच्छार्थेषु लिलोटौ ।३।२१५७॥ इच्छामि भुञ्जीत भुतां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ॥ कामप्रवेदन इति वक्तव्यम् * ॥ नेह । इच्छन् करोति ॥ लिङ् च ।३३।१५९॥ समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ।३।३। १६०॥ लिङ् स्यात्पक्षे लट् । इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रणेति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने। भोजनं लभेय । एवं लोट् ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।।३।१६३ ॥ प्रैषो विधिः । अतिसर्गः कामाचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥ लिङ् चोर्ध्वमौहर्तिके ।३।३।१६४॥ प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥ स्मे लोट् ।३।३।१६५॥ पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्व मुहूर्ताद् यजतां स्म ॥ अधीष्टे च ३३३३१६६ ॥ स्मे उपपदेऽधीष्टे लोट् स्यात् । त्वं म अध्यापय ॥ लिङ् यदि ।३।१६८ ॥ यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥ अर्हे कृत्यतृचश्च ।३।३१६९॥ चाल्लिङ्ग । त्वं कन्यां वहेः ॥ शकि लिङ्ग च ।३।३।१७२ ॥ शक्तौ लिङ स्यात् । चात्कृत्याः । त्वं भारं वहेः ॥ माङि लुङ्ग ।३।३।१७५॥ मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥ धातुसंबन्धेप्रत्ययाः ॥३॥४॥ १॥ धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥ क्रियासमभिहारे लोट् लोटो हिखौ वा च तध्वमोः ।।४।२ ॥ पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिखौ स्तस्तिङामपवादः । तौ च हिखौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिखौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्यते । हिखविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः खो भावकर्मकर्तृषु ॥ समुच्चयेऽन्यतरस्याम् । ३॥४॥३॥ अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥३॥४॥४॥ आये लोडिधाने लोटप्रकृतिभूत एव धातुरनुप्रयोज्यः ॥ समुच्चये सामान्यवचनस्य ।३।४५ ॥ समुच्चये लोड्डिधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ क्रियासमभिहारे द्वे वाच्ये * ॥ याह्यिाहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्त Page #273 -------------------------------------------------------------------------- ________________ तिङन्ते लकारार्थप्रक्रियाः। २६९ स्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वमेदान्वये तात्पर्य ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीत् यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमिति यूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुक्ष्व दाधिकमाखादयखेत्यभ्यवहरते। तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ग्ध्वमाखादयध्वमित्यभ्यवहरध्वे । पक्षे हिखौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून्पिबति । धानाः- खादति । अन्नं भुते । दाधिकमाखादयते । एतेन, पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमखास्थ्यमहर्दिवं दिवः । इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥ इति लकारार्थप्रक्रिया ॥ इति भट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धे तिङन्तं समाप्तम् । Page #274 -------------------------------------------------------------------------- ________________ ॥ श्रीगणेशायनमः ॥ अथ पूर्वकृदन्तप्रकरणम् । धातोः |३|१|९१ ॥ आतृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् ॥ कृदतिङ् ॥ वासरूपोऽस्त्रियाम् । ३११९४ ॥ परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् ख्यधिकारोक्तं विना ॥ कृत्याः | ३|११९५ ॥ अधिकारोऽयं ण्वुलः प्राक् || कर्तरि कृत् | ३|४|६७ ॥ कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥ तयोरेव कृत्यक्तखलर्थाः | ३ | ४ ७० ॥ एते भावकर्मणोरेव स्युः ॥ तव्यत्तव्यानीरः | ३|१|९६ ॥ धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थी । एधितव्यम् । धन त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ वसेस्तव्यत्कर्तरि णिच्च * ॥ वसतीति वास्तव्यः ॥ केलिमर उपसंख्यानम् ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः । भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥ कृत्यचः |८|४ | २९ ॥ उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमनः ॥ निर्विण्णस्योपसंख्या - नम् * ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥ पेर्विभाषा | ८|४|३० ॥ उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तत्स्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यका व्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥ हलचेजुपधात् ।८|४|३१ ॥ हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् || इजादेः सनुमः ।८।४।३२॥ सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तत्स्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुम्ग्रहणमनुखारोपलक्षणार्थम् । अट्कुप्वाङिति सूत्रे ऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव | प्रोम्भणम् ॥ वा निंसनिक्षनिन्दाम् ||८|४|३३ ॥ एषां नस्य णो वा स्यात् कृति परे । प्रणिसितव्यम् । प्रनिंसितव्यम् ॥ न भाभूपूकमिगमिप्यायीवेषाम् |८|४|३४ ॥ एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् । पूञ एवेह ग्रहणमिष्यते ॥ पूङस्तु प्रपवणीयः सोमः ॥ ण्यन्तभादीनामुपसंख्यानम् * ॥ प्रभापनीयम् । खुशाञः शस्य यो वेत्युक्तम् । णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥ कृत्यल्युटो बहुलम् ||३|४| ११३ ॥ स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥ अचो यत् । ३|१|९७॥ अजन्ताद्धातोर्यत्स्यात् । देयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यदादिष्वेव यतोऽपि सुपठत्वात् || ईद्यति | ६|४|६५ ॥ यति परे आत ईत्स्यात् । गुणः। देयम् । ग्लेयम् ॥ तकिशसिचतियतिजनिभ्यो यद्वाच्यः * ॥ तक्यम् । शस्यम् । चत्यम् । Page #275 -------------------------------------------------------------------------- ________________ तिङन्ते कृत्यप्रक्रिया । २७१ जन्यम् । जनेर्यद्विधिः खरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्चेति निषेधात् ॥ हनो वा यद्वधश्च वक्तव्यः * ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥ पोरदुपधात् ।।१।९८पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥ आङो यि ७११॥६५॥ आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधत्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥ उपात्प्रशंसायाम् ७११६६ ॥ उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥ शकिसहोश्च ।३।११९९ ॥ शक्यम् । सह्यम् ॥ गदमदचरयमश्चानुपसर्गे ।३।१।१००॥ गद्यम् । मद्यम् । चर्यम् । चरेराङि चागुरौ * ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव तेन न तत्र भवेद्विनियम्यमिति वार्तिकप्रयोगात् । एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥ अवद्यपण्यवर्या गोपणितव्यानिरोधेषु ।३।१।१०१॥ वदेर्नञि उपपदे वदः सुपीति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवयं पापम् । गर्दै किम् । अनुद्यं गुरुनाम । तद्धि न गर्दा वचनानह च ॥ आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयोः । इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यहमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्या कन्या । वृत्यान्या ॥ वह्यं करणम् ।३।१।१०२॥ वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥ अर्यः स्वामिवैश्ययोः ।३।१।१०३ ॥ ऋ गतौ । अस्माद्यत् ण्यतोऽपवादः। अर्यः खामी वैश्यो वा । अनयोः किम् । आर्यो ब्राह्मणः । प्राप्तव्य इत्यर्थः ॥ उपसर्या काल्या प्रजने ।३।१।१०४॥ गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः। गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । यजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥ अजयं संगतम् ।।१।१०५ ॥ नपूर्वाजीयतेः कर्तरि यत् संगतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्य कुरु द्रुतमिति भट्टिः । मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्य संगतेन ॥ वदः सुपि क्यप् च ।।१।१०६॥ उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्यस्याञ्चाद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः । तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके। उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥ भुवो भावे ।३।१।१०७॥ क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥ हनस्त च ।।१।१०८ ॥ अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥ एतिस्तुशास्वृहजुषः क्यप् ।३।१।१०९॥ एभ्यः क्यप्स्यात् ॥ इस्वस्य पिति कृति तुक् ।।१। Page #276 -------------------------------------------------------------------------- ________________ २७२ - सिद्धान्तकौमुद्याम् ७१ ॥ इत्यः । स्तुत्यः । शास इदङ्हलोः । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । . वृत्यः । वृङस्तु वार्या ऋत्विजः । आइत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ॥ शंसिदुहिगुहिभ्यो वेति काशिका ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः । ईडवन्दवृशंसदुहां ण्यत इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ आङ्पूर्वादलेः संज्ञायामुपसंख्यानम् * ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदितामिति नलोपः । आज्यम् ॥ ऋदपधाच्चाक्लपितेः ।।१।११०॥ वृत् । वृत्यम् । वृध् । वृद्ध्यम् । कुपिनृत्योस्तु । कल्प्यम् । चय॑म् । तपरकरणं किम् । कृत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥ ई च खनः ।३।१।१११॥ चात् क्यप् । आद्गुणः खेयम् । इ चेति इखः सुपठः ॥ भृशोऽसंज्ञायाम् ।।१।११२॥ भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ समश्च बहुलम् * ॥ संभृत्याः । संभार्याः । असंज्ञायामेव । विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समजेति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरि तार्थः । सत्यम् । बिभर्ते, इति दीर्घान्तात् नयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥ मृजेर्विभाषा ।३।१।११३ ॥ मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥ चजोः कुधिण्यतोः ७३३५२॥ चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे । निष्ठायामनिट इति वक्तव्यम् । तेनेहन । गय॑म् । मृजेर्वृद्धिः । मार्ग्यः ॥ न्यवादीनां च ३३५३ ॥ कुत्वं स्यात् । न्यथैः । नावञ्चेरित्युप्रत्ययः ॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ३॥१॥ ११४ ॥ एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेत्यधिकरणे क्यप् । निपातनादीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा पू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपेरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्ट खयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥ भिद्योद्ध्यौ नदे ।३।१।११५ ॥ भिदेरुज्झेश्च क्यप् । उज्झेधत्वं च । भिनत्ति कूलं भिद्यः उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥ पुष्यसिद्ध्यौ नक्षत्रे ।। ११११६ ॥ अधिकरणे क्यन्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु ।३।१।११७ ॥ पूजनीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । “पिष्टं औषधिविशेष १ अयं पाठः शेखरस्थः ॥ Page #277 -------------------------------------------------------------------------- ________________ कृदन्ते कृत्यप्रक्रिया। २७३ इत्यर्थः" पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्य इत्यर्थः । कृष्टसमीकरणार्थ स्थूलकाष्ठम् हलिः । अन्यत्र तु विपव्यम् ॥ विनेयम् । जेयम् ॥ प्रत्यपिभ्यां ग्रहे।३।१।११८॥ छन्दसीति वक्तव्यम् * ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥ पदाखैरिबाह्यापक्ष्येषु च ३३११११९ ॥ अवगृह्यम् । प्रगृह्यं पदम् । अखैरी परतन्त्रः। गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्गानिर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥ विभाषा कृवृषोः ।।१।१२० ॥ क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥ ऋहलोय॑त् ।।१।१२४ ॥ ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ण्यम् ॥ युग्यं च पत्रे ।३।१।१२१ ॥ पत्रं वाहनम् । युग्यो गौ । अत्र क्यप् कुत्वं च निपात्यते ॥ अमावस्यदन्यतरस्याम् ।३।१॥ १२२ ॥ अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको हखश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रर्कावमावस्या । अमावास्या ।। ऋहलोर्ण्यत् ॥ चजोरिति कुत्वम् । पाक्यम् ॥ पाणौ सृजेर्यद्वाच्यः * ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसा रज्जुः ॥ समवपूर्वाच्च * ॥ समवसर्या ॥ न कादेः ७३५९॥ वादेर्धातोश्चजोः कुत्वं न । गर्व्यम् । वार्तिककारस्तु चजोरिति सूत्रे निष्ठायामनिट इति पूरयित्वा न कादेरित्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु कादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥ अजिव्रज्योश्च ७२६०॥ न कुत्वम् । समाजः । परिव्राजः ॥ भुजन्युजौ पाण्युपतापयोः ३६१॥ एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्चेति घञ् । न्युजन्त्यस्मिन्निति न्युजः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥ प्रयाजानुयाजौ यज्ञाङ्गे ॥३॥६२ ॥ एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥ वश्चेर्गतौ २६३॥ कुत्वं न । वयम् । गतौ किम् । वयं काष्ठम् । कुटिलीकृतमित्यर्थः । ओक उचः के ३२६४॥ उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घना सिद्धेऽन्तोदात्तार्थमिदम् ॥ ण्य आवश्यके १३॥३५॥ कुत्वं न । अवश्यपाच्यम् ॥ यजयाचरुचप्रवचर्चश्च ७३३६ ॥ ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अय॑म् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ॥ त्यजेश्च * ॥ त्याज्यम् ॥ त्यजिपूज्योश्चेति काशिका ॥ तत्र पूजेम्रहणं चिन्त्यम् । भाष्यानुसत्वात् । ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् ॥ वचोऽशब्दसंज्ञायाम् ७ ॥३६७ ॥ वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥ प्रयोज्यनियोज्यौ शक्यार्थे ।७ ।३६८॥ प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥ भोज्यं भक्ष्ये Page #278 -------------------------------------------------------------------------- ________________ २७४ सिद्धान्तकौमुद्याम् २६९ ॥ भोग्यमन्यत् । ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् * ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्वीकार्यः । दाभ्यः ॥ ओरावश्यके ।३।१।१२५॥ उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥ आसुयुवपिरपित्रपिचमश्च ।३।१।१२६ ॥ षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥ आनाय्योऽनित्ये ।३।१।१२७॥ आपून्नियतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः । वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥ प्रणाय्योसंमती ॥३॥१॥ १२८ ॥ संमतिः प्रीतिविषयीभवनं कर्मव्यापारः। तथा भोगेष्वादरोऽपि संमतिः । प्रणाग्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥ पाय्यसान्नायनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।३१।१२९ ॥ मीयते ऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युगिति युक् । सम्यक् नीयते होमार्थमनिं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽ. ऽस्मिन्धान्यादिकं निकाय्यो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥ ऋतौ कुण्डपाय्यसंचाय्यौ ।३।१।१३०॥ कुण्डेन पीयतेऽमिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥ अग्नौ परिचाय्योपचाय्यसमूह्याः ।।१।१३१ ॥ अग्निधारणार्थे स्थानविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥ चित्याग्निचित्ये च ।३।१।१३२॥ चीयतेऽसौ चित्योऽमिः । अमेश्चयनममिचित्या ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३॥ त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा मा भूदिति पुनः कृत्यविधिः रूयधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ॥ अर्हे कृत्यतृचश्च ।३।३।१६९॥ स्तोतुमर्हः स्तुत्यः । स्तुतिकर्म । स्तोता । स्तुतिकर्ता । लिङा बाधा मा भूदिति कृत्यतृचोविधिः । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।।४।६८॥ एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् गेयं सामानेन वा इत्यादि ॥ शकि लिङ् च ।३।३।१७२॥ चात्कृत्याः । वोढुं शवयो वोढव्यः । वाहनीयो वाह्यः । लिङा बाधा मा भूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति । सुत्यजम् । अहे कृत्यतृचोर्ग्रहणं च ॥ ॥ इति कृत्यप्रक्रिया ॥ ण्वुल्तृचौ ।३।११३३ ॥ धातोरेतौ स्तः । कर्तरि कृदिति कर्थे । युवोरनाकौ ॥ कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कीं । गाङ्कुटेति ङित्त्वम् । कुटिता। अग्णिदित्युक्तेन ङित्त्वम् । कोटकः । विज इट् ॥ विजिता । हनस्तोऽचिण्णलोः । घातकः । Page #279 -------------------------------------------------------------------------- ________________ २७५ कृदन्तम् । आतो युक् । दायकः । नोदात्तोपदेशस्येति न वृद्धिः । शमकः । दमकः। अनिटस्तु नियामकः । जनिवध्योश्च ॥ जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि ॥ रन्धकः । जम्भकः । नेट्यलिटि रधेः ॥ रधिता । रद्धा । मस्जिनशोरिति नुम् । मता । नंष्टा । नशिता । रमेरशब्लिटोः । रम्भकः । रब्धा । लभेश्च । लम्भकः । लब्धा । तीषसह-। एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि बुल् ॥ क्रमः कर्तर्यात्मने. पदविषयात्कृत इनिषेधो वाच्यः * ॥ प्रक्रन्ता । कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेनानुपसर्गाद्वेति विकल्पाहस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिडित्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । सञ्जिगमिषिता । एवं न वृभ्यश्चतुर्थ्यः । विवृ. त्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।।१।१३४ ॥ नन्द्यादेर्युग्रंह्यादेणिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयते इति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही स्थायी । मन्त्री । विशयी । वृद्ध्यभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे । कर्मणि घटोऽठच् । इति सूत्रयोः करोतेर्घटेश्चाचप्रयोगात् । अच्प्रत्यये परे यङ्लुग्विधानाच्च । केषांचित्पाठस्त्वनुबन्धासञ्जनार्थः । केषांचित्प्रपञ्चार्थः । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदह । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेरिगुपधेति कः प्राप्तः । जारभरा । श्वपचा । अनयोः कर्मण्यण् प्राप्तः । न्यवादिषु पाठात् श्वपाकोऽपि । यङोऽचि चेति लुक् । न धातुलोप इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ॥ चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् * ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासहखो हलादिः शेषश्च न । चराचरः । चलाचलः । पतापतः । वदावदः ॥ हन्तेपत्वं च * ॥ घत्वमभ्यासस्य । उत्तरस्य त्वभ्यासाचेति कुत्वम् । घनाघनः ॥ पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य * पाटूपटः । पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृतीति वा मुम् । रात्रिंचरः । रात्रिचरः ॥ इगुपधज्ञाप्रीकिरः कः ।।१।१३५ ॥ एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥ आतश्वोपसर्गे ॥३२१११३६॥ कः स्यात् । श्याव्यधेति णस्यापवादः । सुग्लः । प्रज्ञः ॥ पाघ्राध्माधेड्दृशः शः ॥१॥ १३७॥ पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति Page #280 -------------------------------------------------------------------------- ________________ २७६ सिद्धान्तकौमुद्याम् खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः । ब्रः संज्ञायां न । व्याघ्रादिभिरिति निर्देशात् ॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ।३।१।१३८ ॥ शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूप. न्यायेन विपि सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः ॥ नौ लिम्पेर्वाच्यः * ॥ निलिम्पा देवाः ॥ गवादिषु विन्देः संज्ञायाम् * गोविन्दः । अरविन्दम् ॥ ददातिदधात्योर्विभाषा ।३।१।१३९॥ शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥ ज्व. लितिकसन्तेभ्यो णः ।।१।१४० ॥ इतिशब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः ॥ तनोतेरुपसंख्यानम् * ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यवतानः ॥ श्यायधासुसंस्वतीणवसावहलिहश्लिषश्वसश्च ३३१४१४१॥ श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तत्वासिद्धे पृथग्ग्रहणमुपसर्गे कं बाधि.. तुम् । अवश्यायः। प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आपूर्वः संपूर्वश्च । आस्रावः । संसावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः॥ दुन्योरनुपसर्गे ॥३॥१॥१४२॥ णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धकाहुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥ विभाषा ग्रहः ।३।१।१४३ ॥ णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यार्थाचुरादिण्यन्तादच् । भावः ॥ गेहे कः ।३।१।१४४ ॥ गेहे कर्तरि आहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्यागृहा दाराः ॥ शिल्पिनि ष्वुन् ।३।१।१४५ ॥ क्रियाकौशलं शिल्पं तद्वत्कर्तरि वुन् स्यात् ॥ नृतिखनिरञ्जिभ्य एव * ॥ नर्तकः । नर्तकी । खनकः । खनकी ॥ असि अकेऽने च रञ्जन लोपो वाच्यः * ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव प्वुन् । रञ्जेस्तु कुन् शिल्पिसंज्ञयोरिति कुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥ गस्थकन् ।३।११४६॥ गायतेः स्थकन् स्यात् शिल्पिनि कर्तरि । गाथकः ॥ ण्युट् च ।३।१।१४७॥ गायनः । टित्त्वाद्गायनी ॥ हश्च व्रीहिकालयोः ।।१।१४८ ॥ हाको हाङश्च ण्युट् स्यात् ब्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥ पुसल्वः समभिहारे वुन् ।३।१।१४९॥ समभिहारग्रहणे साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥ आशिषि च ।।११५०॥ आशीविषयार्थवृत्ते. र्धातोवुन् स्यात्कर्तरि । जीवतात् जीवकः । नन्दतात् नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशा Page #281 -------------------------------------------------------------------------- ________________ कृदन्तम् । २७७ सितुः पित्रादेरियमुक्तिः ॥ कर्मण्यण् ।३।२।१॥ कर्मण्युपपदे धातोरण प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ॥ शीलिकामिभक्ष्याचरिभ्यो णः * ॥ अणोऽपवादार्थ वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥ ईक्षिक्षमिभ्यां च * ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥ हावामश्च ।।२।२॥ अण् स्यात् । कापवादः । खर्गह्वायः । तन्तुवायः । धान्यमायः ॥ आतोऽनुपसर्गे कः ३॥२॥३॥ आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः पाणित्रम् । अनुपसर्गे किम् । गोसन्दायः ॥ कविधौ सर्वत्र संप्रसारणिभ्यो डः * ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे । आह्वः । प्रहः ॥ सुपि स्थः ॥३२॥४॥ सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विष. मस्थः । ततः स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥ प्रष्ठोऽग्रगामिनि ।८।३।९२ ॥ प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशवङ्गमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ८३३९७॥स्थ इति कप्रत्ययान्तस्यानुकरणम्॥ षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥ तुन्दशोकयोः परिमृजापनुदो। २॥५॥ तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ॥ आलस्यसुखाहरणयोरिति वक्तव्यम् * ॥ तुन्दं परिमाष्र्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् ।। महीध्रः । कुध्रः। गिलतीति गिलः ॥ प्रे दाज्ञः।।२।६॥ दारूपाजानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यादणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सुपि न कः । गोसंप्रदायः ॥ समि ख्यः ।।७॥ गोसंख्यः ॥ गापोष्टक् ।।२।८॥ अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसङ्गायः ॥ पिबतेः सुराशीध्वोरिति वाच्यम् * ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥ हरतेरनुद्यमनेऽच् ।३।२।९ ॥ अंशहरः । अनुद्यमने किम् । भारहारः ॥ शक्तिलागलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् * ॥ शक्तिग्रहः । लागलग्रहः ॥ सूत्रे च धार्येऽर्थे * ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्रा __ १ द्वयोस्तिष्ठतीति विग्रहः । एवं अम्बष्ठः । आम्बष्ठः । गोष्ठः । भूमिष्ठः । सव्यष्ठः । अपष्ठः । कुष्ठः । शेकुष्ठः । शङ्खष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । परमेष्ठः । बर्हिष्ठः । दिविष्ठः । अग्निष्ठः॥ २ मूलविभुज, नखमुच, काकगृह, कुमुद, महीध्र, कुध्र, गिल । आकृतिगणोऽयम् ॥ Page #282 -------------------------------------------------------------------------- ________________ २७८ सिद्धान्तकौमुद्याम् णेव । सूत्रग्राहः ॥ वयसि च ३।२।१०॥ उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥ आङि ताच्छील्ये ।३।२।११॥ पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥ अर्हः ।।२।१२॥ अर्हतेरच् स्यात्कर्मण्युपपदे । अणोऽपवादः । पूजाऱ्या ब्राह्मणी ॥ स्तम्बकणयो रमिजपोः३।२।१३॥ हस्तिसूचकयोरिति वक्तव्यम् * ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृतीति हलदन्तादिति वा डेरलुक् । कर्णेजपः सूचकः ॥ शमिधातोः संज्ञायाम् ।३।२।१४ ॥ शम्भवः । शम्वदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शङ्करा नाम परित्राजिका तच्छीला ॥ अधिकरणे शेतेः।३।२१५॥ खे शेते खशयः ॥ पार्धादिषूपसंख्यानम् * ॥ पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरेण शेते उदरशयः ॥ उत्तानादिषु कर्तृषु * ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ॥ गिरौ डश्छन्दसि * ॥ गिरौ शेते गिरिशः ॥ कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥ चरेष्टः ।।२।१६॥ अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥ भिक्षासेनादायेषु च ।३।२।१७ ॥ भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पदादिषु चरडिति पाठात् ॥ पुरोऽग्रतोऽग्रेषु सर्तेः ।३।२।१८ ॥ पुरस्सरः । अग्रतस्सरः । अग्रमणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥ पूर्वे कर्तरि ३३२॥१९॥ कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥ कृतो हेतुताच्छील्यानुलोम्येषु ।३।२।२० ॥ एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमीति सः । यशस्करी विद्या ।। श्राद्धकरः । वचनकरः ॥ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी. किंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वयेत्तद्धनुररुष्षु ।। २॥२१॥ एषु कृअष्टः स्यात् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षाया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्येति षत्वम् । धनुष्करः । अरुष्करः ॥ किंयत्तद्बहुषु कृञोऽविधानमिति वार्तिकम् * ॥ किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीप् । किंकरी ॥ कर्मणि भृतौ ।।२।२२॥ कर्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ । कर्मकरोभृतकः । कर्मकारोऽन्यः ॥ न शब्दश्लोककलहगाथावरचाटुसूत्रमनपदेषु ॥३॥ २२२३ ॥ एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥ स्तम्बशकृतोरिन् ।३।२।२४ ॥ व्रीहिवत्सयोरिति वक्तव्यम् * ॥ स्तम्बकरित्रीहिः । शकृत्करि Page #283 -------------------------------------------------------------------------- ________________ कृदन्तम् । २७९ वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥ हरतेईतिनाथयोः पशौ ।। २।२५ ॥ दृतिनाथयोरुपपदयो«ञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जु हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥ फलेग्रहिरात्मम्भरिश्च ।३।२६ ॥ फलानि गृह्णातीति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥ एजे: खश ।।२।२८ ॥ ण्यन्तादेजेः खश् स्यात् ॥ अरुर्द्विषदजन्तस्य मुम् ।६।३।६७ ॥ अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादिः । जनमेजयतीति जनमेजयः ॥ वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् * ॥ वातमजा मृगाः ॥ खित्यनव्ययस्य ।६।३।६६ ॥ खिदन्ते परे पूर्वपदस्य हवः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धजहा माषाः । शर्धोऽपानशब्दः । तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥ नासिकास्तनयोधेिटोः।।२९॥ अत्र वार्तिकम् ॥ स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् * ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥ नाडीमुष्टयोश्च ।३।।३० ॥ एतयोरुपपदयोः कर्मणो धेटोः खश् स्यात् ॥ यथासंख्यं नेष्यते * ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ॥ घटीखारीखरीषूपसंख्यानम् * ॥ घटिन्धमः । घटिन्धयः । इत्यादि । खारी परिमाणविशेषः । खरी गर्दभी ॥ उदि कूले रुजिवहोः।३।२।३१ ॥ उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥ वहाभ्रे लिहः ॥३॥२॥३२॥ वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्त्वान्न गुणः । अभ्रंलिहो वायुः ॥ परिमाणे पचः ।।२।३३ ॥ प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥ मितनखे च ।३।२॥३४॥ मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥ विध्वरुषोस्तुदः ।।२।३५ ॥ विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥ असूर्यललाटयोहशितपोः ।।३६॥ असूर्यमित्यसमर्थसमासः ॥ हशिना नञः संबन्धात् । सूर्य न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च ।३।२॥३७॥ एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रम्पश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः । इह निपातनात् श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥ प्रियवशे वदः खच् ।३।२।३८॥ प्रियंवदः । वशंवदः ॥ गमेः सुपि वाच्यः * ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ विहायसो विह इति वाच्यम् * ॥ खच्च डिद्वा वाच्यः ॥ विहङ्गमः । विहङ्गः । भुजङ्गमः । भुजङ्गः ॥ Page #284 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । द्विषत्परयोस्तापेः ।३।२।३९ ॥ खच् स्यात् ॥ खचि ह्रस्वः | ६|४|९४ ॥ खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परन्तपः । घटघटी - लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥ वाचि यमो व्रते । ३ । २४० ॥ वाक्शब्दे उपपदे यमेः खच् स्याद्वते गम्ये ॥ वाचंयमपुरन्दरौ च । ६३।३।६९ ॥ वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥ पूः सर्वयोर्दारिसहोः | ३|२|४१ ॥ पुरं दारयतीति पुरन्दरः । सर्वसहः । सहिग्रहणमसंज्ञार्थम् । भगे च दारेरिति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥ सर्वकूलाभ्रकरीषेषु कषः ।३।२।४२ ॥ सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीषङ्कषा वात्या ॥ मेघर्तिभयेषु कृञः।३।२।४३ ॥ मेघङ्करः । ऋतिङ्करः । भयङ्करः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥ क्षेमप्रियमद्रेण च । ३।२।४४ ॥ एषु कृञोऽण् स्यात् चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥ आशिते भुवः करणभावयोः | ३|२|४५ || आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितम्भव ओदनः । आशितस्य भवनं आशितम्भवः ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः | ३|२|४६ ॥ विश्वं बिभर्तीति विश्वम्भरः । विश्वम्भरा । रथन्तरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दभिः || गमश्च | ३|२|४७ ॥ सुतंगमः ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः | ३ |२|४८ ॥ संज्ञायामिति निवृत्तम् । गमेः स्यात् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ॥ सर्वत्रपन्नयोरुपसंख्यानम् * ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः कान्तं क्रियाविशेषणम् ॥ उरसो लोपश्च * ॥ उरसा गच्छतीत्युरगः । सुदुरोरधिकरणे * ॥ सुखेन गच्छतीति सुगः । दुर्गः ॥ अन्यत्रापि दृश्यते इति वक्तव्यम् * ॥ ग्रामगः ॥ डेच विहायसो विहादेशो वक्तव्यः * ॥ विहगः ॥ आशिषि हनः | ३ | २|४९ ॥ शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ॥ दारावाहनोऽणन्तस्य च टः संज्ञायाम् * ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वा - घाटः ॥ चारौ वा * ॥ चार्वाघाटः चार्वाघातः ॥ कर्मणि समि च ॥ कर्मण्युपपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । पदसङ्घातः ॥ अपे क्लेशतमसोः ।३।२।५० || अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥ कुमारशीर्षयोर्णिनिः । ३।२।५१ ॥ कुमारघाती । शिरसः शीर्षभावो निपा एषु २८० Page #285 -------------------------------------------------------------------------- ________________ कृदन्तम् । २८१ 1 त्यते । शीर्षघाती ॥ लक्षणे जायापत्योष्टक् । ३।२२५२ ॥ हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायानो ना । पतिघ्नी स्त्री || अमनुष्यकर्तृके च । ३।२२५३ ॥ जायानस्तिल - कालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलंबघ्नः । शत्रुघ्नः । कृतघ्नः इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥ शक्तौ हस्तिकपाटयोः | ३|२२५४ ॥ हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटनश्चोरः । व पाठान्तरम् ॥ पाणिघताडघौ शिल्पिनि | ३|२/५५ ॥ हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ॥ राजघ उपसंख्यानम् * ॥ राजानं हन्ति राजघः ॥ आढ्य सुभगस्थूल पलितनग्नान्धप्रियेषु व्यर्थेष्वच्वौ कृञः करणे ख्युन् । ३।२२५६ ॥ एषु च्व्यर्थेष्वच्च्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यङ्करणम् । अच्चौ किम् । आढ्यीकुर्वन्त्यनेन । इह प्रतिषेधसामर्थ्यात् ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥ कर्तरि भुवः खिष्णुखुकञ | ३|२|५७ ॥ आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आढ्यो भवतीति आढ्यम्भविष्णुः । आढ्यम्भावुकः ॥ स्पृशोऽनुदके किन् । ३।२२५८ ॥ घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् ॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगश्चयुजिकुञ्चां च |३२|५९ ॥ व्याख्यातम् ॥ त्यदादिषु दृशोऽनालोचने कञ्च । ३ २६० ॥ समानान्ययोश्चे वाच्यम् * ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः । क्सोऽपि वाच्यः * ॥ तादृशः । सदृक्षः । अन्यादृक्षः ॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसsपि किपू । ३।२६१ || एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । घुसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ॥ अग्रप्रामाभ्यां नयतेर्णो वाच्यः * अग्रणीः । ग्रामणीः ॥ भजो ण्विः | ३ |२|६२ ।। सुप्युपसर्गे चोपपदे भजेविः स्यात् । अंशभाक् । प्रभाक् || अदोऽनन्ने | ३|२|६८ ॥ विट् स्यात् । आममति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥ क्रव्ये च । ३ । २६९ ॥ अदेर्विट् पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोsस्रप आशर इति । पक्कमांसशब्दे उपपदेऽण् उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥ दुहः कञ्घश्व | ३|२|७० || कामदुधा ॥ अन्येभ्योऽपि दृश्यन्ते |३२|७५ || छन्दसीति निवृत्तम् । मनिन् कनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥ नेवशि कृति |७|२|८ ॥ वशादेः कृत इण्न स्यात् । शृ । सुशर्मा । प्रातरित्वा || विजनोरनुनासिकस्यात् | ६|४|४१ ॥ अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥ किप् च । ३।२२७६ ॥ अय ३६ Page #286 -------------------------------------------------------------------------- ________________ २८२ सिद्धान्तकौमुद्याम् मपि दृश्यते । सत्सूद्विषेति त्वस्यैव प्रपञ्चः । उखासत् । पर्णध्वत् । वाहट् ॥ अन्तः।८४।२०॥ पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण । शास इदितीत्वम् । मित्राणि शास्ति मित्रशीः ॥ आशासः को उपधाया इत्वं वाच्यम् * ॥ आशीः । इत्वोत्वे । गीः । पूः । इस्मन्नतिषु च ।६।४।९७॥ एषु छादेईखः स्यात् । तनुच्छत् । अनुनासिकस्य कीति दीर्घः । मोनो धातोः । प्रतान् । प्रशान् । च्छोरित्यूत् । अक्षयूः । ज्वरत्वरेत्यूठ । जूः। जूरौ । जूरः। तूः । सूः । ऊठ । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्बौ । सुम्वः । रालोपः ॥ मुर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥ गमः को ।६।४।४०॥ अनुनासिकलोपः स्यात् । अङ्गगत् ॥ गमादीनामिति वक्तव्यम् * ॥ परीतत् । संयत् । सुनत् ॥ ऊङ्ग च गमादीनामिति वक्तव्यम् * ॥ लोपश्च । अग्रेगूः । अग्रेभ्रूः ॥ स्थः क च ।३।२७७॥ चात् किम् । शंस्थः । शंस्थाः । शमिधातोरित्यचं बाधितुं सूत्रम् ॥ सुप्यजातो णिनिस्ताच्छील्ये ।।२।७८ ॥ अजात्यर्थे सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानामन्त्रयिता । ताच्छील्ये किम् । उष्णं मुझे कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्पतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवादिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ॥ साधुकारिण्युपसंख्यानम् * ॥ ब्रह्मणि वदः * ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुदायी । ब्रह्मवादी ॥ कर्तुर्युपमाने ।।२७९ ॥ णिनिः स्यात् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्करावी । अताच्छील्यार्थ जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥ व्रते ।३।२।८०॥ णिनिः स्यात् । स्थण्डिलशायी ॥ बहुलमाभीक्ष्ण्ये ।३।२।८१ ॥ पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥ मनः ।२।८२॥ सुपि मन्यतेणिनिः स्यात् । दर्शनीयमानी ॥ आत्ममाने खश्च ।।२।८३ ॥ खकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् । चाणिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य ॥ कालिम्मन्या । अनव्ययस्य किम् । दिवामन्या ॥ इच। एकाचोऽम्प्रत्ययवच ।६।३।६८ ॥ इजन्तादेकाचोऽम् स्यात्स च खाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः । गाम्मन्यः । वाम्शसोः॥ स्त्रियम्मन्यः । स्त्रींमन्यः । नृ । नरम्मन्यः । भुवम्मन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य हखो मुममोरभावश्च ॥ भूते ।३।२।८४ ॥ अधिकारोऽयम् । वर्तमाने लडिति यावत् ॥ करणे यजः ।३।२।८५॥ करणे उपपदे भूतार्थाद्यजेणिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अमिष्टोमयाजी ॥ कर्मणि हनः ॥३२॥८६॥ पितृव्यघाती । कर्मणीत्येतत्सहे चेति Page #287 -------------------------------------------------------------------------- ________________ कृदन्तम् । २८३ यावदधिक्रियते ॥ ब्रह्मभ्रूणवृत्रेषु किप ।।२।८७ ॥ एषु कर्मसूपपदेषु हन्तेर्भूते क्किप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । विप् चेत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिप्वेव हन्तेरेव भूते एव किबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिवेव किबेवेति द्विविधो नियम इति भाष्यम् ॥ सुकर्मपापमन्त्रपुण्येषु कृतः। ३।२।८९ ॥ सौकर्मादिषु च कृञः किप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृत्र एवेति नियमात् मन्त्रं करोति करिष्यति वेति विवक्षायां न किप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप् । शास्त्रकृत् । भाष्यकृत् ॥ सोमे सुत्रः ।।२।९० ॥ सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥ अग्नौ चेः३।२।९१ ॥ अग्निचित् ॥ कर्मण्यन्याख्यायाम् ।।२।९२॥ कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥ कर्मणीनिविक्रियः ।।२।९३॥ कर्मण्युपपदे विपूर्वाक्क्रीणातेरिनिः स्यात् ॥ कुत्सितग्रहणं कर्तव्यम् * ॥ सोमविक्रयी घृतविक्रयी ॥ दृशेः कनिप् ।३।२।९४ ॥ कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥ राजनि युधि कृतः।३।२।९५॥ कनिप्स्यात् । युधिरन्त वितण्यर्थः। राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥ सहे च ।।२९६॥ कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥ सप्तम्यां जनेर्डः ॥३।२।९७ ॥ सरसिजम् । मन्दुरायां जातो मन्दुरजः । ड्यापोरिति इखः॥ पञ्चम्यामजातौ ।।२।९८ ॥ जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥ उपसर्गे च संज्ञायाम् ॥३२॥ ९९ ॥ प्रजा स्यात्सन्ततौ जने ॥ अनौ कर्मणि ।।२।१००॥ अनुपूर्वाजनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥ अन्येष्वपि दृश्यते ।।२।१०१॥ अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेष्वपि कचित् । परितः खाता परिखा ॥ तक्तवतू निष्ठा ।।१।२६ ॥ एतौ निष्ठासंज्ञौ स्तः ॥ निष्ठा ।।२।१०२ ॥ भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेवेति भावकर्मणोः क्तः । कर्तरि कृदिति कर्तरि क्तवतुः । उकावितौ । स्नातं मया। स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥ निष्ठायामण्यदर्थे ।६।४। ६०॥ ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥ क्षियो दीर्घात् । ८२।४६॥ दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । युकः किति । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ॥ ऊर्णोतेणुवद्भावो वाच्यः * ॥ तेन एकाच्त्वान्नेट् । ऊर्गुतः । नुतः । वृतः ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।८२।४२ ॥ रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शू । ऋत इत् । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धरसिद्धत्वा Page #288 -------------------------------------------------------------------------- ________________ २८४ सिद्धान्तकौमुद्याम् नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥ संयोगादेरातो धातोर्यण्वतः ।। ४३ ॥ निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः ॥ ल्वादिभ्यः ।८।२।४४॥ एकविंशते ञादिभ्यः प्राग्वत् । लूनः । ज्या । अहिज्या । जीनः ॥ दुग्वोर्दीर्घश्च * ॥ दु गतौ । दूनः । टुदु उपताप इत्ययं तु गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ॥ पूजो विनाशे * ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यम् ॥ सिनोतेासकर्मकर्तृकस्य * ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥ ओदितश्च ।८।२।४५॥ भुजो भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः। खादय ओदित इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् । उड्डीनः ॥ द्रवमूर्तिस्पर्शयोः श्यः।६।१।२४ ॥ द्रवस्य मूर्ती काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥ श्योऽस्पर्शे ।८२।४७ ॥ श्यैङो . निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हल इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥ प्रतेश्च ।।१।२५ ॥ प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥ विभाषाऽभ्यवपूर्वस्य ।।१॥ २६ ॥ श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥ अञ्चोऽनपादाने दारा४८॥ अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥ यस्य विभाषा ७२।१५॥ यस्य कचिद्विभाषयेडिहितस्ततो निष्ठाया इण्न स्यात् । उदितो वेति क्त्वायां वेट्वादिह नेट् । समनः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वाद्रश्चेति षत्वे प्राप्ते ॥ निष्ठादेशः षत्वखरप्रत्ययेडिधिषु सिद्धो वाच्यः * ॥ वृक्णः । वृक्णवान् ॥ परिस्कन्दः प्राच्यभरतेषु ।८२७५ ॥ पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः । परेश्चेति विकल्पः । स्तन्भेरिति षत्वे प्राप्ते ॥ प्रतिस्तब्धनिस्तब्धौ च ।८।३।११४ ॥ अत्र षत्वं न स्यात् ॥ दिवोऽविजिगीषायाम् । ८॥२॥४९॥ दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ।। निर्वाणोऽवाते ८॥२॥५०॥ अवाते इति छेदः । निःपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातश्चेस्कर्ता न । निर्वाणोऽऽनिर्मुनिश्च । वाते तु निर्वातो वातः ॥ शुषः कः ।८२।५१॥ निष्ठात इत्येव । शुष्कः ॥ पचो वः ।८२।५२ ॥ पक्कः ॥ क्षायो मः।८।५३ ॥ क्षामः ॥ स्त्यः प्रपूर्वस्य ।६।१।२३ ॥ प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥ प्रस्त्योऽन्यतरस्याम् ।८।२।५४॥ निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥ अनुपसर्गात् फुल्लक्षीवकृशोल्लाघाः ।।२।५५ ॥ त्रिफला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृश Page #289 -------------------------------------------------------------------------- ________________ कृदन्तम् । २८५ स्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥ आदितश्च २०१६ ॥ आकारेतो निष्ठाया इण्न स्यात् । ति च ७४।८९॥ चरफलोरत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् ॥ उत्फुल्लसंफुल्लयोरुपसंख्यानम् * ॥ नुदविदोन्दत्राघाहीभ्योऽन्यतरस्याम् ।८।२।५६ ॥ एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विद विचारणे । रौधादिक एव गृह्यते । उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥ श्वीदितो निष्ठायाम् ।।१४ ॥श्वयते. रीदितश्च निष्ठाया इण्न । उन्नः। उत्तः । त्राणः । त्रातः। घ्राणः । घ्रातः । हीणः । हीतः । न ध्याख्याप्रमूर्छिमदाम् ।८।२।५७ ॥ एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः ॥ राल्लोपः । मूर्तः । मत्तः ॥ वित्तो भोगप्रत्यययोः।८२।५८॥ विन्दतेर्निष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्नः । विभाषा गमहनेति क्सौ वेट्त्वादिह नेट् ॥ भित्तं शकलम् ।८।।५९॥ भिन्नमन्यत् ॥ ऋणमाधमये ।।२।६०॥ ऋधातोः क्ते तकारस्य णत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥ स्फायः स्फी निष्ठायाम् ॥६॥२२॥ स्फीतः ॥ इनिष्ठायाम् । ॥२४७॥ निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषेति निषेधे प्राप्ते पुनर्विधिः ॥ निष्कुषितः ॥ वसतिक्षुधोरिट् ।।२।५२ ॥ आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥ अञ्चेः पूजायाम् ।७२।५३ ॥ पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥ लुभोऽविमोहने ।।२।५४ ॥ लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गायें । लुभितः । गाये तु लुब्धः ॥ क्लिशः क्त्वानिष्ठयोः ॥७२॥५०॥ इड्डा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिश विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशतः । क्लिष्टः॥ पूङश्च । ॥२॥५१॥ पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥ पूङः क्त्वा च ।।२।२२ ॥ पूङः क्त्वा निष्ठा च सेट किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधादित्यत्र हि क्त्वैव संबध्यते ॥ निष्ठा शी:विदिमिदिक्ष्विदिधृषः ।।२।१९ ॥ एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्गिवृत्त्यर्थः । शेश्यितः ॥ शेश्यितवान् ॥ आदिकर्मणि निष्ठा वक्तव्या * ॥ आदिकर्मणि क्तः कर्तरि च ३।४।७१ ॥ आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥ विभाषा भावादिकर्मणोः।७२१७॥ भावे आदिकर्मणि चादितो निष्ठाया इडा स्यात् । प्रस्वेदितश्चैत्रः । प्रखेदितं तेन । निष्विदेति भ्वादिरत्र गृह्यते । जिद्भिः साहचर्यात् । खिद्यतेस्तु विदित इत्येव । जिमिदा । जिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट्रिम् । प्रखिन्नः । प्रखिन्नं तेनेत्यादि । मृषस्तितिक्षायाम् ।।२।२०॥ Page #290 -------------------------------------------------------------------------- ________________ २८६ सिद्धान्तकौमुद्याम् सेण्निष्ठा किन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अवि. स्पष्टमित्यर्थः ॥ उपधाद्भावादिकमणोरन्यतरस्याम् ।।२।२१ ॥ उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः। प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट् किम् । क्रुष्टम् ॥ शब्विकरणेभ्य एवेष्यते * ॥ नेह । गुध्यतेर्गुधितम् ॥ निष्ठायां सेटि ।६।४।५२॥णेलोपः स्यात् ।भावितः । भावितवान् । श्वीदित इति नेट् । संप्रसारणम् । शूनः दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः। पतेः सनि वेटूत्वादिडभावे प्राप्ते द्वितीयाश्रितेति सूत्रे निपातनादिट् । पतितः । सेऽसिचीति वेटुत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषेत्यत्रैकाच इत्येव । दरिद्रितः ॥ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमासक्ताविस्पष्टस्वरानायासभृशेषु ॥२॥१८॥ क्षुब्धादीन्यष्टावनिहानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । खान्तं मनः । ध्वान्तं तमः । लमं सक्तम् । . निष्ठानत्वमपि निपातनात् । म्लिष्टमविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् । अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । खनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । वाहितम् ॥ धृषिशसी वैयात्ये ७२।१९॥ एतौ निष्ठायामवि. नये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥ दृढः स्थूलबलयोः ।।२०॥ स्थूले बलवति च निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः । तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । इंहितोऽन्यः॥ प्रभौ परिवृढः ।।२।२१॥ वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः। परिहितोऽन्यः ॥ कृच्छ्रगहनयोः कषः ॥२॥२२॥ कषो निष्ठाया इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्यात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥ घुषिरविशब्दने ।।२३ ॥ घुषिनिष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥ अर्दैः संनिविभ्यः ।।२।२४ ॥ एतत्पूर्वादर्देर्निष्ठाया इन स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥ अभेश्चाविदर्ये ।२।२५ ॥ अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥ णेरध्ययने वृत्तम् ।।२।२६ ॥ ण्यन्ताद्वृतेः क्तस्येडभावो Page #291 -------------------------------------------------------------------------- ________________ कृदन्तम् । २८७ णिलुक्चाधीयमानेऽऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जुः ॥ शृतं पाके ।६।१।२७ ॥ श्रातिश्रपयत्योः क्ते शृभावो निपात्यते क्षीरहविषोः पाके । शृतं क्षीरम् । खयमेव विक्लिन्नं पक्कं वेत्यर्थः । क्षीरहविया॑मन्यत्तु श्राणं श्रपितं वा ॥ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥२।२७ ॥ एते णिचि निष्ठान्ता वा निपात्यन्ते । पक्षे । दमितः । शमितः। पूरितः । दासितः । स्पाशितः । छादितः । ज्ञापितः ॥ रुष्यमत्वरसंघुषाऽऽस्वनाम् ।।२८ ॥ एभ्यो निष्ठाया इड्डा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽदित्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आखनितः॥ हृषेर्लोमसु ।१२।२९ ॥ हृषेर्निष्ठाया इड्डा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ॥ विस्मितप्रतिघातयोश्च * ॥ हृष्टो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्त्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥ अपचितश्च ।।२॥३०॥ चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥ प्यायः पी ।।१।२८ ॥ वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन खाङ्गे नित्यम् । पीनं मुखम् । अन्यत्र प्यानः पीनः खेदः । सोपसर्गस्य न । प्रप्यानः । आयूर्वस्यान्धूधसोः स्यादेव । आपीनोऽन्धुः । आपीनमूधः ॥ हादो निष्ठायाम् ।६।४।९५॥ हखः स्यात् । प्रहन्नः ॥ द्यतिस्यतिमास्थामित्ति किति ।४।४० ॥ एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥ शाच्छोरन्यतरस्याम् ७४४१॥ शितः । शातः । छितः । छातः । व्यवस्थितविभापात्वाद्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥ दधातेर्हिः ७४|४२ ॥ तादौ किति । अभिहितम् । निहितम् ॥ दो दद् घोः ॥४॥४६॥ घुसंज्ञकस्य दा इत्यस्य दद् स्यात्तादौ किति । चत्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः । न चैवं विदत्तमित्यादात्रुपसर्गस्य दस्तीति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा । धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोरिति धत्वं शङ्कयम् । सन्निपातपरिभाषाविरोधात् ॥ अच उपसर्गात्तः ॥४॥४७॥ अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यातादौ किति । चर्वम् । प्रत्तः । अवत्तः ॥ अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ॥ सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥ दस्ति ।६।३।१२४ ॥ इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरि चेति चर्वमाश्रयात्सिद्धम् । नीत्तम् । सूतम् । घुमास्थेतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसनेत्यात्वम् । जातम् । सातम् । खातम् ॥ अदो जग्धिय॑प्ति किति ।।४।३६ ॥ ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि । जग्धः ॥ आदिकर्मणि क्तः १ अनुनासिकस्य क्विझलोरिति दीर्घः ॥ Page #292 -------------------------------------------------------------------------- ________________ २८८ सिद्धान्तकौमुद्याम् कर्तरि च ॥ प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थ इति दीर्घः । क्षियो दीर्घादिति णत्वम् । प्रक्षीणः सः ॥ वाऽऽक्रोशदैन्ययोः।६।४।६१ ॥ क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपखी । क्षितो वा ॥ निनदीभ्यां लातेः कौशले ८।३।८९ ॥ आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपीति कः ॥ सूत्रं प्रतिष्णातम् ।८।३। ९०॥ प्रतेः स्नाते षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥ कपिष्ठलो गोत्रो ।३९१ ॥ कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥ विकुशमिपरिभ्यः स्थलम् ।८३।९६॥ एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥ गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च ।।४७२॥ एभ्यः कर्तरि क्तः स्यात् ‘भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः। शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः३२४७६ ॥ एभ्योऽधिकरणे क्तः स्यात् चाद्यथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितमिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वाकर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यातः । तेनेदं यातम् । भुजेः कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥ जीतः क्तः ।।२। १८७॥ निक्ष्विदा । क्ष्विण्णः । जिइन्धी । इद्धः ॥ मतिबुद्धिपूजार्थेभ्यश्च ।३।२। १८८ ॥ मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः । इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः। शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥ नपुंसके भावे क्तः ।३।३।११४ ॥ क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥ सुयजोनिप् ।३।२। १३० ॥ सुनोतेर्यजेश्च निप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥ जीर्यतेरतन् ।३।२।१०४ ॥ भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णः । जीर्णवान् ॥ छन्दसि लिट् ।३।२।१०५॥ लिटः कानज्वा ।।२।१०६॥ कसुश्च ।।२।१०७॥ इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ कसुकान चावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥ वखेकाजाद्धसाम् ।।६७ ॥ कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥ भाषायां सदसश्रुवः।३।२।१०८॥ Page #293 -------------------------------------------------------------------------- ________________ कृदन्तम् । २८९ सदादिभ्यो भूतसामान्ये भाषायां लिड़ा स्यात् तस्य च नित्यं वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवजनस्य । शुश्रुवान् ॥ उपेयिवाननाश्वाननूचानश्च ।।२। १०९॥ एते निपात्यन्ते उपपूर्वा दिणो भाषायामपि भूतमात्रे लिड़ा तस्य नित्यं वसुः । इट् । उपेयिवान् । उपेयुषः खामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवाम् । नञ्पूर्वादश्नातेः वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥ विभाषा गमहनविदविशाम् ।।२।६८॥ एभ्यो वसोरिड्डा । जग्मिवान् । जगन्वान् । जनिवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेहणम् । वेत्तेस्तु विविद्वान् । नेडशि कृतीतीनिषेधः ॥ दृशेश्च * ॥ ददृशिवान् । ददृश्वान् ॥ लटः शतृशानचावप्रथमासमानाधिकरणे ।३।२।१२४ ॥ अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥ आने मुक् ।१२।८२॥ अदन्ताङ्गस्यातो मुमागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि कचित् । सन् ब्राह्मणः ॥ माड्याक्रोशे इति वाच्यम् * ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङिति प्राप्ते एतद्वचनसामर्थ्याल्लट् ॥ संबोधने च ।३।२।१२५ ॥ हे पचन् । हे पचमान ॥ लक्षणहेत्वोः क्रियायाः।३।२।१२६॥ क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च ॥ कृत्यचः ।८।४।२९ ॥ प्रपीयमाणः सोमः ॥ ईदासः ।।२।८३ ॥ आसः परस्यानस्य ईत्स्यात् । आदेः परस्य । आसीनः ॥ विदेःशर्तुवसुः॥१॥३६॥ वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥ तौ सत् ।।२।१२७ ॥ तौ शतृशानचौ सत्संज्ञौ स्तः ॥ लटः सद्वा ।३।३।१४ ॥ व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासामानाधिकरण्येऽपि कचित् । करिष्यतीति करिष्यन् ॥ पूयजोः शानन् ।३।२।१२८॥ वर्तमाने । पवमानः यजमानः ॥ ताच्छील्यवयोवचनशक्तिषु चानश ।।२। १२९ ॥ एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणः । शत्रून्निघ्नानः ॥ इधार्योः शत्रकृच्छिणि ।।२।१३० ॥ आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छिणि किम् । कृच्छ्रेणाधीते । धारयति ॥ द्विषोऽमित्रे ॥२॥ १३१ ॥ द्विषन् शत्रुः ॥ सुनो यज्ञसंयोगे ।।२।१३२॥ सर्वे सुन्वन्तः । सर्वे यजमानाः सत्रिणः ॥ अर्हः प्रशंसायाम् ।।२।१३३ ॥ अर्हन् ॥ आकेस्तच्छीलतद्धमतत्साधुकारिषु ।३।२।१३४ ॥ किपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्म Page #294 -------------------------------------------------------------------------- ________________ २९० सिद्धान्तकौमुद्याम् तत्साधुकारिषु कर्तृषु बोध्याः ॥ तृन् ।३।२।१३५ ॥ कर्ता कटान् ॥ अलंकृनिराकृअप्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।३।२।१३६॥ अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥ श्छन्दसि ।। १३७॥ वीरुधः पारयिष्णवः ॥ भुवश्च ।३।२।१३८॥ छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णु वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥ ग्लाजिस्थश्च रस्तुः ।। १३९ ॥ छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थ ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्युकः कितीत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ दंशेश्छन्दस्युपसंख्यानम् ॥ दक्ष्णवः पशवः ॥ त्रसिगृधिधृषिक्षिपेः क्रुः ।।२।१४० ॥ त्रस्नुः । गृनुः । धृष्णुः । क्षिप्नुः ॥ शमित्यष्टाभ्यो घिनुण् ३।२।१४१ ॥ उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र उगितश्चेति हलविकल्पः । न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात् । नोदात्तोपदेशस्येति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥ संपृचानुरुधाड्यमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ।३।२१४२ ॥ घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही परिमोही । दोषी । द्वेषी । द्रोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्याघाती ॥ वौ कषलसकत्थरम्भः ॥२॥ १४३॥ विकाषी । विलासी । विकत्थी । विस्रम्भी ॥ अपे च लषः।३।२।१४४॥ चाद्वौ । अपलाषी । विलाषी ॥ प्रे लपस्टुमथवदवसः। ॥२॥१४५ ॥ प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूनो वुञ् ।३।२।१४६॥ पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुवचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति ॥ देविक्रुशोश्चोपसर्गे ।३।२।१४७॥ आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता क्रोष्टा ॥ चलनशब्दार्थादकर्मकायुच् ।।२। १४८ ॥ चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥ अनुदात्तेतश्च हलादेः ।।२।१४९॥ Page #295 -------------------------------------------------------------------------- ________________ २९१ कृदन्तम् । अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥ जुचक्रम्यदन्द्रम्यमृगृधिज्वलशुचलषपतपदः ३।२।१५०॥जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चक्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपदेत्युकना बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥ क्रुधमण्डार्थेभ्यश्च ।३।२।१५१॥ क्रोधनः । रोषणः । मण्डनः । भूषणः ॥ न यः ।३।२।१५२ ॥ यकारान्ताधुच् न स्यात् । क्नूयिता । क्ष्मायिता ॥ सूददीपदीक्षश्च ।३।२।१५३ ॥ युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पीति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥ लषपतपदस्थाभूवृषहनकमगमगृभ्य उकञ् ।३।२।१५४ ॥ लाषुकः । पातुक इत्यादि । जल्पभिक्षकुलुण्टवृङः षाकन् ।३।२।१५५ ॥ जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी । प्रजोरिनिः।३।२।१५६॥ प्रजवी । प्रजविनौ । प्रजविनः ॥ जिक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ।३।२।१५७ ॥ जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी प्रसवी ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच ।३।२।१५८ ॥ आद्यास्त्रयश्धुरादावदन्ताः ॥ स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः ॥ तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः श्रद्धालुः ॥ शीङो वाच्यः * ॥ शयालुः ॥ दाधेसिशदसदो रुः ।३२।१५९ ॥ दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥ सृघस्यदः क्मरच् ।३।२।१६० ॥ सृमरः । घस्मरः । अमरः ॥ भञ्जभासमिदो घुरन् ।३।२।१६१ ॥ भङ्गुरः । भासुरः । मेदुरः ॥ विदिभिदिच्छिदेः कुरच् ।३।२।१६२॥ विदुरः । भिदुरम् । छिदुरम् । इण्नशजिसर्तिभ्यः करप् ।३।२।१६३ ।। इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥ गत्वरश्च ।३।२।१६४॥ गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥ जागरूकः ।।२।१६५ ॥ जागर्तेरूकः स्यात् । जागरूकः ॥ यजजपदशां यङः ।३।२।१६६ ॥ एभ्यो यङन्तेभ्य ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशुकः ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः ।।२।१६७॥ नम्रः । कम्प्रः । मेरः । जसिनपूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीपः ॥ सनाशंसभिक्ष उः।३।२।१६८॥ चिकीर्षुः । आशंसुः । भिक्षुः ॥ विन्दुरिच्छुः ।।२।१६९॥ वेत्तेर्नुम् इषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दुः । इच्छति इच्छुः ॥ क्याच्छन्दसि ।।२।१७० ॥ देवाञ्जिगाति सुम्नयुः ॥ आगमहनजन: किकिनौ लिट् च ।३।२।१७१॥ आदन्तादृदन्ताद्मादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्डत् । Page #296 -------------------------------------------------------------------------- ________________ २९२ सिद्धान्तकौमुद्याम् पपिः सोमं ददिर्गाः । बर्विज्रम् । जग्मियुवा । जन्निवत्रममित्रियम् । जज्ञिः ॥ भाषायां धामकृसृगमिजनिनमिभ्यः * ॥ दधिः । चक्रिः । सनिः । जग्मिः । जज्ञिः । नेमिः । सासहिवावहिचाचलिपापतीनामुपसंख्यानम् * ॥ यङन्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेनींगभावश्च निपात्यते ॥ खपितृषोनेजिङ।३।२।१७२॥ स्वमक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥ शृवन्द्योरारुः ।३।२।१७३ ॥ शरारुः । वन्दारुः ॥ भियः क्रुक्लकनौ ३।२।१७४॥ भीरुः । भीलुकः ॥ क्रुकन्नपि वाच्यः * भीरुकः ॥ स्थेशभासपिसकसो वरच् ।३।२।१७५ ॥ स्थावरः । ईश्वरः । भाखरः । पेखरः । कखरः॥ यश्च यङः ।।२।१७६॥ यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः । तस्य अचः परस्मिन्निति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । तस्य यलोपं प्रति स्थानिवद्भावनिषेधालोपो व्योरिति यलोपः। अल्लोपस्य स्थानिवत्त्वमाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥ भ्राजभासधुर्विद्युतोर्जिजुग्राव. स्तुवः किम् ।३।२।१७७॥ विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊौं । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः विप् । ग्रावस्तुत् ॥ अन्येभ्योऽपि दृश्यते ।३।२।१७८॥ विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । कचिद्दीर्घः कचिदसंप्रसारणं कचिवे कचिखः । तथा च वार्तिकम् ॥ विब्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घोऽसंप्रसारणं च * किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जुरुक्तः । श्रयति हरिं सा श्रीः ॥ द्युतिगमिजुहोतीनां द्वे च * ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ॥ जुहोतेर्दीर्घश्च ॥ जुहूः । दृ भये । अस्य हखश्च । दीर्यति ददृत् ॥ ध्यायतेः संप्रसारणं च * धीः ॥ भुवः संज्ञान्तरयोः ।।२।१७९॥ मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥ विप्रसंभ्यो ड्वसंज्ञायाम् ।३।२।१८०॥ एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभुर्व्यापकः । प्रभुः स्वामी। संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ॥ मितद्वादिभ्य उपसंख्यानम् * ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥ धः कर्मणि ष्ट्रन् ।।२। १८१॥ धेटो धाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ दानीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।३।२।१८२ ॥ दाबादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥ तितुत्रतथसिसुसरकसेषु च । ७२।९॥ एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रस् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढूंम् । पत्रम् । दंष्ट्रा । नधी ॥ हलसूकरयोः पुवः ।।२। १८३ ॥ पूतजोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा १ अत एव ज्ञापकाल्लुप्ताकारस्य ङित्त्वम् । तेन यातिरित्यादौ यङन्तात् क्तिनि आतो लोपसिद्धिः ॥ Page #297 -------------------------------------------------------------------------- ________________ २९३ कृदन्ते उणादिषु प्रथमः पादः । पोत्रम् । मुखमित्यर्थः ॥ अर्तिलूधूसूखनसहचर इत्रः ।।२।१८४ ॥ अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् ॥ चरित्रम् ॥ पुव: संज्ञायाम् ।३।२।१८५ ॥ पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् । कर्तरि चर्षिदेवतयोः ३।२।१८६॥ पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् । देवतायां तु । अग्निः पवित्रं स मा पुनातु ॥ ॥ इति पूर्वकृदन्तं समाप्तम् ॥ अथोणादयः। कृवापाजिमिस्खदिसाध्यशूभ्य उण् ॥ करोतीति कारुः शिल्पी कारकश्च । आतो युक् । वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । सानोति परकायें साधुः । अश्नुते आशु शीघ्रम् । आशु/हिः पाटलः स्यात् ॥ छन्दसीणः॥ मा न आयौ ॥ दृसनिजनिचरि- . चटिभ्यो जुण ॥ दीर्यत इति दारु । नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह जनिवध्योश्चेति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् ।। मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ॥ किारयोः श्रीणः॥ किं शृणातीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ॥ त्रो रश्च लः॥ तरन्त्यनेन वर्णा इति तालु ॥ कृके वचः कश्च ॥ कृकेन गलेन वक्तीति कृकवाकुः । कृकवाकुर्मयूरे च सरटे चरणायुधे इति विश्वः ॥ भृमृशीतृचरित्सरितनिधनिमिमजिभ्य उः॥ भरति बिभर्ति वा भरुः खामी हरश्च । नियन्तेऽस्मिन् भूतानीति मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता अमुमिति चरुः । सरुः खड्गादिमुष्टिः । तनुः खल्पम् । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुना च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किन्नरः । मद्गुः पानीयकाकिकेति रभसः। न्यवादित्वात्कुत्वम् । सस्य जश्त्वेन सस्य दः ॥ अणश्च ।। लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटति वदतीति वटुः ॥ धान्ये नित् ॥ धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहि भेदस्त्वणुः पुमान् । निद्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ॥ शृस्वृलिहितप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ॥ शृणातीति शरुः । शरुरायुधकोपयोः । खर्वज्रम् । स्नेहाधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्यसवः प्राणाः । वसुईदेऽनौ योऽशौ वसु तोये धने मणौ । हनुर्वक्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः ॥ चात् बिदि अवयवे । बिन्दुः ॥ स्यन्देः संप्रसारणं धश्च ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ॥ उन्देरिचादेः ॥ उनत्ति इन्दुः ॥ ईषेः किच्च ॥ ईषेरुः स्यात्स च कित् Page #298 -------------------------------------------------------------------------- ________________ २९४ सिद्धान्तकौमुद्याम् आदेरिकारादेशश्च ॥ ईषते हिनस्ति इषुः शरः । इपुर्द्वयोः ॥ स्कदेः सलोपश्च ॥ कन्दुः ॥ सृजेरसुम् च ॥ चात्सलोप उप्रत्ययश्च । रज्जुः ॥ कृतेराद्यन्तविपर्ययश्च ॥ ककारत कारयोविनिमयः । तद्दुः सूत्रवेष्टनम् ॥ नावञ्चेः॥ न्यवादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कगः ॥ फलिपाटिनमिमनिजनां गुपटिनाकिधतश्च ॥ फलेगुक् । फल्गुः । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ॥ वलेगुंक्च ॥ वल संवरणे । वल्गुः ॥ शः कित्सन्वच्च ॥ श्यतेरुः स्यात्स च कित्सन्वच । शिशुर्बालः ॥ यो द्वे च ॥ ययुरश्वोऽश्वमेघीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ॥ कुभ्रंश्च ॥ बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जनुर्हन्ता । पपुः पालकः ॥ पृभिदिव्यधिगृधिधृषिभ्यः ॥ कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । अहिज्येति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः । कृग्रोरुच ॥ करोतीति कुरुः । गृणातीति गुरुः ॥ अपदुस्सुषु स्थः॥ सुषामादिषु चेति षत्वम् । अपष्ठ प्रति. कूलम् । दुष्ठु । सुष्टु ॥ रपेरिच्चोपधायाः ॥ अनिष्टं रपतीति रिपुः ॥ अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुक्दीर्घहकाराश्च ॥ अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः । कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः ॥ बाधते इति बाहुः । स्त्रीपुंसयोर्भुजः ॥ प्रथिम्रदिभ्रसूजां संप्रसारणं सलोपश्च ॥ त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यवादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ॥ लडिबंडोनलोपश्च ॥ लघुः ॥ बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते ॥ रघु पभेदः । बहुः ॥ ऊर्णोतेर्नुलोपश्च ॥ ऊरु सक्थि ॥ महति हखश्च ॥ उरु महत् ॥ श्लिषेः कश्च ॥ श्लिष्यतीति श्लिकुम॒त्यः उद्यतो ज्योतिश्च ॥ आइपरयोः खनिशृभ्यां डिच्च । आखनतीत्या खुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शरपि ॥ हरिमितयोर्दुवः ॥ द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभि यते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ॥ शते च ॥ शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यू. मिति दुर्वृक्षः शाखा च । तद्वान् द्रुमः ॥ खरु शङ्कु पीयु नीलङ्गु लिगु ॥ पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः ॥ पिबेतरीत्वं युगागमश्च । पीयुर्वायसः कालः सुवर्ण च । निपूर्वाल्लगि गताबित्यस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे । अस्य अत इत्वं च । लगतीति लिगु चितम् । लिगुर्मूर्खः ॥ मृगय्वादयश्च ॥ एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयं ॥ मन्दिवाशिमथिचतिचक्य Page #299 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु प्रथमः पादः । २९५ किभ्य उरच ॥ मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्करः । खजूरादित्वादकरोऽपि ॥ व्यथेः संप्रसारणं किच्च ॥ विथुरश्चोररक्षसोः ॥ मुकुरदर्दुरौ ॥ मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दृ विदारणे । धातोद्विवचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डादिभेदयोः॥ दर्दुरा चण्डिकायां स्याद्रामजाले च दर्दुरमिति विश्वः ॥ मदुरादयश्च ॥ उरजन्ता निपात्यन्ते । माद्यतेमुक् । मद्गुरो मत्स्यभेदः ॥ कब वर्णे । रुमागमः । कर्बुरः श्वेतरक्षसोः । बनातेः खजूरादित्वादूरोऽपि । बन्धू. रबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः ॥ कोकतेर्वा कुक् ॥ कुकुरः । कुकुरः ॥ असेरुरन् ॥ असुरः ॥ प्रज्ञाद्यण् । आसुरः ॥ मसेश्च ॥ पञ्चमे पादे मसेरूरन्निति वक्ष्यते ॥ मसूरा मसुरा ब्रीहिप्रभेदे पण्ययोषिति ॥ मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः ॥ मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ॥ मसूरमसुरौ च द्वाविति विश्वः ॥ शावशेराप्तौ ॥ शु इति आश्वर्थे । श्वशुरः । पतिपत्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ॥ अविमह्योष्टिषच ॥ अविषः । महिषः ॥ अमेर्दीर्घश्च ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ॥ रुहेवृद्धिश्च ॥ रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ॥ तवेर्णिद्वा ॥ तवेति सौत्रो धातुः । तविषताविषावब्धौ खर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ॥ ननि व्यथेः॥ अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धराराव्योः ॥ किलेबुक च ॥ किल्बिषम् ॥ इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच ॥ इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् ॥ स्त्रियामपि । मन्दिरं मन्दिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष् शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ॥ अशर्णित् ॥ आशिरो वह्निरक्षसोः ॥ अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः ॥ अजेर्वीभावाभावः । अजिरमङ्गणम् । शशेरुपधाया इत्वम् । शिशिरं स्याहतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेवुक हूखत्वं च । स्थविरः । खदिरः बाहुलकात् शीङो बुक् ह्रखत्वं च । शिविरम् ॥ सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ॥ सलति गच्छति निम्नमिति सलिलम् । कलिलम् । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ॥ कमेः पश्च ॥ कपिलः ॥ गुपादिभ्यः कित् ॥ Page #300 -------------------------------------------------------------------------- ________________ २९६ सिद्धान्तकौमुद्याम् गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ॥ मिथिलादयश्च ॥ मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ॥ पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥ पतेरः पक्षी गन्ता च । कुठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गणेरो गुडकः । दशेरो हिंस्रः ॥ कुम्बेर्नलोपश्च ॥ कुबेरः ॥ शदेस्त च ॥ शतेरः शत्रुः ॥ मूलेरादयः॥ एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ॥ कबेरोतच पश्च ॥ कपोतः पक्षी ॥ भातेर्डवतुः॥ भातीति भवान् ॥ कठिचकिभ्यामोरन् ॥ कठोरः । चकोरः । किशोरादयश्च ॥ किम्पूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपश्च । किशोरोऽश्वशावः । सहोरः साधुः ॥ कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ॥ मीनातेरूरन् ॥ . मयूरः ॥ स्यन्देः संप्रसारणं च ॥ सिन्दूरम् ॥ सितनिगमिमसिसच्यविधाक्रुशिभ्यस्तुन् । सिनोतीति सेतुः । तितुत्रेति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तः । अर्धर्चादिः । ज्वरत्वरेत्यूठ् । तत्र कितीत्यनुवर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ॥ पः किच ॥ पिबतीति पितुर्वहौ दिवाकरे ॥ अर्तेश्च तुः॥ अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ॥ कमिमनिजनिगाभायाहिभ्यश्च ॥ एभ्य स्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भातुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ॥ चायः किः ॥ केतुर्ग्रहपताकयोः ॥ आप्नोतेह्रस्वश्च ॥ आप्तुः शरीरम् ॥ वसेस्तुन् ॥ वस्तु ॥ अगारे णिच्च ॥ वेश्मभूर्वास्तुरस्त्रियाम् ॥ कृतः कतुः ॥ ऋतुर्यज्ञः ॥ एधिवह्योश्च तुः॥ एधतुः पुरुषः । वहतुरनडान् ॥ जीवे. रातुः ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ॥ आतृकन् वृद्धिश्च ॥ जीवेरित्येव जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ॥ कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः॥ कः पुंसि करीषानौ कर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्वणिक् । खर्ज व्यथने । खजूः पामा ॥ मृजेणुणश्च ॥ मर्जूः शुद्धिकृत् ॥ वहो धश्च ॥ वधूर्जायास्नुषास्त्रीषु ॥ कषेश्छश्च ॥ कच्छूः पामा ॥ णित्कसिपद्यर्तेः॥ कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ॥ अणो डश्च ॥ आडूर्जलप्लवद्रव्यम् ॥ ननि लम्बेनेलोपश्च ॥ तुम्ब्यलाबूरुभे समे इत्यमरः ॥ के श्र एरङ् चास्य ॥ कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीवे पुंसि च ॥ त्रो दुट् च ॥ तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ॥ दरिद्रातर्यालोपश्च ॥ इश्व आश्च यौ तयोलोपः । दः कुष्ठप्रभेदः ॥ नृतिशृध्योः कूः ॥ नृतूनर्तकः । शृधूरपानम् ॥ ऋतरम् Page #301 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु प्रथमः पादः। २९७ च ॥ ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तुर्देवनदी सत्यवाक् च ॥ अन्द्रहम्भूजम्बूकफेलूकर्कन्धूदिधिषूः ॥ एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनानुम् । हम्भूः । अनुखाराभावोऽपि निपातनादित्येके । दृम्भूः ॥ जनेबुक् ॥ जम्बूः । जमु अदनेऽस्येत्येके । बाहुलकाङ्खोऽपि । जम्बुः । कर्फ लाति कफेलूः श्लेष्मातकः । निपातनादेत्त्वम् । कर्क दधाति कर्कन्धर्बदरी । निपातनान्नुम् । दिधिं धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् । कम्बूः परद्रव्यापहारी ॥ मृग्रोरुतिः ॥ मरुत् । गरुत्पक्षः ॥ ग्रो मुट् च ॥ गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्ण तृणविशेषश्च ॥ हृषेरुलच् ॥ हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ॥ हृमृरुहियुषिभ्य इतिः॥ हरिककुभि वर्णे च तृणवाजिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । मत्स्यस्य रोहित् पुरुषस्य योषित् इति भाष्यम् ॥ ताडेर्णिलक् च ॥ ताडयतीति तडित् ॥ शमेढेः॥ बाहुलकादित्संज्ञा एयादेश इट च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ॥ कमेरठः ॥ कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाजरठः ॥ रमेवृद्धिश्च ॥ रामठं हिङ्गु । शमेः खः ॥ शङ्खः ॥ कणेष्ठः॥ कण्ठः ॥ कलस्तृपश्च ॥ तृपतेः कलप्रत्ययः चात्तफतेः । तृपला लता । तृफला तु फलत्रिकम् ॥ शपेश्च ॥ शबलः ॥वृषादिभ्यश्चित् ॥ वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । कमेर्बुक् । कम्बलः । मुस खण्डने । मुसलम् ।। लङ्गेद्धिश्च ॥ लाङ्गलम् ॥ कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् । कुट्मलः । कुडेरपि कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ॥ मृजेष्टिलोपश्च ॥ मलम् ॥ चुपेरचोपधायाः ॥ चपलम् ॥ शकिशम्योर्नित् ॥ शकलम् । शमलम् ॥ छो गुक् हवश्च ॥ छगलः । प्रज्ञादित्वाच्छागलः ॥ अमन्ताडः ॥ दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सत्वाभावः । षण्डः । संघातः । तालव्यादिरित्यपरे । शण्डः । गण्डः। चण्डः । पण्डः । क्लीवः । पण्डा बुद्धिः ॥ कादिभ्यः कित् ॥ कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः।। स्थाचतिमृजेरालज्वालजालीयचः॥ तिष्ठतेरालच् । स्थालम् । स्थाली । चते. लच् । चात्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ॥ पतिचण्डिभ्यामालञ् ॥ पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ॥ तमिविशिबिडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् ॥ तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ॥ पतेरङ्गच पक्षिणि ॥ पतङ्गः ॥ तरत्यादिभ्यश्च ॥ तरङ्गः । लवङ्गम् ॥ विडादिभ्यः कित् ॥ विडङ्गम् । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ॥ मृवृनोवृद्धिश्च ॥ सारङ्गः । वारङ्गः खड्गादिमुष्टिः ॥ गन् Page #302 -------------------------------------------------------------------------- ________________ २९८ सिद्धान्तकौमुद्याम् गम्यद्योः॥ गङ्गा । अद्गः पुरोडाशः ॥ छापूख डिभ्यः कित् ॥ छागः । पूगः । खड्गः। बाहुलकात् । पिट अनादरे गन्सत्वाभावश्च । षिङ्गः तरलः । षिझैरगद्यत ससंभ्रममेवमेकेति माघः ॥ भृतः किन्नुट् च ॥ भृञो गन् कित्स्यात्तस्य नुट् च । भृङ्गाः पिङ्गालिधूम्याटाः ॥ शृणातेहखश्च ॥ शृङ्गम् ॥ गण शकुनौ ॥ नुट् चेत्यनुवर्तते । शाङ्गः ॥ मुदिग्रो. र्गग्गौ ॥ मुद्गः । गर्गः ॥ अण्डन् कृमृभृवृनः ॥ करण्डः । सरण्डः पक्षी । भरण्डः खामी । वरण्डो मुखरोगः ॥ शृदृभसोऽदिः॥ शरत् । दरद्धृदयकूलयोः । भसज्जधनम् ॥ दृणातेइंग इस्खश्च ॥ दृषत् ॥ त्यजितनियजिभ्यो डित् ॥ त्यद् । तद् । यद् । सर्वादयः ॥ एतेस्तुट् च ॥ एतद् ॥ सर्तेरटिः॥ सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरड्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ॥ लछर्नलोपश्च ॥ लघट वायुः ॥ पारयतेरजिः ॥ पारक् सुवर्णम् ॥ प्रथः कित्संप्रसारणं च ॥ पृथक् । स्वरादिपाठादव्ययत्वम् ॥ भियः षुग हृवश्च ॥ भिषक् ॥ युष्यसिभ्यां मदिक् ॥ युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ॥ अर्तिस्तुसुहुमृधृभिक्षुभायावापदियक्षिनीभ्यो मन् ॥ एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षुरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः । क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः। नेमः ॥ जहातेः सन्वदालोपश्च ॥ जिह्मः कुटिलमन्दयोः॥ अवतेष्टिलोपश्च ॥ मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ज्वरत्वरेत्यूठौ । तयोर्दीधं कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु खरादिपाठादव्ययत्वम् । अवतीति ओम् ॥ ग्रसेरा च ॥ ग्रामः ॥ अविसिवि. सिशुषिभ्यः कित् ॥ ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ॥ इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ इष्मः कामवसन्तयोः । ईषीति पाठे दीर्धादिः । युध्मः शरो योद्धा च । इध्मः समित् । दसो यजमानः । श्यामः । धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीम व्रणः ॥ युजिरुचितिजां कुश्च ॥ युग्मम् । रुक्मम् । तिग्मम् ॥ हन्तेहि च ॥ हिमम् ॥ भियः षुग्वा ॥ भीमः । भीष्मः ॥ धर्मः॥ घृधातोर्मग्गुणश्च निपात्यते ॥ ग्रीष्मः ॥ असतेर्निपातोऽयम् ॥ प्रथेः षिवन् संप्रसारणं च ॥ पृथिवी । षवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ॥ अशूपुषिलटिकणिखटिविशिभ्यः कन् ॥ अश्वः । पुष नेहनादौ । प्रुष्वः स्याहतुसूर्ययोः । पुष्वा जलकणिका । लट्टा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ॥ इण्शीभ्यां वन् ॥ एवो गन्ता । येच एवा मरुतः । असत्त्वे निपातोऽयम् । शेवं मित्राय वरुणाय ॥ सवेनीघृष्वरिष्वलष्वशिवपट्टप्रहेष्वा अखतन्त्रे ॥ अक. तयेते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्धृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन Page #303 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु द्वितीयः पादः। २९९ निघृण्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेते. ऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो इखत्वम् । पट्टो रथो भूलोकश्च । प्रहूयते इति प्रहः । ह्वेन आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अखतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् हसतेः । इखः ॥ शेवयह्वजिह्वाग्रीवाप्व. मीवाः॥ शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः ॥ ह्रखो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । आप्नोतीत्याप्वा वायुः। मीवा उदरकृमिः । वायुरित्यन्ये॥ कृगृशदभ्यो वः॥ कर्वः काम आखुश्च । गर्वः । शर्वः। दवों राक्षसः ॥ कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥ यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । धुवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ॥ सप्यशूभ्यां तुट् च ॥ सप्त । अष्ट । नजि जहातेः ॥ अहः॥ श्वन्नुक्षन्पूषनप्लीहनक्लेदनलेहन्मूर्धन्मजन्नर्यमविश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति ॥ एते त्रयोदश कनिन्प्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा । पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहति इति प्लीहा कुक्षिव्याधिः ॥ क्लिदू आर्दीभावे । क्लिद्यतीति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् । अर्यमा । विश्वं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः। मह पूजायाम् । हस्य घो वुगागमश्च । मघवा इन्द्रः ॥ ॥ इत्युणादिषु प्रथमः पादः॥ कृहृभ्यामेणुः ॥ करेणुः । हरेणुर्गन्धद्रव्यम् ॥ हनिकुषिनरिकाशिभ्यः कथन् ॥ हथो. विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ॥ अवे भृतः॥ अवभृथः॥ उषिकुषिगार्तिभ्यः स्थन् ॥ ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकात् शोथः॥ सतेर्णित् ॥ सार्थः समूहः ।। वृञ्भ्यामूथन् ॥ जरूथं मांसम् । वरूथो रथगुप्तौ ना ॥ पातृतुदिवचिरिचिसिचिभ्यस्थक् ॥ पीथो रविघृतं पीथम् । तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमत्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽमिः । उक्थं सामभेदः । रिक्थम् । बाहुलकाचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ॥ अर्तेनिरि ॥ निर्ऋथं साम ॥ निशीथगोपीथावगथाः॥ निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः॥गश्चोदि ॥ उद्गीथः सानो भागविशेषः ॥समीणः॥ समिथो वह्निः संग्रामश्च ॥ तिथपृष्ठगूथयूथप्रोथाः ॥ तिजे लोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ॥ स्फायितश्चिवञ्चिशकिक्षिपिक्षुदिमृपितृपिपिवन्ान्दिश्वितिवृत्यजिनीप Page #304 -------------------------------------------------------------------------- ________________ ३०० सिद्धान्तकौमुद्याम् दिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ॥ द्वात्रिंशद्ध्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्कादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । प्रो बलवान् । वन्द्रः पूजकः । उन्दी । उन्द्रो जलचरः। श्वित्रं कुष्ठम् । वृत्रो रिपो ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेवीं । वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षः देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः । दहोऽमिः । दस्रः खर्वैद्यः । दम्भ्रः समुद्रः खल्पं च । वसेः संप्रसारणे ॥ न रपरस्मृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।८।३।११० ॥ रेफपरस्य सकारस्य सृप्यादीनां सवनादीनां च मूर्धन्यो न स्यात् । पूर्वपदादिति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसीति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । वाधे मन्दिरम् । शीरोऽजगरः । हस्नो मूर्खः । सिध्रः साधुः । शुभ्रम् ॥ मुसेरक् बाहुलकात् । मुस्रमश्रु ॥ चकिरम्योरुच्चोपधायाः ॥ चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ॥ वौ कसेः ॥ विकुस्रश्चन्द्रः । अमितम्योर्दीर्घश्च ॥ आम्रम् । ताम्रम् ॥ निन्देनलोपश्च ॥ निद्रा ॥ अर्दीघंश्च ॥ आर्द्रम् ॥ शुचेर्दश्च ॥ शूद्रः ॥ दुरीणो लोपश्च ॥ दुःखेनेयते प्राप्यत इति दूरम् ॥ कृतेश्छः क्रू च ॥ कृच्छ्रम् । क्रूरः ॥ रोदेर्णिलक् च ॥ रोदयतीति रुद्रः ॥ बहुलमन्यत्रापि संज्ञाछन्दसोः॥ णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे । ततः पर्णरुहो वान्ति ततो देवः प्रवर्षति ॥ जोरी च ॥ जीरोऽणुः । ज्यश्चेत्येके ॥ सुसूधागृधिभ्यः क्रन् ॥ सुरः । सूरः । धीरः । गृध्रः ॥ शुसिचिमीनां दीर्घश्च ॥ शुः सौत्रः । शूरः । सीरम् । चीरम् । मीरः समुद्रः ॥ वा विन्धेः ॥ वीधं विमलम् ॥ वृधिवपिभ्यां रन् ॥ वधं चर्म । वप्रः प्राकारः ॥ ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवप्रेरामालाः ॥ रन्नन्ता ऊनविंशतिः। निपातनाद्गुणाभावः । ऋनो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् । विप्रः । कुम्बिचुम्ब्योनलोपः । कुब्रमरण्यम् । चुनं मुखम् । क्षुर विलेखने । रेफलोपः । अगुणः । क्षुरः । खुर छेदने । रलोपो गुणाभावश्च । खुरः । भन्देनलोपः । भद्रम् । उच समवाये । चस्य गः । उग्रः । जिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्वस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् । वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी । इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला। समि कस उकन् ॥ कस गतौ सम्यकसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः । अस्थिरश्च ॥ पचिनशोणुकन्कनुमौ च ॥ पचेः कः । पाकुकः सूपकारः। नशेनम् । नंशुकः॥ भियः क्रुकन् ॥ भीरुकः ॥ कुन् शिल्पिसंज्ञयोरपूर्वस्यापि ॥रजकः । इक्षुकुट्टकः । Page #305 -------------------------------------------------------------------------- ________________ कृदन्तम् । ३०१ चरकः । चष भक्षणे । चषकः । शुनकः । भषकः॥ रमे रश्च लो वा ॥रमको विलासी । लमकः ॥ जहाते₹ च ॥ जहकस्त्यागी कालश्च ॥ ध्मो धम च ॥ धमकः कर्मकारः॥ हनो वध च ॥ क्धकः । बहुलमन्यत्रापि । कुह विस्मापने । कुहकः । कृतकम् ॥ कृषेवृद्धिश्वोदीचाम् ॥ कार्षकः । कर्षकः ॥ उदकं च ॥ प्रपञ्चार्थम् ॥ वृश्चिकृष्योः किकन् ॥ वृश्चिकः । कृषिकः ॥ प्राङि पणिकषः॥प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ॥ मुषेर्दीर्घश्च ॥ मूषिक आखुः ॥ स्यमेः संप्रसारणं च ॥ चादीर्घः । सीमिको वृक्षभेदः॥क्रिय इकन् ॥ क्रयिकः क्रेता ॥ आङि पणिपनिपतिखनिभ्यः॥ आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च । श्यास्त्याहृनविभ्य इनच् ॥ श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ॥ वृजेः किच्च ॥ वृजिनम् ॥ अजेरज च ॥ वीभावबाधनार्थम् । अजिनम् ॥ बहुलमन्यत्रापि ॥ कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् ॥ द्यतेः ॥ द्यत्यरुषि दिनम् । दिवसोऽपि दिनम् । द्रुदक्षिभ्यामिनन् ॥ द्रविणम् । दक्षिणः । दक्षिणाः ॥ अर्तेः किदिच्च ॥ इरिणं शून्यम् ॥ वेपितुह्योईवश्च ॥ विपिनम् । तुहिनम् ॥ तलिपुलिभ्यां च ॥ तलिनं विरले स्तोके खच्छेऽपि तलिनं त्रिषु । पुलिनम् ॥ गर्वेरत उच्च ॥ गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ॥ रुहेश्च ॥ रोहिणः ॥ महेरिनण् च ॥ चादिनन् । माहिनम् । महिनं राज्यम् ॥ किव्वचिपच्छिश्रिद्रुघुज्वां दीर्घोऽसंप्रसारणं च ॥ वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति सूर्यज्ञोपकरणम् । द्रर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरखत्यां पिशाच्यां जवने स्त्रियाम् ॥ आमोतेर्हस्वश्च ॥ आपः । अपः । अद्भिः । अभ्यः ॥ परौ बजे षश्च पदान्ते ॥ व्रजेः किपदी? स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ॥ हुवः इलवच्च ॥ जुहूः॥ सुवः कः ॥ सुवः ॥ चिक् च ॥ इकार उच्चारणार्थः । कइत्कुत्वम् । मुक् स्रुवं च मुचं च संमृड्डि ॥ तनोतेरनश्च वः॥ तनोतेश्चिक् प्रत्ययः अनो वशब्दादेशश्च । त्वक् ॥ ग्लानुदिभ्यां डौः ॥ ग्लौः । नौः ॥ विरव्ययम् ॥ डौरित्येव । ग्लौकरोति । कृन्मेजन्त इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्व्यन्त एवेति ॥ रातेडैः॥ राः । रायौ । रायः ॥ गमेझैः ॥ गौर्नादित्ये बलीव किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः खर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् छुतेरपि डोः । द्यौः स्त्री खर्गान्तरिक्षयोः ॥ भ्रमेश्च डूः ॥ भ्रूः । चाद्गमेः । अग्रेगूः ॥ दमेडोंसिः॥ दोः । दोषौ ॥ पणेरिज्यादेश्व वः॥ वणिक् ॥ खार्थेऽण् । नैगमो वाणिजो वणिक् ॥ वशेः कित् ॥ उशिगनौ घृतेऽपि च ॥ भृन ऊच्च ॥ भूरिक भूमिः ॥ जसिसहोरुरिन् ॥ जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च ॥ सुयुरुवुनो युच् ॥ सवनश्चन्द्रमाः । यवनः । रवणः कोकिलः । वरणः ॥ अशे रश च ॥ अश्नोतेर्युच् स्यात् Page #306 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ॥ उन्देर्नलोपश्च ॥ ओदनः ॥ गमेर्गश्च ॥ गमेर्युच् स्याद्गश्चादेशः । गगनम् ॥ बहुलमन्यत्रापि ॥ युच् स्यात् । स्यन्दनः । रोचना ॥ रजेः क्युन् ॥ रजनम् ॥ भूसूधूभ्रजिभ्यश्छन्दसि॥भुवनम् । सुवन आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृजनमम्बरीषम् ॥ कृपृवृजिमन्दिनिधानः क्युः॥ किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ॥ धृषेधिष् च संज्ञायाम् ॥ धिषणो गुरुः । धिषणा धीः ॥ वर्तमाने पृषढ़हन्महजगच्छतृवच्च ॥ अतिप्रत्ययान्ता निपात्यन्ते । पृषु सेचने गुणाभावः । पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत् ॥ संश्चत्तृपद्वेहत् ॥ एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुटू । इकारलोपः । संश्चत् कुहकः । तृपच्छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ॥ छन्दस्यसानच् शुजभ्याम् ॥ शवसानः पन्थाः। जरसानः पुरुषः॥ ऋञ्जिवृधिमन्दिसहिभ्यः कित्॥ ऋञ्ज. सानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ॥ अर्तेर्गुणः शुटु च ॥ अर्शसानोऽमिः ॥ सम्यानच्स्तुवः ॥ संस्तवानो वाग्मी ॥ युधिबुधिह शिभ्यः किच्च ॥ युधानः । बुधानः । दृशानो लोकपालकः ॥ हुईः सनो लक् छलोपश्च ।। जुहुराणश्चन्द्रमाः ॥ श्वितेदश्च ॥ शिश्विदानः पुण्यकर्मा ॥ तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ ॥ शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तस्तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदातेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे । बहुलमन्यत्रापि । मन् मन्ता । हन् हन्ता । इत्यादि ॥ नप्त नेष्ट्र त्वष्ट होत पोत भ्रातृ जामात मातृ पितृ दुहित ॥ न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः षुग्गुणश्च । नेष्टा । विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । प्राजते लोपः भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ॥ सुञ्यसेन् ॥ खसा ॥ यतेवृद्धिश्च ॥ याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ॥ नजि च नन्देः ॥ न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके । ननान्दा तु खसा पत्युननन्दा नन्दिनी च सेति शब्दार्णवः ॥ दिवेक्रः॥ देवा देवरः । खामिनो देवृदेवरौ ॥ नयतेर्डिच्च ॥ ना । नरौ । नरः ॥ सव्ये स्थश्छन्दसि ॥ अम्बाम्बेत्यत्र स्थास्थिन्स्थूणामुपसंख्यानम् ॥ सव्येष्ठा सारथिः । सव्येष्ठरौ । सव्येष्ठरः ॥ अर्तिमृधृध. म्यम्यश्यवितृभ्योऽनिः॥ अष्टभ्योऽनिप्रत्ययः स्यात् । अरणिरनेोनिः । सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् । रजनिः ॥ आङि शुषेः सनश्छन्दसि ॥ आशुशुक्षणिरनिर्वातश्च ॥ कृषरादेश्च चः॥ चर्ष Page #307 -------------------------------------------------------------------------- ________________ ३०३ कृदन्ते उणादिषु तृतीयः पादः। णिर्जनः ॥ अदेर्मुट् च ॥ अद्मनिरग्निः ॥ वृतेश्च ॥ वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ॥ क्षिपेः किच्च ॥ क्षिपणिरायुधम् ॥ अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः ॥ अर्चिाला । इदन्तोऽप्ययम् । अग्ने(जन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । इस्मन्निति ह्रखः । छदिः । पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि छर्घतीसारशूलवान् ॥ हेर्नलोपश्च ॥ बर्हिर्ना कुशशुष्मणोः ॥ द्युतेरिसिन्नादेश्व जः ॥ ज्योतिः ॥ वसौ रुचेः संज्ञायाम् ॥ वसुरोचिर्यज्ञः ॥ भुवः कित् ॥ भुविः समुद्रः ॥ सहो धश्च ॥ सिधिरनड़ान् ॥ पिबतेस्थुकू ॥ पाथिश्चक्षुः समुद्रयोः ॥ जनेरुसिः॥ जनुर्जननम् ॥ मनेर्धश्छन्दसि ॥ मधुः ।। अर्तिपृवपियजितनिधनितपिभ्यो नित् ॥ अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु । एतेर्णिच ॥ आयुः । आयुषी ॥ चक्षेः शिच ॥ शित्त्वात्सार्वधातुकत्वेन ख्याञ्बाधः । चक्षुः ॥ मुहे: किच ॥ मुहुरव्ययम् । बहुलमन्यत्रापि । आचक्षुः। परिचक्षुः । कृगृगृवृञ्चतिभ्यः ष्वरच् ॥ कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः ॥ चत्वरम् ॥ नौ सदेः॥ निषद्वरस्तु जम्बालः । निषद्वरी रात्रिः॥ ॥ इत्युणादिषु द्वितीयः पादः ॥ छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकटरसंयद्वराः ॥ एकादश वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणम् । तीवरो जातिविशेषः । नीवरः परिवाट् । गाहतेह्रखत्वम् । गह्वरम् । कटे वर्षादौ । कटुरं व्यञ्जनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वर इत्येके ॥ इसिजिदीकुष्यविभ्यो नक् ॥ इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ॥ फेनमीनौ॥ एतौ निपात्येते । स्फायतेः फेनः । मीनः ॥ कृषेवणे ॥ कृष्णः ॥ बन्धेब्रधिबुधी च ॥ ब्रनः । बुध्नः ॥ धावस्यज्यतिभ्यो नः ॥धाना भ्रष्टयवे स्त्रियः । पर्ण पत्रम् । पर्णः किंशुकः । वस्त्रो मूल्ये वेतने च । अजेवीं । वेनः । अन आदित्यः । बाहुलकात् शृणोतेः श्रोणः पङ्गुः॥ लक्षेरट् च ॥ लक्षेश्धुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिह्ने च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ॥ बनेरिचोपधायाः॥ वेन्ना नदी ॥ सिवेष्टेयू च ॥ दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊ । अन्तरङ्गत्वाद्यण् गुणः । स्योनः ॥ कृवृजृसिद्रुपन्यनिस्वपिभ्यो नित् ॥ कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । खप्नो निद्रा ॥ धेट इच ॥ धेनः सिन्धुः । नदी Page #308 -------------------------------------------------------------------------- ________________ ३०४ सिद्धान्तकौमुद्याम् धेना ॥ तृषिशुषिरसिभ्यः कित् ॥ तृष्णा । शुष्णः सूर्यो वह्निश्च । रनं द्रव्यम् ॥ सुञो दीर्घश्च ॥ सूना वधस्थानम् ॥ रमेस्त च ॥ रमयतीति रत्नम् ॥ रास्नासालास्थूणावीणाः॥ राना गन्धद्रव्यम् । साना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ॥ गादाभ्यामिष्णुच् ॥ गेष्णुर्गायनः । देष्णुता ॥ कृत्यशूभ्यां क्लः ॥ कृत्स्नम् । अक्ष्णमखण्डम् ॥ तिजेर्दीर्घश्च ॥ तीक्ष्णम् ॥ श्लिषेरचोपधायाः॥ श्लक्ष्णम् ॥ यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ यज्युरध्वर्युः । मन्युर्दैन्ये ऋतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ॥ भुजिमृभ्यां युक्त्युको ॥ भुज्युर्भाजनम् । मृत्युः ॥ सर्तेरयुः॥ सरयुनंदी । अयूरिति पाठान्तरम् । सरयूः ॥ पानीविषिभ्यः पः॥ पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ॥ च्युवः किच ॥ च्युपो वक्रम् ॥ स्तुवो दीर्घश्च ॥ स्तूपः समुच्छ्रायः ॥ सुगृभ्यां निच ॥ चाकित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ॥ कुयुभ्यां च ॥ कुवन्ति मण्डूका अस्मिन् कूपः । युवन्ति बघ्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः ॥ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ॥ सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनते कारस्य षत्वम् । खप्पी क्रोधबलात्कारौ । शीलतेहखः । शिल्पं कौशलम् । शसु हिंसायाम् । निपातनात्षत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः षः । बाप्पो नेत्रलोजलोष्मणोः । बाष्पं च । रौतेर्दीर्घः । रूपं खभावे सौन्दर्ये । पृ । पर्प गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्यादृदारेषु ॥ स्तनिहृषिपुषिगदिमदिभ्यो णेरिनुच् ॥ अयामन्तेति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नुः । गदयित्नुर्वावदूकः । मदयिनुर्मदिरा ॥ कृहनिभ्यां क्नुः॥ कृनुः शिल्पी । हनुर्व्याधिः शस्त्रं च ॥ गमे सन्वच्च ॥ जिगत्नुः ॥ दाभाभ्यां तुः॥ दानुर्दाता । भानुः ॥ वचेर्गश्च ॥ वग्मुः ॥ धेट इच्च ॥ धयति सुतानिति धेनुः ॥ सुवः कित् ॥ सूनुः पुत्रेऽनुजे रवौ ॥ जहातेढेऽन्तलोपश्च ॥ जगुः ॥ स्थो णुः॥ स्थाणुः कीले स्थिरे हरे ॥ अजिरीभ्यो निच ॥ अजेवीं । वेणुः ॥ वर्णनंददेशभेदयोः । रेणु योः स्त्रियां धूलिः ॥ विषेः किच्च ॥ विष्णुः ॥ कृदाधारार्चिकलिभ्यः कः ॥ बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनडानाधारश्च । राका पौर्णमासी । अर्कः । अल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥ मृवृभूशुषिमु. षिभ्यः कक् ॥ सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ॥ शुकवल्कोल्काः ॥ शुभेरन्त्यलोपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ॥ इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वमेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अकः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ॥ नौ हः॥ जहातेः कन् स्यान्नौ । निहाका Page #309 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु तृतीयः पादः। ३०५ गोधिका ॥ नौ सदेर्डिच्च ॥ निष्कोऽस्त्री हेम्नि तत्पले ॥ स्यमेरीट् च ॥ स्यमीको वल्मीकः वृक्षभेदश्च । इट् हख इति केचित् । स्यमिकः ॥ अजियुधुनीभ्यो दीर्घश्च ॥ वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ॥ हियो रश्च लो वा ॥ हीका ह्रीका त्रपा मता ॥ शकेरुनोन्तोन्त्युनयः ॥ उन उन्त उन्ति उनि एते चत्वारः म्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ॥ भुवो झिच् ॥ भवन्तिर्वर्तमानकालः । बाहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ॥ कन्युच् क्षिपेश्च ॥ चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्वलदत्तः । भवन्युः खामिसूर्ययोः ॥ अनुडू नदेश्च ॥ चाक्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ॥ कृवृदारिभ्य उनन् ॥ करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ॥ त्रो रश्च लो वा ॥ तरुणस्तलुनो युवा ॥ क्षुधिपिशिमिथिभ्यः कित् ॥ क्षुधुनो म्लेच्छजातिः । पिशुनः। मिथुनम् ॥ फलेमुक् च ॥ फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ॥ अशेर्लशश्च ॥ लशुनम् ॥ अर्जेर्णिलुक च ॥ अर्जनः ॥ तृणाख्यायां चित् ॥ चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ॥ अर्तेश्च ॥ अरुणः ॥ अजियमिशीभ्यश्च ॥ वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ॥ वृतृवदिह निकमिकषिभ्यः सः ॥ वर्षम् । तर्षः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ॥ प्लुषेरच्चोपधायाः॥ लक्षः ॥ मनेर्दीर्घश्च ॥ मांसम् ॥ अशेर्देवने ॥ अक्षः ॥ स्नुव्रश्चिकृत्यषिभ्यः कित् ॥ स्नुषा । वृक्षः । कृत्समुदकम् । ऋक्षं नक्षत्रम् ॥ ऋषेर्जातौ ॥ ऋक्षोऽद्रिभेदे भल्लूके इति च ॥ उन्दिगुथिकुषिभ्यश्च ॥ उत्सः प्रस्रवणम् । गुत्सः स्तबकः । कुक्षो जठरम् ॥ गृधिपण्योर्दकौ च ॥ गृत्सः कामदेवः । पक्षः ॥ अशेः सरः॥ अक्षरम् ॥ वसेश्च ॥ वत्सरः ॥ सपूर्वाचित् ॥ संवत्सरः ॥ कृधूमदिभ्यः कित् ॥ बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः। मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ॥ पते रश्च लः ॥ पत्सलः पन्थाः ॥ तन्वृषिभ्यां क्सरन् । तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ॥ पीयुकणिभ्यां कालन् हवः संप्रसारणं च ॥ पीयुः सौत्रः । पियालो वृक्षभेदः ॥ कुणालो देशभेदः ॥ कटिकुषिभ्यां काकुः ॥ कटाकुः पक्षी । कुषाकुरमिः सूर्यश्च ॥ सर्तदुक् च ॥ मृदाकुर्वातसरितोः ॥ वृतेवृद्धिश्च ॥ वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ॥ पदेर्नित्संप्रसारणमल्लोपश्च ।। पृदाकुर्वृश्चिके व्याने चित्रके च सरीसृपे ॥ स्मृयुवचिभ्योऽन्युजागूचनुचः॥ अन्युच् आगूच् अनुच् एते क्रमात्स्युः । सरण्युर्मेघवातयोः । यवागूः । वचनुर्विप्रवाग्मिनोः । आनकः शीभियः॥ शयानकोऽजगरः । भयानकः ॥ आणको लूधूशिधिधाञ्भ्यः ॥ लवाणकं दात्रम् । धवाणको वातः । शिवाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिवाणं नासिकामले । धाणको दीनारभागः ॥ उल्मुकदर्विहोमिनः॥ उष ३९ Page #310 -------------------------------------------------------------------------- ________________ ३०६ सिद्धान्तकौमुद्याम् दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेविः । दर्विः । जुहोतेमिनिः । होमी ॥ हियः कुक रश्च लो वा ॥ ह्रीकुः । ह्रीकुर्लज्जावान् ॥ हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन् ॥ दशभ्यस्तन् स्यात् । तितुत्रेति नेट् । हस्तः । मर्तः । गतः । एतः कर्बुरः । वातः । अन्तः । दन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तुसेर्दीर्घश्च । तूस्तं पापं धूलिर्जटा च ॥ नञ्याप इट् च ॥ नापितः ॥ तनिमृभ्यां किच्च ॥ ततम् । मृतम् ॥ अञ्जिसिभ्यः क्तः॥ अक्तम् । घृतम् । सितम् ॥ दुतनिभ्यां दीर्घश्च ॥ दूतः । तातः ॥ जेर्मुट चोदात्तः ॥ जीमूतः ॥ लोष्टपलितो॥ लुनातेः क्तः । तस्य सुट् । धातोर्गुणः । लोष्टम् । पलितम् ॥ हृश्याभ्यामितन् ॥ हरित. श्येतौ वर्णभेदौ ॥ रुहे रश्च लो वा ॥ रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ॥ पिशेः किच ॥ पिशितं मांसम् ॥ श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहखामी ॥ दिधिषाय्यः॥ दधातेत्विमित्वं षुक् च ॥ मित्र इव यो दिधिषाय्योऽभूत् ॥ वृञ एण्यः ॥ वरेण्यः ॥ स्तुवः क्सेय्यश्छन्दसि ॥ स्तुषेय्यं पुरुवर्चसम् ॥ राजेरन्यः ॥ राजन्यो वह्निः ॥ गृरम्योश्च ॥ शरण्यम् । रमण्यम् ॥ अर्तेर्निच ॥ अरण्यम् ॥ पर्जन्यः ॥ पृषु सेचने षस्य जः । पर्जन्यः शक्रमेघयोः ॥ वदेरान्यः ॥ वदान्यस्त्यागिवाग्मिनोः ॥ अमिनक्षियजिवधिपतिभ्योऽनन् ॥ अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् ॥ गडेरादेश्व कः ॥ कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ॥ वृश्चित् ॥ वरत्रा चर्ममयी रञ्जुः ॥ सुविदेः कत्रः ॥ सुविदत्रं कुटुम्बकम् ॥ कृतेर्नुम् च ॥ कृन्तनं लाङ्गलम् ॥ भृमृदृशियजिपर्विपच्यमितमिन मिहर्येभ्योऽतच ॥ दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः । पचतोऽमिः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ॥ पृषिरञ्जिभ्यां कित् ॥ पृषतो मृगो बिन्दुश्च । रजतम् ॥ खलतिः ॥ स्खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिनिष्केशशिराः ॥ शीशपिरुगमिवञ्चिजीविप्राणिभ्योऽथः॥ सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्था श्च । वञ्चथो धूर्तः। वन्दीति पाठे वन्दते वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुप्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ भृत्रश्चित् ॥ भरथो लोकपालः ॥ रुदिविदिभ्यां ङित् ॥ रोदितीति रुदथः शिशुः । वेत्तीति विदथः ॥ उपसर्गे वसेः॥ आवसथो गृहम् । संवसथो ग्रामः ॥ अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो Page #311 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु तृतीयः पादः । ३०७ वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभसः आकाशः। तपसः पक्षी चन्द्रश्च पतसः पक्षी । पनसः कण्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ॥ वेञस्तुट् च ॥ बाहुलकादात्वाभावः । वेतसः ॥ वहियुभ्यां णित् ॥ वाहसोऽजगरः । यावसस्तृणसंघातः ॥ वयश्च ॥ वय गतौ । वायसः काकः ॥ दिवः कित् ॥ दिवसम् । दिवसः ॥ कृशृशलिकलिगर्दिभ्योऽभच ॥ करभः । शरभः । शलभः । कलभः । गर्दभः ॥ ऋषिवृषिभ्यां कित् ॥ ऋषभः । वृषभः ॥ रुषेनिल्लुष् च ॥ रुष् हिंसायाम् । अस्मादभच् निकित्स्यात् लुषादेशश्च । लुषभो मत्तदन्तिनि ॥ रासिवल्लिभ्यां च ॥ रासभः । वल्लभः ॥ ज़विशिभ्यां झच ॥ जरन्तो महिषः । वेशन्तः पल्वलम् ॥ रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ॥ रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्त्वान्ङीष् । रोहन्ती ॥ तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥ दशभ्यो झन् स्यात्स च पित् । तरन्तः समुद्रः । तरन्ती नौका । भवन्तः कालः । वहन्तो वायुः । वसन्त ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वम् । हखः । अयामन्तेति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ॥ हन्तेर्मुट हि च ॥ हेमन्तः ॥ भन्देनलोपश्च ॥ भदन्तः प्रवजितः ॥ ऋच्छेररः॥ ऋच्छरा वेश्या । बाहुलकाजर्जरझर्झरादयः ॥ अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ॥ कुवः क्ररन् ॥ कुररः पक्षिभेदः ॥ अङ्गिमदिमन्दिभ्य आरन् ॥ अङ्गारः। मन्दारो वराहः । मन्दारः ॥ गडेः कड च॥ कडारः ॥ शृङ्गारभृङ्गारौ ॥ शृभृभ्यामारन्नुम् गुक् हखश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ॥ कञ्जिमृजिभ्यां चित् ॥ कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ॥ कमेः किदुच्चोपधायाः ॥ चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ॥ तुषारादयश्च ॥ तुषारः । कासारः । सहार आम्रभेदः ॥ दीङो नुट् च ॥ दीनारः सुवर्णाभरणम् ॥ सर्तेरपः षुक् च ॥ सर्षपः ॥ उषिकुटिदलिकचिखिजिभ्यः कपन् ॥ उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ॥ कणेः संप्रसारणं च ॥ कुणपम् ॥ कपश्चाक्रवर्मणस्य ॥ खरे भेदः ॥ विटपपिष्टपविशिपोलपाः॥ चत्वारोऽमी कपन्प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलप कोमलं तृणम् ॥ वृतेस्तिकन् ॥ वर्तिका ॥ कृतिभिदिलतिभ्यः कित् ॥ कृत्तिका । भित्तिका भित्तिः । लत्तिका गोधा ॥ इष्यशिभ्यां तकन् ॥ इष्टका । अष्टका ॥ इणस्तशन्तशसुनौ ॥ एतशो ब्राह्मणः । स एव एतशाः ॥ वीपतिभ्यां तनन् ॥ वी गत्यादौ । वेतनम् । पत्तनम् ॥ इदलिभ्यां Page #312 -------------------------------------------------------------------------- ________________ ३०८ सिद्धान्तकौमुद्याम् भः॥ दर्भः । दल्भः स्यादृषिचक्रयोः ।। अतिगृभ्यां भन् ॥ अर्भः । गर्भः ॥ इणः कित् ॥ इभः । असिसञ्जिभ्यां क्थिन् ॥ अस्थि । सक्थि ॥ प्लुषिकुषिशुषिभ्यः क्सिः ॥ प्लक्षिर्वह्निः । कुक्षिः । शुक्षिातः ॥ अशेर्नित् । अक्षि ॥ इषेः क्सुः॥ इक्षुः॥ अवितृस्तृतत्रिभ्य ईः॥ अवीर्नारी रजस्वला । तरीनौः । स्तरीधूमः । तत्रीर्वीणादेर्गुणः ॥ यापोः किव च ॥ ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ॥ लक्षेमुट् च ॥ लक्ष्मीः ॥ इत्युणादिषु तृतीयः पादः ॥ वातप्रमीः ॥ वातशब्दे उपपदे प्रपूर्वान्माधातोरीप्रत्ययः स च कित् ॥ वातप्रमीः । अयं स्त्रीपुंसयोः ॥ ऋतन्यञ्जिवन्यजयर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निज्यतुजलिजिष्ठुजिष्ठजिसनस्यनिथिनुल्यसासानुकः ॥ द्वादशभ्यः क्रमात्स्युः । अर्तेः कलिच् यण् । बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायुः रात्रिश्च । अञ्जेरलिन् । अञ्जलिः । वनेरिष्टुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ॥ श्रः करन् ॥ उत्तरसूत्रे किदहणादिह ककारस्य नेत्त्वम् । शर्करा ॥ पुषः कित् ॥ पुष्करम् ॥ कलश्च ॥ पुष्कलम् ॥ गमेरिनिः॥ गमिष्यतीति गमी ॥ आङि णित् ॥ आगामी । भुवश्च ॥ भावी ॥ प्रेः स्थः ॥ प्रस्थायी ॥ परमे स्थः कित् ॥ परमेष्ठी ॥ मन्थः॥ मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः । मन्थाः । मन्थानौ । मन्थानः ॥ पतःस्थ च ॥ पन्थाः । पन्थानौ ॥ खजेराकः ॥ खजाकः पक्षी ॥ बलाकादयश्च ॥ बलाका । शलाका । पताका ॥ पिनाकादयश्च ॥ पातेरित्त्वं नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ॥ कषिदूषिभ्यामीकन् ॥ कषीका पक्षिजातिः । दूषीका नेत्रयोमलम् ॥ अनिहृषिभ्यां किच ॥ अनीकम् । हृषीकम् ॥ चङ्कणः कङ्कणश्च ॥ कण शब्दे, अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घण्टिकायां कङ्कणीका सैव प्रतिसरापि च ॥ शृपृवृक्षां द्वे रुक चाभ्यासस्य ॥ शर्शरीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ॥ फर्फरीकादयश्च ॥ स्फुर स्फुरणे । अस्मादिकन् धातोः फर्फरादेशः । फर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झझरीकं शरीरम् । तित्तिडीको वृक्षभेदः । चरेर्नम् च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुण्डरीकं वादिनम् । पुण्डरीको व्याघ्रोऽमिर्दिग्गजश्च ॥ ईषेः किस्खश्च ॥ इषीका शलाका ॥ ऋजेश्च ॥ ऋजीकः उपहतः ॥ सर्तेर्नुम् च ॥ सृणीका लाला ॥ मृडः कीकनकङ्कणी ॥ मृडीको मृगः । मृडङ्कणः शिशुः ॥ अलीकादयश्च ॥ कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वा Page #313 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु चतुर्थः पादः । ३०९ द्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ॥ कृतृभ्यामीषन् । करीषोऽस्त्री शुष्कगोमये । तरीषः तरीता ॥ गृपृभ्यां किच ॥ शिरीषः । पुरीषम् ॥ अर्तेऋज च ॥ ऋजीषं पिष्टपचनम् || अम्बरीषः । अयं निपात्यते । अवि शब्दे | अम्बरीषः पुमान् भ्राष्ट्रम् । अमरस्तु, क्लीबेऽम्बरीषं भ्राष्ट्रो ना || कृवृपकटिपटिशौटिभ्य ईरन् ॥ करीरो वंशाङ्कुरः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टकः कामश्च । शौटीरस्त्यागिवीरयोः । ब्राह्मणादित्वात् प्यञ् । शौटीर्यम् ॥ वशेः कित् ॥ उशीरम् ॥ कशेर्मुट् च ॥ कश्मीरो देशः ॥ कृञ उच्च ॥ कुरीरं मैथुनम् ॥ घसेः किच्च ॥ क्षीरम् ॥ गभीरगम्भीरौ ॥ गमेर्भः पक्षे नुम् च ॥ विषा विहा ॥ स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ॥ पच एलिमच् ॥ पचेलिमो वह्निरव्योः ॥ शीङो धुक्लक्वलञ्वालनः ॥ चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवल: शेवालम् । बाहुलकाद्वस्य पोsपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ॥ मृकणिभ्यामूकोकणौ ॥ मरूको मृगः । काणूकः काकः ॥ वलेखकः ॥ वलूकः पक्षी उत्पलमूलं च ॥ उलूकादयश्च ॥ वले: संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता भल्लूकः ॥ शमेर्बुक्च ॥ शम्बूको जलशुक्तिः ॥ शलिमण्डिभ्यामूकण् ॥ शालूकं कन्दविलेषः । मण्डूकः ॥ नियो मिः ॥ नेमिः ॥ अर्तेरूच्च ॥ ऊर्मिः ॥ भुवः कित् ॥ भूमिः ॥ अश्नोते रश् च ॥ रश्मिः किरणो रज्जुश्च ॥ दल्मिः ॥ दल विशरणे । दल्मिरिन्द्रायुधम् ॥ वीज्याज्वरिभ्यो निः ॥ बाहुलकारणत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ॥ सृवृषिभ्यां कित् ॥ सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ॥ अङ्गेनलोपश्च ॥ अभिः ॥ वहिश्रिश्रुयुग्ला हात्वरिभ्यो नित् ॥ वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ॥ घृणिपृश्निपाणिचूर्णि भूर्णि ॥ एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः । पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पाष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वन् । भूर्णिर्धरणी ॥ वृदृभ्यां विन् ॥ वर्विर्धस्मरः । दर्विः ॥ नृगृस्तूजागृभ्यः क्विन् ॥ जीर्विः पशुः । शीर्विहिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः । दिवो द्वे दीर्घश्चाभ्यासस्य ॥ दीदिविः स्वर्गमोक्षयोः ॥ कृविघृष्विछविस्थविकिकीदिवि ॥ कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्हस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वीत् । किकीदिविश्वाषः । बाहुलकाद्धख दीर्घयोर्विनियमः । चाषेण किकी - दीविना ॥ पातेर्डतिः ॥ पतिः ॥ शकेऋतिन् ॥ शकृत् ॥ अमेरतिः ॥ अमतिः कालः || वहिवस्पर्तिभ्यश्चित् ॥ वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ॥ अचेः को वा ॥ अङ्कतिः । अञ्चतिर्वातः ॥ हन्तेरह च ॥ हन्तेरतिः स्यादंहादेशश्व Page #314 -------------------------------------------------------------------------- ________________ ३१० सिद्धान्तकौमुद्याम् धातोः । हन्ति दुरितमनया अंहतिर्दानम् । प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ रमेनित् ॥ रमतिः कालकामयोः ॥ सूङः क्रिः ॥ सूरिः ॥ अदिशदिभूशुभिभ्यः क्रिन् ॥ अद्रिः । शद्रिः शर्करा । भूरि प्रचुरम् । शुध्रिर्ब्रह्मा ॥ वज्रयादयश्च ॥ क्रिन्नन्ता निपात्यन्ते । वक्रिर्वाद्यभेदो गृहदारु पार्थास्थि च । वप्रिः क्षेत्रम् । अंहिरभिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः । बाहुलकाद्गुणः । भेरिः ॥ राशदिभ्यां त्रिप् ॥ रात्रिः । शत्रिः कुञ्जरः ॥ अदेस्त्रिनिश्च ॥ चात्रिप् । अत्री। अत्रिणौ । अत्रिणः । अत्रिः । अत्री । अत्रयः ॥ पतेरत्रिन ॥ पतत्रिः पक्षी ॥ मृकणिभ्यामीचिः॥ मरीचिः। कणीचिः पल्लवो निनादश्च ॥ श्वयतेश्चित् ॥ श्वयीचिर्व्याधिः ॥ वेस्रो डिच्च ॥ वीचिस्तरङ्गः । नसमासे अवीचिर्नरकभेदः ॥ ऋहनिभ्यामूषन् ॥ अरूषः सूर्यः । हनूषो राक्षसः ॥ पुरः कुषन् ॥ पुर अग्रगमने । पुरुषः । अन्येषामपीति दीर्घः । पूरुषः ॥ पृनहिकलिभ्य उषच ॥ परुषम् । महुषः । कलुषम् ॥ पीयेरूषन् ॥ पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ॥ मसूजेर्नुम् च ॥ मस्जेरन्त्यात्पूर्वो नुम् वाच्यः । मञ्जूषा ॥ गडेश्च ॥ गण्डूषः । गण्डूषा ॥ अर्तेररुः ॥ अररुः शत्रुः । अररू। अररवः ॥ कुटः किच ॥ कुटरुर्वस्त्रगृहम् । कित्त्वप्रयोजनं चिन्त्यम् ॥ शकादिभ्योऽटन् ॥ शकटोऽस्त्रियाम् । ककिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ॥ कृकदिकडिकटिभ्योऽम्बच् ॥ करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ॥ कदेर्णित्पक्षिणि ॥ कादम्बः कलहंसः ॥ कलिकोरमः ॥ कलमः । कर्दमः ॥ कुणिपुल्योः किन्दच ॥ कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ॥ कुपे, वश्च ॥ कुपिन्दकुविन्दौ तन्तुवाये ॥ नौ षर्घथिन् ॥ निषङ्गथिरालिङ्गकः ॥ उद्यतेश्चित् ॥ उदरथिः समुद्रः ॥ सतेर्णिच ॥ सारथिः ॥ खर्जिपिञ्जादिभ्य रोलचौ ॥ खर्जुरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिङ्गेलं कुशवर्तिः ॥ लङ्गेर्वृद्धिश्च ॥ लाङ्गुलम् । कुसूलः ॥ तमेव॑ग्वृद्धिश्च ॥ ताम्बूलम् ॥ शृणातेवुग्वृद्धिश्च ॥ शार्दूलः ॥ दुकोः कुक्च ॥ दुकूलम् । कुकूलम् ॥ कुवश्चट् दीर्घश्च ॥ कूची चित्रलेखनिका ॥ समीणः ॥ समीचः समुद्गः । समीची हरिणी ॥ सिवेष्टेरू च ॥ सूचो दर्भाङ्कुरः। सूची ॥ शमेन् ॥ शम्बो मुसलम् ॥ उल्बादयश्च ॥ बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्वं ताम्रम् । बिल्वम् ॥ स्थः स्तोऽम्बजबको ॥ तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ॥ शाशपिभ्यां ददनौ ॥ शादो जम्बालशष्पयोः । शब्दः ॥ अब्दादयश्च ॥ अवतीत्यशब्दः ॥ कौतेर्नुम् ॥ कुन्दः ॥ वलिमलितनिभ्यः कयन् ॥ वलयम् । मलयः । तनयः ।। वृहोः षुग्द्रुको च ॥ वृषय आश्रयः । हृदयम् ॥ मिपीभ्यां रुः ॥ मेरुः । पेरुः सूर्यः । बाहु Page #315 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु चतुर्थः पादः । लकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ॥ जवादयश्च ॥ जत्रु । जत्रुणी । अश्रु । अश्रुणी ॥ रुशांतिभ्यां कुन् ॥ रुरुमंगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाअखत्वम् ॥ जनिदाच्युसवमदिषमिनमिभृभ्य इत्वन्त्वन्नणकिन्शकस्यढडटाटचः॥ जनित्वौ मातापितरौ । दात्यो दाता । च्यौलो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्त्वाहिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ॥ अन्येभ्योऽपि दृश्यन्ते ॥ पेत्वममृतं भृशम् ॥ कुसेरुम्भोमेदेताः ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसीतो जनपदः ॥ सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ॥ सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पृ । पर्णसिर्जलगृहम् । तड आघाते । तण्डुलाः । अकि लक्षणे । उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । अिधृषा । ऋकारस्य इकारः । धिष्ण्यम् । शलेयः । शल्यं । वा पुंसि शल्यं शङ्कुर्ना ॥ मूशक्यबिभ्यःक्लः॥ मूलम् । शक्लः प्रियंवदे। अब्लो रसः । बाहुलकादमेः । अम्लः ॥ माछाससिभ्यो यः॥ माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ॥ जनेर्यक् ॥ ये विभाषा । जन्यं युद्धम् । जाया भार्या ॥ अध्यादयश्च ॥ यगन्ता निपात्यन्ते । हन्तेयुक् अडागमः उपधालोपश्च ॥ अन्या माहेयी । अन्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्या ॥ स्लामदिपद्यर्तिपृशकिभ्यो वनिप् ॥ नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ॥ शीनुशिरुहिजिक्षिसृधृभ्यः कनिप् ॥ शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः। जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ॥ ध्याप्योः संप्रसारणं च ॥ धीवा कर्मकरः । पीवा स्थूलः ॥ अदेर्ध च ॥ अध्वा । प्र ईरशदोस्तुट् च ॥ प्रेा प्रशत्त्वा च सागरः । प्रेवरी प्रशत्वरी च नदी ॥ सर्वधातुभ्य इन् । पचिरमिः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । मल्ली । केलिः । मसी परिमाणे । मसिः । बाहुलकाद्गुणः । कोटिः । होलिः । बोधिः । नन्दिः । कलिः ॥ हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च ॥ हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिती । वर्तिः । वेदिः । छेदिश्छेत्ता । कीर्तिः ॥ इगुपधात्कित् ॥ कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्वत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली । कूर्चिका ॥ भ्रमेः संप्रसारणं च ॥ भृमिर्वातः । बाहुलकाअमिः ॥ क्रमितमिशतिस्तम्भामत इच ॥ क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ॥ मनेरुच ॥ मुनिः ॥ वर्णे Page #316 -------------------------------------------------------------------------- ________________ ३१२ सिद्धान्तकौमुद्याम् लिश्वाहिरण्ये ॥ वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यगजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ॥ वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् ॥ वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः। राजी । ब्राजितालिः सादिः । सारथिः । निघातिर्लोहघातिनी । वाशिरमिः । वादिविद्वान् । वारिगजबन्धनी । जले तु क्लीबम् । बाहुलकाद्धारिः पथिकसंहतौ ॥ नहो भश्च ॥ नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियां पुंस्यपीति केचित् ॥ कृषद्धिश्छन्दसि ॥ कार्षिः ॥ श्रः शकुनौ ॥ शारिः शारिका ॥ कृत उदीचां कारुषु ॥ कारुः शिल्पी ॥ जनिघसिभ्यामिण् ॥ जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ॥ अज्यतिभ्यां च ॥ आजिः संग्रामः । आतिः पक्षी ॥ पादे च ॥ पदाजिः । पदातिः ॥ अशिपणाय्यो रुडायलुकौ च ॥ अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ॥ वातेर्डिच्च ॥ विः पक्षी । स्त्रियां वीत्यपि ॥ प्रे हरतेः कूपे ॥ प्रहिः कूपः ॥ नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ व्येस इण् स्याद् यलोपश्च । नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ॥ समाने ख्यः स चोदात्तः ॥ समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डित् यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ॥ आङि श्रिहनिभ्यां हखश्च ॥ इण् स्यात्स च डित् आङो हखश्च । स्त्रियः पाल्यश्रिकोटयः । सर्प वृत्रासुरेऽप्यहिः॥ अच इः॥ रविः । पविः । तरिः । कविः॥ अरिः । अलिः ॥ खनिकष्यज्यसिवसिवनिसनिध्यनिग्रन्थिचलिभ्यश्च ॥ खनिः । कषिहिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरमिः । सनिर्भक्तिर्दानं च ॥ ध्वनिः । ग्रन्थिः । चलिः पशुः ॥ वृतेश्छन्दसि ॥ वर्तिः ॥ भुजेः किच ॥ भुजिः ॥ कृगृशृपृकुटिभिदिछिदिभ्यश्च ॥ इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिनगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ॥ कुडिकम्प्योर्नलोपश्च ॥ कुडि दाहे । कुडिदेहः । कपिः ॥ सर्वधातुभ्यो मनिन् ॥ क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्मन्निति हस्खः । छद्म । सुत्रामा ॥ बृहेर्नोच ॥ नकारस्याकारः । ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ॥ अशिशकिभ्यां छन्दसि ॥ अश्मा । शक्मा ॥ हृभृधृसृस्तृशृभ्य इमनिच् ॥ हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ॥ जनिमृङ्भ्यामिमनिन् ॥ जनिमा जन्म । मरिमा मृत्युः ॥ वेञः सर्वत्र ॥ छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ॥ नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् ॥ सप्त अमी निपात्यन्ते । नायतेऽनेनेति नाम । १ ध्यामन् इति क्वचित्पाठः ॥ Page #317 -------------------------------------------------------------------------- ________________ कृदन्ते उणादिषु चतुर्थः पादः । ३१३ सिनोतेर्दीर्घः । सीमा । सीमानौ । सीमानः । पक्षे डाप् । सीमे । सीमाः । व्येोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा । पापम् । धाम परिमाणं तेजश्च ॥ मिथुने मनिः॥ उपसर्गक्रियासंबन्धो मिथुनम् । खरार्थमिदम् । सुशर्मा ॥ सातिभ्यां मनिन्मनिणौ ॥ स्यति । साम । सामनी ॥ आत्मा ॥ हनिमशिभ्यां सिकन् ॥ हंसिका हंसयोषिति । मक्षिका ॥ कोररन् ॥ कवरः ॥ गिर उडच् ॥ गरुडः ॥ इन्देः कमिनलोपश्च ॥ इदम् ॥ कायतेर्डिमिः ॥ किम् ॥ सर्वधातुभ्यष्ट्रन् ॥ वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति हखत्वम् । छादनाच्छत्रम् ॥ भ्रसूजिगमिनमिहनिविश्यशां वृद्धिश्च ॥ भ्राष्ट्रः । गात्रं शकटम् । नान्नं स्तोत्रम् । हात्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ॥ दिवे[च ॥ द्यौत्रं ज्योतिः ॥ उषिखनिभ्यां कित् ॥ उष्ट्रः । खात्रं खनित्रं जलाधारश्च ॥ सिविमुच्योष्टरू च ॥ सूत्रम् । मूत्रम् ॥ अमिचिमिदिशसिभ्यः क्त्रः॥ अन्त्रम् । चित्रम् । मित्रम् । शस्त्रम् ॥ पुवो हखश्च ॥ पुत्रः ॥ स्त्यायतेइँट् ॥ स्त्री ॥ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः॥ गोत्रं स्यान्नामवंशयोः । गोत्रा पृथिवी । धत्रं गृहम् । वेत्रम् । पक्रम् । वक्रम् । यन्त्रम् । सत्रम् । क्षत्रम् ॥ हुयामाश्रुभसिभ्यस्त्रन् ॥ होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ॥ गमेरा च ॥ गात्रम् ॥ दादिभ्यश्छन्दसि ॥ दात्रम् । पात्रम् ॥ भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् । गारित्रमोदनम् ॥ चरेवृत्ते ॥ चारित्रम् ॥ अशिनादिभ्य इत्रोत्रौ ॥ अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् । वरुत्रं प्रावरणम् ॥ अमेर्दिषिति चित् ॥ अमित्रः शत्रुः ॥ आः समिनिकषिभ्याम् ॥ संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । खरादित्वादव्ययत्वम् । समया । निकषा ॥ चित्तेः कणः कश्च ॥ बाहुलकाद्गुणः । चिक्कणं मसृणं स्निग्धम् ॥ सूचेः स्मन् ॥ सूक्ष्मम् ॥ पातेईम्सुन् ॥ पुमान् ॥ रुचिभुजिभ्यां किष्यन् ॥ रुचिष्य मिष्टम् । भुजिष्यो दासः ॥ वसेस्तिः॥ वस्ति भेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ॥ सावसेः॥ खस्ति । खरादिपाठादव्ययत्वम् ॥ वौ तसेः॥ वितस्तिः ॥ पदिप्रथिभ्यां नित् ॥ पत्तिः । प्रथितिः । तितुत्रेष्वग्रहादीनामितीट् ॥ दृणातेह्रखश्च ॥ इतिः ॥ कृतृकृपिभ्यः कीटन् ॥ किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ॥ रुचिवचिकुटिभ्यः कितच् ॥ रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ॥ कुडिकुषिभ्यां क्मलन् ॥ कुड्मलम् । कुष्मलम् ॥ कुषलेश्च ॥ कुल्मलं पापम् ॥ सर्वधातुभ्योऽसुन् ॥ चेतः । सरः । पयः । सदः ॥ रपेरत एच ॥ रेपोऽवद्यम् ॥ अशेर्देवने युट् च ॥ देवने स्तुतौ । यशः ॥ उब्जेबले बलोपश्च ॥ ओजः ॥ श्वेः संप्रसारणं च ॥ शवः। शवसी । बलपर्यायोऽयम् ॥ श्रयतेः खाङ्गे शिरः Page #318 -------------------------------------------------------------------------- ________________ ३१४ सिद्धान्तकौमुद्याम् किच ॥ श्रयतेः शिर आदेशोऽसुन् किच्च । शिरः । शिरसी ॥ अर्तेरुच्च ॥ उरः ॥ व्याधौ शूटू च ॥ अर्शो गुदव्याधिः ॥ उदके नुट् च ॥ अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ॥ इण आगसि ॥ एनः ॥ रिचेधने घिच्च ॥ चात्प्रत्ययस्य नुद। घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ॥ चायतेरन्ने हखश्च ॥ चनो भक्तम् ॥ वृशी भ्यां रूपखाङ्गयोः पुट् च ॥ वो रूपम् । शेपो गुह्यम् ॥ स्रुरीभ्यां तुट् च ॥ स्रोतः । रेतः ॥ पातेले जुट् च ॥ पाजः । पाजसी ॥ उदके थुट् च ॥ पाथः ॥ अन्ने च ॥ पाथो भक्तम् ॥ अदेर्नुम्धौ च ॥ अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ॥ स्कन्देश्च वाङ्गे ॥ स्कन्दः । स्कन्दसी ॥ आपः कर्माख्यायाम् ॥ कर्माख्यायां इखो नुट् च वा । अग्नः । अपः । बाहुलात् । आपः । आपसी ॥ रूपे जुट् च ॥ अब्जो रूपम् ॥ उदके नुम्भौ च ॥ अम्भः ॥ नहेर्दिवि भश्च ॥ नभः ॥ इण आग अपराधे च ॥ आगः पापापराधयोः ॥ अमेहुंक्च ॥ अंहः ॥ रमेश्च ॥ रंहः ॥ देशे ह च ॥ रमन्तेऽस्मिन् रहः ॥ अभ्यञ्जियुजिभृजिभ्यः कुश्च ॥ एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ॥ भूरञ्जिभ्यां कित् ॥ भुवः । रजः ॥ वसेर्णित् ॥ वासो वस्त्रम् ॥ चन्देरादेश्च छः॥ छन्दः ॥ पचिवचिभ्यां सुट् च ॥ पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ॥ वहिहाधाभ्यश्छन्दसि ॥ वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोरातो युगिति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः। देवो नयः पृथिवीं विश्वाधायाः। अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ॥ इण आसिः ॥ अयाः वह्निः । खरादिपाठादव्ययत्वम् ॥ मिथुनेऽसिः॥ पूर्ववच्च सर्वम् ॥ उपसर्गविशिष्टो धातुर्मिथुनं तत्रासुनोऽपवादोऽसिः खरार्थः यस्य धातोर्यत्कार्य असुन्प्रत्यये उक्तं तदत्रापि भवतीत्यर्थः । सुयशाः ॥ नञि हन एह च ॥ अनेहा । अनेहसौ ॥ विधाञो वेध च ॥ विदधातीति वेधाः ॥ नुवो धुट् च ॥ नोधाः ॥ गतिकारकोपपदयोः पूर्वपदप्रकृतिवरत्वं च ॥ असिः स्यात् । सुतपाः । जातवेदाः । गतिकारकोपपदात् कृदित्युत्तरपदप्रकृतिवरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् । चन्द्रे मो डित् ॥ चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ॥ वयसि धात्रः॥ वयोधास्तरुणः ॥ पयसि च ॥ पयोधाः समुद्रो मेघश्च ॥ पुरसि च ॥ पुरोधाः ॥ पुरूरवाः॥ पुरुशब्दस्य दी? रौतेरसिश्च निपात्यते ॥ चक्षेबहुलं शिच ॥ नृचक्षाः ॥ उषः कित् ॥ उषः ॥ दमेनसिः॥ सप्ताचिर्दमुनाः ॥ अङ्गतेरसिरिरुडागमश्च ॥ अङ्गिराः ॥ सर्तेरप्पूर्वादसिः ॥ अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ॥ विदिभुजिभ्यां Page #319 -------------------------------------------------------------------------- ________________ कृदन्तम् उणादिषु पञ्चमः पादः । विश्वे ॥ विश्ववेदाः । विश्वभोजाः ॥ वशेः कनसिः॥ संप्रसारणम् । उशनाः ॥ . ॥ इत्युणादिषु चतुर्थः पादः ॥ अदि भुवो डुतच् ॥ अद्भुतम् ॥ गुधेरूमः ॥ गोधूमः ॥ मसेरूरन् । मसूरः । प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ॥ स्थः किच्च ॥ स्थूरो मनुष्यः ॥ पातेरतिः ॥ पातिः स्वामी । संपातिः पक्षिराजः ॥ वातेर्नित् ॥ वातिरादित्यसोमयोः । अर्तेश्च ॥ अरतिरुद्वेगः ॥ तृहे को हलोपश्च ॥ तृणम् ॥ वृञ्लुटितनिताडिभ्य उलच तण्डश्च ॥ त्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ॥ दंसेष्टटनौ न आ च ॥ दासः सेवकशूद्रयोः ॥ दंशेश्च ॥ दाशो धीवरः ॥ उदि चेडेसिः ॥ खरादिपाठादव्ययत्वम् । उच्चैः ॥ नौ दीर्घश्च ॥ नीचैः ॥ सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्त्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ॥ पूजो यण्णुक् हस्खश्च ॥ यत्प्रत्ययः । पुण्यम् ॥ स्रंसेः शिः कुट् किच्च ॥ स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ॥ अर्तेः क्युरुच्च ॥ उरणो मेषः ॥ हिंसेरीरनीरचौ॥ हिंसीरो व्याघ्रदुष्टयोः ॥ उदि हणातेरजलौ पूर्वपदान्त्यलोपश्च ॥ उदरम् ॥ डित् खनेर्मुट् स चोदात्तः ॥ अच् अल च डिस्याद्धातोर्मुट् स चोदात्तः । मुखम् ॥ अमेः सन् ॥ अंसः ॥ मुहेः खो मूर्च ॥ मूर्खः ॥ नहेर्हलोपश्च ॥ नखः महेश्च मखः ॥ शीडो ह्रस्वश्च ॥ शिखा ॥ माङ ऊखो मय च ॥ मयूखः ॥ कलिगलिभ्यां फगस्योच ॥ कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ॥ स्पशेः श्वशुनौ पृ च ॥ श्वशुनौ प्रत्ययौ पृ इत्यादेशः । पार्थोऽस्त्री कक्षयोरधः । पशुरायुधम् ॥ इमनि श्रयतेर्छन् ॥ श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रु ॥ अश्वादयश्च ॥ अश्रु नयनजलम् ॥ जनेष्टन् लोपश्च ॥ जटा ॥ अच् तस्य जङ्घ च ॥ तस्य जनेः जवादेशः स्यादच्च । जङ्घा ॥ हन्तेः शरीरावयवे द्वे च ॥ जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ क्लिशेरन् लो लोपश्च ॥ लकारस्य लोपः । केशः ॥ फलेरितजादेश्च पः॥ पलितम् ॥ कृत्रादिभ्यः संज्ञायां वुन् ॥ करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ॥ चीकयतेराद्यन्तविपर्ययश्च ॥ कीचको वंशभेदः ॥ पचिमच्योरिचोपधायाः॥ पेचकः । मेचकः ॥ जनेररष्ठ च ॥ जठरम् ॥ वचिमनिभ्यां चिच्च ॥ वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः । गर्गादित्वान्माठयः ॥ ऊर्जि दृणातेरलचौ पूर्वपदान्त्यलो पश्च ॥ ऊर्दरः शूररक्षसोः ॥ कृदरादयश्च ॥ कृदरः कुसूलः । मृदरं विलसत् । सुदरः सर्पः ॥ हन्तेयुन्नाद्यन्तयोर्घत्वतत्वे ॥ घातनो मारकः ॥ ऋमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥ कान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ॥ हयतेः कन्यन् हिरच ॥ Page #320 -------------------------------------------------------------------------- ________________ ३१६ सिद्धान्तकौमुद्याम् कन्यन् प्रत्ययः । हिरण्यम् ॥ कृञः पासः ॥ कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ॥ जनेस्तु रश्च ॥ जर्तुर्हस्ती योनिश्च ॥ ऊर्णोतेर्डः ॥ ऊर्णा ॥ दधातेर्यत् नुट् च ॥ धान्यम् ॥ जीर्यतेः क्रिन् रश्च वः ॥ जित्रिः स्यात्कलपक्षिणोः । बाहुलकाद्धलि चेति दीर्घो न ॥ मव्यतेर्यलोपो मश्चापतुट् चालः ॥ मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ॥ ऋजेः कीकन् ॥ ऋजीक इन्द्रो धूमश्च ॥ तनोतेर्डउः सन्वच्च ॥ तितउः पुंसि क्लीबे च ॥ अर्भकपृथुकपाका वयसि ॥ ऋधु वृद्धौ । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ॥ अवद्यावमाधमार्वरेफाः ॥ कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षेधः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकात् अः । रेफः ॥ लीङो र्हखः पुट् च तरौ श्लेषणकुत्सनयोः ॥ तरौ प्रत्ययौ क्रमात् स्तो धातोई॒वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ॥ क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ॥ क्लिशेः कन् स्यात् उपधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्त्वफलं चिन्त्यम् || अश्नोतेराशुकर्मणि वरट् च ॥ चकारादुपधाया ईत्वम् । ईश्वरः ॥ चतेरुरन् ॥ चत्वारः ॥ प्राततेररन् ॥ प्रातः ॥ अमेस्तुद् च ॥ अन्तर्मध्यम् || दहेर्गो लोपोदश्च नः ॥ गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः । नगः ॥ सिचेः संज्ञायां हनुमौ कश्च ॥ सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ॥ व्याङि घातेश्च जातौ ॥ कप्रत्ययः स्यात् । व्याघ्रः ॥ हन्तेरच् घुर च ॥ घोरम् | क्षमेरुपधालोपश्च ॥ चादच् । क्ष्मा || तरतेर्ह्रिः ॥ त्रयः । त्रीन् ॥ ग्रहेरनिः ॥ ग्रहणिः । ङीष् । ग्रहणी व्याधिभेदः ॥ प्रथेरमच् ॥ प्रथमः ॥ चरेश्च ॥ चरमः ॥ मङ्गेरलच् ॥ मङ्गलम् ॥ ॥ इत्युणादिषु पञ्चमः पादः ॥ ॥ अथ उत्तरकृदन्तम् ॥ उणादयो बहुलम् ||३|३ | १ ॥ एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूयाः । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ भूतेऽपि दृश्यन्ते | ३|३| २ || भविष्यति गम्यादयः | ३ | ३ | ३ || दाशगोघ्नौ संप्रदाने | ३|४|७३ ॥ एतौ संप्रदाने कारके निपात्येते । दाशन्ति अस्मै दाशः । गां हन्ति अस्मै गोनोऽतिथिः ॥ भीमादयोऽपादाने ३ | ४ |७४ || भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥ ताभ्यामन्यत्रोणादयः | ३ | ४/७५ || संप्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥ तुमु Page #321 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । नण्वुलौ क्रियायां क्रियार्थायाम् ।।३।१०॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपन्यायेन तृजाद्यो न । पुनण्वुलुक्तेः ॥ समानकर्तृकेषु तुमुन् ।३।३।१५८ ॥ अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहाहा॑स्त्यर्थेषु तुमुन् ॥३॥४॥६५॥ एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव संबध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥३॥४॥६६॥ पर्याप्तिः पूर्णता तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि। पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥ कालसमयवेलासु तुमुन् । ३३२१६७॥ पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥ भाववचनाश्च ।३।३।११॥ भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥ अण् कर्मणि च ।३।३।१२॥ कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥ पदरुजविशस्पृशो घञ् ।३।३।१६ ॥ भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः। स्पृशतीति स्पर्शः ॥ स स्थिरे ।३।३।१७॥ स इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमिति सारः ॥ व्याधिमत्स्यबलेषु चेति वाच्यम् * ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्र सरतिः । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥ भावे ।।३१८॥ सिद्धावस्थापन्नो धात्वर्थो भावस्तत्र वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥ स्फुरतिस्फुलत्योर्घत्रि ।।१४७॥ अनयोरेच आत्वं स्याद्धनि । स्फारः । स्फालः । उपसर्गस्य घजीति दीर्घः । परीहारः ॥ इकः काशे ।६।३।१२३ ॥ काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः । नोदात्तोपदेशेति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥ स्यदो जवे ।६।४।२८ ॥ स्यन्देर्पनि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥ अवोदधौद्मप्रश्रथहिमश्रथाः।६४ २९ ॥ अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेनेलोपो वृद्ध्यभावश्च ॥ अकर्तरि च कारके संज्ञायाम् ॥३॥३॥१९॥ कर्तृभिन्ने कारके घञ् स्यात् ॥ घनि च भावकरणयोः।६।४।२७ ॥ रञ्जेनलोपः स्यात् । रागः । अनयोः किम् । रज्यत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । संज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं Page #322 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् भावे अकर्तरिकारक इति द्वयमपि कृत्यल्युटो बहुलमिति यावत् द्वयमप्यनुवर्तते ॥ परिमाणाख्यायां सर्वेभ्यः ।३।३।२०॥ घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ । दारजारौ कर्तरि णिलुक्च * ॥ दारयन्तीति दाराः । जारयन्तीति जाराः ॥ इङश्च ।३।३।२१॥ घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप् * ॥ उपाध्याया। उपाध्यायी । श वायुवर्णनिवृतेषु * ॥ श इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निक्रियते आत्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥ उपसर्गे रुवः ।३।३।२२॥ घञ् । संरावः । उपसर्गे किम् । रवः ॥ अभिनिसः स्तनः शब्दसंज्ञायाम् ।८।३।८६॥ अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥ समि युद्रुदुवः ।३।३।२३ ॥ संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः ॥ श्रिणीभुवोऽनुपसर्गे ॥३२४॥ श्रायः । नायः । भावः । अनुपसर्गे किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राजो नय इति । बाहुलकात् ॥ वौ क्षुश्रुवः ॥२५॥ विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥ अवोदोर्नियः ।३।३।२६ ॥ अवनायः अधोनयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥ प्रे द्वस्तुवः ।३३।२७ ॥ प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः । निरभ्योः पूल्वोः ।३।३।२८॥ निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥ उन्योः ।३।३।२९॥ उद्गारः । निगारः । उन्न्योः किम् । गरः ॥ कृ धान्ये ।३॥३॥ ३०॥ कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घञ् स्यात् । उत्कारः । निकारः धान्यस्य विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥ यज्ञे समिस्तुवः ॥३॥३॥३१॥ समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥ प्रे स्त्रोऽयज्ञे ।।३।३२॥ अयज्ञे इति छेदः । यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥ प्रथने वावशब्दे ३३३३३३॥ विपूर्वात् स्तृणातेर्घज् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥ छन्दोनानि च ३३३३३४ ॥ स्त्र इत्यनुवर्तते । विष्टारपतिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥ छन्दोनानि च ८।३९४ ॥ विपूर्वात् स्तृणातेर्घअन्तस्य सस्य षत्वं साच्छन्दोनाम्नि इति षत्वम् ॥ उदि ग्रहः ॥३॥३॥३५॥ उदाहः ॥ समि मुष्टौ ।३।३।३६ ॥ मल्लस्य संग्राहः । मुष्टौ किम् । द्रव्यस्य संग्रहः ॥ परिन्योर्नीणो ताभ्रेषयोः ।।३।३७ ॥ परिपूर्वान्नयतेर्निपूर्वादि Page #323 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३१९ णश्च घञ् स्यात् क्रमेण द्यूतेऽश्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥ परावनुपात्यय इणः ॥३॥३॥३८ ॥ क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥ व्युपयोः शेतेः पर्याये ।३।३।३९ ॥ तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥ हस्तादाने चेरस्तेये ॥३॥४०॥ हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुप्पप्रचयश्चौर्येण ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च कः।३।३।४१ ॥ एपु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनःपुना राशीकरणमित्यर्थः ॥ सङ्घ चानौत्तराधर्ये ३२३२४२॥ चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घ किम् । ज्ञानकर्मसमुच्चयः ॥ कर्मव्यतिहारे णच स्त्रियाम् ।।३।४३ ॥ स्त्रीलिङ्गे भावे णच् ॥ णचः स्त्रियामञ् ।५।४।१४॥ न कर्मव्यतिहारे ।३।६ ॥ अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥ अभिविधौ . भाव इनुण् ।३।३।४४ ॥ अणिनुण: ।५।४।१५ ॥ इनण्यनपत्ये । सांराविणं वर्तते ॥ आक्रोशेऽवन्योहः ।।३।४५ ॥ अव नि एतयोपॅहेर्घञ् स्यात् शापे । अवग्रहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥ प्रे लिप्सायाम् ।।३४६॥ पात्रप्रग्राहेण चरति भिक्षुः ॥ परौ यज्ञे ।३।३।४७ ॥ उत्तरः परिग्रहः स्फ्येन वेदेः खीकरणम् ॥ नौ वृ धान्ये ।३।३३४८॥ वृ इति लुप्तपञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा सेतिवत् ॥ उदिश्रयतियौतिपूछवः ।३३३३४९ ॥ उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्या इति बाहुलकात् ॥ विभाषाऽऽङि रुप्लुवोः॥३॥३॥५०॥ आरावः । आरवः । आप्लावः । आप्लवः ॥ अवे ग्रहो वर्षप्रतिबन्धे ।३।३५१ ॥ विभाषेति वर्तते । अवग्राहः । अवग्रहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥ प्रे वणिजाम् ।३।३३५२ ।। प्रे ग्रहेर्घञ् वा वणिजां संबन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रपाहेण चरति । तुलाप्रग्रहेण ॥ रश्मौ च १ आचीयतेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निस्थलविशेषं चिन्वीत । चयनेन निष्पादयेदिति श्रुत्यर्थः ॥ २ स्तनपानार्थ उत्तराधरभावेन सूकराः शेरते तदेदं प्रत्युदाहरणम् ॥ Page #324 -------------------------------------------------------------------------- ________________ ३२० सिद्धान्तकौमुद्याम् ३२३५३ ॥ प्रग्राहः । प्रग्रहः ॥ वृणोतेराच्छादने ३२३३५४ ॥ विभाषा प्र इत्येव । प्रवारः । प्रवरः ॥ परौ भुवोऽवज्ञाने ।।३।५५ ॥ परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥ एरच् ।३।३५६॥ चयः । जयः ॥ भयादीनामुपसंख्यानम् * ॥ नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥ ऋदोरप ॥३३३३५७ ॥ ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥ वृक्षासनयोर्विष्टरः ।३।९३ ॥ अनयोर्विपूर्वस्य स्त्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षेत्यादि किम् । वाक्यस्य विस्तरः ॥ ग्रहवृहनिश्चिगमश्च ।३।३१५८॥ अप् स्यात् । घनचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥ वशिरण्योरुपसंख्यानम् * ॥ वशः । रणः ॥ घअर्थे कविधानम् * ॥ प्रस्थः । विघ्नः । द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् * ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥ उपसर्गेऽदः ।।३।५९ ॥ अप् स्यात् ॥ घञपोश्च ।।४।३८ ॥ अदेर्घस्ल स्यात् घनि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥ नौ ण च ।३।३।६०॥ नौ उपपदे अदेणः स्यादप् च । न्यादः । निघसः॥ व्यधजपोरनुपसर्गे ।३।३।६१ ॥ अप् स्यात् । व्यधः । जपः । उपसर्गे तु आव्याधः । उपजापः ॥ वनहसोर्वा ३३२६२॥ अप् । पक्षे पञ् । खनः । खानः । हसः । हासः। अनुपसर्गे इत्येव । प्रखानः । प्रहासः ॥ यमः समुपनिविषु च ।३।३।६३॥ एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । बियामः । यमः । यामः ॥ नौ गदनदपठखनः ॥३॥३॥६४॥ अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निखनः । निखानः ॥ कणो वीणायां च ।३।३।६५ ॥ नावनुपसर्गे च वीणाविषयाच्च कणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्कणः । निक्काणः । कणः । वाणः । वीणायां तु । प्रक्वणः । प्रकाणः ॥ नित्यं पणः परिमाणे ।।३।६६॥ अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थ मूलकादीनां परिमितो मुष्टिबध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥ मदोऽनुपसर्गे।३।३।६७ ॥ धनमदः । उपसर्गे तु । उन्मादः ॥ प्रमदसंमदी हर्षे ॥३॥३॥१८॥ हर्षे किम् । प्रमादः । संमादः ॥ समुदोरजः पशुषु ।३।३।६९ ॥ संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ॥ अक्षेषु ग्लहः ॥३॥३७० ॥ अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥ प्रजने सर्तेः।३३३३७१ ॥ प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि संज्ञायामिति घः ।। ह्रः संप्रसारणं च न्यभ्युपविषु ३३३३७२ ॥ निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रायः ॥ Page #325 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३२१ आङि युद्धे ।३।३।७३ ॥ आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥ निपानमाहावः ।३।३।७४ ॥ आयूर्वस्य हयतेः संप्रसारणमप् वृद्धिश्वोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥ भावेऽनुपसर्गस्य ।३।३७५ ॥ अनुपसर्गस्य ह्वयतेः संप्रसारणमप् च स्यात् भावे । हवः ॥ हनश्च वधः ।३३३३७६ ॥ अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः । वधेन दस्युम् । चाद्धञ् । घातः ॥ मूर्ती घन: ३२३२७७ ॥ मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवधनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥ अन्तर्घनो देशे ।।३।७८ ॥ वाहीकामविशेषस्य संज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥ अगारैकदेशे प्रघणः प्रघाणश्च ।३।३।७९ ॥ द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥ उद्धनोऽत्याधानम् ।३।३।८०॥ अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः । अधिकरणेऽप् ॥ अपघनोऽङ्गम् ।३।३। ८१॥ अङ्गं शरीरावयवः । स चेह न सर्वः किंतु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥ करणेऽयोविद्रुषु ।३।३।८२ ॥ एषु हन्तेः करणेऽप् स्याद्धनादेशश्च । अयो हन्य तेऽनेनेत्ययोधनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्संज्ञायामिति णत्वम् । संज्ञेषा कुठारस्य । दुर्वृक्षः ॥ स्तम्बे क च ।३।३।८३ ॥ स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बधनः । करण इत्येव । स्तम्बघातः ॥ परौ घः।३।३२८४॥ परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥ परेश्च घाङ्कयोः ।८।२।२२ ॥ परे रेफस्य लो वा स्याद्धशब्दे अङ्कशब्दे च । पलिघः । परिघः । पल्यङ्कः । पर्यङ्कः । इह तरप्तमपौ घ इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥ उपन्न आश्रये।३।३।८५॥ उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपन्नः ॥ सङ्घोद्धौ गणप्रशंसयोः ।३।३।८६ ॥ संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुद्ध्यर्थत्वाद्धन्तिर्ज्ञाने ॥ निघो निमितम् ।३।३।८७ ॥ समन्तान्मितं निमितम् । निविशेषं हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥ द्वितः क्रिः ।।३।८८ ॥ अयं भाव एव खभावात् । क्रेर्मन्नित्यम् क्रिप्रत्ययान्तान्मप् निवृत्तेऽर्थे । नित्यग्रहणात् क्रिर्मविषयः । अत एव ज्यन्तेन न विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्रिमम् । डुवप् । उप्तिमम् ॥ द्वितोऽथुच ।३।३।८९ ॥ अयमपि खभावाद् भाव एव । टुवेष्ट । वेपथुः । श्वयथुः ॥ यजयाचयतविच्छप्रच्छरक्षो नङ् ।३।३।९०॥ यज्ञः । याच्या । यत्नः । विश्नः । प्रश्नः । प्रश्ने चासन्नति ज्ञापकान्न संप्रसारणम् । ङित्त्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥ स्वपो नन् ।३।३।९१ ॥ खप्नः ॥ उपसर्गे घोः किः ।।३।९२ ॥ प्रधिः । अन्तर्धिः । उपा ४१ Page #326 -------------------------------------------------------------------------- ________________ ३२२ सिद्धान्तकौमुद्याम् धीयतेऽनेनेत्युपाधिः ॥ कर्मण्यधिकरणे च ।।३।९३ ॥ कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥ स्त्रियां क्तिन् ।२३९४॥ स्त्रीलिङ्गे भावादौ क्तिन् स्यात् । घञोऽपवादः । अजपौ तु परत्वाबाधेते । कृतिः । चितिः । स्तुतिः ॥ स्फायी, स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥ श्रुयजीषिस्तुभ्यः करणे * ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च इष्टिः । स्तुतिः । ऋल्वादिभ्यः क्तिनिष्ठावद्वाच्यः * ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लाद इति योगविभागात् क्तिनि हस्खः । प्रह्लत्तिः । ति च । चूर्तिः । फुलतिः ॥ चायतेः क्तिनि चिभावो वाच्यः * ॥ अपचितिः ॥ सम्पदादिभ्यः विप् * ।। सम्पत् । विपत् ॥ क्तिन्नपीष्यते * ॥ सम्पत्तिः । विपत्तिः ॥ स्थागापापचो भावे ३२३९५ ॥ क्तिन् स्यादडोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । संपीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥ ऊतियतिजतिसातिहेतिकीर्तयश्च ।।३।९७॥ अवतेवरत्वरेत्यूठ । ऊतिः । खरार्थ वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यतिमास्थे तीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसनेत्यात्वे कृते खरार्थ निपातनम् । हन्तेहिनोतेर्वा हेतिः । कीर्तिः ॥ व्रजयजो वे क्यप् ॥३॥३॥९८ ॥ व्रज्या । इज्या ॥ संज्ञायां समजनिषदनिपतमनविदषुश्शीभृत्रिणः ।।३।९९ ॥ समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः संज्ञायाम् ॥ अजेः क्यपि वीभावो नेति वाच्यम् * ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥ कृतः श च ।३।३।१००॥ कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥ इच्छा ।।३।१०१॥ इषे वे शो यगभावश्च निपात्यते । इच्छा ॥ परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम् * ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । मृग अन्वेषणे चुरादावदन्तः । अतोलोपाभावोऽपि । शे यकि णिलोपः । मृगया। अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिदीर्घश्च । अटाट्या ॥ जागर्तेरकारो वा * ॥ पक्षे शः । जागरा । जागर्या ॥ अ प्रत्ययात् ।।३। १०२ ॥ प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥ गुरोश्च हलः २३।१०३ ॥ गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥ निष्ठायां सेट इति वक्तव्यम् * ॥ नेह । आप्तिः । तितुत्रेति नेट् । दीप्तिः ॥ तितुत्रेष्वग्रहादीनामिति वाच्यम् * ॥ निगृहीतिः । निपठितिः ॥ १ संपद् , विपद् , आपद्, प्रतिपद् , परिषद् । इति संपदादिः ॥ Page #327 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३२३ षिद्भिदादिभ्योऽङ् ।३।३।१०४॥ षिञ्यो भिदादिभ्यश्च स्त्रियामङ् । जृष् । ऋदृशोऽङि गुणः । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा। मृजा । क्रपेः संप्रसारणं च । कृपा ॥ चिन्तिपूजिकथिकुम्बिचर्चश्च ।।३।१०५॥ अङ् स्यााचोऽपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥ आतश्चोपसर्गे ॥३॥३॥ १०६॥ अङ् स्यात् ॥ क्तिनोऽपवादः । प्रदा। उपदा । श्रदन्तरोरुपसर्गवद्वृत्तिः । श्रद्धा । अन्तर्धा । उपसर्गे घोः किरित्यनेन किः । अन्तर्षिः ॥ ण्यासश्रन्थो युच् ।३।३।१०७॥ अकारस्यापवादः । कारणा। हारणा । आसना । श्रन्थना ॥ घट्टिवन्दिविदिभ्यश्चेति वाच्यम् * ॥ घट्टना । वन्दना । वेदना ॥ इषेरनिच्छार्थस्य * ॥ अन्वेषणा ॥ परेर्वा * ॥ पर्येषणा । परीष्टिः ॥ रोगाख्यायां ण्वुलू बहुलम् ।३।३।१०८॥ प्रच्छर्दिका । प्रवाहिका । विचर्चिका ॥ कचिन्न । शिरोतिः ॥ धात्वर्थनिर्देशे ण्वुल्वक्तव्यः * ॥ आसिका । शायिका ॥ इश्तिपौ धातुनिर्देशे * ॥ पचिः । पचतिः ॥ वर्णात्कारः * ॥ निर्देश इत्येव । अकारः । ककारः ॥ रादिफः * ॥ रेफः ॥ मत्वर्थाच्छः * ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ इणजादिभ्यः * ॥ आजिः । आतिः ॥ इञ् वपादिभ्यः * ॥ वापिः । वासिः । खरे भेदः॥ इक् कृष्यादिभ्यः * ॥ कृषिः । गिरिः ॥ संज्ञायाम् ।।३।१०९॥ अत्र धातोर्तुल । उद्दालकपुष्पभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिश्च ।३।३।११०॥ परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृति वाकार्षीः। सर्वां कारिं कारिका क्रियां कृत्यां कृतिं वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिका पचां पक्तिम् ॥ पर्यायाहणोत्पत्तिषु ण्वुच् ।३।३। १११ ॥ पर्यायः परिपाटी क्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुभक्षिकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । इक्षुभक्षिका उदपादि॥ आक्रोशे नयनिः।३।३।११२॥ विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः ।। कृत्यल्युटो बहुलम् ।।३।११३ ॥ भावे अकर्तरि च कारके इति च निवृत्तम् ॥ राज्ञा भुज्यन्ते राजभोजनाः शालयः॥नपुंसके भावे क्तः।३।३।११४॥ल्युट् च ।३।३।११५॥ हसितम् । हसनम् । योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ।३।३।११६ ॥ येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन् कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयः पानं सुखम् । कर्तुरिति किम् । १ भिदा, छिदा, विदा, क्षिपा, गुहा, श्रद्धा, मेधा, गोधा, आरा, हारा, कारा बन्धने, क्षिया, तारा ज्योतिषि, धारा, रेखा, चूडा, पीडा, वपा, वसा, मृजा, कृपा ॥ इति भिदादिः॥ २ भिदा विदारणे ॥ * ॥ भित्तिरन्या ॥ छिदा द्वैधीकरणे * ॥ छित्तिरन्या ॥ आरा शख्याम् ॥ * ॥ आर्तिरन्या ॥ धारा प्रपाते * ॥ धृतिरन्या ॥ गुहा गिर्योषध्योः ॥ * ॥ गूढिरन्या ॥ Page #328 -------------------------------------------------------------------------- ________________ ३२४ सिद्धान्तकौमुद्याम् गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥ वा यौ।।४।५७॥ अजेर्वी वा स्यादयौ प्रवयणम् । प्राजनम् ॥ करणाधिकरणयोश्च ३।३।११७॥ ल्यः स्यात् । इध्मप्रवश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राकरणाधिकरणयोरित्यधिकारः ॥ अन्तरदेशे ८४२४ ॥ अन्तःशब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तन्ति । तपरः किम् । अन्तरघानि ॥ अयनं च ।८।४।२५ ॥ अयनस्य णोऽन्तःशब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥ पुंसि संज्ञायां घः प्रायेण ३३३३११८ ॥ छादेर्धेऽद्युपसर्गस्य ।६।४।९६॥ द्विप्रभृत्युपसर्गहीनस्य छादेर्हखः स्याद्धे परे। दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । प्रच्छदः । अद्वीति किम् । समुपच्छादः । आकुर्वन्त्यस्मिन् आकरः ॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।३।३।११९ ॥ घान्ता निपात्यन्ते । हलश्चेति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । संचरन्त्यनेन संचरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥ अवे तृस्त्रोर्घञ् ।३।३।१२० ॥ अवतारः कूपादेः । अवस्तारो जवनिका ॥ हलश्च ।।३।१२१ ।। हलन्ताद्धञ् स्यात् घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥ अध्यायन्यायोद्यावसंहाराश्च ।।३।१२२ ॥ अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्युवन्ति संहरन्त्यनेनेति विग्रहः ॥ अवहाराधारावायानामुपसंख्यानम् * ॥ उदकोऽनुदके ।।३।१२३ ॥ उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्भियतेऽस्मिन्निति घृतोदश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥ जालमानायः।३।३।१२४॥ आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥ खनो घ च ।।३। १२५ ॥ चाद्धन् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥ खनेर्डडरेकेकवका वाच्याः ॥ * ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥ ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।३।३। १२६ ॥ करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल स्यात् । तयोरेवेति भावे कर्मणि च । कृच्छे । दुष्करः कटो भवता । अकृच्छे । ईषत्करः । सुकरः ॥ निमिभीलियां खलचोरात्वं नेति वाच्यम् * ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥ उपसर्गात् खल्घोः श६७॥ उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्पलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । ईषल्लभः । लाभः ॥ न सुदुभ्यों केवलाभ्याम् ॥१॥६८॥ उपसर्गान्तररहिताभ्यां सुदुा लभेर्नुम्न स्यात् खल्घजोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा खती कर्मप्रवचनीयौ तदा भविष्यति ॥ कर्तृकर्मणोश्च THHTHHHHHHHHE HINCHHHHHH HHHHHHHil Page #329 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३२५ भूकृञोः ।३।३।१२७ ॥ कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञः खल स्यात् । यथासंख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । ईषदादयस्तु ततः प्राक् ॥ कर्तृकर्म - णोश्श्र्व्यर्थयोरिति वाच्यम् * || खित्त्वान्मुम् | अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । खाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । खाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते || आतो युच् | ३ | ३|१२८ ।। खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः * ॥ दुःशासनः । दुर्योधन इत्यादि ॥ षात्पदान्तात् |८|४|३५ ॥ नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्त इति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥ आवश्यकाधमर्ण्ययोर्णिनिः । ३।३।१७० ॥ अवश्यङ्कारी । शतन्दायी ॥ कृत्याश्च | ३|३|१७१ ॥ आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥ क्तिच्क्तौ च संज्ञायाम् | ३ | ३|१९७४ ॥ धातोः क्तिच् क्तश्च स्यादाशिषि संज्ञायाम् । तितुति नेट् । भवतात् भूतिः ॥ न क्तिचि दीर्घश्व |६|४|३९ ॥ अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥ सनः तिचि लोपश्चास्यान्यतरस्याम् |६|४|४५ ॥ सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा | ३|४|१८ ॥ प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः ॥ दो दद्धोः ॥ अलं दत्त्वा | घुमास्था । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् | अलंकारः ॥ उदीचां माङो व्यतीहारे | ३ | ४|१९ ॥ व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥ मयतेरिदन्यतरस्याम् |६|४| ७० ॥ मेङ इकारो ऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपिं । याचित्वा अपमयते ॥ परावरयोगे च । ३।४।२० ॥ परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वत योगोऽत्र नद्याः ॥ समानकर्तृकयोः पूर्वकाले ।३।४।२१ ॥ समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदा`त्तेत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति ॥ खरत्यादेः श्रयुकः कितीति नित्यमिडभावः पूर्वविप्रतिषेधेन * ॥ स्वृत्वा । सूत्वा । धूत्वा ॥ क्त्वि स्कन्दिस्यन्दोः | ६|४|३१ ॥ एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्वादिना । स्यन्त्वा । स्यन्दित्वा ॥ न क्त्वा सेट् | १२|१८ ॥ सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा | १२|७ || एभ्यः सेटू क्त्वा कित् । मृडित्वा । क्लिशः Page #330 -------------------------------------------------------------------------- ________________ ३२६ सिद्धान्तकौमुद्याम् क्त्वेति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविदेति कित्त्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥ नोपधात्थफान्ताद्वा ।१।२।२३ ॥ सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥ वञ्चिलुश्यतश्च ।।२।२४ ॥ सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥ तृषिमृषिकृशेः काश्यपस्य ।१।२।२५ ॥ एभ्यः सेट क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधादिति वा कित्त्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधाकिम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट् । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायामिति नित्यमिट् । अञ्चित्वा । गतौ तु अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहन इतीट् । विमोहने तु लुब्ध्वा ॥ जूतश्योः क्त्वि ७२५५॥ आभ्यां परस्य क्त्व इट् स्तात् । जरित्वा । जरीत्वा । व्रश्चित्वा ॥ उदितो वा ७।२।५६ ॥ उदितः परस्य इड्डा । शमित्वा । अनुनासिकस्य वीति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥ क्रमश्च क्त्वि ।६।४।१८ ॥ क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्चेति वेट् । पवित्वा । पूत्वा ॥ जान्तनशां विभाषा ।।४।३२ ॥ जान्तानां नशेश्च नलोपो वा स्यात् । क्त्वि परे । भक्त्वा । भक्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोरिति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्चेतीट् पक्षे । नशित्वा ॥ झलादाविति वाच्यम् * ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे । अक्त्वा । अङ्क्त्वा । जनसनेत्यात्वम् । खात्वा । खनित्वा । यतिस्यतीतीट् इत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातेर्हिः । हित्वा ॥ जहातेश्व क्त्वि ४१४३॥ हित्वा । हाङस्तु हात्वा । अदो जग्धिः । जग्ध्वा ॥ समासेऽनपूर्वे क्त्वो ल्यप् ७११३७ ॥ अव्ययपूर्वपदे अनसमासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदासाश्रयणान्नेह । परमकृत्वा ॥ षत्वतुकोरसिद्धः ।६।।८६ ॥ षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । इखस्येति तुक् ॥ वा ल्यपि ।।४॥३८॥ अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्लयपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तानिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः । अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते । जग्धिविधौ ल्यग्रहणात् । तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छय । प्रदीव्य । प्रपठ्य ॥ न ल्यपि ४६९॥ ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनोतीत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः । HitHHHHHHHHH Page #331 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३२७ विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥ ल्यपि लघुपूर्वात् ।६।४।५६ ॥ लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । संप्रधार्य ॥ विभाषापः।६।४।५७॥ आप्नोतेणेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥ क्षियः।६।४।५९ ॥ क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥ ल्यपि च ।६१४१॥ वेजो ल्यपि संप्रसारणं न स्यात् । प्रवाय ॥ ज्यश्च ।६।११४२ ॥ प्रज्याय ॥ व्यश्च ।६।। ४३ ॥ उपव्याय ॥ विभाषा परेः।६।१॥४४॥ परे]ो वा संप्रसारणं स्यात् ल्यपि तुकं बाधित्वा परत्वाद्धल इति दीर्घः ॥ परिवीय । परिव्याय । कथं मुखं व्यादाय खपिति, नेत्रे निमील्य हसतीति । व्यादानसंमीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ।। आभीक्ष्ण्ये णमुल च ३।४।२२ ॥ पौनःपुन्ये द्योत्ये पूर्वविषये णमुल स्यात् क्त्वा च । द्वित्वम् । स्मारस्मारं नमति शिवम् । स्मृत्यास्मृत्वा । पायंपायम् । भोजभोजम् । श्रावंश्रावम् । चिण्णमुलोरिति णमुल्परे णौ वा दीर्घः । गामंगामम् । गमंगमम् । विभाषा चिण्णमुलोरिति नुम् वा। लंभलंभम् । लाभलाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भंप्रलम्भम् । जाग्रोऽविचिण्णिति गुणः । जागरंजागरम् । ण्यन्तस्याप्येवम् ॥ न यद्यनाकाङ्के ।।४।२३ ॥ यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्के किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥ विभाषाऽग्रेप्रथमपूर्वेषु ।३।४।२४ ॥ आभीक्ष्ण्ये इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले ऋत्वाणमुलौ वा स्तः । अग्रेभोज व्रजति । अग्रेभुक्त्वा । प्रथमं भोजम् । प्रथम भुक्त्वा । पूर्वम्भोजम् । पूर्वभुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रेभोजभोजं व्रजति । भुक्त्वामुक्त्वा ॥ कर्मण्याक्रोशे कृत्रः खमुञ् ।३।४।२५ ॥ कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे चौरशब्दमुच्चार्येत्यर्थः ॥ स्वादुमि णमुल ३।४।२६ ॥ खाद्वर्थेषु कृञो णमुल स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादु खादं कृत्वा भुते खादुकारं भुते । संपन्नङ्कारम् । लवणकारम् । संपन्नलवणशब्दौ खादुपर्यायौ । वासरूपेण क्त्वापि । खादं कृत्वा भुते ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ।।४।२७ ॥ एषु कृशो णमुलू स्यात् सिद्धः अप्रयोगोऽस्य एवंभूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुते । इत्थं भुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुते ॥ यथातथयोरसूयाप्रतिवचने ।।४।२८ ॥ कृञ् सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥ कर्मणि दृशिविदोः साकल्ये ।।४।२९ ॥ कर्मण्युपपदे णमुल स्यात् । कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व Page #332 -------------------------------------------------------------------------- ________________ ३२८ सिद्धान्तकौमुद्याम् भोजयतीत्यर्थः ॥ यावति विन्दजीवोः ।।४।३० ॥ यावद्वेदं भुङ्क्ते यावल्लभते तावदित्यर्थः । यावज्जीवमधीते ॥ चर्मोदरयोः पूरेः ।।४।३१ ॥ कर्मणीत्येव । चर्मपूर स्तृणाति । उदरपूरं भुङ्क्ते ॥ वर्षप्रमाण ऊलोपश्चास्थान्यतरस्याम् ॥२४॥३२॥ कर्मण्युपपदे पूरेर्णमुल स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥ चेले क्नोपेः ।।४।३३ ॥ चेलार्थेषु कर्मसूपपदेषु क्रोपेणमुल स्याद्वर्षप्रमाणे । चेलनोपं वृष्टो देवः । वस्त्रक्नोपम् । वसननोपम् ॥ निमूलसमूलयोः कषः ।।४।३४ ॥ कर्मणीत्येव । कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलका कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥ शुष्कचूर्णरूक्षेषु पिषः ।।४।३५ ॥ एषु कर्मसूपपदेषु पिषेर्णमुल । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥ समूलाकृतजीवेषु हन्कृञ्ग्रहः ।३।४३६ ॥ कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥ करणे हनः ।३।४।३७ ॥ पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसंबन्धे तु हिंसार्थानां चेति वक्ष्यते ॥ लेहने पिषः ।।४।३८ ॥ स्निह्यते येन तस्मिन् करणे पिषेर्णमुल । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ हस्ते वर्तिग्रहोः ।३।४।३९ ॥ हस्तार्थे करणे । हस्तवर्त वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ खे पुषः ॥३४॥४०॥ करण इत्येव । ख इत्यर्थग्रहणम् । तेन खरूपे पर्याये विशेषे च णमुल । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥ अधिकरणे बन्धः ३४४१ ॥ चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥ संज्ञायाम् ।।४।४२ ॥ बन्नातेर्णमुल् स्यात्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिकाबन्धम् । बन्धविशेषाणां संज्ञा एताः ॥ कत्रों र्जीवपुरुषयोनशिवहोः ।।४।४३ ॥ जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥ ऊर्वे शुषिपूरोः ॥४॥४४॥ ऊर्चे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूल एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ उपमाने कर्मणि च ॥४॥४५॥ चाकर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥ कषादिषु यथाविध्यनुप्रयोगः ३४॥४६॥ यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥ उपदंशस्तृतीयायाम् ॥२४॥४७॥ इतः प्रभृति पूर्वकाल इति संबध्यते । तृतीयाप्रभृतीन्यन्यतरस्यामिति वा समासः । मूलकोपदंशं भुङ्क्ते । Page #333 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् । ३२९ मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः संबन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥ हिंसार्थानां च समानकर्मकाणाम् ।।४।४८॥ तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थाण्णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥ सप्तम्यां चोपपीडरुधकर्षः ।।४।४९ ॥ उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्थोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्थाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन बजे उपरोधं वा । पाण्युपकर्ष धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥ समासत्तौ ।।४।५०॥ तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥ प्रमाणे च ।।४।५१॥ तृतीयासप्तम्योरित्येव । व्यङ्गुलोस्कर्ष खण्डिकां छिनत्ति । अङ्गुलेन छङ्गुले वोत्कर्षम् ॥ अपादाने परीप्सायाम् ।।४। ५२॥ परीप्सा त्वरा । शय्योत्थायं धावति ॥ द्वितीयायां च ।।४।५३ ॥ परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥ अपगुरो णमुलि ॥३॥१॥५३ ॥ गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते । अस्यपगारम् ॥ स्वाङ्गेऽध्रुवे ।। ४।५४ ॥ द्वितीयायामित्येव । अध्रुवे खाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । ध्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्भवम् ॥ परिक्तिश्यमाने च ।।४।५५॥ सर्वतो विबाध्यमाने खाने द्वितीयान्ते णमुल् स्यात् । उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।।४।५६ ॥ द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याध्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा नित्यवीप्सयोरिति द्वित्वं तु न भवति । समासेनैव खभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः । गेहानुप्रवेशमास्ते। गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुपपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥ अस्यतितृषोः क्रियान्तरे कालेषु ।।४।५७ ॥ क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । यहात्यासं गाः पाययति । व्यहमत्यासम् । व्यहतर्षम् । व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा घ्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥ नाम्यादिशिग्रहोः ३।४।५८॥ द्वितीयायामित्येव । नामादेशमाचष्टे नामग्राहमाह्वयति ॥ अव्ययेऽयथा ४२ Page #334 -------------------------------------------------------------------------- ________________ ३३० सिद्धान्तकौमुद्याम् भिप्रेताख्याने कृतः क्त्वाणमुलौ ।३।४५९॥ अयथाभिप्रेताख्यानं नाम अप्रियस्योचैः प्रियस्य च नीचैः कथनम् । उच्चैःकृत्य उच्चैःकृत्वा उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य नीचैःकृत्वा नीचैःकारं प्रियं ब्रूते ॥ तिर्यच्यपवर्गे ३२४६० ॥ तिर्यक्शब्दे उपपदे कृषः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यकृत्य तिर्यकृत्वा तिर्यकारं गतः । समाप्य गत इत्यर्थः । अपवर्ग किम् । तिर्यकृत्वा काष्ठं गतः ॥ स्वाङ्गे तस्प्रत्यये कृभ्वोः ।।४। ६१ ॥ मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतोभावम् ॥ नाधार्थप्रत्यये व्यर्थे ।३।४।६२ ॥ नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः। अनाना नाना कृत्वा । नानाकृत्य । नानाकारम् । विनाकृत्य । विनाकृत्वा । विनाकारम् । नानाभूय । नानाभूत्वा । नानाभावम् । अनेकं द्रव्यमेक भूत्वा एकधाभूय । एकधाभूत्वा । एकधाभावम् । एकधाकृत्य । एकधाकृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुकृत्वा । पृथग्भूत्वा ॥ तूष्णीमि भुवः ३२४६३ ॥ तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः। तूष्णींमूय । तूष्णीभूत्वा । तूष्णींभावम् ॥ अन्वच्यानुलोम्ये ।।४।६४ ॥ अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वम्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्ते इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् ॥ विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुमे ॥ १ ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोभवानीविश्वनाथयोः ॥२॥ ॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धं समाप्तम् ॥ Page #335 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया। ॥ श्रीगणेशाय नमः॥ छन्दसि पुनर्वखोरेकवचनम् ।।२।६१॥ द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥ विशाखयोश्च ।।२।६२ ॥ प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥ षष्ठीयुक्तश्छन्दसि वा ।१।४।९॥ षष्ठयन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । तेन सर्वे विधयश्छन्दसि वैकल्पिकाः । बहुलं छन्दसीत्यादिरस्यैव प्रपञ्चः ॥ यचि भम् ॥ नभोऽङ्गिरोमनुषां वेत्युपसंख्यानम् * ॥ नभसा तुल्यं नभखत् । भत्वाद्रुत्वाभावः । अङ्गिरखदगिरः । मनुष्वदग्ने । जनेरुसीति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ॥ वृषण्वखश्वयोः * ॥ वृषन् वर्षकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्येति णत्वनिषेधोऽपि न । अल्लोपोन इति तु अल्लोपो न । अनङ्गत्वात् ॥ अयस्मयादीनि छन्दसि ।।४।२०॥ एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ उभयसंज्ञान्यपीति वक्तव्यमिति * ॥ स सुष्टुभा स ऋक्ता गणेन । पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु । अत्र पदत्वाजश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः ॥ छन्दसि परेऽपि ।१।४।८१॥ व्यवहिताश्च ।१।४।८२॥ हरिभ्यां याह्योक आ । आ मन्तैरिन्द्र हरिभिर्याहि ॥ इन्धिभवतिभ्यां च ।।६॥ आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् । पुत्र ईधे अथर्वणः । बभूव । इदं प्रत्याख्यातम् ॥ इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति ॥ ॥ इति प्रथमोऽध्यायः॥ तृतीया च होश्छन्दसि ।२।३।३॥जुहोतेः कर्मणि तृतीया स्याद्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितमध्यमापद्यतेत्यादिप्रयोगदर्शनात् । अमये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविदेवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥ द्वितीया ब्राह्मणे ।।३६०॥ ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठयपवादः । गामस्य तदहः सभायां दीव्येयुः ॥ चतुर्थ्यर्थे बहुलं छन्दसि ।।३।६२॥षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः। गोधाकालकादाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ॥ षष्ठयर्थे चतुर्थी वाच्या * ॥ या खर्वेण पिबति तस्यै खर्वः ॥ यजेश्च करणे ।।३६३ ॥ इह छन्दसि बहुलं षष्ठी ॥ घृतस्य घृतेन वा यजते ॥ बहुलं छन्दसि ।।४।३९ ॥ अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घसेति Page #336 -------------------------------------------------------------------------- ________________ ३३२ सिद्धान्तकौमुद्याम् च्लेलुक् । अडभावः। सग्धिश्च मे ॥ हेमन्तशिशिरावहोरात्रे च छन्दसि।।४।२८॥ द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ । अहोरात्रे ॥ अदिप्रभृतिभ्यः शपः ॥ बहुलं छन्दसि ।।४।७३ ॥ वृत्रं हनति वृत्रहा । अहिः शयत उपपृक् पृथिव्याः । अत्र लुक् न । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः ॥ जुहोत्यादिभ्यः श्लुः ॥ बहुलं छन्दसि ।।४७६॥ दाति प्रियाणि चिद्वसु । अन्यत्रापि पूर्णां विवष्टि ॥ मन्त्रे घसहरणशवृदहाद्वृचकृगमिजनिभ्यो लेः ।।४।८०॥ एभ्यो लेलृक् स्यान्मन्ने । अक्षन्नमीमदन्त हि । घस्लादेशस्य गमहनेत्युपधालोपे शासिवसीति षः । माह्वर्मित्रस्य । धूर्तिः प्रणजमर्त्यस्य । नशेति कुत्वम् । सुरुचो वेन आवः । मा न आ धक् । आदित्याकारान्तग्रहणम् । आप्रा द्यावापृथिवी । परावर्भारभृद्यथा । अक्रन्नुषासः । त्वे रयिं जागृवांसो अनुग्मन् । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्णन्नजनिष्ट हि षः ॥ ॥ इति द्वितीयोऽध्यायः॥ __ अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयां क्रियाद्विदामक्रनिति छन्दसि ।।१॥४२॥ आयेषु चतुर्यु लुङि आम् अक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतराम् । द्विर्वचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥ गुपेश्छन्दसि ।।१।५० ॥ २ गृहानजूगुपतं युवम् । अगौप्तमित्यर्थः ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्य ५१॥ च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः । मा त्वाग्मिर्ध्वनयीत् ॥ . हिभ्यश्छन्दसि ।।११५९ ॥ च्लेर वा । इदं तेभ्योऽकरं नमः । अमरत् । अ यत्सानोः सानुमारुहत् ॥ छन्दसि निष्टयंदेवहूयप्रणीयोनीयोच्छिष्यम र्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्यो चाय्यपृडानि ।३।१।१२३ ॥ कृन्ततेनिसपूर्वात् क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्वि निसः षत्वं च । निष्टयं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा दीर्घश्व । स्पर्धन्ते वा उ देवहूये । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृस्तृञ्धवृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेयः । शुन्धध्वं दैव्याय कर्मणे देवयज्यारै आपूर्वात्पृच्छेः क्यप् । आपृच्छयं धरुणं वाज्यर्षति । सीव्यतेः क्यप् षत्वं च । प्रति पीव्यः । ब्रह्मणि वर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् चेति क्यब्ण्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेयॆत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ॥ हिरण्य इति वक्तव्यम् * ॥ उपचेयपृडमन्यत् । मृड सुखने पृड चेत्यस्मादिगुपधल Page #337 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया | ३३३ 1 1 क्षणः कः ॥ छन्दसि वनसनरक्षिमथाम् । ३।२।२७ ॥ एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रनिम् । उत नो गोषणिं धियम् । ये पथां पथिरक्षयः । चतुरक्षौ पथिरक्षी । हविर्मथीनामभि || छन्दसि सहः | ३|२/६३ || सुप्युपपदे सहेण्विः स्यात् । पृतनाषाट् ॥ वहश्च ।३।२।६४ || प्राग्वत् । दित्यवाट् । योगविभाग उत्तरार्थः ॥ कव्यपुरीषपुरीयेषु युट् |३|२|६५ ॥ एषु वहेर्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥ हव्येऽनन्तः पादम् |३|२|६६ || अग्निश्च हव्यवाहनः । पादमध्ये वहश्चेति ण्विरेव । हव्यवाळग्निरजरः पिता नः ॥ जनसनखनक्रमगमो विद् | ३ |२| ६७ ॥ विडुनोरित्यात्वम् । अब्जाः । गोजाः । गोषा इन्दो नृषा असि । सनोतेरन इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् । आ दधिक्राः शवसा पञ्च कृष्टीः । अग्रेगाः ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् |३| २|७१ ॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम् * ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः ॥ श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥ अवे यजः | ३|२|७२ || अवयाः । अवयाजौ । अवयाजः ॥ अवयाः श्वेतवाः पुरोडाश्च |८|२|६७ ॥ एते सम्बुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥ विजुपे छन्दसि | ३ | २|७३ || उपे उपपदे यजेर्विच् । उपयट् ॥ आतो मनिनकनिव्वनिपश्च ।३।२७४ ॥ सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः || ब्रह्मभ्रूणवृत्रेषु क्विप् । बहुलं छन्दसि | ३|२८८ ॥ उपपदान्तरेऽपि हन्तेर्बहुलं किप् स्यात् । यो मातृहा पितृहा ॥ छन्दसि लिट् |३|२| १०५ ॥ भूतसामान्ये | अहं द्यावापृथिवी आ ततान || लिटः कानज्वा । ३।२।१०६ ॥ कसुश्च ।३।२।१०७ ॥ छन्दसि लिटः कानच्कसू वा स्तः । चक्राणा वृष्णि । यो नो अ अररिवां अघायुः ॥ णेइछन्दसि | ३ |२| १३७ ॥ ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः ॥ भुवश्च । ३।२।१३८ || अस्मात् केवलात्प्राग्वत् ॥ भविष्णुः ॥ छन्दसि परेच्छायां क्यच उपसंख्यानम् * क्याच्छन्दसि | ३ |२| १७० ॥ उप्रत्ययः स्यात् । अघायुः || एरजधिकारे जवसवौ छन्दसि वाच्यौ * ॥ जवे याभिर्यूनः ॥ ऊर्वोर्मे जवः । देवस्य सवितुः सवे ॥ मन्त्रे वृषेषपचमन विदभूवीरा उदात्तः ।३।२।९६ ।। वृषादिभ्यः क्तिन् स्यात्स चोदात्तः । वृष्टिं दिवः । सुम्नमिष्टये । पचात्पक्तीरुत । इयं ते नव्यसी मतिः । वित्तिः । भूतिः । अग्न आ याहि वीतये । रातौ स्यामोभयासः ॥ छन्दसि गत्यर्थेभ्यः | ३ | ३ | १२९ ॥ ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः सूपसदनोऽग्निः || अन्येभ्योऽपि दृश्यते | ३ | ३ | १३० ॥ गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् ॥ छन्दसि Page #338 -------------------------------------------------------------------------- ________________ ३३४ सिद्धान्तकौमुद्याम् लुललिटः ।।४।६॥ धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथाखं प्रत्ययाः । देवो देवेभिरागमत् । अत्र लोडर्थे लुङ् । इदं तेभ्योऽकरं नमः । लङ् । अमिमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार । अद्य म्रियत इत्यर्थः ॥ लिङर्थे लेट ३२४७॥ विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥ सिब्बहुलं लेटि ३३१॥३४॥ इतश्च लोपः परस्मैपदेषु ।३।४।९७ ॥ लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥ लेटोऽडाटौ ।३।४।९४ ॥ लेटः अट आट् एतावागमौ स्तस्तौ च पितौ ॥ सिब्बहुलं णिद्वक्तव्यः ॥ * ॥ वृद्धिः । प्र ण आयूंषि तारिषत् । सुपेशसस्करति जोषिषद्धि । आ साविषदर्शसानाय । सिप इलोपस्य चाभावे । पताति दिद्युत् । प्रियः सूर्ये प्रियो अमा भवाति ॥ स उत्तमस्य २४९८॥ लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥ आत ऐ ।।४।९५॥ लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते । आतामित्याकारस्य ऐकारः । विधिसामर्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् ॥ वैतोऽन्यत्र २४९६॥ लेट एकारस्य ऐ स्याद्वा आत ऐ इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते ॥ उपसंवादाशङ्कयोश्च ।।४।८॥ पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेजिह्मायन्तो नरकं पताम ॥ हलः नः शानज्झौ ॥ छन्दसि शायजपि ।३।१।८४ ॥ अपिशब्दाच्छानच् । ग्रहोर्भश्छन्दसीति हस्य भः । गृभाय जिह्वया मधु । बधान देव सवितः । अनिदितामिति बनाते लोपः । गृभ्णामि ते । मध्वा जभार ॥ व्यत्ययो बहुलम् ॥३॥१॥ ८५ ॥ विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्मस्य भेदति । भिनत्तीति प्राप्ते । जरसा मरते पतिः । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु । नयतेलोट् शप्सिपी द्वौ विकरणौ ॥ इन्द्रेण युजा तरुषेम वृत्रम् । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः सिप् शप् चेति त्रयो विकरणाः ॥ सुप्तिङपग्रहलिङ्गनराणां कालहलच्खरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ १ ॥ धुरि दक्षिणायाः । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मियुध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः । वियूयादिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लट् । तमसो गा अदुक्षत् । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः । मित्रा वयमिति प्राप्ते । खरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः। यङो यशब्दादारभ्य लिड्याशिष्यङिति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥ लिङयाशिष्य ।३।१।८६॥ आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् । मन्त्रं वोचेमामये ॥ दृशे Page #339 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया। ३३५ रग्वक्तव्यः * ॥ पितरं च दृशेयं मातरं च । अङि तु ऋदृशोऽङीति गुणः स्यात् ॥ छन्दस्युभयथा ।।४।११७ ॥ धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा. सुष्टुतयः । वर्धयन्त्वित्यर्थः । आर्धधातुकल्याण्णिलोपः । विशृण्विरे । सार्वधातुकत्वात् भुः शृभावश्च । हुश्नुवोरिति यण् ॥ आगमहनजनः किकिनौ लिट् च ।३।२।१७१॥ आदन्ताहवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड़त् । बधिर्वजं पपिः सोमं ददिर्गाः । जग्मियुवा । जन्निवत्रममित्रियम् । जज्ञिः । लिङद्भावादेव सिद्धे ऋच्छत्यूतामिति गुणबाधनार्थ कित्त्वम् । बहुलं छन्दसीत्युत्वम् । ततुरिः । जगुरिः ॥ तुमर्थे सेसेनसेअसेनक्सेकसेनध्यैअध्यनकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेतवेनः ।। ४।९॥ से । वक्षे रायः । सेन् । ता वामेषे । असे । शरदो जीवसे धाः । असेन नित्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे । अध्यै । अध्यैन् । जठरं पृणध्यै । पक्षे आधुदात्तम् । कध्यै कध्यैन् । आहुवध्यै । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै । शध्यैन् । वायवे पिबध्यै । तवै । दातवा उ । तवेङ् । सूतवे । तवेन् । कर्तवे ॥ प्रय रोहिष्यै अव्यथिष्यै।३।४।१०॥ एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः॥ दृशे विख्ये च ।।४।११॥ द्रष्टुं विख्यातुमित्यर्थः ॥ शकि णमुल्कमुलौ ॥४॥ १२॥ शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥ ईश्वरे तोसुन्कसुनौ ।।४।१३ ॥ ईश्वरो विचरितोः । ईश्वरो. विलिखः । विचरितुं विलेखितुमित्यर्थः ॥ कृत्यार्थे तवैकेन्केन्यत्वनः ।।४१४ ॥ न म्लेछितवै । अवगाहे । दिदृक्षेण्यः । भूर्यस्पष्ट कलम् ॥ अवचक्षे च ।।४।१५॥ रिपुणा नावचक्षे । अवख्यातव्यमित्यर्थः ॥ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।३।४।१६॥ आसंस्थातोः सीदन्ति । आसमाप्तेः । सीदन्तीत्यर्थः । उदेतोः । अपकर्ताः । प्रवदितोः । प्रचरितोः । होतोः । आतमितोः। काममाविजनितोः संभवामः । इति श्रुतिः ॥ मृपितृदोः कसुन् ।३।४।१७॥ भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ ॥ इति तृतीयोऽध्यायः॥ रात्रेश्चाजसौ ।४।१॥३१॥ रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती । लोके तु कृदिकारादिति ङीष्यन्तोदात्तः ॥ नित्यं छन्दसि ।४।१।४६ ॥ बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा । नित्यग्रहणमुत्तरार्थम् ॥ भुवश्च ।४।१॥४७॥ ङीप् स्यात् छन्दसि । विभ्वी । प्रभवी । विप्रसंभ्य इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ॥ मुद्गलाच्छन्दसि लिच्च * ङीषो लित्त्वमानुक् चागमः । लित्वरः ॥ रथीरभून्मुद्गलानी ॥ दीर्घजिह्वी च छन्दसि ।४।१॥ ५९॥ संयोगोपधत्वादप्राप्तो ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥ कद्रुकमण्डल्वोश्छन्दसि ।४।११७१ ॥ ऊङ् स्यात् । कद्रश्च वै कमण्डलूः ॥ गुग्गुलुम Page #340 -------------------------------------------------------------------------- ________________ ३३६ सिद्धान्तकौमुद्याम् धुजतुपतयालूनामिति वक्तव्यम् * ॥ गुग्गुलूः । मधूः । जतः । पतयालूः ॥ अव्ययात्त्यप् ॥ आविष्यस्योपसंख्यानं छन्दसि * ॥ आविष्ट्यो वर्धते ॥ छन्दसि ठञ् ।४।३।१९॥ वर्षाभ्यष्ठकोऽपवादः । खरे भेदः । वार्षिकम् ॥ वसन्ताच ॥४॥२०॥ ठञ् स्यात् छन्दसि। वासन्तिकम् ॥ हेमन्ताच ।४।३।२१॥ छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः ॥ शौनकादिभ्यश्छन्दसि ।४।३।१०६॥ णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥ वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥ ध्यचश्छन्दसि ।४।३।१५०॥ विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥ नोत्वद्वर्धबिल्वात् ।४।३।१५१ ॥ उत्वान् उकारवान् । मौनं शिक्यम् । वर्ध चर्म तस्य विकारो वार्धी रज्जुः । बैल्वो यूपः ॥ सभाया यः ॥ ढश्छन्दसि ।४।४।१०६॥ सभेयो युवा ॥ भवे छन्दसि ।४।४।११०॥ सप्तम्यन्ताद्भवार्थे यत् । मेध्याय च विद्युत्याय च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौञ्जवतस्य भक्षः । आचतुर्थसमाप्तेश्छन्दोऽधिकारः ॥ पाथोनदीभ्यां ड्यण् ।४।४।१११ ॥ तमु त्वा पाथ्यो वृषा । चनो दधीत नाद्यो गिरो मे । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥ वेशन्तहिमवझ्यामण् ।४।४।११२॥ भवे । वैशन्तीभ्यः खाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा ड्यड्ड्यो ।४।४।११३ ॥ पक्षे यत् । ड्यड्ड्ययोस्तु खरे भेदः । स्रोतसि भवः स्रोत्यः । स्रोतस्यः ॥ सगर्भसयूथसनुताद्यन् ।४।४।११४ ॥ अनुभ्राता सगर्थ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जिघत्नु । नुतिर्नुतम् । नपुंसके भावे क्तः । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसीति सः । ततो भवार्थे यन् । यतोऽपवादः ॥ तुग्राद्धन् ।४।४।११५ ॥ भवेऽर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्याखिति बढचाः । तुग्रियाखिति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥ अग्राद्यत् ।४।४।११६॥ घच्छौ च ।४।४।११७ ॥ चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥ समुद्राभ्राद्धः।४।४।११८ ॥ समुद्रिया अप्सरसो मनीषिणम् । नानदतो अम्रियस्येव घोषाः ॥ बर्हिषि दत्तम् ।४।४।११९॥ प्राग्घिताद्यदित्येव । बर्हिष्येषु निधिषु प्रियेषु ॥ दूतस्य भागकर्मणी ।४।४।१२० ॥ भागोंऽशः दूत्यम् ॥ रक्षोयातूनां हननी।४।४।१२१ ॥ या ते अग्ने रक्षस्या तनूः ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ।४।४।१२२ ॥ प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥ असुरस्य खम् ।४।४।१२३. ॥ असुर्य देवेभिर्धायि विश्वम् ॥ मायायामण् ।४।४।१२४ ॥ आसुरी माया ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः।४।४।१२५ ॥ वर्चखानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥ अश्विमानण् ।४।४।१२६ ॥ आश्विनीरुपदधाति ॥ वय Page #341 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया । ३३७ स्यासु मूर्भो मतुप।४।४।१२७॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते। मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोलुंक्च वयःशब्दवन्मब्रोपधेयाखिष्टकासु । यस्मिन्मन्ने मूर्धवयःशब्दौ स्तस्तेनोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ।। मत्वर्थे मासतन्वोः ।४।४।१२८ ॥ नमोऽभ्रम् तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तः ॥ मधोत्रं च ।४।४।१२९ ॥ माधवः । मधव्यः ॥ ओजसोऽहनि यत्खौ ।४।४।१३० ॥ ओजस्यमहः । ओजसीनं वा ॥ वेशोयशआदेर्भगाद्यल्खौ ।४।४। १३१४१३२ ॥ यथासंख्यं नेष्यते । वेशो बलं तदेव भग इति कर्मधारयः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः । योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥ पूर्वैः कृतमिनयौ च ।४।४।१३३ ॥ गम्भीरेभिः पथिभिः पूर्विणेभिः । ये ते पन्थाः सवितः पूर्व्यासः ॥ अद्भिःसंस्कृतम्।४।४।१३४॥ यस्येइमप्यं हविः ॥ सहस्रेण सम्मितौ घः ।४।४।१३५॥ सहस्रियासो अपां नोर्मयः। सहस्रेग तुल्या इत्यर्थः॥ मतौ च ४॥४॥१३६॥ सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥ सोममर्हति यः ।४।४। १३७ ॥ सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥ मये च ।४।४।१३८ ॥ सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु । सोममयमित्यर्थः ॥ मधोः ।४।४।१३९ ॥ मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमय इत्यर्थः ॥ वसोः समूहे च ।४।४।१४० ॥ चान्मयडर्थे यत् । वसव्यः ॥ अक्षरसमूहे छन्दस उपसंख्यानम् * ॥ छन्दःशब्दादक्षरसमूहे वर्तमानात्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तुश्रौषडिति चतुरक्षरं यजेति यक्षरं येयजमाह इति पञ्चाक्षरं यक्षरो वषट्रार एष वै सप्तदशाक्षरश्छान्दस्यः ॥ नक्षत्राद्धः ।४।४।१४१ ॥ खार्थे । नक्षत्रियेभ्यः खाहा ॥ सर्वदेवात्तातिलू ।४४।१४२ ॥ खार्थे । सविता नः सुवतु सर्वतातिम् । प्रदक्षिणिदेवतातिमुराणः ॥ शिवशमरिष्टस्य करे ।४।४।१४३ ॥ करोतीते करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददाशुषे । अथो अरिष्टतातये ॥ भावे च ।४।४।१४४ ॥ शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥ ॥ इति चतुर्थोध्यायः॥ सप्तनोऽञ्छन्दसि ।।१।६१ ॥ तदस्य परिमाणमिति वर्ग इति च । सप्त साप्तानि असृजत् ॥ शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः * ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः ॥ विंशतेश्चेति वाच्यम् * ॥ विंशिनोऽङ्गिरसः ॥ युष्मदस्मदोः सादृश्ये वतुब्वाच्यः * ॥ त्वावतः पुरुषसो । न त्वावां अन्यः । यज्ञं विप्रस्य मावतः ॥ १ अनन्तरार्थे चेति वक्तव्यम् * ॥ मध्वनन्तरमस्मिन्मधयो मासः ॥ लुगकारेकाररेफाश्चेति वाच्या * ॥ लुक् । मधुस्तपोनभः । अकारः । इषः । ऊर्जः । अन्नवान्बलवागित्यर्थः । इकारः । शुचिः। आतपाधिक्येन देहशोषरूपशुग्वानित्यर्थः । रेफः। शुकः ॥ Page #342 -------------------------------------------------------------------------- ________________ ३३८ सिद्धान्तकौमुद्याम् छन्दसि च ।।१।६७ ॥ प्रातिपदिकमात्रात्तदर्हतीति यत् । सादन्यं विदथ्यम् ॥ वत्सरान्ताच्छश्छन्दसि ।।१।९१ ॥ निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥ संपरिपूर्वात्व च ।।१।२२॥ चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥ छन्दसि घस् ।।१।१०६॥ ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥ उपसर्गाच्छन्दसि धात्वर्थे ।५।११११८॥ धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः । उद्गतान्निर्गतादित्यर्थः ॥ थट् च छन्दसि ।।२।२० ॥ नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट च । पञ्चथम् । पञ्चमम् ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।५।२।८९ ॥ पर्यवस्थाता शत्रुः अपत्यं परिपन्थिनम् । मात्वा परिपरिणौ विदन् ॥ बहुलं छन्दसि ।।२।१२२ ॥ मत्वर्थे विनिः स्यात् ॥ छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम् * ॥ इति दीर्घः । मंहिष्ठमुभयाविनम् । शुनमष्ट्रा व्यचरत् ॥ छन्दसीवनिपौ च वक्तव्यौ * ॥ ई । रथीरभूत् । सुमङ्गलीरियं वधूः । मघवानमीमहे ॥ तयोर्दा हिलौ च छन्दसि ।।३।२०॥ इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् । तर्हि ॥ था हेतौ च छन्दसि ।।३।२६ ॥ किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि । कथा दाशेम । पश्च पश्चा च छन्दसि ।।३।३३ ॥ अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा ॥ तुश्छन्दसि ।।३।५९॥ तृजन्तात्तुन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठः । दोहीयसी धेनुः ॥ प्रत्नपूर्वविश्वेमात्थाल छन्दसि ।।३।१११ ॥ इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा ॥ अमु च छन्दसि ।।४।१२॥ किमेत्तिङव्ययघादित्येव । प्रतं नय प्रतरम् ॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि ।।४।४१ ॥ खार्थे । यो नो दुरेवो वृकतिः । ज्येष्ठताति बर्हिषदम् ॥ अनसन्तानपुंसकाच्छन्दसि ।।४।१०३ ॥ तत्पुरुषादृच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥ बहुप्रजाश्छन्दसि ।।४।१२३ ॥ बहुप्रजा निर्ऋतिमाविवेश ॥ छन्दसि च ।।४।१४२॥ दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ। उभयतोदतः प्रतिगृह्णाति ॥ ऋतश्छन्दसि ।।४।१५८ ॥ ऋदन्ताबहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥ ॥ इति पञ्चमोऽध्यायः॥ एकाचो द्वे प्रथमस्य ॥ छन्दसि वेति वक्तव्यम् * ॥ यो जागार । दाति प्रियाणि ॥ तुजादीनां दीर्घोऽभ्यासस्य ।६।१।७॥ तुजादिराकृतिगणः । प्रभरा तूतुजानः । सूर्ये मामहानम् । दाधार यः पृथिवीम् । स तूताव ॥ बहुलं छन्दसि ।।१।३४ ॥ ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये ॥ ऋचि बेरुत्तरपदादिलोपश्च छन्दसि * ॥ ऋच्शब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम् । व्यूचानि ॥ रयेर्मतौ बहुलम् * ॥ रेवान् । रयिमान् पुष्टिवर्धनः ॥ चायः की ।६।१।३५ ॥ न्य१न्यं चिक्युन निचिक्युरन्यम् । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अमिं ज्योति Page #343 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया। ३३९ निचाय्य ॥ अपस्पृधेथामाऋचुरानृहुश्चिच्युषेतित्याजाताश्रितमाशीराशीर्ताः ।३।१॥३६॥ एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेथाम् । स्पर्धेलङि आथाम् । अर्कमानृचुः । वसून्यानृहुः । अर्चरहेंश्च लिट्युसि । चिच्युषे । च्युङो लिटि थासि । यस्तित्याज । त्यजेलि। श्रातास्त इन्द्र सोमाः। श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे । मध्यत आशीर्तः । श्रीन एव विपि निष्ठायां च ॥ खिदेश्छन्दसि ।६।१।५२ ॥ खिद दैन्ये । अस्यैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥ शीर्षश्छन्दसि ।।१।६०॥ शिरःशब्दस्य शीर्षन् स्यात् । शीर्णः शीर्णो जगतः ॥ वा छन्दसि ।६।१।१०६॥ दीर्घाज्जसि इ चि च पूर्वसवर्णदी| वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमी च शम्यं च । सूर्म्य सुषिरामिव । संप्रसारणाचेति पूर्वरूपमपि वा। इज्यमानः । यज्यमानः ॥ शेश्छन्दसि बहुलम् ।६।११७०॥ लोपः स्यात् । या ते गात्राणाम् । ता ता पिण्डानाम् ॥ एमन्नादिषु छन्दसि पररूपं वक्तव्यम्* ॥ अपां त्वेमन् । अपांत्वोद्मन् ॥ भय्यप्रवय्ये च छन्दसि ।।१।८३ ॥ बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ॥ हृदय्या उपसंख्यानम् * ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥ प्रकृत्यान्तःपादमव्यपरे ।६।१।११५॥ ऋपादमध्यस्थ एङ् प्रकृत्या स्यात् अति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् । सुजाते अश्वसूनृते । अन्तःपादं किम् । एतास एतेऽर्चन्ति । अव्यपरे किम् । तेऽवदन् ॥ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।६।१।११६॥ एषु व्यपरेऽप्यति एङ्ग प्रकृत्या । वसुर्भिनो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः। ते नो अव्रत । शतधारो अयं मणिः । ते नो अवन्तु । कुशिकासो अवस्यवः । यद्यपि बढ्चैस्तेनोऽवन्तु स्थतः । सोऽयमगात् । तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥ यजुष्युरः ।६।११११७॥ उरःशब्दः एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् । यजुषि पादाभावादनन्तःपादार्थ वचनम् ॥ आपो जुषाणो वृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ।६।१।११८ ॥ यजुषि अति प्रकृत्या । आपो अस्मान्मातरः । जुगाणो अग्निराज्यस्य । वृष्णो अंशुभ्याम् । वर्षिष्ठे अधि नाके । अम्बे अम्बाले अम्बिके । अस्मादेव वचनादम्बार्थेति हखो न ॥ अङ्ग इस्यादौ च ।६।१।११९ ॥ अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥ अनुदात्ते च कुधपरे ।६।१।१२०॥ कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अमिः । अयं सो अध्वरः । अनुदात्ते किम् । अथोऽग्रे रुदे । अग्रशब्द आधुदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥ अवप १ कयामती कुत एतास एतेऽर्चन्ति शुष्मं वृषणे वसया॥ । Page #344 -------------------------------------------------------------------------- ________________ ३४० सिद्धान्तकौमुद्याम् थासि च ।।१।१२१ ॥ अनुदात्ते अकारादौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुद्रेभ्यो अवपथाः । वपेस्थासि लङि तितिङ इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुदेभ्योऽवपथाः । निपातैर्यद्यदीति निघातो न ॥ आङोऽनुनासिकश्छन्दसि ।।१। १२६॥ आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः । गभीर आँ उग्रपुत्रे । ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः * ॥ ईषाअक्षो हिरण्ययः । ज्या इयम् । पूषा अविष्टु ॥ स्यश्छत्दसि बहुलम् ।६१।१३३ ॥ स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः ॥ हवाचन्द्रोत्तरपदे मळे ।६।१।१५१ ॥ हखात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्ने । हरिश्चन्द्रो मरुद्गणः । सुश्चन्द्र दस्म ॥ पितरामातरा च छन्दसि ।६।३३ ॥ द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ ॥ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।३।३।८४ ॥ समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्थ्यः । छन्दसि स्त्रियां बहुलम् * ॥ विष्वग्देवयोरयादेशः । विश्वाची च घृताची च । देवद्रीची नयत देवयन्तः । कद्रीची ॥ सध मादस्थयोश्छन्दसि ।।३।९६ ॥ सहस्य सधादेशः स्यात् । इन्द्रत्वास्मिन्त्सधमादे । सोमः सधस्तम् ॥ पथि च छन्दसि ।६।३।१०८ ॥ पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥ साढ्ये सादा साढेति निगमे ।६।३।११३ ॥ सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुनः पृतनासु साह्वा । अचोर्मध्यस्थस्य डस्य ळः ढस्य हश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य खरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्वकारतामेति स एवं चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥ छन्दसि च ।६३।१२६ ॥ अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ।६३।१३१ ॥ दीर्घः स्यान्मने । अश्वावती सोमावतीम् । इन्द्रियावान्मदिन्तमः । विश्वकर्मणा विश्वदेव्यावता ॥ ओषधेश्च विभक्तावप्रथमायाम् ।।३।१३२ ॥ दीर्घः स्यान्मन्त्रे । यदोषधीभ्यः । अदधात्योषधीषु ॥ ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ।।३।१३३ ॥ दीर्घः स्यात् । आतू न इन्द्र । नु मर्तः । उत वा घा स्यालात् । मक्षू गोमन्तमीमहे । भरता जातवेदसम् । तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः । कूमनाः । अत्रा ते भद्रा । यत्रा नश्चक्रा । उरुष्याणः ॥ इकः सुजि ।६।३।१३४ ॥ ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् । सुञ इति षः । नश्च धातुस्थोरुषुभ्य इति णः ॥ यचोऽतस्तिङः।६।३।१३५॥ मन्ने दीर्घः । विद्मा हि चक्रा जरसम् ॥ निपातस्य च ।६।३।१३६ ॥ एवा हि ते ॥ अन्येषामपि दृश्यते ।६।३।१३७ ॥ अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः । दण्डादण्डि । छन्दस्युभयथा ।६४।५॥ नामि दीर्थों वा । धाता धातृणामिति बहुचाः । तैत्तिरीयास्तु हखमेव पठन्ति ॥ वा षपूर्वस्य निगमे ।६।४।९॥ षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे। ऋभुक्षाणम् । ऋभुक्षणम् । निगमे किम् । तक्षा । Page #345 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया । ३४१ तक्षाणौ ॥ जनिता मन्त्रे ।।४।५३ ॥ इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता ॥ शमिता यज्ञे ।।४।५४ ॥ शमयितेत्यर्थः ॥ युप्लुवोर्दीर्घश्छन्दसि ।। ४॥५८ ॥ ल्यपीत्यनुवर्तते । वियूय । विप्लूय ॥ आडजादीनाम् ॥ छन्दस्यपि दृश्यते ।६३।७३ ॥ अनजादीनामित्यर्थः । आनट् । आवः ॥ न माङयोगे॥ बहुलं छन्दस्यमाङयोगेऽपि वा४७५ ॥ अडाटौ न स्तः । माङयोगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय । मा वः क्षेत्रे परबीजान्यवाप्सुः ॥ इरयो रे ।।४।७६ ॥ प्रथमं दध्र आपः । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावः । तदर्थ च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥ छन्दस्युभयथा ।६।४।८६॥ भूसुधियोर्यण् स्यादियकुवङौ च । वनेषु चित्रं विभ्वम् । विभुवं वा । सुध्यो हव्यमग्नेः । सुधियो वा । तन्वादीनां छन्दसि बहुलम् * ॥ तन्वं पुषेम । तनुवं वा । त्र्यम्बकम् । त्रियम्बकम् ॥ तनिपत्योश्छन्दसि ।६।४।९९ ॥ एतयोरुपधालोपः किति प्रत्यये । वितलिरे कवयः । शकुना इव पप्तिम भाषायां वितेनिरे । पेतिम ॥ घसिभसोर्ह लि च ।६।४।१००॥ सग्धिश्च मे । बब्धां ते हरी धानाः ॥ हुझल्भ्यो हेर्धिः ॥ श्रुशृणुपृकृवृभ्यश्छन्दसि ।६।४।१०२॥ श्रुधी हवम् । शृणुधी गिरः । रायस्पूर्धि । उरुणस्कृधि । अपावृधि ॥ वा छन्दसि ।।४।८८॥ हिरपिद्वा ॥ अडिन्तश्च ।।४।१०३॥ हेधिः स्यात् । रारन्धि । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि । युयोधि जातवेदः । यमेः शपो लुक् । यौतेः शपः श्लुः ॥ मवेष्वाङयादेरात्मनः।६।४।१४१॥ आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु ॥ विभाष|श्छन्दसि ।६४।१६२॥ ऋतुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठमेयस्सु । त्वं रजिष्ठमनुनेषि । ऋजिष्ठं वा ॥ ऋव्यवास्तव्यवास्त्वमाध्वीहिरण्ययानि छन्दसि ।।४।९७५ ।। ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् । वास्त्वं च । मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते । माध्वीनः सन्त्वोषधीः । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन । ॥ इति षष्ठोऽध्यायः॥ शीडो रुट् ॥ बहुलं छन्दसि ॥१८॥ रुडागमः स्यात् । लोपस्त आत्मनेपदेष्विति पक्षे तलोपः । धेनवो दुहे । लोपाभावे घृतं दुहृते । अदृश्रमस्य ॥ अतो भिस ऐम् ॥ बहुलं छन्दसि ।।११०॥ अग्निदेवेभिः ॥ नेतराच्छन्दसि ॥१॥२६॥ खमोरदड् न । वात्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् ॥ समासेज्नपूर्वे क्त्वो ल्यप् ॥ क्त्वापि छन्दसि ॥१॥३८ ॥ यजमानं परिधापयित्वा ॥ सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजालः॥१॥३९॥ ऋजवः सन्तु पन्थाः । पन्थान इति प्राप्ते सुः । परमे व्योमन् । व्योमनि इति प्राप्ते डेलृक् । धीती । मती । सुष्टुती । १ तुजादित्वादिति भावः ॥ Page #346 -------------------------------------------------------------------------- ________________ ३४२ सिद्धान्तकौमुद्याम् धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घः । या सुरथा रथीतमोभा देवा दिविस्पृशा। अश्विना । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताब्राह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा । यमिति प्राप्ते । न युष्मे वाजबन्धवः । अस्से इन्द्राबृहस्पती । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा । व्यवस्थावदङ्ग । आङो ड्या । साधुया । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल ॥ इयाडि. याजीकाराणामुपसंख्यानम् * ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् । डेरीकार इत्याहुः । तत्रायुदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् डेलृक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ आङयाजयारामुपसंख्यानम् * ॥ प्र बाहवा सिसृतम् । बाहुनेति प्राप्ते आङादेशः । घेडिंतीति गुणः । खप्नया । खमेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया । नावेति प्राप्ते अयार् । रित्स्वरः ॥ अमो मश ७११४०॥ मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः अस्तिसिच इति ईट् । वधी वृत्रम् । अवधिषमिति प्राप्ते ॥ लोपस्त आत्मनेपदेषु ॥१॥४१॥ छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मनेति किम् । उत्सं दुहन्ति ॥ ध्वमो ध्वात् ७१।४२ ॥ अन्तरेवोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते ॥ यजध्वनमिति च ७५११४३ ॥ एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः । वकारस्य ककारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥ तस्य तात् ।११।४४ ॥ लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते । सूर्य चक्षुर्गमयतात् । गमयतेति प्राप्ते ॥ तप्तनतनथनाश्च ७१॥४५॥ तस्येत्येव । शृणोत ग्रावाणः । शृणुतेति प्राप्ते तप् । सुनोतन पचत ब्रह्मवाहसे । दधातन द्रविणं चित्रमस्मे । तनप् । मरुतस्तज्जुजुष्टन । जुषध्वमिति प्राप्त व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवासो मरुतो यतिष्ठेन । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छन्दसो डतिः । अस्तेस्तस्य थनादेशः ॥ इदन्तो मसि ॥११४६ ।। मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि । त्वमस्माकं तव स्मसि । इमः स्मः इति प्राप्ते ॥ क्त्वो यक् ७११४७ ॥ दिवं सुपर्णो गत्वाय ॥ इष्टीनमिति च ७११४८ ॥ क्त्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥ स्लाव्यादयश्च ।७।११४९ ॥ आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । खिन्नः स्नात्वी मलादिव । पीत्वी सोमस्य वावृधे । स्नात्वा पीत्वेति प्राप्ते ॥ आजसेरसुक् ७१।५० ॥ अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः । १ सुषामादित्वात् षत्वम् ॥ Page #347 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया । ३४३ ब्राह्मणासः ॥ श्रीग्रामण्योश्छन्दसि ७१॥५६॥ आमो नुट् । श्रीणामुदारो धरुणो रयीणाम् । सूत ग्रामणीनाम् ॥ गोः पादान्ते ।७११५७ ॥ विद्मा हि त्वा गोपतिं शूर गोनाम् । पादान्ते किम् । गवां शता पृक्षयामेषु । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् ॥ छन्दस्यपि दृश्यते ७११७६ ॥ अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः ॥ ई च द्विवचने ७।१।७७॥ अस्थ्यादीनामियेव । अक्षीभ्यां ते नासिकाभ्याम् ॥ दृक्स्ववस्वतवसां छन्दसि ।७१८३ ॥ एषां तुम् स्यात्सौ । कीदृडिन्द्रः । स्ववान् । स्वतवान् । उदोष्ठ्यपूर्वस्य ॥ बहुलं छन्दसि ।७१। १०३ ॥ ततुरिः। जगुरिः पराचैः ॥ हु हरेश्छन्दसि ॥२॥३१॥ हरेनिष्ठायां हु आदेशः स्यात् । अद्भुतमसि हविर्धानम् ॥ अपरिहृताश्च ।।२।३२ ॥ पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपरिहृताः सनुयाम वाजम् ॥ सोमे हरितः।।२।३३॥ इड्गुणौ निपात्येते । मा नः सोमो हरितः ॥ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तुशास्तृतरुतृतरूतृवस्तृवरूतृवरूत्रीरुज्वलितिक्षरितिवमित्यमितीति च ।।२।३४ ॥ अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिटप्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिग्रंसिताममुञ्चतम् । विष्कभिते अजरे । येन खः स्तभितम् । सत्येनोत्तभिता भूमिः । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ। आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः । त्रिधा ह श्यावमश्विना विकस्तम् । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता । ग्रावग्राम उत शंस्ता । प्रशास्ता पोता । तरतेव॒वृञोश्च तृच उट् ऊट एतावागमौ निपात्यते । तरुतारं रथानाम् । तरूतारम् । वरुतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् । उज्वलादिभ्यश्चतुर्थ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचसने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु अस्तस्कब्धस्तब्धोत्तब्धचतितविकसिताः। विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता। वरिता । उज्वलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति ॥ बभूथाऽततन्थजगृम्भववर्थेति निगमे ।।६४ ॥ विद्मा तमुत्सं यत आबभूथ ॥ येनान्तरिक्षमुर्वाततन्थ । जगृम्भा ते दक्षिणमिन्द्र हस्तम् । त्वं ज्योतिषा वितमो ववर्थ । भाषायां तु बभूविथ । आतेनिथ । जगृहिम । ववरिथेति ॥ सनिससनिवांसम् ।७।२।६९॥ सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा कसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ ( अञ्जित्वाग्ने सनिससनिवांसम् ) पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् * ॥ हिरण्यवर्णाः शुचयः पावकाः ॥ घोर्लोपो लेटि वा ३७० ॥ दधद्रनानि दाशुषे । सोमो ददद्गन्ध TAITHHHHHHHHH Page #348 -------------------------------------------------------------------------- ________________ ३४४ सिद्धान्तकौमुद्याम् र्वाय । यदमिरमये ददात् ॥ मीनातेनिगमे ७३२८१॥ शिति हखः । प्रमिणन्ति व्रतानि । लोके प्रमीणन्ति ॥ अस्तिसिचोऽपृक्ते ॥ बहुलं छन्दसि ।।३।९७ ॥ सर्वमा इदम् । आसीदिति प्राप्ते । [अस्तेर्लङ् ति ईडभाव अपृक्तत्वा द्धल्ङ्यादिलोपः । रुत्वविसौ । संहितायां तु 'भो भगो-१६७' इति यत्वम् । 'लोपः शाकल्यस्य ६७' इति यलोपः । गोभिरक्षाः । सि च इडभावच्छान्दसः । अट् । शेषं पूर्ववत् । हखस्य गुणः । जसि च जसादिषु छन्दसि वावचनं प्राङ् णौचङ्युपधायाः * ॥ अधा शतक्रत्वो यूयम् । शतक्रतवः । पश्वे नृभ्यो यथा गवे । पशवे ॥ नाभ्यस्तस्याचीति निषेधे बहुलं छन्दसीति वक्तव्यम् * ॥ अनुषग्जुजोषत् ॥ नित्यं छन्दसि॥४८॥ छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ॥ न छन्दस्यपुत्रस्य ।७।४।३५ ॥ पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदी? न । मित्रयुः । क्याच्छन्दसीति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः ॥ अपुत्रादीनामिति वाच्यम् * ॥ जनीयन्तोऽन्वग्रवः । जनमिच्छन्त इत्यर्थः ।। दुरस्युर्द्रविणस्युर्वृषण्यतिरि षण्यति ७४४॥३६॥ एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् । दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥ अश्वाघस्यात् ।।४।३७ ॥ अश्व अघ एतयोः क्यचि अत्स्याच्छन्दसि । अश्वायन्तो मघवन् । मा त्वा वृका अघायवः । न च्छन्दसीति निषेधो न ईत्वमात्रस्य किंतु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ॥ देवमुम्नयोर्यजुषि काठके ।४३८ ॥ अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हवामहे । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्ने यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति स चेन्मन्नो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः । बढ़चानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ॥ कव्यध्वरपृतनस्यर्चि लोपः॥४॥३९॥ एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः । अध्वर्यु वा मधुपाणिम् । दमयन्तं पृतन्युम् ॥ दधातेर्हिः जहातेश्च क्त्वि ॥ विभाषा छन्दसि ७।४।४४॥ हित्वा शरीरम् । हीत्वा वा ॥ सुधित वसुधित नेमधित धिष्व धिषीय च ॥४॥४५॥ सु वसु नेम एतत्पूर्वस्य दधातेः क्तप्रत्यये इत्वं निपात्यते । गर्भ माता सुधितं वक्षणासु । वसुधितमनौ । नेमधिता न पौंस्या ॥ क्तिन्यपि दृश्यते । उत श्वेतं वसुधिति निरेके । धिष्व वजं दक्षिण इन्द्र हस्ते । धत्खेति प्राप्ते । सुरेता रेता धिषीय ॥ आशीर्लिङि इट् । इटोऽत् । धासीयेति प्राप्ते ॥ अपो भि ॥ मासश्छन्दसीति वक्तव्यम् * ॥ माद्भिः शरद्भिः ॥ खवःखतवसोरुषसश्चेष्यते * ॥ खवद्भिः । अवतेरसुन् । शोभनमवो येषां - ते खवसस्तैः । तु इति सौत्रो धातुस्तस्मादसुन् । खं तवो येषां तैः स्वतवद्भिः । समुषद्भिरजायथाः । मिथुनेऽसिः । वसेः किच्चेत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु उषः किदिति प्राग्व्याख्यातम् ॥ न कवतेर्यङि ॥ कृषेश्छन्दसि ॥४६४ ॥ यङि अभ्यासस्य चुत्वं न । करीकृष्यते ॥ दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलाऽऽपनीफण Page #349 -------------------------------------------------------------------------- ________________ ३४५ त्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोद विद्युतत्तरित्रतः सरिसृपतंवरीवृजन्मर्मृज्याऽऽगनीगन्तीति च |७|४/६५ ॥ एतेऽष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिः शेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङि चलेरङ् द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुषम् । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु । ध्वरतेर्यइलुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य । तेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः । तरतेः शतरि ल अभ्यासस्य रिगागमः । सहोर्जा तरित्रतः । सृपेः शतरि लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि लावभ्यासस्य रीक् । मृजेर्लिटि णल अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदाssगनीगन्ति कर्णम् ॥ ससूवेति निगमे | ७|४|७४ || सूतेर्लिटि परस्मैपदं वुगागमोऽऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् । सुषुवे इति भाषायाम् ॥ बहुलं छन्दसि । ७४।७८ ॥ अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि । वशेरेतद्रूपम् ॥ ॥ इति सप्तमोऽध्यायः ॥ वैदिकीप्रक्रिया । प्रसमुपोदः पादपूरणे | ८ | ११६ ॥ एषां द्वे स्तः पादपूरणे । प्रप्रायमग्निः । संसमिध्रुवसे । उपोप मे परामृश । किं नोदुदु हर्षसे ॥ छन्दसीरः |८|२|१५ ॥ इवर्णान्ताफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय । गीर्वान् ॥ अनो नुट् |८|२| १६ ॥ अन्नन्तान्मतोर्नुट् स्यात् । अक्षण्वन्तः कर्णवन्तः । अस्थन्वन्तं यदनस्था ॥ नाद्वस्य |८|२| १७ ॥ नान्तात्परस्य घस्य नुट् । सुपथिन्तरः || भूरिदान्नस्तुवाच्यः * ॥ भूरिदावत्तरो जनः ॥ ईद्रथिनः * ॥ रथीतरः । रथीतमं रथीनाम् || नसत्तनिषत्तानुत्तप्रतूर्तसूर्त निच्छन्दसि ||२/६१ || सदर्न पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निषत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गूरी इत्यस्य ॥ अन्नरूधरवरित्युभयथा छन्दसि | ८ | २|७० ॥ रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊधएव । ऊधरेव । अवएव । अवरेव ॥ भुवश्च महाव्याहृतेः |८|२२७१ ॥ भुवइति । भुवरिति ॥ ओमभ्यादाने ८ २८७ || ओमशब्दस्य प्लुतः स्यादारम्भे । ओ३म् अग्निमीळे पुरोहितम् । अभ्यादाने किम् । ओमित्येकाक्षरम् ॥ ये यज्ञकर्मणि ४४ Page #350 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् था।८८ ॥ ये ३ यजामहे । यज्ञेति किम् । ये यजामहे ॥ प्रणवष्टेः ।।२।८९॥ यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिन्वतो ३ म् । टेः किम् । हलन्ते अन्त्यस्य मा भूत् ॥ याज्यान्तः ।।२।९०॥ ये याज्या मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञकर्मणि । जिह्वामने चकृषे हव्यवाहा ३ म् । अन्तः किम् । याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेष्यते ॥ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः।८।२।९१ ॥ एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू ३ हि । अग्नये गोमयानि प्रे ३ प्य । अस्तु श्रौ ३ षट् । सोमस्याग्ने वीही वौ ३ षट् । अग्निमा ३ वह ॥ अग्नीत्प्रेषणे परस्य च ।८।२।९२ ॥ अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ ३ श्रा ३ वय ॥ विभाषा पृष्टप्रतिवचने हेः ।८।२।९३ ॥ प्लुतः । अकार्षीः कटम् । अकार्ष हि ३ । अकार्ष हि । पृष्टेति किम् । कटं करिष्यतिहि । हेः किम् । कटं करोति ननु ॥ निगृह्यानुयोगे च ।८।२।९४ ॥ अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ ३। अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥ आम्रडितं भर्सने ।८।२।९५ ॥ दस्यो ३ दस्यो ३ घातयिष्यामि त्वाम् । आमेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर चौर ३ ॥ अङ्गयुक्तं तिङाकाङ्क्षम् ।।२।९६ ॥ अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्गं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥ विचार्यमाणानाम् ।।२।९७ ॥ वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्य ३ मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥ पूर्व तु भाषायाम् ।८।२।९८ ॥ विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३ रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते॥प्रतिश्रवणे च ।८।२।९९ ॥ वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्य च । गां मे देहि भोः । हन्त ते ददामि ३ । नित्यः शब्दो भवितुमर्हति । दत्त किमात्थ ३ ॥ अनुदात्तं प्रश्नान्ताभिपूजितयोः ।८२।१०० ॥ अनुदात्तः प्लुतः स्यात् । दूराद्भूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अभिभूत ३ इ । पट ३ उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक ॥ चिदिति चोपमार्थे प्रयुज्यमाने ।८२।१०१॥ वाक्यस्य टेरनुदात्तः प्लुतः । अमिचिद्भाया ३ त् । अमिरिव भायात् । उपमार्थे किम् । कथंचिदाहुः । प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥ उपरिखिदासीदिति च ।८।२।१०२॥ टेः प्लुतोऽनुदात्तः स्यात् । उपरिखिदासी ३ त् । अधःखिदासी ३ दित्यत्र तु विचार्यमाणानामित्युदात्तः प्लुतः ॥ खरितमानेडितेऽसूया १ अत्र येशब्दो ये यजामह इति वाक्यघटितो गृह्यते । भाष्ये सर्वत्रातिप्रसङ्गमाशक्य सिद्धं तु ये यजामह इत्यस्य ब्रूह्यादिषूपसंख्यानमित्युक्तत्वात् ॥ Page #351 -------------------------------------------------------------------------- ________________ वैदिकीप्रक्रिया । ३४७ संमतिको कुत्सनेषु |८|२| १०३ ॥ स्वरितः लुतः स्यादाम्रेडिते परेऽसूयादौ गये । असूयायाम् । अभिरूपक ३ अभिरूपक रिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक ३ अभिरूपक शोभनोऽसि । कोपे । अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक ३ शाक्तीक रिक्ता ते शक्तिः ॥ क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् |८|२| १०४ ॥ आकाङ्क्षस्य तिङन्तस्य टेः खरितः प्लुतः स्यात् आचारभेदे । स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रांश्च लप्सीष्ट ३ धनं च तात । व्यापारणे । कटं कुरु ३ ग्रामं गच्छ । आकाङ्क्ष किम् । दीर्घायुरसि । अग्नीदमीन्विहर || अनन्त्य - स्यापि प्रश्नाख्यानयोः | ८|२| १०५ || अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः । अगमः ३ पूर्वा ३ न् ग्रामा ३ न् । सर्वपदानामयम् । आख्याने । अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् ॥ लुतावैच इदुतौ |८|२|१०६ ॥ दूराद्भूतादिषु लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ लवेते । ऐ ३ तिकायन । औ ३ पगव । चतुर्मात्रावत्र ऐचौ सम्पद्येते ॥ एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ |८|२|१०७ ॥ अप्रगृह्यस्य एचोऽदूराद्भूते लुतविषये पूर्वस्यार्धस्याकारः लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव * ॥ प्रश्नान्ते । अगम: ३ पूर्वा ३ न् ग्रामा३न् । अग्निभूता ३ इ । अभिपूजिते । करोषि पटा ३ उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्य ३ मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूता ३ इ । याज्यान्ते । स्तोमैर्विधेमाग्नया ३ इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अदूराद्भूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माले || आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः * ॥ अग्ना ३ इ पत्नी वः ॥ तयोर्खावचि संहितायाम् ।८।२।१०८॥ इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न ३ याशा । पट ३ वाशा । अम्न ३ यिन्द्रम् । पट ३ वुदकम् । अचि किम् । अम्मा ३ इ वरुणौ । संहितायां किम् । अम्मा ३ इ इन्द्रः । संहितायामित्याध्याय समाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्ण - दीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वादुदात्तस्वरितयोर्यणः खरितोऽनुदात्त - स्येत्यस्य बाधनार्थो वा । मतुवसो रु संबुद्धौ छन्दसि |८|३|१ || रुइत्यविभक्तिको निर्देशः । मत्वन्तस्य वखन्तस्य चरुः स्यात् । अलोऽन्त्यस्येति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् । हरिवो मेदिनं त्वा । छन्दसीर इति वत्वम् ॥ दाश्वान्साहामी | ६|१|१२ ॥ एते कखन्ता निपात्यन्ते । मीस्तोकाय तनयाय ॥ वन उपसंख्यानम् * ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः । इणः क्वनिप् ॥ उभयथर्क्ष |८|३|८ || अम्परे 1 १ क्षिया आचारोलङ्घनम् । इष्टप्रार्थनमाशीः । प्रैषः प्रेषणम् ॥ Page #352 -------------------------------------------------------------------------- ________________ ३४८ सिद्धान्तकौमुद्याम् छवि नकारस्य रुर्वा । पशूस्तांश्चक्रे ॥ दीर्घादटि समानपादे ।८।३।९॥ दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवाँ अच्छा सुमती । महाँ इन्द्रो य ओजसा । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे ॥ आतोऽटि नित्यम् ।।३।३ ॥ अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः । तैत्तिरियास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥ स्वतवान्पायौ ।८।३। ११॥ रुर्वा । भुवस्तस्य खतवाँः पायुरग्ने ॥ छन्दसि वाऽप्रानेडितयोः ।८।२४९ । विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमानेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः । गिरिन विश्वतस्पृथुः । नेह । वसुनः पूर्व्यस्पतिः । अप्रेत्यादि किम् । अमिः प्र विद्वान् । पुरुषःपुरुषः॥ कः करत्करतिकृधिकृतेष्वनदितेः।८३३५०॥ विसर्गस्य सः स्यात् । प्रदिवो अपस्कः। यथा नो वस्यसस्करत् । सुपेशसस्करति । उरुणस्कृधि । सोमं न चारु मघवत्सु नस्कृतम् । अनदितेरिति किम् । यथा नो अदितिः करत् ॥ पञ्चम्याः परावध्यर्थे ।८।३।५१॥ पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परतः । दिवस्परि प्रथम जज्ञे । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः ॥ पातौ च बहुलम् ।८।३३५२॥ पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु ॥ षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।८।। ५३ ॥ वाचस्पतिं विश्वकर्माणम् । दिवस्पुत्राय सूर्याय । दिवस्पृष्ठं भन्दमानः । तमसस्पारमस्य । परिवीत इळस्पदे । दिवस्पयोदिधिषाणाः। रायस्पोषं यजमानेषु ॥ इडाया वा ८॥३॥५४॥ पतिपुत्रादिषु परेषु । इळायास्पुत्रः । इळायाः पुत्रः । इळायास्पदे । इळायाः पदे ॥ निसस्तपतावनासेवने ।८।३।१०२॥ निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्त रक्षो निष्टप्ता अरातयः । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥ युष्मत्तत्ततक्षुष्वन्तःपादम् ।।३।१०३ ॥ पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्वं देव सवितः । तेभिष्ट्वा । आभिष्टे । अप्खने सधिप्टव । अमिष्टद्विश्वम् । द्यावापृथिवी निष्टतक्षुः । अन्तःपादं किम् । तदग्निस्तदर्यमा । यन्मआत्मनो मिन्दाभूदग्मिस्तत्पुनराहार्जातवेदा विचर्षणिः । अत्रामिरिति पूर्वपादस्यान्तो न तु मध्यः ॥ यजुष्येकेषाम् ।८।३।१०४॥ युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्वम् । अमिष्टे अग्रम् । अर्चिभिष्टताः । पक्षे अर्चिभिस्त्वमित्यादि ॥ स्तुतस्तोमयोश्छन्दसि ।८।३।१०५ ॥ नृभिष्टुतस्य । नृभिः स्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ पूर्वपदात ।।३।१०६॥ पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा । यदिन्द्रामी दिविष्ठः । युवं हि स्थः खर्पती ॥ सुञः।८।३।१०७ ॥ पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः । अभीषुणः ॥ सनोतेरन: ।८।३।१०८॥ गोषा इन्दो नृषा असि । अनः किम् । गोसनिः ॥ सहेः पृतनाभ्यां १ अनकारान्तसनोतेरिणकुभ्यां परस्य सस्य षश्छन्दसि ॥ Page #353 -------------------------------------------------------------------------- ________________ साधारण वरप्रक्रिया । च |८|३|१०९ ॥ पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥ विव्यभिभ्योऽड्व्यवाये वा छन्दसि | ८|३|११९ ॥ सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥ छन्दस्यृदवग्रहात् |८|४| २३ || ऋकारान्तादवमहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥ नश्च धातुस्योरुषुभ्यः | ८|४|२७ ॥ धातुस्थात् । अग्ने रक्षा णः । शिक्षा णो अस्मिन् । उरु णस्कृधि । अभीषु णः । मो षु णः ॥ ॥ इत्यष्टमोऽध्यायः ॥ ॥ इति वैदिकी प्रक्रिया समाप्ता ॥ ३४९ ॥ अथ खरप्रक्रिया ॥ अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ ॥ परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः । अत्र सनाद्यन्ता इति धातुत्वे धातुखरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ सतिशिष्टखरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् * ॥ तेनोक्तोदाहरणे गुपेर्धातुखर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्यत्रेति किम् । यज्ञं यज्ञमभिवृधे गृणीतः । अत्र सतिशिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव | अनुदात्तस्य च यत्रोदात्तलोपः । ६।१।१६१ ॥ यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् । अत्र ङीबुदात्तः ॥ चौ |६|१|१२२ ॥ लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिखरापवादः । देवद्रीचीं नयत देवयन्तः ॥ अतद्धित इति वाच्यम् * ॥ दाधीचः । माधूचः । प्रत्ययखर एवात्र || आमन्त्रितस्य च । ६।१।१९८ ॥ आमन्त्रितस्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुणमित्र देवाः || आमन्त्रितस्य च |८|१|१९ ॥ पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरखति । अपादादौ किम् । शुतुद्र स्तोमम् ॥ आमन्त्रितं पूर्वमविद्यमानवत् ॥ अग्न इन्द्र । अत्रेन्द्रादीनां निघातो न पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् ॥ नाम समानाधिकरणे सामान्यवचनम् ॥ समानाधिकरणे आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजखिन् । अग्ने त्रातः । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अन्ये देवि सर - स्वति ॥ विभाषितं विशेषवचने ॥ अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । देवीः षळुवरुरु नः कृणोत । अत्र देवीनां विशेषणं षडिति । देवाः शरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ॥ सुबामन्त्रिते पराङ्गवत्स्वरे | २|१|२ || सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्पती । शुभ इति शुभेः क्विवन्तात्षष्ठ्यन्तस्य १ एभ्यः परस्य सुनोत्यादेः सस्याव्यवाये षत्वं वा । प्रकरणप्राप्तस्य षत्वमात्रस्य विकल्पः ॥ स्थान्निमित्तादुरुश ब्दात्सुशब्दाच्च परस्य नस् शब्दस्य नस्य णो भवति ॥ २ धातु Page #354 -------------------------------------------------------------------------- ________________ ३५० सिद्धान्तकौमुद्याम् परशरीरानुप्रवेशे पाष्ठिकमामन्त्रितायुदात्तत्वम् । न चाष्टमिको निघातः शङ्कयः । पूर्वामत्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्तभोजनम् । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ॥ षष्ठ्यामन्त्रितकारकवचनम् * ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनेह न । अयमग्ने जरिता । एतेनाग्ने ब्रह्मणा । समर्थानुवृत्त्या वा सिद्धम् ॥ पूर्वाङ्गवच्चेति वक्तव्यम् * ॥ आ ते पितर्मरुताम् । प्रति त्वा दुहितर्दिवः ॥ अव्ययानां न * ॥ उच्चैरधीयान ॥ अव्ययीभावस्य त्विष्यते * ॥ उपाम्यधीयान ॥ उदात्तखरितयोर्यणः स्वरितोऽनुदात्तस्य ।८।२।४॥ उदात्तस्थाने खरितस्थाने च यो यण् ततः परस्यानुदात्तस्य खरितः स्यात् । अभ्यभि हि । खरितस्य यणः । खलप्ठ्याशा । अस्य खरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिधातो न ॥ एकादेश उदात्तेनोदात्तः ।८२।५॥ उदात्तेन सहैकादेश उदात्तः स्यात् । वोश्वाः । क्वावरं मरुतः ॥ खरितो वानुदात्ते पदादौ ।८।२।६ ॥ अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः खरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी ३ दं ज्योतिर्हृदये । अस्य श्लोको दिवीयते । व्यवस्थितविभाषात्वादिकारयोः खरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तादिति पूर्वरूपे खरित एव । तेऽवदन् । सो ३ यमागात् । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे झैप्राभिनिहतेषु चेति ॥ उदात्तादनुदात्तस्य स्वरितः ८॥४॥६६॥ उदात्तात्परस्यानुदात्तस्य खरितः स्यात् । अग्निमीळे । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः ॥ नोदात्तखरितोदयमगाग्र्यकाश्यपगालवानाम् ।८४।६७ ॥ उदात्तपरः खरितपरश्चानुदात्तः खरितो न स्यात् । गाादिमते तु स्यादेव । प्र य आरुः । वोऽश्वाः वा ३ भीशवः ॥ एकश्रुति दूरात्संबुद्धौ ।।२।३३ ॥ दूरात्संबोधने वाक्यमेकश्रुति स्यात् । त्रैखर्यापवादः । आगच्छ भो माणवक ॥ यज्ञकर्मण्यजपन्यूंखसामसु ।१२।३४ ॥ यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूर्धा दिवः ककुत् । यज्ञेति किम् । खाध्यायकाले त्रैवर्यमेव । अजपेति किम् । ममाने व! विहवेप्वस्तु । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥ उच्चैस्तरां वा वषट्कारः ।।२।३५ ॥ यज्ञकर्मणि वौषट्शब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा ॥ विभाषा छन्दसि ।।२।३६ ॥ छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैवर्यम् । ब्राह्मणे एकश्रुतिर्बढचानाम् । अन्येषामपि यथासंप्रदाय व्यवस्था ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।१।२।३७ ॥ सुब्रह्मण्याख्ये निगदे यज्ञकर्मणीति विभाषा छन्दसीति च प्राप्ता एकश्रुतिर्न स्यात्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो ३ म् ॥ [ सुब्रह्मणि साधुरिति यत् । न च 'एकादेश उदात्तेनोदात्तः ३६५८' इति सिद्धे पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः । ] असावित्यन्तः * ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्यो यजते । जित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ॥ अमुष्येत्यन्तः ॥ षष्ठ्यन्तस्यापि Page #355 -------------------------------------------------------------------------- ________________ प्रातिपदिकखरप्रक्रिया । ३५१ प्राग्वत् । दाक्षेः पिता यजते । स्यान्तस्योपोत्तमं च * ॥ चादन्तस्तेन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ॥ वा नामधेयस्य * ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥ देवब्रह्मणोरनुदात्तः ।।२।३८ ॥ अनयोः खरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत ॥ खरितात्संहितायामनुदात्तानाम् ।।२॥३९॥ खरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । इमं मे गङ्गे यमुने सरस्वति ॥ उदात्तखरितपरस्य सन्नतरः ।।२।४०॥ उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् । सरस्वति शुतुद्रि। व्यचक्षयत्वः ॥ तस्य परमानेडितम् ॥ अनुदात्तं च ।८।१॥३॥ द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवेदिवे ॥ ॥ इति साधारणखराः ॥ धातोः ।।११६२॥ अन्त उदात्तः स्यात् । गोपायतं नः । असि सत्यः ॥ स्वपादिहिंसामच्यनिटि ।६।१।१८८ ॥ खपादीनां हिंसेश्चानिट्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । खपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययवरेण मध्योदात्तता । कित्येवेष्यते । नेह । खपानि । हिनसानि ॥ अभ्यस्तानामादिः।६।। १८९ ॥ अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु । परत्वाच्चित्वरमयं बाधते । दधाना इन्द्रे ॥ अनुदात्ते च ।६।१।१९०॥ अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे ॥ भीहीभृहमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ।।१।१९२ ॥ भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति । ममत्तु नः परिज्मा । माता यद्वीरं दधनत् । जागर्षि त्वम् ॥ लिति ।६।१।१९३ ॥ प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥ आदिर्णमुल्यन्यतरस्याम् ।६।१।१९४ ॥ अभ्यस्तानामादिरुदात्तो वा णमुलि परे । लोलूयलोलूयम् । पक्षे लित्वरः ॥ अचः कर्तृयकि ।६।१।१९५॥ उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥ चङयन्यतरस्याम् ।।१।२१८॥ चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चकुदात्तः ॥ ॥ इति धातुखराः ॥ कर्षाऽऽत्वतो घोऽन्त उदात्तः ।६।१११५९ ॥ कर्षतेर्धातोराकारवतश्च घअन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः पाकः ॥ उञ्छादीनां च ।।१।१६० ॥ अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे । अन्यत्र योगेयोगे तवस्तरम् । भक्षशब्दो घजन्तः । गावः सोमस्य प्रथमस्य भक्षः । उत्तमशश्वत्तमावपि । १ उञ्छ, म्लेच्छ, जञ्ज, जल्प, जप, बध, युग, गुरो, दूष्ये, वेगवेदवेष्टबन्धाः करणे, स्तुयुद्रुवश्छन्दसि, वर्तनि स्तोत्रे,श्वभ्रे दरः, साम्बतापौ भावगर्हायाम् , उत्तमशश्वत्तमौ सर्वत्र, भक्षमन्थगोमन्था इत्यञ्छादिः॥ Page #356 -------------------------------------------------------------------------- ________________ ३५२ सिद्धान्तकौमुद्याम् उदुत्तमं वरुण । शश्वत्तममीळते ॥ चतुरः शसि ।।११६७ ॥ चतुरोऽन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य। चतेरुरन् । नित्त्वादाद्युदात्तता ॥ झल्युपोत्तमम् ।६।१।१८०॥ षट्त्रिचतुर्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः नवभिः । नवभिर्वाजैनवती च । सप्तभ्यो जायमानः । आदशभिर्विवखतः । उपोत्तमं किम् । आ षडिईयमानः । विश्वैदेवैस्त्रिभिः । झलि किम् । नवानां नवतीनाम् ॥ विभाषा भाषायाम् ।६।१।१८१॥ उक्तविषये ॥ सर्वस्य सुपि ।६।१११९१ ॥ सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा ॥ नित्यादिनित्यम् ।६।१।१९७ ॥ जिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या । पुंसः कर्मणि ब्राह्मणादित्वात् प्यञ् । सुते दधिप्व नश्चनः । चायतेरसुन् । चायेरन्ने हखश्चेति चकारादसुनो नुडागमश्च ॥ पथिमथोः सर्वनामस्थाने ।६।१।१९९ ॥ आदिरुदात्तः स्यात् । अयं पन्थाः । सर्वनामस्थाने किम् । ज्योतिष्मतः पथो रक्ष । उदात्तनिवृत्तिखरेणान्तोदात्तं पदम् ॥ अन्तश्च तवै युगपत् ।६।१।२०० ॥ तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ ॥ क्षयो निवासे ।६।१। २०१॥ आधुदात्तः स्यात् । खे क्षये शुचिव्रत ॥ जयः करणम् ।६।१।२०२॥ करणवाची जयशब्द आधुदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥ वृषादीनां च ।६।१। २०३ ॥ आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती। इन्द्रं वाणीः ॥ संज्ञायामुपमानम् ।६।१।२०४ ॥ उपमानशब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा। कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्खरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अमिर्माणवकः । उपमानं किम् । चैत्रः ॥ निष्ठा च यजनात् ।६।१।२०५ ॥ निष्ठान्तस्य यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । ब्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥ शुष्कधृष्टौ ।६।१।२०६ ॥ एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अतसं न शुष्कम् ॥ आशितः कर्ता ।६।१।२०७॥ कर्तृवाची आशितशब्द आधुदात्तः । कृषन्नित्फाल आशितम् ॥ रिक्ते विभाषा ।६१।२०८॥ रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्ठा च यजनादिति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन ॥ जुष्टार्पिते च छन्दसि ।६।१।२०९॥ आधुदात्ते वा स्तः ॥ नित्यं मन्त्रे ।६।१।२१०॥ एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः । षळर आहुरर्पितमित्यादेः पूर्वणैव सिद्धेः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षष्टिर्न चला चलास इत्यत्रान्तोदात्तदर्शनाच्च ॥ युष्मदस्मदोर्डसि ।।१।२११ ॥ आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥ अयि च ।।१।२१२ ॥ तुभ्यं हिन्वानः । मह्यं वातः १ वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः, नयः, तायः, तयः, चयः, श्रमः, वेदः, सूदः, अंशु, गुहा, शमरमी संज्ञायां भावकर्मणोः, मज्लः, शान्तिः, कामः, यामः, आरा, धारा, कारा, वहः, कल्पः, पादः,। इति वृषादिः॥ Page #357 -------------------------------------------------------------------------- ________________ खरप्रक्रियायां फिटसूत्राणि । ३५३ पवताम् ॥ यतोऽनावः ।।१।२१३ ॥ यत्प्रत्ययान्तस्य व्यच आदिरुदात्तो नावं विना । युञ्जन्त्यस्य काम्या । कमेर्णिङन्तादचो यत् [ अनावः किम् । नवतिं नाव्यानाम् ] ईडवन्दवृशंसदहां ण्यतः।।१।२१४॥ एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत । आजुह्वान ईड्यो वन्द्यश्च । श्रेष्ठं नो धेहि वार्यम् । उक्थमिन्द्राय शंस्यम् ॥ विभाषा वेण्विन्धानयोः।६।१।२१५॥ आदिरुदात्तो वा । इन्धानो अमिम् ॥ त्यागरागहासकुहश्वठक्रथानाम् ।६।१।२१६ ॥ आदिरुदात्तो वा । आद्यास्त्रयो घान्ताः । त्रयः पचाद्यजन्ताः ॥ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ।६।१।२१९ ॥ मतोः पूर्वमाकार उदात्तः स्त्रीनान्नि। उदुम्बरावती। शरावती ॥ अतोऽवत्याः ।६।१।२२०॥ अवतीशब्दस्यान्त उदात्तः । वेत्रवती। ङीषः षित्त्वादनुदात्तत्वं प्राप्तम् ॥ ईवत्याः ।।१।२२१॥ ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥ ॥अथ फिट्सूत्राणि ॥ फिषोऽन्त उदात्तः॥ प्रातिपदिकं फिट तस्यान्त उदात्तः स्यात् । उच्चैः ॥ पाटलापालङ्काम्बासागरार्थानाम् ॥ एतदर्थानामन्त उदात्तः । पाटला, फलेरुहा, सुरूपा, पाकलेति पर्यायाः । लघावन्त इति प्राप्ते । अपालङ्क, व्याधिघात, आरेवत, आरग्वधेति पर्यायाः । अम्बार्थः माता । उनर्वन्नन्तानामित्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥ गेहा र्थानामस्त्रियाम् ॥ गेहम् । नबिषयस्येति प्राप्ते । अस्त्रियां किम् । शाला । आधुदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ गुदस्य च ॥ अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । स्वाङ्गशिटामदन्तानामित्यन्तरङ्गमायुदात्तत्वम् । ततष्टाप् ॥ ध्यपूर्वस्य स्त्रीविषयस्य ॥धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्णनानामिति प्राप्ते । छाया । माया । जाया । यान्तस्यान्त्यात्पूर्वमित्याद्युदात्तत्वे प्राप्ते । स्त्रीति किम् । बाह्यम् । यजन्तत्वादाद्युदात्तत्वम् । विषयग्रहणं किम् । इभ्या । क्षत्रिया । यतोऽनाव इत्याधुदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्वमिति मध्योदात्तः ॥ खान्तस्याश्मादेः॥ नखम् । उखा । सुखम् । दुःखम् । नखस्य खाङ्गशिटामित्यायुदात्तत्वे प्राप्ते । उखा नाम भाण्ड विशेषः । तस्य कृत्रिमत्वात्खय्युवर्ण कृत्रिमाख्या चेदित्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोर्नविषयस्येति प्राप्ते । अश्मादेः किम् । शिखा । मुखम् । मुखस्य खाङ्गशिटामिति नबिषयस्येति वा आद्युदात्तत्वम् । शिखायास्तु शीङः खो निद्रखश्चेति उणादिषु नित्त्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटामिति वा बोध्यम् ॥ हिष्टवत्सरतिशत्थान्तानाम् ॥ एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादायुदात्तत्वे प्राप्ते । बंहिष्ठरश्वैः सुवृता रथेन । यद्वंहिष्ठं नातिविधे । इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सरः । अव्ययपूर्वपदप्रकृतिखरोऽत्र बाध्यते इत्याहुः । सप्ततिः । अशीतिः । लघावन्त इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वाना प्रभृथस्यायोः । अव्ययपूर्व १ केचित्तु पूर्व आदिति पुंलिङ्गं पठन्ति ॥ Page #358 -------------------------------------------------------------------------- ________________ ३५४ सिद्धान्तकौमुद्याम् पदप्रकृतिखरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥ दक्षिणस्य साधौ ॥ अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया खाङ्गशिटामित्यायुदात्तः । अर्थान्तरे तु लघावन्त इति गुरुरुदात्तः । दक्षिणः सरलोदारपरच्छन्दानुवर्तिष्विति कोशः। खाङ्गाख्यायामादिवों ॥ इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणं किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥ छन्दसि च ॥ अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥ कृष्णस्यामृगाख्या चेत् ॥ अन्त उदात्तः । वर्णानां तणेत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां ब्रीही. णाम् । कृष्णो नो नाव वृषभः । मृगाख्यायां तु । कृष्णो रात्र्यै ॥ वा नामधेयस्य । कृष्णस्येत्येव । अयं वां कृष्णो अश्विना । कृष्ण ऋषिः ॥ शुक्लगौरयोरादिः॥ नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् ॥ सरो गौरो यथा पिबेत्यत्रान्तोदात्तदर्शनात् ॥ अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः ॥ अङ्गुष्ठस्य खाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थ छन्दस्येवेति । तेन लोके आधुदात्ततेत्याहुः ॥ पृष्ठस्य च ॥ छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् ॥ पृष्ठम् ॥ अर्जुनस्य तृणाख्या चेत् ॥ उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः ॥ आर्यस्य वाम्याख्या चेत् ॥ यान्तस्यान्त्यात्पूर्वमिति यतोऽनाव इति वायुदात्ते प्राप्ते वचनम् ॥ आशाया अदिगाख्या चेत् ॥ दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकादिक्पर्यायस्याद्युदात्तता । इन्द्र आशाभ्यस्परि ॥ नक्षत्राणामाविषयाणाम् ॥ अन्त उदात्तः स्यात् । आश्लेपाऽनुराधादीनां लघावन्त इति प्राप्ते । ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥ न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय आर्यिका बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥ घृतादीनां च ॥ अन्त उदात्तः । घृतं मिमिक्षे । आकृतिगणोऽयम् ॥ ज्येष्ठकनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः । वयसि किम् । ज्येष्ठः । श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥ बिल्वतिध्ययोः खरितो वा ॥ अनयोरन्तः खरितो वा स्यात् । पक्षे उदात्तः ॥ ॥ इति फिट्सूत्रेषु प्रथमः पादः॥ अथादिः प्राक् शकटेः॥ अधिकारोऽयम् । शकटिशकट्योरिति यावत् ॥ हस्खा न्तस्य स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् । बलिः । तनुः ॥ नविषयस्यानिस न्तस्य ॥ वने न वायः । इसन्तस्य तु सर्पिः । नप नपुंसकम् ॥ तृणधान्यानां च यषाम् ॥ व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बढ्चां तु गोधूमाः ॥ त्रः संख्यायाः॥ पञ्च । चत्वारः ॥ स्वाङ्गशिटामदन्तानाम्॥ शिट् सर्वनाम । कर्णाभ्यां छुबुकादधि । ओष्ठाविव मधु । विश्वो विहायाः ॥ प्राणिनां कुपूर्वम् ॥ कवर्गात्पूर्व Page #359 -------------------------------------------------------------------------- ________________ खरप्रक्रियायां फिटसूत्राणि । ३५५ आदिरुदात्तः । काकः । वृकः । शुकेषु मे । प्राणिनां किम् । क्षीरं सर्पिर्मधूदकम् ॥ खय्युवर्ण कृत्रिमाख्या चेत् ॥ खयि परे उवर्णमुदात्तं स्यात् । कन्दुकः ॥ उनर्वन्नन्तानाम् ॥ उन । वरुणं वो रिशादसम् । ऋ। खसारं त्वा कृणवै । वन् । पीवानं मेषम् ॥ वर्णानां तणतिनितान्तानाम् ॥ आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥ हखान्तस्य हखमन ताच्छील्ये ॥ ऋद्वज्यं हखान्तस्यादिभूतं हखमुदात्तं स्यात् । मुनिः ॥ अक्षस्यादेवनस्य ॥ आदिरुदात्तः । तस्य नाक्षः । देवने तु । अक्षर्मा दीव्यः ॥ अर्धस्यासमद्योतने ॥ अ| ग्रामस्य । समेंऽशके तु अर्ध पिप्पल्याः ॥ पीतदर्थानाम् ॥ आदिरुदात्तः । पीतद्रुः सरलः ॥ ग्रामादीनां च ॥ ग्रामः । सोमः । यामः ॥ लुबन्तस्योपमेयनामधेयस्य ॥ चञ्चेव चञ्चा। स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥ न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् ॥ एषामुपमेयनानामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥ राजविशेषस्य यमन्वा चेत् ॥ यमन्वा वृद्धः । आङ्ग उदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥ लघावन्ते द्वयोश्च बह्वषो गुरुः ॥ अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥ स्त्रीविषयवर्णाक्षुपूर्वाणाम् ॥ एषां त्रयाणामाधुदात्तः स्त्रीविषये । मल्लिका । वर्णे । श्येनी हरिणी। अक्षुशब्दात्पूर्वोऽस्त्येषां ते अक्षुपूर्वाः । तरक्षुः ॥ शकुनीनां च लघुपूर्वम् ॥ पूर्वं लघु उदात्तं स्यात् । कुक्कुटः । तित्तिरिः । खंजरीटः ॥ नर्तुप्राण्याख्यायाम् ॥ यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥ धान्यानां च वृद्धक्षान्तानाम् ॥ आदिरुदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम । माषाः ॥ जनपदशब्दानामषान्तानाम् ॥ आदिरुदात्तः । केकयः ॥ हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा ॥ हयिति हलसंज्ञा । पललम् । शललम् । हयादीनां किम् । एकलः । असंयुक्तेति किम् । मल्लः ॥ इगन्तानां च यषाम् ॥ आदिरुदात्तः । कृषिः॥ ॥ इति फिट्सूत्रेषु द्वितीयः पादः॥ अथ द्वितीयं प्रागीषात् ॥ ईषान्तस्य हयादेरित्यतः प्राक् द्वितीयाधिकारः ॥ व्यचां प्रामकरात् ॥ मकरवरूढेत्यतः प्राक् त्र्यचामित्यधिकारः ॥ स्वाङ्गानामकुर्वादीनाम् ॥ कवर्गरेफवकारादीनि वर्जयित्वा व्यचां खाङ्गानां द्वितीयमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना । वदनम् ॥ मादीनां च ॥ मलयः । मकरः ॥ शादीनां शाकानाम् ॥ शीतन्या । शतपुष्पा ॥ पान्तानां गुवोंदीनाम् ॥ पादपः । आतपः । लध्वादीनां तु । अनूपम् । यचां तु । नीपम् ॥ युतान्यण्यन्तानाम् ॥ युते । अयुतम् । अनि । धमनिः । अणि । विपणिः ॥ मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिषु ॥ एषामादिर्द्वितीयो वोदात्तः । मकरः । Page #360 -------------------------------------------------------------------------- ________________ ३५६ सिद्धान्तकौमुद्याम् वरूढ इत्यादि ॥ छन्दसि च ॥ अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिद्वितीयं चोदात्तं ज्ञेयम् || कर्दमादीनां च ॥ आदिर्द्वितीयं वोदात्तम् ॥ सुगन्धितेजनस्य ते वा ॥ आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥ नपः फलान्तानाम् ॥ आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ॥ यान्तस्यान्त्यात्पूर्वम् ॥ कुलायः ॥ थान्तस्य च नालघुनी ॥ नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥ शिंशुमा रोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च ॥ अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥ साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम् ॥ द्वितीयमुदात्तं वा ॥ ईषान्तस्य हयादेरादिर्वा ॥ हलीषा । लाङ्गलीषा || उशीरदाशेरकपालपलालशैवालश्यामाकशारीशराव हृदयहिरण्यारण्यापत्यदेवराणाम् ॥ एषामादिरुदात्तः स्यात् ॥ महिorषाढयोजयेष्टकाख्या चेत् ॥ आदिरुदात्तः । महिषी जाया । अषाढा उपदधाति ॥ ॥ इति फिट्सूत्रेषु तृतीयः पादः ॥ शकशिकट्योरक्षरमक्षरं पर्यायेण ॥ उदात्तम् । शकटिः । शकटी ॥ गोष्टजस्य ब्राह्मणनामधेयस्य ॥ अक्षरमक्षरं पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिखरेणान्तोदात्तः ॥ पारावतस्योपोत्तमवर्जम् ॥ शेषं क्रमेणोदात्तम् । पारावतः ॥ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ॥ एषां चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥ कपिकेश हरिकेश यो इछन्दसि ॥ कपिकेशः । हरिकेशः ॥ न्यङ्खरौ खरितौ ॥ स्पष्टम् । न्यङ्ङुत्तानः ॥ व्यचक्षयत्खः ॥ न्यर्बुदव्यल्कशयोरादिः॥ स्वरितः स्यात् ॥ तिल्यशिक्यकाश्मर्यधान्यकन्याराजमनुष्याणामन्तः ॥ खरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । यतोऽनाव इति प्राप्ते || बिल्वभक्ष्यवीर्याणि छन्दसि ॥ अन्तखरितानि ।। न नो बिल्व उदतिष्ठत् ॥ त्वत्त्वसमसिमेत्यनुच्चानि ॥ स्तरीरुत्वत् । उत त्वः पश्यन् । नभन्तामन्यके समे । सिमस्मै ॥ सिमस्याथर्वणेऽन्त उदात्तः ॥ अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन वासस्तनुते सिमस्मै इत्यृग्वेदेऽपि भवत्येव || निपाता आद्युदात्ताः ॥ खाहा ॥ उपसर्गाश्चाभिवर्जम् ॥ एवादीनामन्तः ॥ एवमादीनामिति पाठान्तरम् । एव एवम् नूनम् सह । ते मित्र सूरिभिः सह । षष्ठस्य तृतीये सहस्य स इति प्रकरणे सहशब्द आद्युदात्त इति प्राञ्चः । तच्चिन्त्यम् || वाचादीनामुभावुदात्तौ ॥ उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥ चादयोऽनुदात्ताः ॥ स्पष्टम् ॥ यथेति पादान्ते ॥ तन्नेमिमृभवो यथा । पादान्ते किम् । यथा नो अदितिः करत् ॥ प्रकारा १ क्वचित् आन्तस्येति पाठः ॥ २ शिंशुमारेति पाठान्तरम् । उष्टरिति रेफवर्जितमपि ॥ Page #361 -------------------------------------------------------------------------- ________________ प्रत्ययस्वरप्रक्रिया । ३५७ दिद्विरुक्तौ परस्यान्त उदात्तः॥ पटुपटुः ॥ शेषं सर्वमनुदात्तम् ॥ शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रायम् । दिवेदिवे ॥ फिट्सूत्रेषु तुरीयः पादः॥ ॥ इति शान्तनवाचार्यप्रणीतानि फिसूत्राणि समाप्तानि ।। आद्युदात्तश्च ।३।१।३ ॥ प्रत्यय आयुदात्तः स्यात् । अमिः । कर्तव्यम् ॥ अनुदात्तौ सुप्पितौ ।।१।४॥ पूर्वस्यापवादः । यज्ञस्य न यो युच्छति ॥ शप्तिपोरनुदातत्वे खरितप्रचयौ ॥ चितः।।१।१६३ ॥ अन्त उदात्तः स्यात् ॥ चितः सप्रकृतेर्बह्वकजर्थम् * ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे । यके सरस्वतीमनु । तकत्सुते ॥ तद्धितस्य ।६।१।१६४ ॥ चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे जित्वरबाधनार्थमिदम् । कौञ्जायनाः ॥ कितः।६।१॥ १६५ ॥ कितस्तद्धितस्यान्त उदात्तः । यदानेयः ॥ तिसृभ्यो जसः।६।१।१६६ ॥ अन्त उदात्तः । तिस्रो द्यावः सवितुः ॥ सावेकाचस्तृतीयादिविभक्तिः ।६।१।१६८॥ साविति सप्तमीबहुवचनम् । तत्र य एकाच ततः परा तृतीयादिविभक्तिरुदात्ता । वाचा विरूपः । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य मा भूत् ॥ राज्ञो नु ते । एकाचः किम् । विदधते राजनि त्वे । तृतीयादिः किम् । न ददर्श वाचम् ॥ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।६।१।१६९ ॥ नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् । परमवाचा ॥ अञ्चेश्छन्दस्यसर्वनामस्थानम् ।६।१।१७० ॥ अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहून् ॥ उडिदम्पदाद्यप्पुम्रद्युभ्यः ।।१।१७६ ॥ एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ॥ ऊठ्युपधाग्रहणं कर्तव्यम् * ॥ इह मा भूत् । अक्षावा । अक्षावे इदम् । एभिनृभिर्नृतमः । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदामोऽन्वादेशेऽशनुदात्तस्तृतीयादाविति सूत्रेणानुदात्तस्य अशो विधानात् । प्र ते बभ्रू । माभ्यां गा अनु । पद्दन्नोमासहृन्निश् इति षट् पदादयः । पद्भ्यां भूमिः । दद्भिर्न जिह्वा । अहरहर्जायते मासिमासि । मनश्चिन्मे हृद आ । अप् । अपां फेनेन । पुम् । अभ्रातेव पुंसः । रै । राया वयम् । रायो धर्ता विवखतः । दिव् । उप त्वाने दिवेदिवे ॥ अष्टनो दीपोत् ।६।१।१७२ ॥ शसादिविभक्तिरुदात्ता । अष्टाभिर्दशभिः ॥ शतुरनुमो नद्यजादी ।६।१।१७३ ॥ अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिरित्यायुदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुर्लसार्वधातुक इति निघातः ॥ उदात्तयणो हल्पूर्वात् ।६।१।१७४ ॥ उदात्तस्थाने यो यण हल्पूर्वस्तस्मात्परा नदी शसादि Page #362 -------------------------------------------------------------------------- ________________ ३५८ सिद्धान्तकौमुद्याम् विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् । एषा नेत्री । ऋतं देवाय कृण्वते सवित्रे ॥ नोधात्वोः ।।१९७५ ॥ अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृश्निः सुभ्वे ॥ हवनुभ्यां मतुप।६।१।१७६॥ हखान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दिमाँ उदनिमाँ इयर्ति । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः । अन्तोदात्तात्किम् । मा त्वा विददिषुमान् । स्वरविधौ व्यञ्जनमविद्यमानवदित्येतदत्र न । मरुत्वानिन्द्र । नियुत्वान्वायवागहि ॥ रेशब्दाच्च ॐ ॥ रेवाँ इद्रेवतः ॥ नामन्यतरस्याम् ।६।१।१७७ ॥ मतुपि यो हवस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् ॥ ङयाश्छन्दसि बहुलम् ।६।१।१७८ ॥ ड्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु ॥ षनिचतुभ्यो हलादिः ।६।१।१७९ ॥ एभ्यो हलादिर्विभक्तिरुदात्ता । अषनिहूयमानः । त्रिभिष्ट्वं देव ॥ न गोश्वन्साववर्णराडक्रुकृद्भयः ।।१।१८२ ॥ एभ्यः प्रागुक्तं न । गवां शता । गोभ्यो गातुम् । शुनश्चिच्छेपम् । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युम्नम् । तेषां पाहि श्रुधी हवम् ॥ दिवो झलू ।६।१।१८३ ॥ दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः । झलिति किम् । उप त्वामे दिवेदिवे ॥ न चान्यतरस्याम् ।६।१।१८४ ॥ नुः परा झलादिर्विभक्तिर्वोदात्ता । नृभिर्यमानः ॥ तित्वरितम् ।६।१।१८५ ॥ निगदव्याख्यातम् क नूनम् ॥ तास्यनुदात्तेन्डिन्ददुपदेशालसार्वधातुकमनुदात्तमन्विङोः।६।१।१८६ ॥ अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययखरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः । अदुपदेशात् । पुरुभुजा जनस्यतम् । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं खे दमे । तास्यादिभ्यः किम् । अभि वृधे गृणीतः । उपदेशग्रहणान्नेह । हतो वृत्राण्यार्या । लग्रहणं किम् । कतीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्बिङोः किम् । हुते । यदधीते ॥ विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् * ॥ इन्धे राजा । एतच्चानुदात्तस्य च यत्रेति सूत्रे भाष्ये स्थितम् ॥ आदिः सिचोऽन्यतरस्याम् ।६१।१८७ ॥ सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना ॥ थलि च सेटीडन्तो वा ।६।१।१९६॥ सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लितीति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ॥ उपोत्तमं रिति ।।१।२१७॥ रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ।। ॥ इति प्रत्ययस्वराः॥ समासस्य ।।१।२२३ ॥ अन्त उदात्तः स्यात् । यज्ञश्रियम् ॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ।६।२।१ ॥ उदात्तखरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥ Page #363 -------------------------------------------------------------------------- ________________ प्रातिपदिकखरप्रक्रिया । ३५९ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ।।२।२॥ सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्येति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् । मन्दयति मादके इन्द्रे सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ॥ अव्यये नकुनिपातानाम् * ॥ अयज्ञो वा एषः । परिगणनं किम् । खात्वाकालकः । मुहूर्तसुखम् । भोज्योष्णम् ॥ वर्णों वर्णेष्वनेते ।६२।३ ॥ वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः। लोहितकल्माषः । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः । अनेते किम् । कृष्णैतः ॥ गाधलवणयोः प्रमाणे ।६।।४॥ एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्वे दीयते तावदित्यर्थः । अरित्रशब्द इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमानं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ॥ दायाचं दायादे।६।२।५॥ तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययवरेणायुदात्तः । दायाद्यं किम् । परमदायादः ॥ प्रतिबन्धि चिरकृच्छ्रयोः।६।२६॥ प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्योगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥ पदेऽपदेशे ।६।२७ ॥ व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घान्तस्थाथादिखरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ॥ निवाते वातत्राणे ।६।२।८ ॥ निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीषन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्थे ॥ शारदेऽनातवे ।।२।९॥ ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्याखपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्चेत्याद्युदात्तो व्युत्पादितः । अनातवे किम् । उत्तमशारदम् ॥ अध्वर्युकषाययोर्जातो ।६।१० ॥ एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिवरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्माद्वैशम्पायनान्तेवासिभ्यश्चेति णिनेः कठचरकाल्लुगिति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥ सदृशप्रतिरूपयोः सादृश्ये ।६।२।११ ॥ अनयोः पूर्व प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः। समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥ द्विगौ प्रमाणे ।६।२।१२ ॥ द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिखरम् । प्राच्यसप्तसमः । सप्त समाः प्रमाणमस्य । प्रमाणे लो द्विगोर्नित्यमिति Page #364 -------------------------------------------------------------------------- ________________ ३६० सिद्धान्तकौमुद्याम् मात्रचो लुक् । प्राच्यशब्द आधुदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥ गन्तव्यपण्यं वाणिजे ।६।२। १३ ॥ वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिवरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ॥ मात्रोपज्ञोपक्रमच्छाये नपुंसके ।६।२।१४ ॥ मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हल इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनिशब्द आधुदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आधुदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ॥ सुखप्रिययोहिते ।।२।१५ ॥ एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ॥ प्रीतौ च ।६।२।१६॥ प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणछात्रशब्दौ प्रत्ययवरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥ खं स्वामिनि ।६।२।१७॥ स्वामिशब्दे परे खवाचि पूर्वपदं तथा । गोखामी । खं किम् । परमखामी ॥ पत्यावैश्वर्ये ।६।२।१८॥ दमूना गृहपतिर्दमे ॥ न भूवाक्चिदिधिषु ।६।२।१९ ॥ पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्पतिः । चित्पतिः। दिधिषूपतिः ॥ वा भुवनम् ।६।२।२० ॥ उक्तविषये । भुवनपतिः । भूसूधूभ्रस्जिभ्य इति क्युन्नन्तो भुवनशब्दः ॥ आशङ्काऽबाधनेदीयस्सु संभावने ।६।२।२१ ।। अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशक्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥ पूर्वे भूतपूर्वे ।६।२।२२॥ आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥ सविधसनीडसमादसवेशसदेशेषु सामीप्ये ।६।२।२३ ॥ एषु पूर्व प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥ विस्पष्टादीनि गुणवचनेषु ।६२।२४ ॥ विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तर इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र । व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ॥ श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये ।।२।२५ ॥ श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम्'। गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥ कुमारश्च ।६।।२६ ॥ कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः । HTHHTHHTHH Page #365 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया । ३६१ आदिः प्रत्येनसि ।६२२७ ॥ कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥ पूगेष्वन्यतरस्याम् ।६२।२८ ॥ पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आधुदात्तत्वाभावे कुमारश्चेत्येव भवति ॥ इगन्तकालकपालभगालशरावेषु द्विगौ ।६।।२९ ॥ एषु परेषु पूर्व प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारनिः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः । तमधीष्ट इत्यधिकारे द्विगोर्यप् । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । त्रः संख्याया इति पञ्चन्शब्द आधुदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरनिः ॥ बह्वन्यतरस्याम् ।६।३०॥ बहुशब्दस्तथा वा । बह्वरनिः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सत्युदात्तस्वरितयोरिति भवति ॥ दिष्टिवितस्त्योश्च ।६।२।३१ ॥ एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥ सप्तमी सिद्धशुष्कपकबन्धेष्वकालात् ।६।२।३२॥ अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यन्तः । आतपशुष्कः । भ्राष्ट्रपक्कः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः । चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्रसिद्धः । कृत्वरेण बाधितः सप्तमीखरः प्रतिप्रसूयते ॥ परिप्रत्युपापा वय॑मानाऽहोरात्रावयवेषु ।६२३३ ॥ एते प्रकृत्या वय॑मानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्त वृष्टो देवः । प्रतिपूर्वाह्नम् । प्रत्यपररात्रम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आधुदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्यो रेव वय॑मानमुत्तरपदम् । तयोरेव वय॑मानार्थत्वात् । अहोरात्रावयवा अपि वय॑माना एव तयोर्भवन्ति । वयेति किम् । अग्निं प्रति प्रत्यग्नि ॥ राजन्यबहुवचनद्वन्द्वन्धकवृष्णिषु ।६।२।३४ ॥ राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिरायुदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः। भैमेरपत्यं युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्याः । राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपश्चालाः ॥ संख्या ।६२।३५ ॥ संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आधुदात्तो निपात्यते ॥ आचार्योपसर्जनश्चान्तेवासी ।।२।३६ ॥ आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छखरेण मध्योदात्तावेतौ ॥ आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् ॥ सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासी किम् । आपिशलपाणिनीये शास्त्रे ॥ कोर्तकौजपादयश्च ।६।२।३७ ॥ एषां द्वन्द्वे पूर्वपदं १ क्वचिदन्तोदात्त इत्यपि पाठः ॥ २ कार्तकोजपौ, सावर्णिमाण्डूकेयौ, अवन्त्यश्मकाः, पैलइमापर्णेयाः, Page #366 -------------------------------------------------------------------------- ________________ ३६२ सिद्धान्तकौमुद्याम् प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमाण्डूकेयौ | महान् व्रीह्यपराह्णगृष्टीष्वासजाबाल भार भारत है लिहिलरौरवप्रवृद्धेषु |६| २|३८ ॥ महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्नः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दो ऽन्तोदात्तः । सन्महदिति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो ब्रीहिर्महद्व्रीहिः ॥ क्षुल्लकच वैश्वदेवे |६|२३९ ॥ चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥ उष्ट्रः सादिवाम्योः ।६।२।४० ॥ उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ॥ गौः सादसादिसारथिषु ।६।२।४१ ॥ गोसादः । गोसादिः । गोसारथिः ॥ कुरुगार्हपतरिक्तगुर्व सूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूः पण्यकम्बलोदासीभाराणां च ॥६॥ २।४२ ॥ एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगाई - पतम् । उप्रत्ययान्तः कुरुः ॥ वृजेरिति वाच्यम् ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः । रिक्ते विभाषेति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः पण्यकम्बलः संज्ञायामिति वक्तव्यम् * ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । प्रतिपदोक्ते समासे कृत्या इत्येष खरो विहितः । दास्या भारो दासीभारः । देवहूतिः । तस्य तत्पुरुषस्य पूर्वपदप्रकृति - स्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे चेति किप्रत्ययः । अलुक् छान्दसः । नब्विषयस्येत्याद्युदात्तः पुरशब्दः ॥ चतुर्थी तदर्थे | ६ | २|४३ ॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारु यूपदारु || अर्थे | ६ | २|४४ ॥ अर्थे परे चतुर्थ्यन्तं प्रकृत्या । देवार्थम् ॥ ते च |६| २|४५ || कान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥ कर्मधारयेऽनिष्ठा | ६| २|४६ || कान्ते परे चतुर्थ्यन्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेया कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् || अहीने द्वितीया | ६| २|४७ || अहीनवा कपिश्यापर्णेयाः, शैन्तिकाक्षपाञ्चालेयाः, कटुकवाधूयेयाः, शाकलकशुनकाः, शालशणकाः, शणकबाभ्रवाः, आचाभिमौद्गलाः, कुन्तिसुराष्ट्राः, चिन्तिसुराष्ट्राः, तण्डवतण्डाः, अविमत्तकामविद्धाः, बाभ्रवशालङ्कायनाः, बाभ्रवदानच्युताः, कठकालापाः, कठकौथुमाः, कौथुमलौकाक्षाः, स्त्रीकुमारम्, मौदपैप्पलादाः, वत्सजरन्तः, सौश्रुतपार्थिवाः, जरामृत्यू, याज्यानुवाक्ये । इति कार्तकौजपादयः ॥ १ दासीभारः, देवहूतिः, देववीतिः, देवलातिः, वसुनीतिः, औषधिः, चन्द्रमाः । इति दासीभारादिराकृतिगणः ॥ २ केचित्तु यस्य समासस्येति वदन्ति ॥ Page #367 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया। चिनि समासे तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् * ॥ नेह सुखप्राप्तः । थाथेत्यस्यापवादोऽयम् ॥ तृतीया कर्मणि ।६।२।४८ ॥ कर्मवाचके तान्ते परे तृतीयान्तं प्रकृत्या । त्योतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥ गतिरनन्तरः ।।।४९ ॥ कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थार्थत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिवर एव । दूरादागतः ॥ तादौ च निति कृत्यती ।६।२।५० ॥ तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या । अग्ने रायो नृतमस्य प्रभूतौ । सङ्गतिं गोः । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः । अतौ किम् । आगन्तुः ॥ तवै चान्तश्च युगपत् ।।२।५१ ॥ तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपञ्चैतदुभयं स्यात् । अन्वेतवा उ । कृत्वरापवादः ॥ अनिगन्तोऽश्चतौ वप्रत्यये ।६।२।५२ ॥ अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् । अनिगन्त इति किम् ॥ प्रत्यञ्चो यन्तु । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः । वप्रत्यये किम् ॥ उदञ्चनम् ॥ न्यधी च ।६।२।५३ ॥ वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । न्यङ्ङ्कुत्तानः । उदात्तखरितयोर्यण इति अञ्चतेरकारः खरितः । अध्यङ् ॥ ईषदन्यतरस्याम् ।६।२।५४ ॥ ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ॥ हिरण्यपरिमाणं धने वारा५५ ॥ सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥ प्रथमोऽचिरोपसम्पत्तौ ।।२।५६॥ प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥ कतरकतमौ कर्मधारये ।६।२।५७ ॥ वा प्रकृत्या । कतरकठः। कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ आर्यों ब्राह्मणकुमारयोः।६। ५८॥ आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तखरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥ राजा च ।६।। ५९॥ ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥ षष्ठी प्रत्येनसि ।६।२।६० ॥ षष्ठ्यन्तो राजा प्रत्यनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ॥ क्ते नित्यार्थे ।६।।६१॥ तान्ते परे नित्यार्थे समासे पूर्व वा प्रकृत्या । नित्यप्रहसितः । काला इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आधुदात्तः । हसित इति थाथादिखरेणान्तोदात्तः । नित्यार्थे किम् । Page #368 -------------------------------------------------------------------------- ________________ ३६४ सिद्धान्तकौमुद्याम् मुहूर्तप्रहसितः ॥ ग्रामः शिल्पिनि ।६।२।६२ ॥ वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आधुदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ॥ राजा च प्रशंसायाम् ।६।२।६३ ॥ शिल्पिवाचिनि परे प्रशंसाथ राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥ आदिरुदात्तः।६।२।६४ ॥ अधिकारोऽयम् ॥ सप्तमीहारिणौ धर्येऽहरणे ।६।२। ६५॥ सप्तम्यन्तं हारिवाचि च आधुदात्तं धर्म्य परे । देयं यः खीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायामिति सप्तमीसमासः । कारनाम्नि चेत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्येति किम् । स्तम्बेरमः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थ यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिखरेण बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥ युक्ते च ।६।२।६६ ॥ युक्तवाचिनि समासे पूर्वमायुदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥ विभाषाऽध्यक्षे ।।२। ६७ ॥ गवाध्यक्षः ॥ पापं च शिल्पिनि ।६।२।६८॥ पापनापितः । पापाणके इति प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न ॥ गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे ।६२।६९ ॥ भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥ अङ्गानि मैरेये ।६।२७० ॥ मद्यविशेषो भैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥ भक्ताख्यास्तदर्थेषु ।६।२। ७१ ॥ भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ॥ गोबिडालसिंहसैन्धवेषूपमाने ।६।२। ७२ ॥ धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ॥ अके जीविकार्थे ।६।२।७३ ॥ दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडेति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥ प्राचां क्रीडायाम् ।६।२।७४ ॥ प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमायुदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायामिति ण्वुल । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये THHTHHTHHTHHTHLA HINDHETHERHIH Page #369 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया। ३६५ ण्वुल ॥ अणि नियुक्ते ।६।२७५ ॥ अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाादात्तम् । छत्रधारः। नियुक्ते किम् । काण्डलावः ॥ शिल्पिनि चाऽकृत्रः।६२७६॥ शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमायुदात्तं स चेदण् कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ॥ संज्ञायां च ।।७७॥ अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ॥ गोतन्तियवं पाले ।६।२७८ ॥ गोपालः । तन्तिपालः । अनियुक्तार्थो योगः । गो इति किम् । गोरक्षः ॥ णिनि दारा७९॥ पुष्पहारी ॥ उपमानं शब्दार्थप्रकृतावेव ।६।२।८०॥ उपमानवाचि पूर्वपदं णिन्यन्ते परे आयुदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्थी तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥ युक्तारोह्यादयश्च ।६।२।८१॥ आधुदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ॥ दीर्घकाशतुषभ्राष्ट्रवटं जे ।६२।८२॥ कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥ अन्त्यात्पूर्व बह्वचः।६।२।८३॥ बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ॥ ग्रामेऽनिवसन्तः ।६।२।८४ ॥ ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवखामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥ घोषोदिषु च ।६।२।८५ ॥ दाक्षिघोषः । दाक्षिकटः । दाक्षिहदः ॥ छात्र्यादयः शालायाम् ।६।२।८६॥ छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसक इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव खरः । छात्रिशालम् ॥ प्रस्थेऽवृद्धमकादीनाम् ।६।२।८७॥ प्रस्थशब्दे उत्तरपदे कादिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् । इन्द्रप्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अक ादीनामिति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥ मालादीनां च ।।२।८८ ॥ वृद्धार्थमिदम् । मालाप्रस्थः। शोणाप्रस्थः ॥ अमहन्नवन्नगरेऽनुदीचाम् ।।२।८९॥ नगरे परे महन्नवन्वर्जितं पूर्वमायुदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमहेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥ अर्मे चाऽवणे यच त्र्यच १ युक्तारोही, आगतरोही, आगतरोधी, आगतयोधी, आगतवञ्चा, आगतनन्दी, आगतप्रहारी, आगतमत्स्यः, क्षीरहोता, भगिनीभर्ता, ग्रामगोधुक, अश्वत्रिरात्रः, व्युष्टिरात्रः, गर्गत्रिरात्रः, गणपादः, एकाशीतिपाद्, पात्रेसमितादयश्च । इति युक्तारोह्यादयः । आकृतिगणोऽयम् । तेन अधिकशतवर्ष इत्यादि ॥ २ घोष, कट, वल्लभ, हृद, बदरी, पिङ्गल, पिशङ्ग, माला, रक्षा, शाला, कूटशाल्मला, अश्वत्थ, तृण, शिल्पी, मुनि, प्रेक्षा । इति घोषादिः॥ ३ छात्रि, पेलि, भाण्डि, व्याडि, आखण्डि, आघाटि, गोमि । इति छायादिः॥ ४ कर्की, मनी, मकरी, कर्कन्धू, शमी, करीर, कन्दुक, कवल, बदर, शोण। इति कादिः॥ ५ माला, शाला, द्राक्षा, क्षामा, काश्ची, एक, काम, दिवोदास, वध्यश्व । इति मालादिराकृतिगणः॥ Page #370 -------------------------------------------------------------------------- ________________ ३६६ सिद्धान्तकौमुद्याम् ।६।२।९० ॥ अर्मे परे व्यच् त्र्यच् पूर्वमवर्णान्तमायुदात्तम् । गुप्तार्मम् । कुक्कुटामम् । अवर्ण किम् । बृहदर्मम् । यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥ न भूताधिकसञ्जीवमद्राश्मकजलम् ।।२।९१ ॥ अर्मे परे नैतान्यायुदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रामम् । अश्मार्मम् । मद्राश्मार्मम् । कजलार्मम् ॥ आधुदात्तप्रकरणे । दिवोदासादीनां छन्दस्युपसंख्यानम् * ॥ दिवोदासाय दाशुषे ॥ अन्तः ।६।२।९२ ॥ अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ॥ सर्व गुणकात्ल्यै ।६।२।९३ ॥ सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्व किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकालये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥ संज्ञायां गिरिनिकाययोः ।।२।९४ ॥ एतयोः परतः पूर्वमन्तोदात्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ॥ कुमार्या वयसि ।६।२।९५॥ पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ॥ उदकेऽकेवले ।।२।९६॥ अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । खरे कृतेऽत्र एकादशः । खरितो वानुदात्ते पदादाविति पक्षे खरितः । अकेवले किम् । शीतोदकम् ॥ द्विगौ तौ ।६।२।९७ ॥ द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अतिरात्रः । कतौ किम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ॥ सभायां नपुंसके ।६।२।९८ ॥ सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा । प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् । पुरे प्राचाम् ।६।२।९९ ॥ देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ॥ अरिष्टगौडपूर्वे च ।६।२।१००॥ पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥ न हास्तिनफलकमायाः ।६।२।१०१॥ पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥ कुसूलकूपकुम्भशालं बिले ।६।२।१०२॥ एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलखामी ॥ दिक्शब्दा ग्रामजनपदाख्यानचानरादेषु ।६२१०३ ॥ दिक्शब्दा अन्तोदात्ता भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपदे । पूर्वपञ्चालाः । आख्याने । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥ आचार्योपसजनान्तेवासिनि ।६।२।१०४॥ आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता Page #371 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया । ३६७ भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥ उत्तरपदवृद्धौ सर्वं च ।६।२।१०५ ॥ उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥ बहुव्रीहौ विश्वं संज्ञायाम् ।६।२। १०६ ॥ बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिवरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा । विश्वदेवः । आविश्वदेवं सत्पतिम् । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥ उदाराग्वेषुषु दारा१०७॥ संज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महेषुः । क्षेपे ।६।।१०८ ॥ उदाराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेपुः ॥ अनुदर इत्यत्र नसुभ्यामिति भवति विप्रतिषेधेन ॥ नदी बन्धुनि ।६।२।१०९ ॥ बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीप्रियः ॥ नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आधुदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ।६२।११० ॥ निष्ठान्तं पूर्वपदमन्तोदात्तं वा ॥ प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्व किम् । शुष्कमुखः ॥ उत्तरपदाऽऽदिः।६।१११॥ उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालमित्यवधिकः ॥ कर्णो वर्णलक्षणात् ।६।२।११२॥ वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आधुदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥ संज्ञौपम्ययोश्च ।६।२।११३ ॥ कर्णः आयुदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥ कण्ठपृष्ठग्रीवाजधं च ।६।२।११४ ॥ संज्ञौपम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥ शृङ्गमवस्थायां च दा२।११५ ॥ शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्तशृङ्गः । व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥ नमो जरमरमित्रमृताः ।६२।११६ ॥ नञः परा एते आधुदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् । नञः किम् । ब्राह्मणमित्रः । जरेति किम् । अशत्रुः ॥ सोमनसी अलोमोषसी ।६।।११७ ॥ सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । न सुभ्यामित्यस्यापवादः । सुयुजः । स नो वक्षदनिमानः सुवमा । शिवा पशुभ्यः सुमनाः सुवर्चाः । सुपेशसस्करति । सोः किम् । कृतकर्मा । मनसी किम् । सुराजा । अलोमोषसी किम् । सुलोमा । सूषाः । कपि तु परत्वात्कपि पूर्वमिति भवति । सुकर्मकः । सुस्रोतस्कः ॥ त्वादयश्च ।६।२।११८ ॥ २ ऋतु, दृशीक, प्रतीक, प्रतूर्ति, हव्य, भव्य, भग । इति क्रत्वादिः॥ Page #372 -------------------------------------------------------------------------- ________________ ३६८ सिद्धान्तकौमुद्यम् सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः । सुप्रतीकाः । सुप्रतूर्तिमनेहसम् ॥ आद्युदात्तं द्व्यच् छन्दसि । ६ । २ ११९ ॥ यदाद्युदात्तं व्यच् तत्सोरुत्तरं बहुव्रीहावाधुदात्तम् । अधा स्वश्वाः । सुरथ आतिथिग्वे । नित्खरेणाश्वरथावाद्युदात्तौ । आधुदात्तं किम् । या सुबाहुः । द्व्यच् किम् । सुगुरसत्सुहिरण्यः । हिरण्यशब्दरूयच् ॥ वीरवीर्यौ च |६|३| १२० ॥ सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरेण रयिणा । सुवीर्यस्य गोमतः । वीर्य - शब्दो यत्प्रत्ययान्तः । यतो नाव इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥ कूलतीर तूलमूलशालाऽक्षसमव्ययीभावे | ६| २१२१ ॥ उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ॥ कंसमन्यशूर्पपाय्यकाण्डं द्विगौ |६|२| १२२ ॥ द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥ तत्पुरुषे शालायां नपुंसके |६| २ | १२३ ॥ शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । ब्राह्मणशाला || कन्था च । ६।२।१२४ ॥ तत्पुरुषे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् || अह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्था || आदिचिहणांदीनाम् ।६।२।१२५ || कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहणकन्थम् । मदुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥ चेलखेटकटु काण्डं गर्हायाम् |६| २|१२६ ।। चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नगरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा । व्याघ्रादित्वात्समासः । गर्हायां किम् । परमचेलम् || चीरमुपमानम् ।६।२।१२७ ॥ वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् || पललसूपशाकं मिश्र | ६ |२| १२८ || घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणमिति समासः । मिश्रे किम् । परमपललम् ॥ कूलसूदस्थलकर्षाः संज्ञायाम् ||२ १२९ ॥ आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् । अकर्मधारये राज्यम् । ६।२।१३० ॥ कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मणराज्यम् । अकेति किम् । परमराज्यम् । चेलराज्यादिखरादव्ययस्वरः पूर्वविप्रतिषेधेन * || कुचेलम् । कुराज्यम् ॥ वैर्यादयश्च । ६।२।१३१ ॥ अर्जुनवर्ग्यः । वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्यादिर्दिगाद्यन्तर्गणः ॥ पुत्रः पुम्भ्यः ।६।२।१३२ ॥ पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहिषपुत्रः । १ चिहण, मदुर, मद्रुमर, बैतुल, पटक्क, बैडालकर्णक, वैडालिकर्णि, कुक्कुट, चिक्कण, चित्कण । इति चिहणादिः । २ दिगादिषु वर्ग इत्येवमादयो ये पठितास्ते कृतयदन्ता वर्ग्यादयः । Page #373 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया | पुत्रः किम् । कौन टिमातुलः । पुम्भ्यः किम् । दाक्षीपुत्रः ॥ नाचार्यराजत्विक्संयुक्तज्ञात्याख्येभ्यः | ६ |२| १३३ || एभ्यः पुत्रो नानुदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुःपुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः । चूर्णादीन्यप्राणिषष्टाः । ६।२।१३४ ॥ एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् | मत्स्यचूर्णम् ॥ षट् च काण्डादीनि /६/२| १३५ ॥ अप्राणिषष्ठ्ट्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥ कुण्डं वनम् ||६।२।१३६ || कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दो सादृश्ये । वनं किम् । मृत्कुण्डम् ॥ प्रकृत्या भगालम् ।६।२।१३७ || भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतमन्त इति यावत् ॥ शितेर्नित्याऽबह्नज्बहुव्रीहावभसत् ।६।२।१३८॥ शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ॥ गतिकारकोपपदात्कृत् |६|२| १३९ ॥ एभ्यः कृदन्तं प्रकृतिखरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् | देव कारकः । शेषलक्षणा षष्ठी । कृग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादामूखरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृग्रहणमित्यन्ये ॥ उभे वनस्पत्यादिषु युगपत् । ६।२।१४० ॥ एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वन आ । बृहस्पतिं यः । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते । नराशंसं वाजि - नम् । निपातनाद्दीर्घः । शुनःशेपम् ॥ देवताद्वन्द्वे च । ६।२।१४१ ॥ उभे युगपत्प्रकृत्या स्तः । आय इन्द्रावरुणौ । इन्द्राबृहस्पती वयम् । देवता किम् । लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूष मन्थिषु |६|२| १४२ ॥ पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमारुद्रौ । रोदे ३६९ १ चूर्ण, करिष, करीष, शाकिन, शाटक, द्राक्षा, तूस्त, कुन्दम, दलप, चमसी, चक्कन, चौल । इति चूर्णादिः ॥ २ काण्ड, चीर, पलल, सूप, शाक, कूल । इति काण्डादिः ॥ ३ वनस्पतिः, बृहस्पतिः, शचीपतिः, तनूनपात्, नराशंसः, शुनःशेपः, शण्डामक, तृष्णावरुत्री, लम्बाविश्ववयः । वनस्पत्यादिः ॥ ४७ Page #374 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् र्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ । श्वन्नुक्षन्पूषन्निति पूषा अन्तोदात्तो निपात्यते । शुक्रामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपद विशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥ अन्तः ।६।२।१४३ ॥ अधिकारोऽयम् ॥ थाऽथघक्ताऽजऽबित्रकाणाम् ।६।२। १४४ ॥ थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः । आवसथः । घञ् । प्रभेदः । क्तः । धर्ता वज्री पुरुष्टुतः । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥ सूपमानात् क्तः।६।२।१४५॥ सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य । शशप्लुतः ॥ संज्ञायामनांचितादीनाम् ।६।२।१४६ ॥ गतिकारकोपपदात् तान्तमन्तो. दात्तमचितादीन्वर्जयित्वा । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥ प्रवृद्धादीनां च ।६।२।१४७ ॥ एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रवृद्धः । प्रयुक्तः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥ कारकाद्दत्तश्रुतयोरेवाशिषि ६२।१४८॥ संज्ञायामन्त उदात्तः । देवदत्तः। विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मानियमादत्र संज्ञायामनेति न । तृतीया कर्मणीति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्यवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य संज्ञेयम् । तृतीयाकर्मणीति पूर्वपदप्रकृतिखरत्वमेव भवति ॥ इत्थंभूतेन कृतमिति च ।६।२।१४९॥ इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीयाकर्मणीत्यस्यापवादः ॥ अनो भावकर्मवचनः ।६२।१५० ॥ कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥ मक्तिन्व्याख्यानशयनासनस्थानयाँजकादिक्रीताः।।२।९५१ ॥ कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्खरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजश १ आचित, पर्याचित, आस्थापित, परिगृहीत, निरुक्त, प्रतिपन्न, अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित, संहितागवि । इत्याचितादिः॥२ प्रवृद्धं यानम्, प्रवृद्धो वृषलः, प्रयुतासूष्णवः, आकर्षेऽवहितः। अवहितो भोगेषु, खट्वारूढः । कविशस्तः । इति प्रवृद्धादिः । आकृतिगणोऽयम् । अप्रवृद्धो वृषकृतो रथ इत्यादि ॥३ याजकादयः षष्ठीसमासे उक्ताः ॥ Page #375 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया । ३७१ यनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च नितीति खरः ॥ सप्तम्याः पुण्यम् । ६।२।१५२ ॥ आन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् । ऊनार्थ कलहं तृतीयायाः | ६|२| १५३ ॥ माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृति - स्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिदेशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥ मिश्रं चानुपसर्गमसन्धौ |६|२| १५४ ॥ पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिमिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गे किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्गग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥ नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः । ६।२।१५५ ॥ संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवेष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छेदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेधे किम् । गार्दभरथिकादन्योऽगार्दभर थिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न संपादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥ ययतोश्चादर्थे |६| २|१५६ ।। ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधव - षयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥ अचूकावशक्त ।६।२।१५७ ॥ अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः। अविलिखः । अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥ आक्रोशे च । ६ । २ १५८ ॥ नञः परावच्कावन्तोदात्तावाक्रोशे । अपच जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः || संज्ञायाम् || ६ |२| १५९ ॥ नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ॥ कृत्योकेष्णुच्चार्वादयश्च |६| २|१६० ॥ नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उकू । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । ग्रह खिष्णुचो धनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यम्भविष्णुः १ चारु, साधु, यौधिकी, अनङ्गमेजय, वदान्य, अकस्मात्, “वर्तमान, वर्धमान, त्वरमाण, ध्रियमाण, क्रियमाण, रोचमान, शोभमानाः संज्ञायाम्" विकारसदृशे व्यस्तसमस्ते, गृहपति, गृहपतिक, राजाहोरछन्दसि । इति चार्वादिः ॥ Page #376 -------------------------------------------------------------------------- ________________ ३७२ सिद्धान्तकौमुद्याम् चार्वादिः । अचारुः । असाधुः ॥ राजाह्रोश्छन्दसि ॥ अराजा । अनहः । भाषायां नञः खर एव ॥ विभाषा तृन्नन्नतीक्ष्णशुचिषु ।६।२।१६१ ॥ तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षे अव्ययवरः ॥ बहुव्रीहाविदमेतत्तन्यः प्रथमपूरणयोः क्रियागणने ।६२।१६२ ॥ एभ्योऽनयोरन्त उदात्तः । इदं प्रथममस्य स इदंप्रथमः । एतद्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीयेति योगविभागात्समासः । इदमेतत्तभ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बहून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदंप्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथम एषां ते इदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकाः । बहुव्रीहावित्यधिकारो वनंसमास इत्यतः प्राग्बोध्यः ॥ संख्यायाः स्तनः ।६।२।१६३ ॥ बहुव्रीहावन्तोदात्तः । द्विस्तना । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥ विभाषा छन्दसि ।६।२।१६४॥ द्विस्तनां करोति ॥ संज्ञायां मित्राजिनयोः।६।२।१६५ ॥ देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ॥ ऋषिप्रतिषेधोमित्रे * ॥ विश्वामित्र ऋषिः ॥ व्यवायिनोऽन्तरम् ।६।२।१६६ ॥ व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यखभाव इत्यर्थः ॥ मुखं वाङ्गम् ।६।२।१६७ ॥ गौरमुखः । खाङ्गं किम् । दीर्घमुखा शाला ॥ नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।।२।१६८ ॥ उच्चैर्मुखः। प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः । मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृ. तिखरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥ निष्ठोपमानादन्यतरस्याम् ।।२।१६९॥ निष्ठान्तादुपमानवाचिनश्च परं मुखं खाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्गेति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिखरत्वेन गतिखरोऽपि भवति । उपमानम् । सिंहमुखः ॥ जातिकालसुखांदिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ।।२।१७०॥ सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनाकिम् । वस्त्रच्छन्नः। अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः॥ वा जाते ।६।२१७१ ॥ जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥ नसुभ्याम् ।६२।१७२ ॥ बहुव्रीहावुत्तरपदमन्तोदात्तम् । अत्रीहिः । सुमाषः ॥ कपि पूर्वम् ।६।२।१७३ ॥ नसुभ्यां परं यदुत्तरपदं तदन्तस्य समानस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥ इवान्तेऽन्त्यात्पूर्वम् ।६।२।१७४ ॥ हखान्तोत्तरपदसमासेऽन्त्यात्पूर्वमुदात्तं कपि नसुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । १ सुख, दुःख, कृच्छ्र, अस्र, अलीक, प्रतीप, करुण, कृपण, तृप्र, सोढ । इति सुखादिः ॥ Page #377 -------------------------------------------------------------------------- ________________ समासखरप्रक्रिया । ३७३ पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । हखान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति । अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥ बहोर्नवदुत्तरपदभून्नि ।६।२। १७५ ॥ उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव खरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः । न गुंणादयोऽवयवाः ।६।२।१७६ ॥ अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुणा रज्जुः । बह्वक्षरं पदम् । बबध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुणो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ॥ उपसर्गात्स्वाङ्गं ध्रुवमपशु ।व।२।१७७ ॥ प्रपृष्ठः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । खाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उहाहुः । अपशु किम् । विपशुः ॥ वनं समासे ।६।२।१७८ ॥ समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे ॥ अन्तः ।६।२।१७९॥ अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ।। अन्तश्च ।६।२। ९८०॥ उपसर्गादन्तःशब्दोऽन्तोदात्तः । पर्यन्तः । समन्तः ॥ न निविभ्याम् ।६।२। १८१ ॥ न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिखरे यणि च कृते उदात्तखरितयोर्यण इति खरितः॥ परेरभितोभावि मण्डलम् ।।२।१८२ ॥ परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥ प्रादखाङ्गं संज्ञायाम् ।।२।१८३ ॥ प्रगृहम् । अखाङ्गं किम् । प्रपदम् ॥ निरुदकादीनि च ।६।२। १८४ ॥ अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥ अभेर्मुखम् ।६।२।१८५ ॥ अभिमुखम् । उपसर्गात्स्वाङ्गमिति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमखाङ्गार्थ चेदम् । अभिमुखा शाला ॥ अपाच ।६।२।१८६॥ अपमुखम् । योगविभाग उत्तरार्थः ॥ स्फिगपूतवीणाऽञोsध्वकुक्षिसीरनामनाम च ।६।१८७ ॥ अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वन इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे । अपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम । अपनाम ॥ स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमखानार्थं च ॥ अधेरुपरिस्थम् ।६।२।१८८ ॥ अध्यारूढो दन्तोऽधिदन्तः दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥ अनोरप्रधानकनीयसी ।।२।१८९॥ अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥ पुरुषश्चाऽन्वादिष्टः ।।२।१९० ॥ अनोः १ गुण, अक्षर, अध्याय, सूक्त, छन्दोनाम । इति गुणादिराकृतिगणः॥ २ निरुदक, निरुपल, निर्मक्षिक, निर्मशक, ऋष्फालक, निष्कालिक, निष्पेष, दुस्तरीप, निस्तरीप, निस्तरीक, निरजिन, उदजिन, उपाजिन, परेर्हस्तपादकेशकर्षाः । निरुदकादिराकृतिगणः॥ Page #378 -------------------------------------------------------------------------- ________________ ३७४ सिद्धान्तकौमुद्याम् परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥ अतेरकृत्पदे ।६।२।१९१ ॥ अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदा गायत्री । अकृत्पदे किम् । अतिकारः ॥ अतेर्धातुलोप इति वाच्यम् * ॥ इह मा भूत् । शोभनो गार्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥ नेरनिधाने ।६।२।१९२॥ निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥ प्रतेरंश्वादयस्तत्पुरुषे ।६।२।१९३ ॥ प्रतेः परेंऽश्वादयोऽन्तोदात्ताः ॥ प्रतिगतोऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥ उपाद् व्यजजिनमगौरादयः ।६।२।१९४ ॥ उपात्परं यत् व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥ सोरवक्षेपणे ।।२।१९५ ॥ सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥ विभाषोत्पुच्छे ।६।२।१९६ ॥ तत्पुरुषे । उस्तान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छते एरच् उत्पुच्छस्तदा थाथादिखरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पुच्छः॥ द्वित्रिभ्यां पादनमूर्धसु बहुव्रीहौ ।६।२।१९७ ॥ आभ्यां परेष्वेष्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्च रथाय । त्रिपादूर्ध्वः । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥ सक्थं चाऽकान्तात् ।६।२।१९८ ॥ गौरसक्थः । श्लक्ष्णसक्थः । अक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥ परादिश्छन्दसि बहुलम् वा२।१९९॥ छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ॥ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं यतः * ॥ इति । परादिः । तुविजाता उरुक्षया । परान्तः । नि येन मुष्टिहत्यया । यस्त्रिचक्रः । पूर्वान्तः। विश्वायुधैहि ॥ इति समासस्वराः॥ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।।१।२७ ॥ तिङन्तात्पदागोत्रादी१ अंशु, जन, राजन् , उष्ट्र, खेटक, अजिर, आर्द्रा, श्रवण, कृत्तिका, अर्धपुर । इत्यंश्वादिः ॥ २ गौर, तैष, तैल, लेट, लोट, जिह्वा, कृष्ण, कन्या, गुध, कल्प, पाद । इति गौरादिः॥ ३ गोत्र, ब्रुव, प्रवचन, प्रयजन, पवन, यजन, प्रहसन, प्रकथन, प्रत्यायन, प्रचक्षण, विचक्षण, अवरक्षण, खाध्याय, भूयिष्ठ, वानाम । इति गोत्रादिः ।। Page #379 -------------------------------------------------------------------------- ________________ तिङन्तखरप्रक्रिया | ३७५ न्यनुदात्तान्येतयोः । पचति गोत्रम् । पचति पचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथन प्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रं समेत्य कूपम् ॥ तिङतिङः ||८|१|२८ ॥ अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे ॥ न लुट् ।८।१।२९ ॥ लुडन्तं न निहन्यते । श्वःकर्ता ॥ निपातैर्यद्यदिहन्तकुविन्नेच्चैचणकच्चिद्यत्रयुक्तम् ||८|१|३० ॥ एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् | युवा यदी थः कुविदङ्ग आसन् । अचित्तिभिश्चक्रमा कच्चित् । पुत्रासो यत्र पितरो भवन्ति ॥ नह प्रत्यारम्भे |८|१|३१ ॥ नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वै तस्मिन् लोके दक्षिणमिच्छन्ति ॥ सत्यं प्रश्ने |८|१| ३२ ॥ सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम || अङ्गाप्रातिलोम्ये | ८|१|३३ ॥ अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥ हि च |८|१|३४ ॥ हियुक्तं तिङन्तं नानुदात्तम् । आ हि ष्मा याति । आ हि रुदन्तम् ॥ छन्दस्यनेकमपि साकाङ्क्षम् |८|१|३५ ॥ हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं न युनाति । तिङन्तद्वयमपि न निहन्यते ॥ यावद्यथाभ्याम् ||८|१|३६|| आभ्यां योगे तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् ॥ पूजायां नानन्तरम् |८|१| ३७ ॥ यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥ उपसर्गव्यपेतं च |८|१|३८ ॥ पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥ तुपश्यपश्यताऽहैः पूजायाम् ||८|१|३९ ॥ एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह स्वधामनु पुनर्गर्भत्वमेरिरे ॥ अहो च |८|१|४० ॥ एतद्योगे नानुदात्तं पूजायाम् ॥ अहो देवदत्तः पचति शोभनम् ॥ शेषे विभाषा |८|१|४१ || अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ॥ पुरा च परीप्सायाम् |८|१|४२ ॥ पुरेत्यनेन युक्तं चानुदात्तं त्वरायाम् । अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । परीप्सायां किम् । न तेन स्म पुराधीयते । चिरातीतेऽत्र पुरा ॥ नन्वित्यनुज्ञैषणायाम् ||८|१|४३ ॥ ननु इत्यनेन युक्तं तिङन्तं नानुदात्तमनुप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । नन्विति किम् । अकार्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् |८|१|४४ ॥ क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं Page #380 -------------------------------------------------------------------------- ________________ ३७६ सिद्धान्तकौमुद्याम् तिङन्तं नानुदात्तम् । किं द्विजः पचत्याहोखिद्गच्छति । क्रियेति किम् । साधनप्रश्ने भा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्ग किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । द्विजो न पचति ॥ लोपे विभाषा ।।१४५॥ किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥ एहिमन्ये प्रहासे लट् ।८।। ४६॥ एहिमन्ये इत्यनेन युक्तं लङन्तं नानुदात्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठ मन्यसे । गत्यर्थलोटा लडित्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥ जात्वपूर्वम् ।८१॥४७॥ अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्व किम् । कटं जातु करिष्यसि ॥ किंवृत्तं च चिदुत्तरम् ।।१।४८ ॥ अविद्यमानपूर्व चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥ आहो उताहो चाऽनन्तरम् ।८१॥४९॥ आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुते ॥ शेषे विभाषा ८१५०॥ अभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥ गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् ।८।११५१ ॥ गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम् । यत्रैव कारके लोट् तत्रैव लडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यसि । उह्यन्तां देवदत्तेन शालयो रामेण भोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेदॆव ग्राम द्रक्ष्यस्येनम् । लट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लडन्तेनोच्यते ॥ लोट् च ।।१।५२॥ लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुक्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं पश्यत्वेनं रामः । सर्वग्रहणात्त्विह स्यादेव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥ विभाषितं सोपसगेमनुत्तमम् ।८।११५३ ॥ लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्ग किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ॥ हन्त च ।८।१।५४ ॥ हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदातम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपातैर्यद्यदीति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ॥ आम एकान्तरमामन्त्रितमनन्तिके ८॥१॥५५॥ Page #381 -------------------------------------------------------------------------- ________________ तिङन्तखरप्रक्रिया । आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्ता ३ । एकान्तरं किम् । आम् प्रपचसि देवदत्ता ३ । आमत्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ॥ यद्धितुपरं छन्दसि ।८१५६॥ तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः । उशन्ति हि । आख्यास्यामि तु ते । निपातैर्यदिति हिचेति तुपश्येति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति जाये खारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ॥ चनचिदिवगोत्रादितद्धितानेडितेष्वगतेः।८११५७ ॥ एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रचति चन ॥ चादिषु च ।५८॥ चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च प्रखादति च । प्रथमस्य चवायोग इति निघातः प्रतिषिध्यते । द्वितीयं तु निहन्यत एव ॥ चवायोगे प्रथमा ।८।११५९॥ चवेत्याभ्यां योगे प्रथमा तिङिभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातिमीमहे । उत्तरवाक्ययोरनुषञ्चनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥ हेति क्षियायाम् ।८१६०॥ हयुक्ता प्रथमा तिइविभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । वयं ह रथेन याति ३ । उपाध्यायं पदातिं गमयति । क्षियाशीरिति प्लुतः ॥ अहेति विनियोगे च ।८१।६१॥ अहयुक्ता प्रथमा तिड्विभक्तिर्नानुदाता नानाप्रयोजने नियोगे क्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । खयमह रथेन याति ३ । उपाध्यायं पदाति नयति ॥ चाहलोप एवेत्यवधारणम् ।।१।६२ ॥ च अह एतयोर्लोपे प्रथमा तिङ्गिभक्तिर्नानुदात्ता । देव एव ग्रामं गच्छतु । देव एवारण्य गच्छतु । ग्राममरण्यं च गच्छत्वित्यर्थः । देव एव ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थः । इहाहलोपः स च केवलार्थः । अवधारणं किम् । देव केव भोक्ष्यसे । न कचिदित्यर्थः । अनवक्तृप्तावेव ॥ चादिलोपे विभाषा ८॥१॥ ६३ ॥ चवाहाहैवानां लोपे प्रथमा तिमिभक्तिर्नानुदात्ता । चलोपे । इन्द्र वाजेषु नोऽव । शुक्ला वीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । बीहिभिर्यजेत । यवैर्यजेत । वैवावेति च छन्दसि ।।६४ ॥ अहवै देवानामासीत् । अयं वाव हस्त आसीत् ॥ एकान्याभ्यां समर्थाभ्याम् ।।१।६५ ॥ आभ्यां युक्ता प्रथमा तिङिभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । प्रजामेकां रक्षति । तयोरन्यः पिप्पलं खाद्वत्ति । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥ यद्वृत्तान्नित्यम् ।८।१। ६६॥ यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुते । यदद्यायुर्वाति । Page #382 -------------------------------------------------------------------------- ________________ ३७८ सिद्धान्तकौमुद्याम् अत्र व्यवहिते कार्यमिष्यते || पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ||११६७ ॥ पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः || मलोपश्च वक्तव्यः * ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह | दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजि - तलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥ सग तिरपि तिङ् |८|१|६८ || पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । काष्ठ प्रपचति । तिङतिङ इति निघातस्य निपातैर्यदिति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ॥ गतिग्रहणे उपसर्गग्रहणमिष्यते * ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥ कुत्सने च सुप्यगोत्रादौ |८|११६९ ॥ कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् । पचति क्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् * ॥ कर्तुः कुत्सने मा भूत् । पचति पूतिर्देवदत्तः ॥ पूतिश्चानुबन्ध इति वाच्यम् * ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ॥ वा बह्वर्थमनुदात्तमिति वाच्यम् * ॥ पचन्ति पूति ॥ गतिर्गतौ |८|११७० ॥ अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ॥ तिङि चोदात्तवति |८|१|७१ ॥ गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदावत किम् । प्रपचति ॥ इति तिङन्तखराः ॥ 1 अथ वैदिकवाक्येषु खरसंचारप्रकारः कथ्यते । अग्निमीळ इति प्रथमा ऋक् तत्राग्निशदोsव्युत्पत्तिपक्षे फिष् इत्यन्तोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययखरेण । अम् सुप्त्वादनुदात्तः । अमि पूर्व इत्येकादेशस्त्वेकादेश उदात्तेनेत्युदात्तः । ईळे । तिङतिङ इति निघातः । संहितायां तूदात्तानुदात्तस्येतीकारः खरितः । स्वरितात्संहितायामिति ळे इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरः शब्दोऽन्तोदासः पूर्वाधरावराणामित्यसिप्रत्ययखरात् । हितशब्दोऽपि धाञो निष्ठायां दधातेर्हिरिति ह्यादेशे प्रत्ययखरेणान्तो. दात्तः । पुरोऽव्ययमिति गतिसंज्ञायां कुगतीति समासे समासान्तोदात्ते तत्पुरुषे तुल्यार्थेत्य व्ययपूर्वपदप्रकृतिखरे गतिकारकोपपदात्कृदिति कृदुत्तरपदप्रकृतिखरे थाथादिखरे च पूर्वपूर्वो पमर्देन प्राप्ते गतिरनन्तर इति पूर्वपदप्रकृतिखरः । पुरशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तखरितपरस्य सन्नतर इत्यनुदात्ततरः । यज्ञस्य नङः प्रत्ययखरः । विभक्तेः सुत्वादनुदा १ काष्ठा, दारुण, अमातापुत्र, वेश, अनाज्ञात, अनुज्ञात, अपुत्र, अयुत, अद्भुत, भृश, घोर, सुख, कल्याण, अनुक्त । इति काष्ठादिः । पूजितस्यानुदात्तत्वे काष्ठादिग्रहणमिति वार्तिकदर्शनात्सूत्रे काष्ठादिभ्य इति कैश्चित्प्रक्षिप्तमिति कैयटः ॥ Page #383 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । ३७९ तत्त्वे खरितत्वम् । देवम् । पचाद्यच् । फिट्खरेण प्रत्ययखरेण चित्वरेण वान्तोदात्तः । ऋत्विक्शब्दः कृदुत्तरपदप्रकृतिवरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो निखरेणाद्युदात्तः । रत्नशब्दो नबिषयस्येत्याधुदात्तः । रत्नानि दधातीति रत्नधाः । समासखरेण कृदुत्तरपदप्रकृतिखरेण वान्तोदात्तः । तमपः पित्त्वादनुदात्तत्वे वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् ॥ इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् ॥ तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥१॥ इति सिद्धान्तकौमुद्यां श्रीभट्टोजिदीक्षितविरचितायां वैदिकखरप्रक्रिया ॥ ॥ अथ लिङ्गानुशासनम् ॥ लिङ्गम् ॥ स्त्री ॥ अधिकारसूत्रे एते ॥ ऋकारान्ता मातृदुहितवसूयातननान्दरः॥ ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । खस्रादिपञ्चकस्यैव ङीनिषेधेन कर्तीत्यादेड/पा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोधंदन्तत्वाभावात् ॥ अन्यूप्रत्ययान्तो धातुः॥ अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । प्रत्ययग्रहणं किम् । देवयतेः किम् । द्यूः । विशेष्यलिङ्गः ॥ अशनिभरण्यरणयः पुंसि च ॥ इयमयं वा अशनिः ॥ मिन्यन्तः॥ मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः ॥ वह्निवृष्ण्यग्नयः पुंसि ॥ पूर्वस्यापवादः ॥ श्रोणियोन्यूर्मयः पुंसि च ॥ इयमयं वा श्रोणिः ॥ क्तिनन्तः॥ स्पष्टम् । कृतिरित्यादि ॥ ईकारान्तश्च ॥ ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः ॥ ऊङाबन्तश्च ॥ कुरूः । विद्या । वन्तमेकाक्षरम् ॥ श्रीः । भूः । एकाक्षरं किम् । पृथुश्रीः ॥ विशत्यादिरानवतेः॥ इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः ॥ दुन्दुभिरक्षेषु ॥ इयं दुन्दभिः । अक्षेषु किम् । अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः ॥ नाभिरक्षत्रिये ॥ इयं नाभिः ॥ उभावप्यन्यत्र पुंसि ॥ दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिरिति भारविः । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात्पुंस्त्वमपीह साधु । अत एव । नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसोऽप्याह । मुख्यराक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवंविधेऽन्यत्रापि बोध्यम् ॥ तलन्तः॥ अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्रह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता ॥ भूमिविद्युत्सरिल्लतावनिताभिधानानि ॥ भूमिभूः । विद्युत्सौदामनी । सरिन्निम्नगा । लता वल्ली । वनिता योषित् ॥ यादो नपुंसकम् ॥ यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् ॥ भाःस्रस्रगदिगु Page #384 -------------------------------------------------------------------------- ________________ ३८० सिद्धान्तकौमुद्याम् ष्णिगुपानहः ॥ एते स्त्रियां स्युः । इयं भा इत्यादि ॥ स्थूणोणे नपुंसके च ॥ एते स्त्रियां क्लीवे च स्तः। स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ॥ गृहशशाभ्यां क्लीवे ॥ नियमार्थमिदम् । गृहशशपूर्वे स्थूणोणे यथासंख्यं नपुंसके स्तः । गृहस्थूणम् । शशोणं शशलोमनीत्यमरः । प्रावृट्विप्र वित्विषः॥एते स्त्रियां स्युः ॥ दर्विविदिवेदिखनिशान्यश्रिवेशिकृ. प्योषधिकट्यङ्गुलयः॥ एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी । दर्विरित्यादि ॥ तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः॥ एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह । तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतिथास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलान्निशि पौर्णिमातिथीनिति ॥ शष्कुलिराजिकुट्यशनिवर्तिभ्रुकुटित्रुटिवलिपतयः ॥ एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः ॥ प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः॥ इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ॥ आशीर्षुःपूर्गीारः ॥ इयमाशीरित्यादि ॥ अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ॥ अबादीनां पञ्चानां स्त्रीत्वं स्याद्वहुत्वं च । आप इमाः । स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः । देववाची तु पुंस्येव । सुपर्वाणः सुमनसः। बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । समांसमां विजायत इत्यत्र समायां समायामिति भाष्याच्च । विभाषाघ्राधेडिति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ॥ सक्त्वज्योग्वाग्यवागूनौस्फिजः ॥ इयं सक् त्वक् ज्योक् वाक् यवागूः नौः स्फिक् ॥ तृटिसीमासंबध्याः॥ इयं तृटिः । सीमा । संबध्या ॥ चुल्लिवेणिखायश्च ॥ स्पष्टम् ॥ ताराधाराज्योत्लादयश्च ॥ शलका स्त्रियां नित्यम् ॥ नित्यग्रहणमन्येषां कचियभिचारं ज्ञापयति ॥ ॥इति त्यधिकारः॥ पुमान् ॥ अधिकारोऽयम् ॥ घजबन्तः॥ पाकः । त्यागः । करः । गरः । भावार्थ एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशे. पात् । कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । संबन्धमनुवर्तिष्यत इति ॥ घाजन्तश्च ॥ विस्तरः । गोचरः । चयः । जयः । इत्यादि ॥ भयलिङ्गभगपदानि नपुंसके ॥ एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् ॥ नङन्तः ॥ नङ्प्रत्ययान्तः पुंसि स्यात् । यज्ञः यत्नः ॥ याच्या स्त्रियाम् ॥ पूर्वस्यापवादः ॥ क्यन्तो घुः॥ किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् । दानम् । घुः किम् । जज्ञिर्बीजम् ॥ इषुधिः स्त्री च ॥ इषुधिशब्दः स्त्रियां पुंसि च ॥ पूर्वस्यापवादः ॥ देवासुरात्मवर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखगशरपङ्काभिधानानि ॥ एतानि पुंसि स्युः । देवाः सुराः । असुराः दैत्याः । Page #385 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । ३८१ आत्मा क्षेत्रज्ञः । खगों नाकः । गिरिः पर्वतः । समुद्रोऽब्धिः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः । पङ्कः कर्दम इत्यादि ॥ त्रिविष्टपत्रिभुवने नपुंसके ॥ स्पष्टम् । तृतीयं विष्टपं त्रिविष्टपम् । खर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः ॥ द्यौः स्त्रियाम् ॥ द्योदिवोस्तन्त्रेणोपादानमिदम् ॥ इषुबाह स्त्रियां च ॥ चात्पुंसि ॥ बाणकाण्डौ नपुंसके च ॥ चात्पुंसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ॥ नान्तः ॥ अयं पुंसि । राजा । तक्षा । न च चर्मवादिष्वतिव्याप्तिः । मन्व्यच्कोऽकर्तरीति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ॥ ऋतुपुरुषकपोलगुल्फमेधाभिधानानि ॥ ऋतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुल्फः प्रपदः । मेघो नीरदः ॥ अभ्रं नपुंसकम् ॥ पूर्वस्यापवादः ॥ उकारान्तः ॥ अयं पुंसि स्यात् । प्रभुः । इक्षुः । हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् ॥ द्वयोः कपोलावयवे इति मेदिनी । करेणुरिभ्यां स्त्री नेभे इत्यमरः । एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च । लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधित इति । एवमन्यत्रापि ॥ धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ॥ समासे रजः पुंसि च ॥ कर्कटरज्ज्वा । कर्कटरज्जुना ॥ श्मश्रुजानुवसुखाद्वश्रुजतुत्रपुतालूनि नपुंसके ॥ वसु चार्थवाचि ॥ अर्थवाचीति किम् । वसुर्मयूखानिधनाधिपेषु ॥ मद्रुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च ॥ चात्पुंसि । अयं मद्गुः । इदं मद्गु ॥ रुत्वन्तः ॥ मेरुः । सेतुः । दारुकशेरुजतुवस्तुमस्तूनि नपुंसके ॥ रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु ॥ सत्तुनपुंसके च ॥ चात्पुंसि । सक्तुः । सक्तु ॥ प्राग्रश्मेरकारान्तः ॥ रश्मिर्दिवसाभिधानमिति वक्ष्यति प्रागेतस्मादकारान्त इत्यधिक्रियते ॥ कोपधः॥ कोपधोऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः ॥ चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्ड ककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके ॥ चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि ॥ टोपधः ॥ टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः ॥ किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च ॥ किरीटमित्यादि ॥ कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च ॥ चात्पुंसि । कुटः । कुटमित्यादि ॥ णोपधः ॥ णोपधोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः ॥ ऋणलवणपर्णतोरणोष्णानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कार्षापणवर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च ॥ चात्पुंसि ॥ थोपधः॥ रथः॥ काष्ठपृष्ठसिक्थोक्थानि नपुंसके ॥ इदं काष्ठमित्यादि । काष्ठा दिगर्था स्त्रियाम् ॥ इमाः काष्ठाः ॥ तीर्थप्रोथयूथगाथानि नपुंसके च ॥ चात्पुंसि । अयं Page #386 -------------------------------------------------------------------------- ________________ ३८२ सिद्धान्तकौमुद्याम् 1 तीर्थः । इदं तीर्थम् ॥ नोपधः ॥ अदन्तः पुंसि । इनः । फेनः ॥ जघनाजिनतुहि नकाननवनवृजिनविपिन वेतनशासनसोपानमिथुनश्मशानरत्न निम्नचि ह्नानि नपुंसके ॥ पूर्वस्यापवादः || मानयानाभिधानन लिन पुलिनोद्यानशयनासनस्थानचन्दनालानसमानभवनवसन सम्भावनविभावनविमानानि नपुंसके च ॥ चात्पुंसि । अयं मानः । इदं मानम् || पोषधः ॥ अदन्तः पुंसि । यूपः । दीपः । सर्पः ॥ पापरूपोडपतल्पशिल्प पुष्पशष्पसमीपान्तरीपाणि नपुंसके ॥ इदं पापमित्यादि ॥ शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च ॥ अयं शूर्पः । इदं शूर्पमित्यादि ॥ भोषधः ॥ स्तम्भः । कुम्भः ॥ तलभं नपुंसकम् ॥ पूर्वस्यापवादः ॥ जृम्भं नपुंसके च ॥ जृम्भम् । जृम्भः || मोषधः ॥ सोमः । भीमः ।। रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके ॥ इदं रुक्ममित्यादि ॥ संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च ॥ चात्पुंसि ॥ अयं संग्रामः । इदं संग्रामम् ॥ योपधः ॥ समयः । हयः ॥ किसलयहृदयेन्द्रियो - तरीयाणि नपुंसके ॥ स्पष्टम् || गोमयकषायमलयान्वयाव्ययानि नपुंसके च ॥ गोमयः । गोमयम् । रोपधः ॥ क्षुरः । अङ्कुरः ॥ द्वाराग्रस्फारतऋवक्रवप्रक्षिप्रक्षुद्रनारतीरदूर कृच्छ्ररन्ध्राश्रश्वभ्र भीरगभीर क्रूर विचित्र केयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठरा जिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वर काश्मीरनीराम्बर शिशिरतन्त्रयन्नक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छन्नाणि नपुंसके ॥ इदं द्वारमित्यादि ॥ शुक्रमदेवतायाम् ॥ इदं शुक्रं रेतः ॥ चक्रवज्रान्धकारसारावारपारक्षीरतोमरगृङ्गारभृङ्गारमन्दारोशीर तिमिरशिशि राणि नपुंसके च ॥ चात्पुंसि । चक्रः । चक्रमित्यादि ॥ षोपधः ॥ वृषः । वृक्षः ॥ शिरीषजषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके ॥ यूषकरीषमिषविषवर्षाणि नपुंसके च ॥ चात्पुसि । अयं यूषः । इदं यूषमित्यादि ॥ सोपधः ॥ वत्सः । वायसः ॥ महानसः ॥ पनसबिसबुससाहसानि नपुंसके ॥ चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च ॥ इदं चमसम् । अयं चमस इत्यादि ॥ कंसं चाप्राणिनि ॥ कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा ॥ रश्मिदिवसाभिधानानि ॥ एतानि पुं स्युः । रश्मिर्मयूखः । दिवसो घस्रः ॥ दीधितिः स्त्रियाम् ॥ पूर्वस्यापवादः ॥ दिनाहनी नपुंसके ॥ अयमप्यपवादः ॥ मानाभिधानि ॥ एतानि पुंसि स्युः । कुडवः । प्रस्थः ॥ द्रोणाढको नपुंसके च ॥ इदं द्रोणम् । अयं द्रोणः ॥ खारी - मानिके स्त्रियाम् ॥ इयं खारी । इयं मानिका ॥ दाराक्षतलाचासूनां बहुत्वं Page #387 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । २८३ च ॥ इमे दाराः ॥ नाड्यपजनोपपदानि व्रणाङ्गदानि ॥ यथासंख्यं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् ॥ मरुद्गरुत्तरदृत्विजः ॥ अयं मरुत् ॥ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकोलिमौलिरविकविकपिमुनयः ॥ एते पुंसि स्युः । अयमृषिः ॥ ध्वजगजमुञ्जपुञ्जाः ॥ एते पुंसि हस्तकुन्तान्तवातवातदूतधूतेसूतचूतमुहूर्ताः॥ एते पुंसि ॥ अमरस्तु मुहूर्तोऽस्त्रियामित्याह ॥ षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः ॥ अयं षण्डः ॥ वंशांशपुरोडाशाः ॥ अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भवव्याख्यानयोः प्रकरणे पौरोडाशपुरोडाशाष्ठन्निति विकारप्रकरणे व्रीहेः पुरोडाश इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । पुरोडाशभुजामिष्टमिति माघः ॥ ह्रदकन्दकुन्दबुद्धदशब्दाः॥ अयं हृदः ॥ अर्घपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः॥ अयमधः ॥ पल्लवपल्वलकफरेफकटाहनियूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गस मुद्रपुङ्खाः ॥ अयं पल्लव इत्यादि ॥ सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः॥ एते पुंसि । अयं सारथिः॥ इति पुंलिङ्गाधिकारः॥ नपुंसकम् ॥ अधिकारोऽयम् ॥ भावे ल्युडन्तः॥ हसनम् । भावे किम् । पचनोऽग्निः ॥ इध्मव्रश्चनः कुठारः ॥ निष्ठा च ॥ भावे या निष्ठा तदन्तं क्लीबं स्यात् । हसितम् । गीतम् ॥ त्वष्यौ तद्धितौ ॥ शुक्लत्वम् । शौक्लयम् । ष्यञः पित्त्वसामर्थ्यात्पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्र्यम् । सामग्री । औचित्यम् । औचिती ॥ कमणि च ब्राह्मणादिगुणवचनेभ्यः॥ ब्राह्मणस्य कर्म ब्राह्मण्यम् ॥ यद्यढग्यगअण्वुञ्छाश्च भावकर्माणि ॥ एतदन्तानि क्लीवानि ॥ स्तेनाद्यन्नलोपश्च । स्तेयम् । सख्युर्यः । सख्यम् । कपिज्ञात्योढक् । कापेयम् । पत्यन्तपुरोहितादिभ्यो यक् । आधिपत्यम् । प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । औष्ट्रम् । हायनान्तयुवादिभ्योऽण् । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुञ् । पितापुत्रकम् । होत्राभ्यश्छः । अच्छावाकीयम् ॥ अव्ययीभावः ॥ अधिस्त्रि ॥ द्वन्द्वैकत्वम् ॥ पाणिपादम् ॥ अभाषायां हेमन्तशिशिरावहोरात्रे च ॥ स्पष्टम् ॥ अनकर्मधारयस्तत्पुरुषः ॥ अधिकारोऽयम् ॥ अनल्पे छाया ॥ शरच्छायम् ॥ राजमनुष्यपूर्वा सभा ॥ इनसभमित्यादि ॥ सुरासेनाच्छायाशालानिशा स्त्रियां च ॥ शिष्टः परवत् ॥ अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् ॥ रात्राहाहाः पुंसि ॥ अपथपुण्याहेनपुंसके ॥ संख्यापूर्वा रात्रिः॥ त्रिरात्रम् । संख्यापूर्वेति किम् ॥ सर्वरात्रः ॥ द्विगुः स्त्रियां च ॥ व्यवस्थया । पञ्चमूली । त्रिभुवनम् ॥ इसुसन्तः ॥ हविः । धनुः ॥ अर्चिः स्त्रियां च ॥ इसन्तस्वेऽपि अर्चिः स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः ॥ छदिः स्त्रियामेव ।। Page #388 -------------------------------------------------------------------------- ________________ ३८४ सिद्धान्तकौमुद्यम् इयं छर्दिः । छद्यतेऽनेनेति । छादेधुरादिण्यन्तादर्चिशुचीत्यादिना इस् । इस्मन्नित्यादिना ह्रस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहचर्याच्छदिषः क्लीवतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः ॥ मुखनयन लोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधा नानि ॥ एतेषामभिधायकानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्यापवादानाह त्रिसूत्रया || सीरार्थोदनाः पुंसि ॥ वक्रनेत्रारण्यगाण्डीवानि पुंसि च ॥ वक्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ॥ अटवी स्त्रियाम् ॥ लोपधः ॥ कुलम् । कूलम् ॥ स्थलम् || तूलोपलतालकुसूलत रकम्बलदेवलावृषलाः पुंसि ॥ अयं तूलः ॥ शीलमूलमङ्गलसालकमलतलमुसलकुण्डल पललमृणालवालनिगलपलालबिडाल खिलशूलाः पुंसि च ॥ चात् क्लीवे । शीलं शील इत्यादि ॥ शतादिः संख्या ॥ शतम् । सहस्रम् । शतादिरिति किम् । एको द्वौ बहवः । संख्येति किम् । शतशृङ्गो नाम पर्वतः ॥ शतायुतप्रयुताः पुंसि च ॥ अयं शतः । इदं शतमित्यादि ॥ लक्षा कोटिः स्त्रियाम् ॥ इयं लक्षा । इयं कोटिः । वा लक्षा नितं च तदित्यमरात् क्लीवेऽपि । लक्षम् ॥ शङ्कुः पुंसि ॥ सहस्रः कचित् ॥ अयं सहस्रः । इदं सहस्रम् || मन्यच्कोऽकर्तरि ॥ मन्प्रत्ययान्तो व्यच्कः क्लीवः स्यान्न तु कर्तरि । वर्म । चर्म ॥ यच्कः किम् । अणिमा । महिमा । अकर्तरि किम् । ददाति इति दामा ॥ ब्रह्मन् पुंसि च ॥ अयं ब्रह्मा । इदं ब्रह्म ॥ नामरोमणी नपुंसके ॥ मन्यच्क इत्यस्यायं प्रपञ्चः ॥ असन्तो यचूकः ॥ यशः । मनः । तपः । व्यच्कः किम् । चन्द्रमाः || अप्सराः स्त्रियाम् ॥ एता अप्सरसः । प्रायेणायं बहुवचनान्तः ॥ त्रान्तः ॥ पत्रम् । छत्रम् || यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव ॥ भृत्रामित्रछात्रपुत्रमन्त्रवृत्र मेट्रोष्ट्राः पुंसि ॥ अयं भृत्रः । न मित्रममित्रः । तस्य मित्राण्यमित्रास्ते इति मात्रः । स्याताममित्रौ मित्रे चेति च । यत्तु द्विषोऽमित्र इति सूत्रे हरदतेनोक्तम् । अमेद्विषदित्यैौणादिक इच् । अमेरमित्रम् । मित्रस्य व्यथयेदित्यादौ मध्योदात्तस्तु चिन्त्यः । नञ्समासेऽप्येवम् । परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति तत्प्रकृतसूत्रापर्यालोचनमूलकम् । खरदोषोद्भावनमपि नजो जरमरमित्रमृता इति षाष्ठसूत्रास्मरणमूलकमिति दिक् ॥ पत्रपात्र पवित्रसूत्रच्छत्राः पुंसि च बलकुसुमशुल्बपत्तनरणाभिधानानि ॥ बलं वीर्यम् ॥ पद्मकमलोत्पलानि पुंसि च पद्मादयः शब्दाः कुसुमाभिधायित्वेपि द्विलिङ्गाः स्युः । अमरोप्याह । वा पुंसि पद्मं नलिनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः || आहवसंग्रामी पुंसि ॥ आजि: स्त्रियामेव ॥ फलजातिः ॥ फलजातिवाची शब्दो नपुंसकं स्यात् । Page #389 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । ३८५ आमलकम् । आम्रम् ॥ वृक्षजातिः स्त्रियामेव ॥ कचिदेवेदम् । हरीतकी ॥ वियजगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः॥ एते क्लीबाः स्युः ॥ नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि ॥ श्राद्धकुलिशदैवपीठकुण्डाकाङ्गदधिसक्थ्यक्ष्यास्यास्पदाकाशकण्वबीजानि ॥ एतानि क्लीवे स्युः ।। दैवं पुंसि च ॥ दैवम् । दैवः ॥ धान्याज्यसस्यरूप्यपण्यवर्ण्यधृव्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहhतूर्यसैन्यानि ॥ इदं धान्यमित्यादि ॥ द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि ॥ अक्षमिन्द्रये ॥ इन्द्रिये किम् । रथाङ्गादौ मा भूत् ॥ इति नपुंसकाधिकारः॥ ॥ स्त्रीपुंसयोः॥ अधिकारोऽयम् ॥ गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः ॥ इयमयं वा गौः ॥ मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः॥ इयमयं वा मृत्युः ॥ गुणवचनमुकारान्तं नपुंसकं च ॥ त्रिलिङ्गमित्यर्थः ॥ पटु । पटुः । पवी । अपत्यार्थस्तद्विते ॥ औपगवः । औपगवी ॥ इति स्त्रीपुंसाधिकारः॥॥ पुनपुंसकयोः॥ अधिकारोऽयम् ॥ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकस्तलोहिताः ॥ अयं घृतः । इदं घृतम् ॥ श्रृङ्गार्घनिदाघोद्यमशल्यहढाः॥ अयं शृङ्गः । इदं शृङ्गम् ॥ ब्रजकुञ्जकुथकूर्चप्रस्थदर्भािधर्चदर्भपुच्छाः ॥ अयं व्रजः । इदं व्रजम् ॥ कबन्धौषधायुधान्ताः॥ स्पष्टम् ॥ दण्डमण्डखण्डशवसैन्धवपा ङकाशकुशकाशाङ्कुशकुलिशाः॥ एते पुनपुंसकयोः स्युः । कुशो रामसुते दर्भे योके द्वीपे कुशं जले इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च जानपदादिसूत्रेणायोविकारे डीषि कुशी । दारुणि तु टाप् । कुशा । वानस्पत्याः स्थ ता मा यातेति श्रुतिः । अतः कृकमीति सूत्रे कुशाकर्णीष्विति प्रयोगश्च । व्याससूत्रे च । हानौ तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति । तत्र शारीरकभाष्येऽप्येवम् । एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याप्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः ॥ गृहमेहदेहपट्टपटहाष्टापदाम्वुदककुदाश्च ॥ इति पुनपुंसकाधिकारः ॥ ॥ अवशिष्टलिङ्गम् ॥ अव्ययम् । कतियुष्मदस्मदः ॥ ष्णान्ता संख्या ॥ शिष्टा परवत् ॥ एकः पुरुषः । एका स्त्री । एवं कुलम् ॥ गुणवचनं च ॥ शुक्लः पटः । शुक्ला पटी । शुक्लं वस्त्रम् ॥ कृत्याश्च ॥ करणाधिकरणयोयुट् च ॥ सर्वादीनि सर्वनामानि ॥ स्पष्टार्थेयं त्रिसूत्री ॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पाणिनीयलिङ्गानुशासनसूत्रवृत्तिः समाप्ता । ॥ श्रीरस्तु ॥ ॥ समाप्तेयं सिद्धान्तकौमुदी ॥ Page #390 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ अथ शिक्षा। अथ शिक्षा प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्व तद्विद्याद्यथोक्तं लोकवेदयोः॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २ ॥ त्रिषष्टिश्चतुःषष्टिा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः वयंभुवा ॥ ३ ॥ खरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४ ॥ अनुखारो विसर्गश्च xकxपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो लकारः प्लुत एव च ॥ ५॥ १ ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायामिमाहन्ति स प्रेरयति मारुतम् ॥ ६॥ मारुतस्तूरसि चरन्मन्द्रं जनयति खरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७ ॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ ८ ॥ सोदीर्णो मूग्रंभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥९॥ खरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहु निपुणं तन्निबोधत ॥ १० ॥ २ ॥ उदात्तश्चानुदात्तश्च खरितश्च खरास्त्रयः । हखो दीर्घप्लुत इति कालतो नियमा अचि ॥ ११ ॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । खरितप्रभवा ह्येते षडमध्यमपञ्चमाः ॥ १२ ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥ ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४ ॥ यद्योभावप्रसंधानमुकारादिपरं पदम् । खरान्तं तादृशं विद्याद्यदन्यव्यक्तमूष्मणः ॥ १५॥ ३ ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लतुलसाः स्मृताः ॥ १७॥ जिह्वामूले तु कुx प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्या ओऔ कण्ठोष्ठजौ स्मृतौ ॥१८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९ ॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ २० ॥ ४ ॥ खराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यमैचौ तथैव च ॥२१॥ अनुस्खारयमानां च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अलाबुवीणानिर्घोषो दन्त्यमूल्यवराननु । अनुस्वारस्तु कर्तव्यो नित्यं होः शषसेषु च ॥ २३ ॥ अनुखारे विवृत्यां तु विरामे चाक्षरद्वये। द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रौकारवकारयोः ॥२४॥ व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५ ॥ ५॥ यथा सौराष्ट्रिका नारी त] इत्यभिभाषते। एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥२६॥ रङ्गवर्ण प्रयञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घखरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७ ॥ हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथा च रङ्गस्यैवं द्विमात्रता ॥ २८ ॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुखरन् । मादेवं च द्विमानं च जघन्वा इति निदर्शनम् ॥ २९॥ मध्ये तु कम्पयेत्कम्पमुभौ पार्यो समौ भवेत् । सरङ्ग कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥३०॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥३१॥६॥ गीती शीघ्री Page #391 -------------------------------------------------------------------------- ________________ शिक्षा। ३८७ शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ शङ्कितं भीतमुद्धृष्टमव्यक्तमनुनासिकम् । काकखरं शिरसि गतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥ ३५॥ प्रातः पठेन्नित्यमुरःस्थितेन खरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ ३६ ॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥३७॥७॥ अचोऽस्पृष्टा यणस्त्वीषन्नेमिस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥ ३८ ॥ अमोऽनुनासिका नहो नादिनो हझषः स्मृताः। ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः॥३९॥ ईषच्छासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ॥ ४० ॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥४१॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ॥ ४२ ॥ ८॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये खरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥४३॥ उदात्तं प्रदेशिनी विद्यात्प्रचयं मध्यतोऽङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४ ॥ अन्तोदात्तमायुदात्तमुदात्तमनुदात्तं नीचखरितम् । मध्योदात्तं स्खरितं युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५ ॥ अग्निः सोमः प्रवो वीर्यं हविषां खर्वृहस्पतिरिन्द्राबृहस्पती। अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचखरितम् ॥ ४६॥ हविषां मध्योदात्तं स्वरिति खरितम् । बृहस्पतिरिति युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥ ४७॥ अनुदात्तो हृदि ज्ञेयो मूयुदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः॥४८॥ ९॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्॥४९॥ कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥५०॥ सुतीर्थादागतं व्यक्तं खाम्नाय्यं सुव्यवस्थितम् । सुखरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते ॥५१॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥५२॥ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥५३॥ हस्तहीनं तु योऽधीते वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्यो वियोनिमधिगच्छति ।। ५४ ॥ हस्तेन वेदं योऽधीते वरवर्णार्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥५५॥१०॥ शंकरः शांकरी प्रादादाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥५६॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥५७॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८ ॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥५९॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति दिवीति ॥ ६० ॥ ११ ॥ अथ शिक्षामात्मोदात्तश्च हकारं खराणां यथागीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश ॥ ॥ इति शिक्षा समाप्ता॥ Page #392 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ अथ अष्टाध्यायीसूत्रपाठः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥ येन धौता गिरः पुसां विमलेः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ अइउण् । ऋलक् । एओडू । ऐऔच । हयवरट् । लण् । अमङणनम् । झभञ् । घढधष् । जबगडदश । खफछठथचटतव् । कपय् । शषसर । हल् ॥ इति प्रत्याहारसूत्राणि ॥ प्रथमोऽध्यायः । प्रथमः पादः। १ वृद्धिरादैच् ॥ २ अदेङ्गुणः ॥ ३ इको गुणवृद्धी ॥ ४ न धातुलोप आर्धधातुके ॥ ५ किति च ॥ ६ दीधीवेवीटाम् ॥ ७ हलोऽनन्तराः संयोगः ॥ ८ मुखनासिकावचनोऽनुनासिकः ॥ ९ तुल्यास्यप्रयत्नं सवर्णम् ॥ १० नाज्झलौ ॥ ११ ईदूदेविवचनं प्रगृह्यम् ॥ १२ अदसो मात् ॥ १३ शे ॥ १४ निपात एकाजनाङ् ॥ १५ ॥ ओत् १६ संबुद्धौ शाकल्यस्येतावनार्षे ॥ १७ उञः ॥ १८ वे ॥ १९ ईदूतौ च सप्तम्यर्थे ॥ २० दाधा ध्वदाप् ॥ १॥२१ आद्यन्तवदेकस्मिन् ॥ २२ तरप्तमपौ घः ॥ २३ ॥ बहुगणवतुडति संख्या ॥ २४ ष्णान्ता षट् ॥ २५ डति च ॥ २६ क्तक्तवतू निष्ठा ॥ २७ सर्वादीनि सर्वनामानि ॥ २८ विभाषा दिक्समासे बहुव्रीहौ ॥ २९ न बहुव्रीहौ ॥ ३० तृतीयासमासे ॥ ३१ द्वन्द्वे च ॥ ३२ विभाषा जसि ॥ ३३ प्रथमचरमतल्पार्धकतिपयनेमाश्च ॥ ३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ ३५ खमज्ञातिधनाख्यायाम् ॥ ३६ अन्तर बहिर्योगोपसंव्यानयोः ॥ ३७ खरादिनिपातमव्ययम् ॥ ३८ तद्धितश्चासर्वविभक्तिः ॥ ३९ कृन्मेजन्तः ॥ ४० क्त्वातोऽसुन्कसुनः ॥ २ ॥ ४१ अव्ययीभावश्च ॥ ४२ शि सर्वनामस्थानम् ॥ ४३ सुडनपुंसकस्य ॥ ४४ न वेति विभाषा ॥ ४५ इग्यणः संप्रसारणम् ॥ ४६ आद्यन्तौ टकितौ ॥ ४७ मिदचोऽन्त्यात्परः ॥ ४८ एच इघ्रखादेशे ॥ ४९ षष्ठी स्थानेयोगा ॥ ५० स्थानेऽन्तरतमः ॥ ५१ उरण्रपरः ॥ ५२ अलोऽन्त्यस्य ॥ ५३ ङिच्च ॥ ५४ आदेः परस्य ॥ ५५ अनेकाल्शित्सर्वस्य ॥ ५६ स्थानिवदादेशोऽनल्विधौ ॥ ५७ अचः परस्मिन्पूर्वविधौ ॥ ५८ न पदान्तद्विर्वचनवरेयलोपखरसवर्णानुखारदीर्घजश्वविधिषु ॥ ५९ द्विर्वचनेऽचि ॥ ६० अदर्शनं लोपः ॥ ३ ॥ ६१ प्रत्ययस्य लुक्लुलुपः ॥ ६२ प्रत्ययलोपे Page #393 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० १ पा० २. ३८९ प्रत्ययलक्षणम् ॥ ६३ न लुमताङ्गस्य ॥ ६४ अचोऽन्त्यादि टि ॥ ६५ अलोऽन्त्यात्पूर्व उपधा ॥ ६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ ६७ तस्मादित्युत्तरस्य ॥ ६८ खं रूपं शब्दस्याशब्दसंज्ञा ॥ ६९ अणुदित्सवर्णस्य चाप्रत्ययः ॥ ७० तपरस्तत्कालस्य ॥ ७१ आदिरन्त्येन सहेता ॥ ७२ येन विधिस्तदन्तस्य ॥ ७३ वृद्धिर्यस्याचामादिस्तद्वृद्धम् ॥ ७४ त्यदादीनि च ॥ ७५ एङ् प्राचां देशे ॥ "वृद्धिराद्यन्तवदव्ययीभावःप्रत्ययस्यलुक्पञ्चदश" ॥ द्वितीयः पादः। १ गाङ्कुटादिभ्योऽणिन्डित् ॥ २ विज इट् ॥ ३ विभाषोर्णोः ॥ ४ सार्वधातुकमपित् ॥ ५ असंयोगाल्लिकित् ॥ ६ इन्धिभवतिभ्यां च ॥ ७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ ८ रुदविदमुषग्रहिखपिप्रच्छः संश्च ॥ ९ इको झल् ॥ १० हलन्ताच्च ॥ ११ लिसिचावात्मनेपदेषु ॥ १२ उश्च ॥ १३ वा गमः ॥ १४ हनः सिच् ॥ १५ यमो गन्धने ॥ १६ विभाषोपयमने ॥ १७ स्थाध्वोरिच्च ॥ १८ न क्त्वा सेट् ॥ १९ निष्ठा शीखिदिमिदिश्विदिधृषः ॥ २० मृषस्तितिक्षायाम् ॥ १॥ २१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ २२ पूङः क्त्वा च ॥ २३ नोपधात्थफान्ताद्वा ॥ २४ वञ्चिलुञ्च्युतश्च ॥ २५ तृषिमृषिकृषेः काश्यपस्य ॥ २६ रलो व्युपधाद्धलादेः । संश्च ॥ २७ ऊकालोऽज्झखदीर्घप्लुतः ॥ २८ अचश्व ॥ २९ उच्चैरुदात्तः ॥ ३० नीचैरनुमत्तः ॥ ३१ समाहारः खरितः ॥ ३२ तस्यादित उदात्तमर्धहखम् ॥ ३३ एकश्रुति दूरात्संबुद्धौ ॥ ३४ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ ३५ उच्चैस्तरां वा वषट्कारः ॥ ३६ विभाषा छन्दसि ॥ ३७ न सुब्रह्मण्यायां खरितस्य तूदात्तः ॥ ३८ देवब्रह्मणोरनुदात्तः ॥ ३९ खरितात्संहितायामनुदात्तानाम् ॥ ४० उदात्तखरितपरस्य सन्नतरः ॥ २ ॥ ४१ अपृक्त एकाल्प्रत्ययः ॥ ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ ४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ ४४ एकविभक्ति चापूर्वनिपाते ॥ ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ ४६ कृत्तद्धितसमासाश्च ॥ ४७ इखो नपुंसके प्रातिपदिकस्य ॥ ४८ गोस्त्रियोरुपसर्जनस्य ॥ ४९ लुक्तद्धितलुकि ॥ ५० इद्गोण्याः ॥ ५१ लुपि युक्तवद्धक्तिवचने ॥ ५२ विशेषणानां चाजातेः ॥ ५३ तदशिष्यं संज्ञाप्रमाणत्वात् ॥ ५४ लुब्योगाप्रख्यानात् ॥ ५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ॥ ५६ प्रधानप्रत्ययार्थवचनमर्थस्थान्यप्रमाणत्वात् ॥ ५७ कालोपसर्जने च तुल्यम् ॥ ५८ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ५९ अस्मदो द्वयोश्च ॥ ६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ ३ ॥ ६१ छन्दसि पुनर्वखोरेकवचनम् ॥ ६२ विशाखयोश्च ॥ ६३ तिष्यपुनर्वखोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ ६४ सरूपाणामेकशेष एकविभक्तौ ॥ ६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ ६६ स्त्री पुंवच्च ॥ ६७ पुमान्स्त्रिया ॥ ६८ भ्रातृपुत्रौ खसृदुहितृभ्याम् ॥ ६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ ७० पिता मात्रा ॥ ७१ श्वशुरः श्वश्वा ॥ Page #394 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । ७२ त्यदादीनि सर्वैर्नित्यम् ॥ ७३ ग्राम्यपशुसोप्वतरुणेषु स्त्री ॥ "गाङ्कुटायुदुपधादपृक्तश्छन्दसिपुनर्वखोस्त्रयोदश" ॥ तृतीयः पादः। १ भूवादयो धातवः ॥ २ उपदेशेऽजनुनासिक इत् ॥ ३ हलन्त्यम् ॥ ४ न विभक्तौ तुस्माः ॥ ५ आदिजिटुडवः ॥ ६ षः प्रत्ययस्य ॥ ७ चुटू ॥ ८ लशक्वतद्धिते ॥ ९ तस्य लोपः ॥ १० यथासंख्यमनुदेशः समानाम् ॥ ११ खरितेनाधिकारः ॥ १२ अनुदात्तङित आत्मनेपदम् ॥ १३ भाबकर्मणोः ॥ १४ कर्तरि कर्मव्यतिहारे ॥ १५ न गतिहिंसार्थेभ्यः ॥ १६ इतरेतरान्योन्योपपदाच्च ॥ १७ नेविंशः ॥ १८ परिव्यवेभ्यः क्रियः ॥ १९ विपराभ्यां जेः ॥ २० आङो दोऽनास्यविहरणे ॥ १ ॥ २१ क्रीडोऽनुसंपरिभ्यश्च ॥ २२ समवप्रविभ्यः स्थः ॥ २३ प्रकाशनस्थयाख्ययोश्च ॥ २४ उदोऽनूर्ध्वकर्मणि ॥ २५ उपान्मन्त्रकरणे ॥ २६ अकर्मकाच्च ॥ २७ उद्विभ्यां तपः ॥ २८ आङो यमहनः ॥ २९ समो गम्यच्छिप्रच्छिखरत्यर्तिश्रुविदिभ्यः ॥ ३० निसमुपविभ्यो ह्वः ॥ ३१ स्पर्धायामाङः ॥ ३२ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ॥ ३३ अधेः प्रसहने ॥ ३४ वेः शब्दकर्मणः ॥ ३५ अकर्मकाच ॥ ३६ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ ३७ कर्तृस्थे चाशरीरे कर्मणि ॥ ३८ वृत्तिसर्गतायनेषु क्रमः ॥ ३९ उपपराभ्याम् ॥ ४० आङ उद्गमने ॥२॥ ४१ वेः पादविहरणे ॥ ४२ प्रोपाभ्यां समर्थाभ्याम् ॥ ४३ अनुपसर्गाद्वा ॥ ४४ अपह्नवे ज्ञः ॥ ४५ अकर्मकाच्च ॥ ४६ संप्रतिभ्यामनाध्याने ॥ ४७ भासनोपसंभाषाज्ञानयनविमत्युपमन्त्रणेषु वदः ॥ ४८ व्यक्तवाचां समुच्चारणे ॥ ४९ अनोरकर्मकात् ॥ ५० विभाषा विप्रलापे ॥ ५१ अवादः ॥ ५२ समः प्रतिज्ञाने ॥ ५३ उदश्वरः सकर्मकात् ॥ ५४ समस्तृतीयायुक्तात् ॥ ५५ दाणश्च सा चेचतुर्थ्यर्थे ॥ ५६ उपाद्यमः खकरणे ॥ ५७ ज्ञाश्रुस्मृदृशां सनः ॥ ५८ नानोर्जः ॥ ५९ प्रत्याभ्यां श्रुवः ॥ ६० शदेः शितः ॥ ३ ॥ ६१ म्रियतेलुंलिङोश्च ॥ ६२ पूर्ववत्सनः ॥ ६३ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ ६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ ६५ समः क्ष्णुवः ॥ ६६ भुजोऽ. नवने ॥ ६७ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने ॥ ६८ भीस्म्योर्हेतुभये ॥ ६९ गृधिवञ्च्योः प्रलम्भने ॥ ७० लियः संमाननशालीनीकरणयोश्च ॥ ७१ मिथ्योपपदात्कृञोऽ. भ्यासे ॥ ७२ वरितञितः कञभिप्राये क्रियाफले ॥ ७३ अपाद्वदः ॥ ७४ णिचश्च ॥ ७५ समुदाङ्भ्यो यमोऽग्रन्थे ॥ ७६ अनुपसर्गाज्ज्ञः ॥ ७७ विभाषोपपदेन प्रतीयमाने ॥ ७८ शेषात्कर्तरि परस्मैपदम् ॥ ७९ अनुपराभ्यां कृत्रः ॥ ८० अभिप्रत्यतिभ्यः क्षिपः ॥ ४ ॥ ८१ प्राद्वहः ॥ ८२ परेम॒षः ॥ ८३ व्यापरिभ्यो रमः ॥ ८४ उपाच्च ॥ ८५ विभाषाकर्मकात् ॥ ८६ बुधयुधनशजने द्रुभ्यो णेः ॥ ८७ निगरणचलनार्थेभ्यश्च ॥ ८८ Page #395 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० १ पा० ४. अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ ८९ ॥ न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवदवसः ॥ ९० वा क्यषः ॥ ९१ धुभ्यो लुङि ॥ ९२ वृद्भ्यः स्यसनोः ९३ लुटि च कुपः ॥ "भूवादयःक्रीडोनुवेःपादम्रियतेःप्राद्वहस्त्रयोदश" ॥ चतुर्थः पादः। १ आ कडारादेका संज्ञा ॥ २ विप्रतिषेधे परं कार्यम् ॥ ३ यू रूयाख्यौ नदी ॥ ४ नेयडुबस्थानावस्त्री ॥ ५ वामि ॥ ६ ङिति हस्खश्च ॥ ७ शेषो ध्यसखि ॥ ८ पतिः समास एव ॥ ९ षष्ठीयुक्तश्छन्दसि वा ॥ १० हखं लघु ॥ ११ संयोगे गुरु ॥ १२ दीर्घ च ।। १३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १४ सुप्तिङन्तं पदम् ॥ १५ नः क्ये ॥ १६ सिति च ॥ १७ खादिष्वसर्वनामस्थाने ॥ १८ यचि भम् ॥ १९ तसौ मत्वर्थे । २० अयस्मयादीनि छन्दसि ॥ १ ॥ २१ बहुषु बहुवचनम् ॥ २२ व्येकयोर्द्विवचनैकवचने ॥ २३ कारके ॥ २४ ध्रुवमपायेऽपादानम् ॥ २५ भीत्रार्थानां भयहेतुः ॥ २६ पराजेरसोढः ॥ २७ वारणार्थानामीप्सितः ॥ २८ ॥ अन्तधौं येनादर्शनमिच्छति ॥ २९ आख्यातोपयोगे ॥ ३० जनिकर्तुः प्रकृतिः ॥ ३१ भुवः प्रभवः ॥ ३२ ॥ कर्मणा यमभिमैति स संप्रदानम् ॥ ३३ रुच्यर्थानां प्रीयमाणः ॥ ३४ श्लाघहस्थाशपां ज्ञीप्स्यमानः ॥ ३५ धारेरुत्तमर्णः ॥ ३६ स्पृहेरीप्सितः ॥ ३७ क्रुधद्रुहेासूयार्थानां यं प्रति कोपः ॥ ३८ क्रुधनुहोरुपसृष्टयोः कर्म ॥ ३९॥ राधीक्ष्योर्यस्य विप्रश्नः ॥ ४० प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता ॥२॥ ४१ अनुप्रतिगृणश्च ॥ ४२ साधकतमं करणम् ॥ ४३ दिवः कर्म च ॥ ४४ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४५ आधारोऽधिकरणम् ॥ ४६ अधिशीस्थासां कर्म ॥ ४७ अभिनिविशश्च ॥ ४८ उपान्वध्याकसः ॥ ४९ कर्तुरीप्सिततमं कर्म ॥ ५० तथायुक्तं चानीप्सितम् ॥ ५१ अकथितं च ॥ ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ ५३ हज़ोरन्यतरस्याम् ॥ ५४ खतन्त्रः कर्ता ॥ ५५ तत्प्रयोजको हेतुश्च ॥ ५६ प्राग्रीश्वरान्निपाताः ॥ ५७ चादयोऽसत्त्वे ॥ ५८ प्रादयः ॥ ५९ उपसर्गाः क्रियायोगे ॥ ६० गतिश्च ॥ ३ ॥ ६१ ऊर्यादिच्चिडाचश्च ॥ ६२ अनुकरणं चानितिपरम् ॥ ६३ आदरानादरयोः सदसती ॥ ६४ भूषणेऽलम् ॥ ६५ अन्तरपरिग्रहे ॥. ६६ कणेमनसी श्रद्धाप्रतीपाते ॥ ६७ पुरोऽव्ययम् ॥ ६८ अस्तं च ॥ ६९ अच्छ गत्यर्थवदेषु ॥ ७० अदोऽनुपदेशे ॥ ७१ तिरोऽन्तौ ॥ ७२ विभाषा कृजि ॥ ७३ उपाजेऽन्वाजे ॥ ७४ साक्षाप्रभृतीनि च ॥ ७५ अनत्याधान उरसिमनसी ॥ ७६ मध्येपदे निवचने च ॥ ७७ नित्यं हस्ते पाणावुपयमने ॥ ७८ प्राध्वं बन्धने ॥ ७९ जीविकोपनिषदावौपम्ये ॥ ८० ते प्राग्धातोः ॥ ४ ॥ ८१ छन्दसि परेऽपि ॥. ८२ व्यवहिताश्च ॥ ८३ कर्मप्रवचनीयाः ॥ ८४ अनुर्लक्षणे ॥ ८५ तृतीयार्थे ॥ ८६ हीने ॥ .८७. उपोधिके च ॥ ८८ अपपरी वर्जने Page #396 -------------------------------------------------------------------------- ________________ ३९२ सिद्धान्तकौमुद्याम् ८९: आमर्यादावचने ॥ ९० लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ ९१ अभिरू भागे ।। ९२ प्रतिः प्रतिनिधिप्रतिदानयोः ॥९३ ॥ अधिपरी अनर्थकौ ॥ ९४ सुः पूजायाम्॥ ९५ अतिरतिक्रमणे च ॥ ९६ अपिः पदार्थसंभावनान्ववसर्गगहासमुच्चयेषु ॥ ९७ अधिरीश्वरे ॥ ९८ विभाषा कृत्रि ॥ ९९ लः परस्मैपदम् ॥ १०० तङानावात्मनेपदम् ॥ ५॥ १०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १०२ तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०३ सुपः ॥ १०४ विभक्तिश्च ॥ १०५ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०६ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १०७ अस्मद्युत्तमः ॥ १०८ शेषे प्रथमः ॥ १०९ परः सन्निकर्षः संहिता ॥ ११० विरामोऽवसानम् ॥ "आकडाराबहुष्वनुप्रतिगृणऊर्यादिछन्दसितिङोदश" ॥ इति प्रथमोऽध्यायः ॥ द्वितीयोऽध्यायः। प्रथमः पादः। . १ समर्थः पदविधिः २ सुबामन्त्रिते पराङ्गवत्वरे ॥ ३ प्राकडारात्समासः ॥ ४ सह सुपा ॥ ५ अव्ययीभावः ॥ ६ अव्ययं विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासंप्रतिशब्द प्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ॥ ७ यथासादृश्ये ॥ ८ यावर दवधारणे ॥ ९ सुप्प्रतिना मात्रार्थे ॥ १० अक्षशलाकासंख्याः परिणा ॥ ११ विभाषा । १२. अपपरिबहिरञ्चवः पञ्चम्या ॥ १३ आङ्मर्यादाभिविध्योः ॥ १४ लक्षणेनाभिप्रर्त आभिमुख्ये ॥ १५ अनुर्यत्समया ॥ १६ यस्य चायामः ॥ १७ तिष्ठद्गुप्रभृतीनि च । १८ पारेमध्ये षष्ठ्या वा ॥ १९ संख्या वंश्येन ॥ २० नदीभिश्च ॥ १॥ २१ अन्यपदारे च संज्ञायाम् ॥ २२ तत्पुरुषः ॥ २३ द्विगुश्च ॥ २४ द्वितीया श्रितातीतपतितगता त्यस्तप्राप्तापन्नैः ॥ २५ खयं तेन ॥ २६ खट्वा क्षेपे ॥ २७ ॥ सामि ॥ २८ कालाः । २९ अत्यन्तसंयोगे च ॥ ३० तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रलक्ष्णैः ॥ ३२ कर्तृकरणे कृता बहुलम् ॥ ३३ कृत्यैरधिकार्थवचने ॥ ३४ अन्नेन व्यञ्जनम् ॥ ३५ भक्ष्येण मिश्रीकरणम् ॥ ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥ ३७ पञ्चमी भयेन ॥ ३८ अपेतापोढमुक्तपतितापत्रस्तरल्पशः ॥ ३९ स्तोकान्तिकदूरार्थकच्छ्राणि क्तेन ॥ ४० सप्तमी शौण्डैः ॥ २॥ ४१ सिद्धशुष्कपक्कबन्धैश्च ॥ ४२ ध्वाङ्गेण क्षेपे ॥ ४३ कृत्यैर्ऋणे ॥ ४४ संज्ञायाम् ॥ ४५ क्तेनाहोरात्रावयवाः ॥ ४६ तत्र ॥ ४७ क्षेपे ॥ ४८ पात्रेसमितादयश्च ॥ ४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।' ५० दिक्संख्ये संज्ञायाम् ॥ ५१ तद्धितार्थोत्तरपदसमाहारे च ॥ ५२ संख्यापूर्वो द्विगुः ॥ ५३ कुत्सितानि कुत्सनैः ॥ ५४ पापाणके कुत्सितैः ॥ ५५ उपमानानि सामान्यवचनैः ॥ ५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ ५७ विशेषणं विशेष्येण बहुलम् ॥ ५८ पूर्वा Page #397 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० २ पा० ३. ३९३ परप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ ५९ श्रेण्यादयः कृतादिभिः ॥ ६० तेन नविशिष्टेनानञ् ॥ ३ ॥ ६१ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ ६२ वृन्दारकनागकुञ्जरैः पूज्यमानम् ॥ ६३ कतरकतमौ जातिपरिप्रश्ने ॥ ६४ किं क्षेपे ॥ ६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेर्जातिः ॥ ६६ प्रशंसावचनैश्च ॥ ६७ युवा खलतिपलितवलिनजरतीभिः ॥ ६८ कृत्यतुल्याख्या अजात्या ॥ ६९ वर्णो वर्णेन ॥ ७० कुमारश्रमणादिभिः ॥ ७१ चतुष्पादो गर्भिण्या ॥ ७२ मयूरव्यंसकादयश्च ॥ "समर्थोऽन्यपदार्थेचसिद्धशुष्कसन्महद्वादश ॥" द्वितीयः पादः। १ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ॥ २ अर्ध नपुंसकम् ॥ ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ ४ प्राप्तापन्ने च द्वितीयया ॥ ५ कालाः परिमाणिना ॥ ६ नञ् ॥ ७ ईषदकृता ॥ ८ षष्ठी ॥ ९ याजकादिभिश्च ॥ १० न निर्धारणे ।। ११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ॥ १२ क्तेन च पूजायाम् ॥ १३ अधिकरणवाचिना च ॥ १४ कर्मणि च ॥ १५ तृजकाभ्यां कर्तरि ॥ १६ कर्तरि च ॥ १७ नित्यं क्रीडाजीविकयोः ॥ १८ कुगतिप्रादयः ॥ १९ उपपदमतिङ् ॥ २० अमैवाव्ययेन ।। १ ॥ २१ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २२ क्त्वा च ॥ २३ शेषो बहुव्रीहिः ॥ २४ अनेकमन्यपदार्थे । २५ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २६ दिङ्नामान्यन्तराले ॥ २७ तत्र तेनेदमिति सरूपे ॥ २८ तेन सहेति तुल्ययोगे ॥ २९ चार्थे द्वन्द्वः ॥ ३० उपसर्जनं पूर्वम् ॥ ३१ राजदन्तादिषु परम् ॥ ३२ द्वन्द्वे घि ॥ ३३ अजाद्यदन्तम् ॥ ३४ अल्पाच्तरम् ॥ ३५ सप्तमीविशेषणे बहुव्रीहौ ॥ ३६ निष्ठा ॥ ३७ वाहिताम्यादिषु ॥ ३८ कडाराः कर्मधारये ॥ "पूर्वापराधरोत्तरंतृतीयाप्रभृतीन्यष्टादश" ॥ तृतीयः पादः। १ अनभिहिते ॥ २ कर्मणि द्वितीया ॥ ३ तृतीया च होश्छन्दसि ॥ ४ अन्तरान्तरेण युक्ते ॥ ५ कालाध्वनोरत्यन्तसंयोगे ॥ ६ अपवर्गे तृतीया ॥ ७ सप्तमीपञ्चम्यौ कारकमध्ये ॥ ८ कर्मप्रवचनीययुक्त द्वितीया ॥ ९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ १० पञ्चम्यपापरिभिः ॥ ११ प्रतिनिधिप्रतिदाने च यस्मात् ॥ १२ गत्यर्थकर्मणि द्वितीयाचतुर्यो चेष्टायामनध्वनि ॥ १३ चतुर्थी संप्रदाने ॥ १४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १५ तुमर्थाच्च भाववचनात् ॥ १६ नमःखस्तिखाहावधालंवषड्योगाच्च ॥ १७ मन्यकर्मण्यनादरे विभाषाप्राणिषु ॥ १८ कर्तृकरणयोस्तृतीया ॥ १९ सहयुक्तेऽप्रधाने ॥ २० येनाङ्गविकारः ॥ १॥ २१ इत्थंभूतलक्षणे ॥ २२ संज्ञोऽन्यतरस्यां कर्मणि ॥ Page #398 -------------------------------------------------------------------------- ________________ ३९४ सिद्धान्तकौमुद्याम् २३ हेतौ ॥ २४ अकर्तणे पञ्चमी ॥ २५ विभाषा गुणेऽस्त्रियाम् ॥ २६ षष्ठी हेतुप्रयोगे॥ २७ सर्वनाम्नस्तृतीया च ॥ २८ अपादाने पञ्चमी ॥ २९ अन्यारादितरते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ ३० षष्ठ्यतसर्थप्रत्ययेन ॥ ३१ एनपा द्वितीया ॥ ३२ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ॥ ३३ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥ ३४ दूरान्तिकाथैः षष्ठ्यन्यतरस्याम् ॥ ३५ दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३६ सप्तम्यधिकरणे च ॥ ३७ यस्य च भावेन भावलक्षणम् ॥ ३८ षष्ठी चानादरे ॥ ६९ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ४० आयुक्तकुशलाभ्यां चासेवायाम् ॥ २॥ ४१ यतश्च निर्धारणम् ॥ ४२ पञ्चमी विभक्ते ॥ ४३ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४४ प्रसितो. सुकाभ्यां तृतीयां च ॥ ४५ नक्षत्रे च लुपि ॥ ४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।। ४७ संबोधने च ॥ ४८ सामन्त्रितम् ॥ ४९ एकवचनं संबुद्धिः ॥ ५० षष्ठी शेषे ॥ ५१ ज्ञोऽविदर्थस्य करणे ॥ ५२ अधीगर्थदयेशां कर्मणि ॥ ५३ कृञः प्रतियत्ने । ५४ रुजार्थानां भाववचनानामज्वरेः ॥ ५५ आशिषि नाथः ॥ ५६ जासिनिप्रहणनाटकाथपिषां हिंसायाम् ॥ ५७ व्यवहृपणोः समर्थयोः ॥ ५८ दिवस्तदर्थस्य ॥ ५९ विभाषोपसर्गे ॥ ६० द्वितीया ब्राह्मणे ॥ ३ ॥ ६१ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥ ६२ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६३ यजेश्च करणे ॥ ६४ कृत्वोर्थप्रयोगे कालेऽधिकरणे ॥ ६५ कर्तृकर्मणोः कृति ॥ ६६ उभयप्राप्तौ कर्मणि ॥ ६७ क्तस्य च वर्तमाने ॥ ६८ अधिकरणवाचिनश्च ॥ ६९ न लोकाव्ययनिष्ठाखलर्थतनाम् ॥ ७० अकेनोभविष्यदाधमर्ण्ययोः ॥ ७१ कृत्यानां कर्तरि वा ॥ ७२ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ॥ ७३ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ "अनभिहित इत्थयतश्चप्रेष्यब्रुवोस्त्रयोदश" ॥ चतुर्थः पादः। १ द्विगुरेकवचनम् ॥ २ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ ३ अनुवादे चरणानाम् ॥ ४ अध्वर्युक्रतुरनपुंसकम् ॥ ५ अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ ६ जातिरप्राणिनाम् ॥ ७ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ ८ क्षुद्रजन्तवः ॥ ९ येषां च विरोधः शाश्वतिकः ॥ १० शूद्राणामनिरवसितानाम् ॥ ११ गवाश्वप्रभृतीनि च ॥ १२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ १३ विप्रतिषिद्धं चानधिकरणवाचि ॥ १४ न दधिपयआदीनि ॥ १५ अधिकरणैतावत्त्वे च ॥ १६ विभाषा समीपे ॥ १७ स नपुंसकम् ॥ १८ अव्ययीभावश्च ॥ १९ तत्पुरुषोऽनकर्मधारयः ॥ २० संज्ञायां कन्थोशीनरेषु ॥ १॥ २१ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २२ छाया बाहुल्ये ॥ २३ सभा राजामनुष्यपूर्वा ॥ २४ अशाला च ॥ २५ विभाषा सेनासुराच्छायाशालानिशानाम् ॥ २६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २७ पूर्ववदश्ववडवौ ॥ २८ हेमन्तशिशिरावहोरात्रे च Page #399 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ३ पा० १. ३९५ च्छन्दसि ॥ २९ रात्राहाहाः पुंसि ॥ ३० अपथं नपुंसकम् ॥ ३१ अर्धर्चाः पुंसि च ॥ ३२ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ ३३ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥ ३४ द्वितीयाटौस्खेनः ॥ ३५ आर्धधातुके ॥ ३६ अदो जग्धिय॑प्ति किति ॥ ३७ लुङ्सनोर्घस्ल॥ ३८ घञपोश्च ॥ ३९ बहुलं छन्दसि ॥ ४० लिट्यन्यतरस्याम् ॥ २॥ ४१ वेञो वयिः ॥ ४२ हनो वध लिङि ॥ ४३ लुङि च ॥ ४४ आत्मनेपदेष्वन्यतरस्याम् ॥ ४५ इणो गा लुङि ॥ ४६ णो गमिरबोधने ॥ ४७ सनि च ॥ ४८ इङश्च ॥ ४९ गाङ् लिटि ॥ ५० विभाषा लुङ्लङोः ॥ ५१ णौ च संश्चङोः ॥ ५२ अस्तेर्भूः ॥ ५३ ब्रुवो वचिः॥ ५४ चक्षिङः ख्याञ् ॥ ५५ वा लिटि ॥ ५६ अजेय॑घञपोः ॥ ५७ वा यौ ॥ ५८ ण्यक्षत्रियापञितो यूनि लुगणिञोः ॥ ५९ पैलादिभ्यश्च ॥ ६० इञः प्राचाम् ॥ ३ ॥ ६१ न तौल्वलिभ्यः ॥ ६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥ ६३ यस्कादिभ्यो गोत्रे ॥ ६४ यत्रओश्च ॥ ६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ ६६ बह्वच इञः प्राच्यभरतेषु ॥ ६७ न गोपवनादिभ्यः ॥ ६८ तिककितवादिभ्यो द्वन्द्वे ॥ ६९ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥ ७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ ७१ सुपो धातुप्रातिपदिकयोः ॥ ७२ अदिप्रभृतिभ्यः शपः ॥ ७३ बहुलं छन्दसि ॥ ७४ यङोऽचि च ॥ ७५ जुहोत्यादिभ्यः श्लुः ॥ ७६ बहुलं छन्दसि ॥ ७७ गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु ॥ ७८ विभाषा प्राधेट्शाच्छासः ॥ ७९ तनादिभ्यस्तथासोः ॥ ८० मन्त्रे घसहरणशवृदहाद्वच्कृगमिजनिभ्यो लेः ॥ ४ ॥ ८१ आमः ॥ ८२ अव्ययादाप्सुपः ॥ ८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः ॥ ८४ तृतीयासप्तम्योर्बहुलम् ॥ ८५ लुटः प्रथसस्य डारौरसः ॥ "द्विगुरुपज्ञोपक्रमवेजोवयिनतौल्वलिभ्यआमःपञ्च" ॥ इति द्वितीयोऽध्यायः ॥ तृतीयोऽध्यायः। प्रथमः पादः। १ प्रत्ययः ॥ २ परश्च ॥ ३ आयुदात्तश्च ॥ ४ अनुदात्तौ सुष्पितौ ॥ ५ गुप्तिज्किभ्यः सन् ॥ ६ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ७ धातोः कर्मणः सामानकर्तृकादिच्छायां वा ॥ ८ सुप आत्मनः क्यच् ॥ ९ काम्यच्च ॥ १० उपमानादाचारे ॥ ११ कर्तुः क्यङ् सलोपश्च ॥ १२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ १३ लोहितादिडाज्भ्यः क्यष् ॥ १४ कष्टाय क्रमणे ॥ १५ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ १६ बाप्पोष्मभ्यामुद्वमने ॥ १७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ १८ सुखादिभ्यः कर्तृवेदनायाम् ॥ १९ नमोवरिवश्चित्रङः क्यच् ॥ २० पुच्छभाण्डचीवराण्णिङ् ॥ १ ॥ २१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ २२ धातोरेकाचो हलादेः क्रियासममिहारे यङ् ॥ २३ नित्यं कौटिल्ये गतौ ॥ २४ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् ॥ २५ सत्यापपाशरूप Page #400 -------------------------------------------------------------------------- ________________ ३९६ सिद्धान्तकौमुद्याम् वीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ २६ हेतुमति च ॥ २७ कण्डा. दिभ्यो यक् ॥ २८ गुपूधूपविच्छिपणिपनिभ्य आयः ॥ २९ ऋतेरीयङ् ॥ ३० कमेणिङ् ॥ ३१ आयादय आर्धधातुके वा ॥ ३२ सनाद्यन्ता धातवः ॥ ३३ स्यतासी ललुटोः ॥ ३४ सिब्बहुलं लेटि ॥ ३५ कास्प्रत्ययादाममन्त्रे लिटि ॥ ३६ इजादेश्व गुरुमतोऽनृच्छः ॥ ३७ दयायासश्च ॥ ३८ उषविदजागृभ्योऽन्यतरस्याम् ॥ ३९ भीहीभृहुवां श्लवच्च ॥ ४० कृञ्चानुप्रयुज्यते लिटि ॥ २ ॥ ४१ विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ ४२ अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ॥ ४३ चिल लुङि ॥ ४४ च्लेः सिच् ॥ ४५ शल इगुपधादनिटः क्सः ॥ ४६ श्लिष आलिङ्गने ॥ ४७ न दृशः॥ ४८ णिश्रिद्रुसुभ्यः कर्तरि चङ् ॥ ४९ विभाषा धेट्रव्योः ॥ ५० गुपेश्छन्दसि ॥ ५१ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥ ५२ अस्यतिवक्तिख्यातिभ्योऽङ् ॥ ५३ लिपिसिचिह्वश्च ॥ ५४ आत्मनेपदेष्वन्यतरस्याम् ॥ ५५ पुषादिद्युताद्युदितः परस्मैपदेषु ॥ ५६ सर्तिशास्त्यर्तिभ्यश्च ॥ ५७ इरितो वा ॥ ५८ जुस्तम्भुZचुम्लुचुग्रुचुग्लुचुग्लुञ्चश्विभ्यश्च ॥ ५९ कृमृट्टरुहिभ्यश्छन्दसि ॥ ६० चिण्ते पदः ॥ ३ ॥ ६१ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥ ६२ अचः कर्मकर्तरि ॥ ६३ दुहश्च ॥ ६४ न रुधः ॥ ६५ तपोऽनुतापे च ॥ ६६ चिण्भावकर्मणोः ॥ ६७ सार्वधातुके यक् ॥ ६८ कर्तरि शप् ॥ ६९ दिवादिभ्यः श्यन् ॥ ७० वा भ्राशभ्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः ॥ ७१ यसोऽनुपसर्गात् ॥ ७२ संयसश्च ॥ ७३ खादिभ्यः श्नः ॥ ७४ श्रुवः शृ च ॥ ७५ अक्षोऽन्यतरस्याम् ॥ ७६ तनूकरणे तक्षः ॥ ७७ तुदादिभ्यः शः ॥ ७८ रुधादिभ्यः श्नम् ॥ ७९ तनादिकृञ्भ्य उः ॥ ८० धिन्विकृण्व्योर च ॥ ४ ॥ ८१ ज्यादिभ्यः भा ॥ ८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्रुश्च ॥ ८३ हलः श्नः शानज्झौ ॥ ८४ छन्दसि शायजपि ॥ ८५ व्यत्ययो बहुलम् ॥ ८६ लिङयाशिष्यङ् ॥ ८७ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८८ तपस्तपःकर्मकस्यैव ॥ ८९ न दुहस्नुनमा यक्चिणौ ॥ ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च ॥ ९१ धातोः ॥ ९२ तत्रोपपदं सप्तमीस्थम् ॥ ९३ कृदतिङ् ॥ ९४ वासरूपोऽस्त्रियाम् ॥ ९५ कृत्याः प्राङ् ण्वुलः ॥ ९६ तव्यत्तव्यानीयरः ॥ ९७ अचो यत् ॥ ९८ पोरदुपधात् ॥ ९९ शकिसहोश्च ॥ १०० गदमदचरयमश्चानुपसर्गे ॥ ५ ॥ १०१ अवधपण्यवर्या गर्षपणितव्यानिरोधेषु ॥ १०२ वह्यं करणम् ॥ १०३ अर्यः खामिवैश्ययोः ॥ १०४ उपसर्या काल्या प्रजने ॥ १०५ अजयं संगतम् ॥ १०६ वदः सुपि क्यप्च ॥ १०७ भुवो भावे ॥ १०८ हनस्त च ॥ १०९ एतिस्तुशास्वृदृजुषः क्यप् ॥ ११० ऋदुपधाच्चाकुपितेः ॥ १११ ई च खनः ॥ ११२ भृञोऽसंज्ञायाम् ॥ ११३ मृजेर्विभाषा ॥ ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ११५ भिद्योध्यौ नदे ॥ ११६ पुष्यसिध्यौ नक्षत्रे ॥ ११७ विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ ११८ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ११९ पदाखैरिबाबा Page #401 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ३ पा० २० पक्ष्येषु च ॥ १२० विभाषा कृवृषोः ॥ ६ ॥ १२१ युग्यं च पत्रे || १२२ अमावस्यदन्यतरस्याम् ॥ १२३ छन्दसि निष्टर्क्यदेवयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापूच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥ १२४ ऋहलोर्ण्यत् ॥ १२५ ओरावश्यके ॥ १२६ आसुयुवपिरपिलपित्रपिचमश्च ॥ १२७ आनाय्योऽनित्ये ॥ १२८ प्रणाय्योऽसंमतौ ॥ १२९ पाय्यसांनाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु ॥ १३० ऋतौ कुण्डपाय्यसंचाय्यैौ ॥ १३१ अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ १३२ चित्याग्निचित्ये च ॥ १३३ ण्वुल्तृचौ ॥ १३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ १३५ इगुपधज्ञाप्रीकिरः कः ॥ १३६ आतश्चोपसर्गे ॥ १३७ प्राघ्राध्माधेड्डशः शः ॥ १३८ अनुपसर्गाल्लिम्पबिन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ १३९ ददातिदधात्योर्विभाषा ॥ १४० ज्वलि - तिकसन्तेभ्यो णः ॥ ७ ॥ १४१ श्याद्व्यधासुसंस्त्रतीणवसावहृलिहश्लिषश्वसश्च ॥ १४२ दुन्योरनुपसर्गे ॥ १४३ विभाषा ग्रहः ॥ १४४ गेहे कः ॥ १४५ शिल्पिनि वन् ॥ १४६ गःस्थकन् ॥ १४७ ण्युट् च ॥ १४८ हश्च व्रीहिकालयोः ॥ १४९ पुसृल्वः समभिहारे वुन् ॥ १५० आशिषि च ॥ " प्रत्ययो मुण्डविदांदीपजन त्र्यादिभ्योऽवद्ययुग्यं च श्याद्व्यधा दश" ॥ ३९७ द्वितीयः पादः । १ कर्मण्यण् ॥ २ ह्वावामश्च ॥ ३ आतोऽनुपसर्गे कः ॥ ४ सुपिस्थः ॥ ५ तुन्दशोकयोः परिमृजापनुदोः ६ ॥ प्रे दाज्ञः ॥ ७ समि ख्यः ॥ ८ गापोष्टक् ॥ ९ हरतेरनुद्यमनेऽच् ॥ १० वयसि च ॥ ११ आङि ताच्छील्ये ॥ १२ अर्हः ॥ १३ स्तम्बकर्णयो रमिजपोः ॥ १४ शमि धातोः संज्ञायाम् ॥ १५ अधिकरणे शेतेः ॥ १६ चरेष्टः || १७ भिक्षासेनादायेषु च ॥ १८ पुरोग्रतोऽग्रेषु सर्तेः ॥ १९ पूर्वे कर्तरि ॥ २० कृञो हेतुताच्छील्यानुलोम्येषु ॥ १ ॥ २१ दिवाविभानिशाप्रभाभास्कारान्तानन्तादि बहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाहहर्यत्तद्धनुररुःषु ॥ २२ कर्मणि भृतौ ॥ २३ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ २४ स्तम्बशकृतोरिन् ॥ २५ हरतेर्हतिनाथयोः पशौ ॥ २६ फलेग्रहिरात्मम्भरिश्च ॥ २७ छन्दसि वनसनरक्षिमथाम् ॥ २८ एजेः खश् ॥ २९ नासिकास्तनयोर्ध्याधेटोः ॥ ३० नाडीमुष्टयोश्च ॥ ३१ उदि कूले रुजिवहोः || ३२ वहा लिह: ॥ ३३ परिमाणे पचः ॥ ३४ मितनखे च ॥ ३५ विध्वरुषोस्तुदः ॥ ३६ असूर्यललाटयोर्द्दशितपोः ॥ ३७ उग्रपश्येरंमदपाणिधमाश्च ॥ ३८ प्रियवशे वदः खच् ॥ ३९ द्विषत्परयोस्तापेः ॥ ४० वाचि यमो व्रते ॥ २ ॥ ४१ पूः सर्वयोर्दारिसहोः ॥ ४२ सर्वकूलाअकरीषेषु कषः ॥ ४३ मेघर्तिभयेषु कृञः ॥ ४४ क्षेमप्रियमद्रेऽच ॥ ४५ आशिते भुवः करणभावयोः ॥ ४६ संज्ञायां भृतृवृजिधारिसहितपिदमः ॥ ४७ गमश्च ॥ ४८ अन्तात्य Page #402 -------------------------------------------------------------------------- ________________ ३९८ .. सिद्धान्तकौमुद्याम् । न्ताध्वदूरपारसर्वानन्तेषु डः ॥ ४९ आशिषि हनः ॥ ५० अपे क्लेशतमसोः ॥ ५१ कुमारशीर्षयोणिनिः ॥ ५२ लक्षणे जायापत्योष्टक् ॥ ५३ अमनुष्यकर्तृके च ॥ ५४ शक्तौ हस्तिकपाटयोः ॥ ५५ पाणिघताडघौ शिल्पिनि ॥ ५६ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ५७ कर्तरि भुवः खिष्णुच्खुकौ ॥ ५८ स्पृशोऽनुदके किन् ॥ ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ६० त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३ ॥ ६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥ ६२ भजो ण्विः ॥ ६३ छन्दसि सहः ॥ ६४ वहश्च ॥ ६५ कव्यपुरीषपुरीप्येषु ज्युट् ॥ ६६ हव्येऽनन्तःपादम् ॥ ६७ जनसनखनक्रमगमो विट् ॥ ६८ अदोऽनन्ने ॥ ६९ क्रव्ये च ॥ ७० दुहः कब्धश्च ॥ ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ७२ अवे यजः ॥ ७३ विजुपे छन्दसि ॥ ७४ आतो मनिन्वनिब्वनिपश्च ॥ ७५ अन्येभ्योऽपि. दृश्यन्ते ॥ ७६ किच ॥ ७७ स्थः क च ॥ ७८ सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७९ कर्तर्युपमाने ॥ ८० व्रते ॥ ४ ॥ ८१ बहुलमाभीक्ष्ण्ये ॥ ८२ मनः ॥ ८३ आत्ममाने खश्च ॥ ८४ भूते ॥ ८५ करणे यजः ॥ ८६ कर्मणि हनः ॥ ८७ ब्रह्मभ्रूणवृत्रेषु विप् ॥ ८८ बहुलं छन्दसि ॥ ८९ सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ९० सोमे सुञः ॥ ९१ अग्नौ चेः ॥ ९२ कर्मण्यम्या. ख्यायाम् ॥ ९३ कर्मणीनिविक्रियः ॥ ९४ दृशेः कनिप् ॥ ९५ राजनि युधिकृञः ॥ ९६ सहे च ॥ ९७ सप्तम्यां जनेर्डः ॥ ९८ पञ्चम्यामजातौ ॥ ९९ उपसर्गे च संज्ञायाम् ॥ १०० अनौ कर्मणि ॥ ५ ॥ १०१ अन्येष्वपि दृश्यते ॥ १०२ निष्ठा ॥ १०३ सुयजोनिप् ॥ १०४ जीर्यतेरतॄन् ॥ १०५ छन्दसि लिट् ॥ १०६ लिटः कानज्वा ॥ १०७ कसुश्च ॥ १०८ भाषायां सदवसश्रुवः ॥ १०९ उपेयिवाननाश्वाननूचानश्च ॥ ११० लुङ् ॥ १११ अनद्यतने लङ् ॥ ११२ अभिज्ञावचने लट् ॥ ११३ न यदि ॥ ११४ विभाषा साकाङ्के ॥ ११५ परोक्षे लिट् ॥ ११६ हशश्वतोर्लङ् च ॥ ११७ प्रश्ने चासन्नकाले ॥ ११८ लट् स्मे ॥ ११९ अपरोक्षे च ॥ १२० ननौ पृष्टप्रतिवचने ॥ ६ ॥ १२१ नन्वोविभाषा ॥ १२२ पुरि लुङ् चास्मे ॥ १२३ वर्तमाने लट् ॥ १२४ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ १२५ संबोधने च ॥ १२६ लक्षणहेत्वोः क्रियायाः ॥ १२७ तौ सत् ॥ १२८ पूड्यजोः शानन् ॥ १२९ ताच्छील्यवयोवचनशक्तिषु चानश ॥ १३० इधार्योः शत्रकृच्छृिणि ॥ १३१ द्विषोऽमित्रे ॥ १३२ सुओ यज्ञसंयोगे ॥ १३३ अर्हः प्रशंसायाम् ॥ १३४ आक्केस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ १३५ तृन् ॥ १३६ अलंकृग्निराकृअजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ १३७ णेश्छन्दसि ॥ १३८ भुवश्च ॥ १३९ ग्लाजिस्थश्च ग्नुः ॥ १४० त्रसिगृधिधृषिक्षिपेः नुः ॥ ७॥ १४१ शमित्यष्टाभ्यो घिनुण ॥ १४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ १४३ वौ कषलस Page #403 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ०३ पा० ३. ३९९ कत्थस्रम्भः ॥ १४४ अपे च लषः ॥ १४५ प्रे लपसृद्रुमथवदवसः ॥ १४६ निन्दहिंसक्तिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् ॥ १४७ देविक्रुशोश्चोपसर्गे ॥ १४८ चलनशब्दार्थादकर्मकाद्युच् ॥ १४९ अनुदात्तेतश्च हलादेः ॥ १५० जुचंक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ १५१ क्रुधमण्डार्थेभ्यश्च ॥ १५२ न यः ॥ १५३ सूददीपदीक्षश्च ॥ १५४ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् ॥ १५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ १५६ प्रजोरिनिः ॥ १५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ १५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ १५९ दाधेसिशदसदो रुः ॥ १६० सृघस्यदः क्मरच् ॥ ८॥ १६१ भञ्जभासमिदो घुरच् ॥ १६२ विदिभिदिच्छिदेः कुरच् ॥ १६३ इण्नशजिसर्तिभ्यः करप् ॥ १६४ गत्वरश्च ॥ १६५ जागरूकः ॥ १६६ यजजपदशां यङः ॥ १६७ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ १६८ सनाशंसभिक्ष उः ॥ १६९ विन्दुरिच्छुः ॥ १७० क्याच्छन्दसि ॥ १७१ आगमहनजनः किकिनौ लिट् च ॥ १७२ स्वपितृषोर्नजिङ् ॥ १७३ शृवन्द्योरारुः ॥ १७४ भियः क्रु क्लु कनौ ॥ १७५ स्थेशभासपिसकसो वरच् ॥ १७६ यश्च यङः ॥ १७७ भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः किम् ॥ १७८ अन्येभ्योऽपि दृश्यते ॥ १७९ भुवः संज्ञान्तरयोः ॥ १८० विप्रसंभ्यो संज्ञायाम् ॥ ९॥ १८१ धः कर्मणि ष्ट्रन् ॥ १८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥ १८३ हलसूकरयोः पुवः ॥ १८४ अर्तिलूधूसूखनसहचर इत्रः ॥ १८५ पुवः संज्ञायाम् ॥ १८६ कर्तरि चर्षिदेवतयोः ॥ १८७ जीतः क्तः ॥ १८८ मतिबुद्धिपूजार्थेभ्यश्च ॥ "कर्मणि दिवापूःसर्वसत्सूबहुलमन्येष्वपिनन्वोःशमितिभञ्जभासधःकर्मण्यष्टौ" ॥ तृतीयः पादः। १ उणादयो बहुलम् ॥ २ भूतेऽपि दृश्यन्ते ॥ ३ भविष्यति गम्यादयः ॥ ४ यावत्पुरानिपातयोर्लट् ॥ ५ विभाषा कदाकोः ॥ ६ किंवृत्ते लिप्सायाम् ॥ ७ लिप्स्यमानसिद्धौ च ॥ ८ लोडर्थलक्षणे च ॥ ९ लिङ् चोर्ध्वमौहूर्तिके ॥ १० तुमुन्ण्वुलौ क्रियायां क्रिया याम् ॥ ११ भाववचनाश्च ॥ १२ अण्कर्मणि च ॥ १३ लट् शेषे च ॥ १४ लदः सद्वा ॥ १५ अनद्यतने लुट् ॥ १६ पदरुजविशस्पृशो घञ् ॥ १७ स स्थिरे ॥ १८ भावे ॥ १९ अकर्तरि च कारके संज्ञायाम् ॥ २० परिमाणाख्यायां सर्वेभ्यः ॥ १ ॥ २१ इङश्च ॥ २२ उपसर्गे रुवः ॥ २३ समि युद्रुदुवः ॥ २४ श्रिणीभुवोऽनुपसर्गे ॥ २५ वौ क्षुश्रुवः ॥ २६ अवोदोर्नियः ॥ २७ प्रे द्रुस्तुस्रुवः ॥ २८ निरभ्योः पूल्वोः ॥ २९ उन्योHः ॥ ३० कृ धान्ये ॥ ३१ यज्ञे समि स्तुवः ॥ ३२ प्रे स्त्रोऽयज्ञे ॥ ३३ प्रथने वावशब्दे ॥ ३४ छन्दोनाम्नि च ॥ ३५ उदि ग्रहः ॥ ३६ समि मुष्टौ ॥ ३७ परिन्योर्नीणो ताभ्रेषयोः ।। ३८ परावनुपात्यय इणः ॥ ३९ व्युपयोः शेतेः पर्याये ॥ ४० हस्तादाने चेरस्तेये ॥ Page #404 -------------------------------------------------------------------------- ________________ ४०० सिद्धान्तकौमुद्याम् २॥ ४१ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ४२ संघे चानौत्तराधर्ये ॥ ४३ कर्मव्यतिहारे णच्त्रियाम् ॥ ४४ अभिविधौ भाव इनुण् ॥ ४५ आक्रोशेऽवन्योर्ग्रहः ॥ ४६ प्रे लिप्सायाम् ॥ ४७ परौ यज्ञे ॥ ४८ नौ वृ धान्ये ॥ ४९ उदि श्रयतियौतिपूद्रुवः ॥ ५० विभाषाऽऽङि रुप्लुवोः ॥ ५१ अवे ग्रहो वर्षप्रतिबन्धे ॥ ५२ प्रे वणिजाम् ॥ ५३ रश्मौ च ॥ ५४ वृणोतेराच्छादने ॥ ५५ परौ भुवोऽवज्ञाने ॥ ५६ एरच् ॥ ५७ ऋदोरप् ॥ ५८ ग्रहवृदृनिश्चिगमश्च ॥ ५९ उपसर्गेऽदः ॥ ६० नौ ण च ॥ ३ ॥ ६१ व्यधजपोरनुपसर्गे ॥ ६२ खनहसोर्वा ॥ ६३ यमः समुपनिविषु च ॥ ६४ नौ गदनदपठखनः ॥ ६५ कणो वीणायां च ॥ ६६ नित्यं पणः परिमाणे ॥ ६७ मदोऽनुपसर्गे ॥ ६८ प्रमदसंमदौ हर्षे ॥ ६९ समु. दोरजः पशुषु ॥ ७० अक्षेषु ग्लहः ॥ ७१ प्रजने सर्तेः ॥ ७२ ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७३ आङि युद्धे ॥ ७४ निपानमाहावः ॥ ७५ भावेऽनुपसर्गस्य ॥ ७६ हनश्च वधः ॥ ७७ मूर्ती घनः ॥ ७८ अन्तर्घनो देशे ॥ ७९ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ८० उद्धनोऽत्याधानम् ॥ ४ ॥ ८१ अपघनोऽङ्गम् ॥ ८२ करणेऽयोविद्रुषु ॥ ८३ स्तम्बे क च ॥ ८४ परौ घः॥ ८५ उपन्न आश्रये ॥ ८६ संघोद्धौ गणप्रशंसयोः॥ ८७ निघो निमितम् ॥ ८८ ड्डितः क्रिः ॥ ८९ द्वितोऽथुच् ॥ ९० यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९१ खपो नन् ॥ ९२ उपसर्गे घोः किः ॥ ९३ कर्मण्यधिकरणे च ॥ ९४ स्त्रियां क्तिन् ॥ ९५ स्थागापापचो भावे ॥ ९६ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९७ उतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ९८ व्रजयजो वे क्यप् ॥ ९९ संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः ॥ १०० कृञः श च ॥ ५॥ १०१ इच्छा ॥ १०२ अ प्रत्ययात् ॥ १०३ गुरोश्व हलः ॥ १०४ षिद्भिदादिभ्योऽङ् ॥ १०५ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०६ आतश्चोपसर्गे ॥ १०७ ण्यासश्रन्थो युच् ॥ १०८ रोगाख्यायां ण्वुल्बहुलम् ॥ १०९ संज्ञायाम् ॥ ११० विभाषाख्यानपरिप्रश्नयोरिञ्च ॥ १११ पर्यायार्हणोत्पत्तिषु ण्वुच् ॥ ११२ आक्रोशे नञ्यनिः ॥ ११३ कृत्यल्युटो बहुलम् ॥ ११४ नपुंसके भावे क्तः ।। ११५ ल्युट् च ॥ ११६ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ११७ करणाधिकरणयोश्च ॥ ११८ पुंसि संज्ञायां घः प्रायेण ॥ ११९ गोचरसंचरमहव्रजव्यजापणनिगमाश्च ॥ १२० अवे तृस्त्रोर्घञ् ॥ ३ ॥ १२१ हलश्च ॥ १२२ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ १२३ उदकोऽनुदके ॥ १२४ जालमानायः ॥ १२५ खनो घ च ॥ १२६ ईषदुःसुषु कृच्छ्राकृच्छार्थेषु खल् ॥ १२७ कर्तृकर्मणोश्च भूकृोः ॥ १२८ आतो युच् ॥ १२९ छन्दसि गत्यर्थेभ्यः ॥ १३० अन्येभ्योऽपि दृश्यते ॥ १३१ वर्तमानसामीप्ये वर्तमानवद्वा ॥ १३२ आशंसायां भूतवच्च ॥ १३३ क्षिप्रवचने लट् ॥१३४ आशंसावचने लिङ् ॥ १३५ नानद्यतनवक्रियाप्रबन्धसामीप्ययोः॥ १३६ भविष्यति मर्यादावचनेऽवरस्मिन् १३७ कालविभागे चानहोरात्राणाम् ॥ १३८ परस्मिन्विभाषा ॥ १३९ लिङ्नि EEEEEEEEEEEEE Page #405 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ३ पा० ४. मित्ते लङ् क्रियातिपत्तौ ॥ १४० भूते च ॥ ७॥ १४१ वोताप्योः ॥ १४२ गर्दायां लडपिजात्वोः ॥ १४३ विभाषा कथमि लिङ् च ॥ १४४ किंवृत्ते लिङ्लटौ ॥ १४५ अनवकुस्यमर्षयोरकिंवृत्तेऽपि ॥ १४६ किंकिलास्त्यर्थेषु लट् ॥ १४७ जातुयदोर्लिङ् ॥ १४८ यच्चयत्रयोः ॥ १४९ गर्दायां च ॥ १५० चित्रीकरणे च ॥ १५१ शेषे लडयदौ ॥ १५२ उताप्योः समर्थयोर्लिङ् ॥ १५३ कामप्रवेदनेऽकच्चिति ॥ १५४ संभावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ १५५ विभाषा धातौ संभावनवचनेऽयदि ॥ १५६ हेतुहेतुमतोर्लिङ् ॥ १५७ इच्छार्थेषु लिङ्लोटौ ॥ १५८ समानकर्तृकेषु तुमुन् ॥ १५९ लिङ् च ॥ १६० इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ८ ॥ १६१ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ १६२ लोट् च ॥ १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ १६४ लिङ् चोर्ध्वमौहर्तिके ॥ १६५ स्मे लोट् ॥ १६६ अधीष्टे च ॥ १६७ कालसमयवेलासु तुमुन् ॥ १६८ लिङ् यदि ॥ १६९ अर्हे कृत्यतृचश्च ॥ १७० आवश्यकाधमWयोर्णिनिः ॥ १७१ कृत्याश्च ॥ १७२ शकि लिङ् च ॥ १७३ आशिषि लिङ्लोटौ ॥ १७४ क्तिच्क्तौ च संज्ञायाम् ॥ १७५ माङि लुङ् ॥ १७६ स्मोत्तरे लङ् च ॥ “उणादयइडोनिवासव्यधजपोरपघनइच्छा हलश्चवोताप्योर्विधिषोडश" ॥ चतुर्थः पादः। १ धातुसंबन्धे प्रत्ययाः ॥ २ क्रियासमभिहारे लोट् लोटो हिखौ वा च तध्वमोः ॥ ३ समुच्चयेऽन्यतरस्याम् ॥ ४ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ५ समुच्चये सामान्यवचनस्य ॥ ६ छन्दसि लुङ्लङ्लिटः ॥ ७ लिङर्थे लेट् ॥ ८ उपसंवादाशङ्कयोश्च ॥ ९ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ १० प्रयै रोहिष्यै अव्यथिष्यै ॥ ११. दृशे विख्ये च ॥ १२ शकि णमुल्कमुलौ ॥ १३ ईश्वरे तोसुन्कसुनौ ॥ १४ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ १५ अवचक्षे च ॥ १६ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ १७ सृपितृदोः कसुन् ॥ १८ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ १९ उदीचां माङो व्यतीहारे ॥ २० परावरयोगे च ॥ १ ॥ २१ समानकर्तृकयोः पूर्वकाले ॥ २२ आभीक्ष्ण्ये णमुल च ॥ २३ न यद्यनाकाझे ॥ २४ विभाषाग्रेप्रथमपूर्वेषु ॥ २५ कर्मण्याक्रोशे कृञः खमुञ् ॥ २६ स्वादुमि णमुल् ॥ २७ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २८ यथातथयोरसूयाप्रतिवचने ॥ २९ कर्मणि दृशिविदोः साकल्ये ॥ ३० यावति विन्दजीवोः ॥ ३१ चर्मोदरयोः पूरेः ॥ ३२ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३३ चेले नोपेः ॥ ३४ निमूलसमूलयोः कषः ॥ ३५ शुष्कचूर्णरूक्षेषु पिषः ॥ ३६ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३७ करणे हनः ॥ ३८ स्नेहने पिषः ॥ ३९ हस्ते वर्तिग्रहोः ॥ ४० खे पुषः ॥ २॥ ४१ अधिकरणे बन्धः ॥ ४२ संज्ञायाम् ॥ ४३ कत्रो वपुरुषयोर्नशि Page #406 -------------------------------------------------------------------------- ________________ ४०.२ सिद्धान्तकौमुद्याम् । वहोः ॥ ४४ ऊर्ध्वे शुषिपूरोः || ४५ उपमाने कर्मणि च ॥ ४६ कषादिषु यथाविध्यनुप्रयोगः ॥ ४७ उपदंशस्तृतीयायाम् ॥ ४८ हिंसार्थानां च समानकर्मकाणाम् ॥ ४९ सप्तम्यां चोपपीडरुधकर्षः ।। ५० समासत्तौ ॥ ५१ प्रमाणे च ।। ५२ अपादाने परीप्सायाम् ॥ ५३ द्वितीयायां च ॥ ५४ खावे ॥ ५५ परिक्लिश्यमाने च ॥ ५६ विशिपतिपदिकन्दां व्याप्यमानासेव्यमानयोः ॥ ५७ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५८ नाम्यादिशिग्रहोः ॥ ५९ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ६० तिर्यच्यपवर्गे ॥ ३ ॥ ६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६२ नाधार्थप्रत्यये च्व्यर्थे ॥ ६३ तूष्णीमि भुवः ॥ ६४ अन्वच्यानुलोम्ये ॥ ६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ६६ पर्याप्तिवचने - ष्वलमर्थेषु ॥ ६७ कर्तरि कृत् ॥ ६८ भव्य गेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ ६९ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ७० तयोरेव कृत्यक्तखलर्थाः ॥ ७१ आदिक - र्मणि क्तः कर्तरि च ॥ ७२ गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुह जीर्यतिभ्यश्च ॥ ७३ दाशगोघ्नौ संप्रदाने ॥ ७४ भीमादयोऽपादाने || ७५ ताभ्यामन्यत्रोणादयः ॥ ७६ क्तोऽधि - करणे च धौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ७७ लस्य || ७८ तिप्तस्झिसिप्थस्थमिप्वस्मस्तातांझथासाथांध्वमिडुहिमहिङ् ॥ ७९ टित आत्मनेपदानां टेरे ॥ ८० थासः से ॥ ४ ॥ ८१ लिटस्तझयोरेशिरेच् ॥ ८२ परस्मैपदानां णलतुसुस्थल सणल्वमाः || ८३ विदो लटो वा ॥ ८४ ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ८५ लोटो लवत् ॥ ८६ एरुः ॥ ८७ से पिच ॥ ८८ वा छन्दसि ॥ ८९ मेनिः ॥ ९० आमेतः ॥ ९९ सवाभ्यां वामौ ॥ ९२ आड्डुतमस्य पिच ॥ ९३ ए ऐ ॥ ९४ लेटोsडाटौ ॥ ९५ आत ऐ ॥ ९६ वैतोऽन्यत्र ॥ ९७ इतश्च लोपः परस्मैपदेषु ।। ९८ स उत्तमस्य ॥ ९९ नित्यं ङितः ॥ १०० इतश्च ॥५॥ १०१ तस्थस्थमिपां तांतंतामः ॥ १०२ लिङः सीयुट् ॥ १०३ यासुट्परस्मैपदेषूदात्तो ङिच्च ॥ १०४ किदाशिषि ॥ १०५ झस्य रन् ॥ १०६ झटोऽत् ॥ १०७ सुद् तिथोः ॥ १०८ झेर्जुस् ॥ १०९ सिजभ्यस्तविदिभ्यश्च ॥ ११० आतः ॥ १११ लङः शाकटायनस्यैव ।। ११२ द्विषश्च ॥ ११३ तिङ्शित्सार्वधातुकम् ॥ ९१४ आर्धधातुकं शेषः ॥ ११५ लिट् च ॥ ११६ लिङाशिषि ॥ १९७ छन्दस्युभयथा ॥ " धातुसंबन्धेसमानक-. र्तृकयोरधिकरणेखाङ्गेलिटस्तस्थस्थ मिपां सप्तदश" || इति तृतीयोऽध्यायः ॥ चतुर्थोऽध्यायः । प्रथमः पादः । १ ङयाप्प्रातिपदिकात् ॥ २ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसास्ङ्योस्सुप् ॥ ३ स्त्रियाम् ४ अजाद्यतष्टाप् ॥ ५ ऋनेभ्यो ङीप् । ६ उगितश्च ॥ ७ वनो र च ॥ ८ पादोऽन्यतरस्याम् ॥ ९टावृचि ॥ १० न षट्स्वस्रादिभ्यः ॥ ११ मनः ॥ १२ Page #407 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ४ पा० १. ४०३ अनो बहुव्रीहेः ॥ १३ डाबुभाभ्यामन्यतरस्याम् ॥ १४ अनुपसर्जनात् ॥ १५ टिड्डाणद्धयसज्दघ्नमात्रच्तयपठकठकञ्चरपः ॥ १६ यञश्च ॥ १७ प्राचां ष्फ तद्धितः ॥ १८ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १९ कौरव्यमाण्डूकाभ्यां च ॥ २० वयसि प्रथमे ॥ १ ॥ २१ द्विगोः ॥ २२ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ २३ काण्डान्तात्क्षेत्रे ॥ २४ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ २५ बहुव्रीहेरूधसो ङीष् ॥ २६ संख्याव्ययादेर्डीप् ॥ २७ दामहायनान्ताच्च ॥ २८ अन उपधालोपिनोऽन्यतरस्याम् ॥ २९ नित्यं संज्ञाछन्दसोः ॥ ३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ३१ रात्रेश्चाजसौ ॥ ३२ अन्तर्वत्पतिवतोर्नुक् ॥ ३३ पत्यु? यज्ञसंयोगे ॥ ३४ विभाषा सपूर्वस्य ॥ ३५ नित्यं सपल्यादिषु ॥ ३६ पूतक्रतोरै च ॥ ३७ वृषाकप्यग्निकुसितकुसिदानामुदात्तः ॥ ३८ मनोरौ वा ॥ ३९ वर्णादनुदात्तात्तोपधात्तो नः ॥ ४० अन्यतो ङीष् ॥ २ ॥ ४१ षिद्गौरादिभ्यश्च ॥ ४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४३ शोणात्प्राचाम् ॥ ४४ वोतो गुणवचनात् ॥ ४५ बह्वादिभ्यश्च ॥ ४६ नित्यं छन्दसि ॥ ४७ भुवश्च ॥ ४८ पुंयोगादाख्यायाम् ॥ ४९ इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ५० क्रीतात्करणपूर्वात् ॥ ५१ क्तादलपाख्यायाम् ॥ ५२ बहुव्रीहेश्चान्तोदात्तात् ॥ ५३ अखापूर्वपदाद्वा ॥ ५४ खानाच्चोपसर्जनादसंयोगोपधात् ॥ ५५ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच्च ॥ ५६ न क्रोडादिबह्वचः ॥ ५७ सहनविद्यमानपूर्वाच्च ॥ ५८ नखमुखात्संज्ञायाम् ॥ ५९ दीर्घजिह्वी च च्छन्दसि ॥ ६० दिक्पूर्वपदान्ङीप् ॥ ३ ॥ ६१ वाहः ॥ ६२ सख्यशिश्वीति भाषायाम् ॥ ६३ जातेरस्त्रीविषयादयोपधात् ॥ ६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ६५ इतो मनुष्यजातेः ॥ ६६ ऊतः ॥ ६७ बाहन्तात्संज्ञायाम् ॥ ६८ पङ्गोश्च ॥ ६९ ऊरूत्तरपदादौपम्ये ॥ ७० संहितशफलक्षणवामादेश्च ॥ ७१ कद्रुकमण्डल्योश्छन्दसि ॥ ७२ संज्ञायाम् ॥ ७३ शारिवाद्यो ङीन् ॥ ७४ यङश्चाप् ॥ ७५ आवव्याच्च ॥ ७६ तद्धिताः ॥ ७७ यूनस्तिः ॥ ७८ अणिोरनार्षयोर्गुरूपोत्तमयोः प्यङ्गोत्रे ॥ ७९ गोत्रावयवात् ॥ ८० क्रौड्यादिभ्यश्च ॥ ४ ॥ ८१ दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥ ८२ समर्थानां प्रथमाद्वा ॥ ८३ प्राग्दीव्यतोऽण् ॥ ८४ अश्वपत्यादिभ्यश्च ।। ८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥ ८६ उत्सादिभ्योऽञ् ॥ ८७ स्त्रीपुंसाभ्यां ननौ भवनात् ॥ ८८ द्विगो गनपत्ये ॥ ८९ गोत्रेऽलुगचि ॥ ९० यूनि लुक् ॥ ९१ फक्फिोरन्यतरस्याम् ॥ ९२ तस्यापत्यम् ॥ ९३ एको गोत्रे ॥ ९४ गोत्राबून्यस्त्रियाम् ॥ ९५ अत इञ् ॥ ९६ बाह्वादिभ्यश्च ॥ ९७ सुधातुरकङ् च ॥ ९८ गोत्रे कुञ्जादिभ्यश्फञ् ॥ ९९ नडादिभ्यः फक् ॥ १०० हरितादिभ्योऽञः ॥ १०१ यञिोश्च ॥ १०२ शरद्वच्छुनकद भृगुवत्साग्रायणेषु ॥ १०३ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ १०४ Page #408 -------------------------------------------------------------------------- ________________ ४०४ सिद्धान्तकौमुद्याम् । अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥ १०५ गर्गादिभ्यो यञ् ॥ १०६ मधुबभ्वोर्ब्राह्मणकौशिकयोः ॥ १०७ कपिबोधादाङ्गिरसे ॥ १०८ वतण्डाच्च ॥ १०९ लुस्त्रियाम् ॥ ११० अश्वादिभ्यः फञ् ॥ १११ भर्गात्रैगर्ते ॥ ११२ शिवादिभ्योऽण् ॥ ११३ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११५ मातुरुत्संख्यासंभद्रपूर्वायाः ॥ ११६ कन्यायाः कनीन च ॥ ११७ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ११८ पीलाया वा ॥ ११९ ढक्च मण्डूकात् ॥ १२० स्त्रीभ्यो ढक् ॥ ६॥ १२१ व्यचः ॥ १२२ इतश्चानिञः ॥ १२३ शुभ्रादिभ्यश्च ॥ १२४ विकर्णकुषीतकात्काश्यपे ॥ १२५ भ्रुवो वुक्च ॥ १२६ कल्याण्यादीनामिनङ् ॥ १२७ कुलटाया वा ॥ १२८ चटकाया ऐरक् ॥ १२९ गोधाया दृक् ॥ १३० आरगुदीचाम् ॥ १३१ क्षुद्राभ्यो वा ॥ १३२ पितृष्वसुश्छण् ॥ १३३ ढकि लोपः ॥ १३४ मातृष्वसुश्च ॥ १३५ चतुष्पाभ्यो ढञ् ॥ १३६ गृष्ट्यादिभ्यश्च ॥ १३७ राजश्वशुराद्यत् ॥ १३८ क्षत्राद्धः ॥ १३९ कुलात्खः ॥ १४० अपूर्वपदादन्यतरस्यां यड्डकौ ॥ ७॥ १४१ महाकुलादञ्खनौ ॥ १४२ दुष्कुलाडक् ॥ १४३ खसुश्छः ॥ १४४ भ्रातुर्व्यच्च ॥ १४५ व्यन्सपत्ने ॥ १४६ रेवत्यादिभ्यठक् ॥ १४७ गोत्रस्त्रियाः कुत्सने ण च ॥ १४८ वृद्धाह्रक्सौवीरेषु बहुलम् ॥ १४९ फेश्छ च ॥ १५० फाण्टाहृतिमिमताभ्यां णफिजौ ॥ १५१ कुर्वादिभ्यो ण्यः ॥ १५२ सेनान्तलक्षणकारिभ्यश्च ॥ १५३ उदीचामिञ् ॥ १५४ तिकादिभ्यः फिञ् ॥ १५५ कौशल्यकार्मार्याभ्यां च ॥ १५६ अणो यचः ॥ १५७ उदीचां वृद्धादगोत्रात् ॥ १५८ वाकिनादीनां कुक्च ॥ १५९ पुत्रान्तादन्यतरस्याम् ॥ १६० प्राचामवृद्धात्फिन्बहुलम् ॥ ८॥ १६१ मनोर्जातावञ्यतौ षुक्च ॥ १६२ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६३ जीवति तु वंश्ये युवा ॥ १६४ प्रातरि च ज्यायसि ॥ १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ॥ १६६ वृद्धस्य च पूजायाम् ॥ १६७ यूनश्च कुत्सायाम् ॥ १६८ जनपदशब्दात्क्षत्रियादञ् ॥ १६९ साल्वेयगान्धारिभ्यां च ॥ १७० यमगधकलिङ्गसूरमसादण् ॥ १७१ वृद्धत्कोसलाजादाऊळ्यङ् ॥ १७२ कुरुनादिभ्यो ण्यः ॥ १७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ १७४ ते तद्राजाः ॥ १७५ कम्बोजाल्लुक् ॥ १७६ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ १७७ अतश्च ॥ १७८ न प्राच्यभर्गादियौधेयादिभ्यः ॥ “ड्याब्द्धिगोःषिद्गौरादिवाहोदैवयज्ञियनिओळचोमहाकुलान्मनोर्जातावष्टादश" ॥ द्वितीयः पादः। १ तेन रक्तं रागात् ॥ २ लाक्षारोचनाशकलकर्दमाक् ॥ ३ नक्षत्रेण युक्तः कालः ॥ ४ लुबविशेषे ॥ ५ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ६ द्वन्द्वाच्छः ॥ ७ दृष्टं साम ।। ८ कले. ढक् ॥ ९ वामदेवाड्डयड्डयौ ॥ १० परिवृतो रथः ॥ ११ पाण्डुकम्बलादिनिः ॥ १२ द्वैप Page #409 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ४ पा० २. ४०५ वैयाघ्रादञ् ॥ १३ कौमारापूर्ववचने ॥ १४ तत्रोद्भुतममत्रेभ्यः ॥ १५ स्थण्डिलाच्छयितरि व्रते ॥ १६ संस्कृतं भक्षाः ॥ १७ शूलोखाद्यत् ॥ १८ दध्नष्ठक् ॥ १९ उदश्वितोऽन्यतरस्याम् ॥ २० क्षीराङ्कञ् ॥ ७ ॥ २१ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ २२ आग्रहायण्यश्वस्थादृक् ॥ २३ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २४ सास्य देवता ॥ २५ कस्येत् ॥ २६ शुक्राद्धन् ॥ २७ अपोनप्त्रपांनप्तृभ्यां घः ॥ २८ छ च ॥ २९ महेन्द्राद्धाणौ च ॥ ३० सोमायण ॥ ३१ वाय्वृतुपित्रुषसो यत् ॥ ३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ३३ अग्नेर्डक् ॥ ३४ कालेभ्यो भववत् ॥ ३५ महाराजप्रोष्ठपदाट्ठञ् ॥ ३६ पितृव्यमातुलमातामहपितामहाः ॥ ३७ तस्य समूहः ॥ ३८ भिक्षादिभ्योऽण् ॥ ३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ् ॥ ४० केदाराद्यञ्च ॥ २ ॥ ४१ ठकवचिनश्च ॥ ४२ ब्राह्मणमाणववाडवाद्यत् ॥ ४३ ग्रामजनबन्धुसहायेभ्यस्तल ॥ ४४ अनुदात्तादेरञ् ॥ ४५ खण्डिकादिभ्यश्च ॥ ४६ चरणेभ्यो धर्मवत् ॥ ४७ अचित्तहस्तिधेनोष्ठक् ॥ ४८ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४९ पाशादिभ्यो यः ॥ ५० खलगोरथात् ॥ ५१ इनित्रकट्यचश्च ॥ ५२ विषयो देशे ॥ ५३ राजन्यादिभ्यो वुञ् ।। ५४ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५५ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ॥ ५६ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ५७ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५८ घञः सास्यां क्रियेति ञः ॥ ५९ तदधीते तद्वेद ॥ ६० क्रतूक्थादिसूत्रान्ताहक् ॥ ३ ॥ ६१ क्रमादिभ्यो वुन् ॥ ६२ अनुब्राह्मणादिनिः ॥ ६३ वसन्तादिभ्यष्ठक् ॥ ६४ प्रोक्ताल्लुक् ॥ ६५ सूत्राच्च कोपधात् ॥ ६६ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६७ तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ६८ तेन निवृत्तम् ॥ ६९ तस्य निवासः ॥ ७० अदूरभवश्च ॥ ७१ ओरञ् ॥ ७२ मतोश्च बह्वजङ्गात् ॥ ७३ बह्वचः कूपेषु ॥ ७४ उदक्च विपाशः ॥ ७५ संकलादिभ्यश्च ॥ ७६ स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ७७ सुवास्त्वादिभ्योऽण् ॥ ७८ रोणी ॥ ७९ कोपधाच्च ॥ ८० वुच्छण्कठजिलसेनिरढण्ययफक्फिनिळ्यकक्ठकोऽरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराह कुमुदादिभ्यः ॥ ४ ॥ ८१ जनपदे लुप् ॥ ८२ वरणादिभ्यश्च ॥ ८३ शर्कराया वा ॥ ८४ ठक्छौ च ॥ ८५ नद्यां मतुप् ॥ ८६ मध्वादिभ्यश्च ॥ ८७ कुमुदनडवेतसेभ्यो ङमतुप् ॥ ८८ नडशादाद्डुलच् ॥ ८९ शिखाया वलच् ॥ ९० उत्कारादिभ्यश्छः ॥ ९१ नडादीनां कुक्च ॥ ९२ शेषे ॥ ९३ राष्ट्रावारपाराद्धखौ ॥ ९४ ग्रामाद्यखौ ॥ ९५ कत्रयादिभ्यो ढकञ् ॥ ९६ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ॥ ९७ नद्यादिभ्यो ढक् ॥ ९८ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९९ कापिश्याः प्फक् ॥ १०० रङ्कोरमनुष्येऽण्च ॥ ५ ॥ १०१ धुप्रागपागुदक्प्रतीचो यत् ॥ १०२ कन्थायाष्ठक् ॥ १०३ वर्णौ वुक् ॥ १०४ अव्ययात्त्यप् ॥ १०५ ऐषमोटःश्वसोऽन्यतरस्याम् ॥ १०६ तीररूप्योत्तरपदादौ ॥ १०७ दिक्पूर्वपदादसंज्ञायां ञः ॥ १०८ मद्रेभ्योऽञ् ॥ Page #410 -------------------------------------------------------------------------- ________________ ४०६ सिद्धान्तकौमुद्याम् । १०९ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ ११० प्रस्थोत्तरपद पलद्यादिकोपधादण् ॥ १११ कण्वादिभ्यो गोत्रे ॥ ११२ इञश्च ॥ ११३ न द्व्यचः प्राच्यभरतेषु ॥ ११४ वृद्धाच्छः ।। ११५ भवतष्ठक्छसौ ॥ ११६ काश्यादिभ्यष्ठञ्ञिठौ ॥ ११७ वाहीकग्रामे - भ्यश्च ॥ ११८ विभाषोशीनरेषु ॥ ११९ ओर्देशे ठञ् ॥ १२० वृद्धात्प्राचाम् ॥ ६ ॥ १२१ धन्वयोपधाद्वुञ् ॥ १२२ प्रस्थपुरवहान्ताच्च ॥ १२३ रोपधेतोः प्राचाम् ॥ १२४ जनपदतदवध्योश्च ॥ १२५ अवृद्धादपि बहुवचनविषयात् ॥ १२६ कच्छाग्निवक्रवर्तोत्तरपदात् ॥ १२७ धूमादिभ्यश्च ॥ १२८ नगरात्कुत्सनप्रावीण्ययोः ॥ १२९ अरण्यान्मनुष्ये ॥ १३० विभाषा कुरुयुगंधराभ्याम् ॥ १३१ मद्रवृज्योः कन् ॥ १३२ कोपधादण् ॥ १३३ कच्छादिभ्यश्च ॥ १३४ मनुष्यतत्स्थयोर्बुञ् ॥ १३५ अपदातौ साल्वात् ॥ १३६ गोयवावोश्च ॥ १३७ गर्तोत्तरपदाच्छः | १३८ गहादिभ्यश्च ॥ १४० राज्ञः क च ॥ ७ ॥ १४१ वृद्धादकेकान्तखोपधात् ॥ १४२ कन्यापलदनगर ग्राम - दोत्तरपदात् ॥ १४३ पर्वताच्च ॥ १४४ विभाषा मनुष्ये ॥ १४५ कृकणपर्णाद्भारद्वाजे || “तेनसास्मिन्ठञ्क्रमादिभ्योजनपदेद्युप्रागपाग्धन्ववृद्धात्पञ्च” ॥ १३९ प्राचां कटादेः ॥ तृतीयः पादः । २२ सर्वत्राच पूर्वाह्नापराला - ॥ २८ पूर्वाला - १ युष्मदस्मदोरन्यतरस्यां खञ्च ॥ २ तस्मिन्नाणि च युष्माकास्माकौ ॥ ३ तवकममकावे - कवचने ॥ ४ अधीद्यत् ॥ ५ परावराधमोत्तमपूर्वाच्च ॥ ६ दिक्पूर्वपदाट्ठञ्च ॥ ७ ग्रामजनपदैकदेशादञ् ॥ ८ मध्यान्मः ॥ ९ अ सांप्रतिके ॥ १० द्वीपादनुसमुद्रं यञ् ॥ ११ कालाट्ठञ् ॥ १२ श्राद्धे शरदः । १३ विभाषा रोगातपयोः १४ निशाप्रदोषाभ्यां च ॥ १५ श्वसस्तुट् च ॥ १६ संधिवेला द्यूतुनक्षत्रेभ्योऽण् ॥ १७ प्रावृष एण्यः ॥ १८ वर्षाभ्यष्ठक् ॥ १९ छन्दसि ठञ् ॥ २० वसन्ताच्च ॥ १ ॥ २१ हेमन्ताच्च ॥ तलोपश्च ॥ २३ सायंचिरंप्राहेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तु च ॥ २४ विभाषा भ्याम् ॥ २५ तत्र जातः ॥ २६ प्रावृषष्ठप् ॥ २७ संज्ञायां शरदो वुञ् पराह्णार्द्रा मूलप्रदोषावस्करान् ॥ २९ पथः पन्थ च ॥ ३० अमावास्याया वा ॥ ३२ सिन्ध्वपकराभ्यां कन् ॥ ३३ अणञौ च ॥ ३४ श्रविष्ठा फल्गुन्यनुराधाखातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुला || ३५ स्थानान्तगोशालखरशालाच्च ॥ ३६ वत्सशालाभिजि - दश्वयुक्शतभिषजो वा ॥ ३७ नक्षत्रेभ्यो बहुलम् || ३८ कृतलब्धक्रीतकुशलाः ॥ ३९ प्रायभवः ॥ ४० उपजानूपकर्णोपनीवेष्ठक् ॥ २ ॥ ४१ संभूते ॥ ४२ कोशान् ॥ ४३ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४४ उसे च ॥ ४५ आश्वयुज्या वुञ् ॥ ४६ ग्रीष्मवसन्तादन्यतरस्याम् ॥ ४७ देयमृणे ॥ ४८ कलाप्यश्वत्थयवबुसान् ॥ ४९ ग्रीष्मावरसमाद्वुञ् ॥ ५० संवत्सराग्रहायणीभ्यां ठञ्च ॥ ५१ व्याहरति मृगः ॥ ५२ तदस्य सोढम् ॥ ५३ तत्र ३१ अ च ॥ Page #411 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ४ पा० ३. ४०७ भवः ॥ ५४ दिगादिभ्यो यत् ॥ ५५ शरीरावयवाच्च ॥ ५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्दञ ॥ ५७ ग्रीवाभ्योऽण्च ॥ ५८ गम्भीरायः ॥ ५९ अव्ययीभावाच ॥ ६० अन्तःपूर्वपदादुञ् ॥ ३ ॥ ६१ ग्रामात्पर्यनुपूर्वात् ॥ ६२ जिह्वामूलाङ्गुलेश्छः ॥ ६३ वर्गान्ताच्च ॥ ६४ अशब्दे यत्खावन्यतरस्याम् ॥ ६५ कर्णललाटात्कनलंकारे ॥ ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ ६७ बह्वचोऽन्तोदात्ताट्ठञ् ॥ ६८ क्रतुयज्ञेभ्यश्च ॥ ६९ अध्यायेष्वेवर्षेः ॥ ७० पौरोडाशपुरोडाशारष्ठन् ॥ ७१ छन्दसो यदणौ ॥ ७२ व्यजुद्राह्मणप्रथमाध्वरपुरश्चरणनामाख्याताद्वक् ॥ ७३ अशृगयनादिभ्यः ॥ ७४ तत आगतः ॥ ७५ ठगायस्थानेभ्यः ॥ ७६ शुण्डिकादिभ्योऽण् ॥ ७७ विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७८ ऋतष्ठञ् ॥ ७९ पितुर्यच्च ॥ ८० गोत्रादकवत् ॥ ४ ॥ ८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ ८२ मयट् च ॥ ८३ प्रभवति ॥ ८४ विदूरायः ॥ ८५ तद्गच्छति पथिदूतयोः ॥ ८६ अभिनिष्कामति द्वारम् ॥ ८७ अधिकृत्य कृते ग्रन्थे ॥ ८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ॥ ८९ सोऽस्य निवासः ॥ ९० अभिजनश्च ॥ ९१ आयुधजीविभ्यश्छः पर्वते ॥ ९२ शण्डिकादिभ्यो ज्यः ॥ ९३ सिन्धुतक्षशिलादिभ्योऽणौ ॥ ९४ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढक्यकः ॥ ९५ भक्तिः ॥ ९६ अचित्ताददेशकालाद्वक् ॥ ९७ महाराजाट्टञ् ॥ ९८ वासुदेवार्जुनाभ्यां वुन् ॥ ९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥ १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ॥ ५॥ १०१ तेन प्रोक्तम् ॥ १०२ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ १०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ १०४ कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ १०६ शौनकादिभ्यश्छन्दसि ॥ १०७ कठचरकाल्लुक् ॥ १०८ कलापिनोऽण् ॥ १०९ छगलिनो ढिनुक् ॥ ११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ १११ कर्मन्दकृशाश्वादिनिः ॥ ११२ तेनैकदिक् ॥ ११३ तसिश्च ॥ ११४ उरसो यच्च ॥ ११५ उपज्ञाते ॥ ११६ कृते अन्थे ॥ ११७ संज्ञायाम् ॥ ११८ कुलालादिभ्यो वुञ् ॥ ११९ क्षुद्राभ्रमरवटरपादपादञ् ।। १२० तस्येदम् ॥ ६ ॥ १२१ रथाद्यत् ।। १२२ पत्रपूर्वादञ् ॥ १२३ पत्राध्वर्युपरिषदश्च ॥ १२४ हलसीराद्वक् ॥ १२५ द्वन्द्वाद्वन्वैरमैथुनिकयोः ॥ १२६ गोत्रचरणादुञ् ॥ १२७ सङ्घाङ्कलक्षणे प्यन्यजिजामण् ॥ १२८ शाकलाद्वा ॥ १२९ छन्दोगौक्थिकयाज्ञिकबढ़चनटाळ्यः ॥ १३० न दण्डमाणवान्तेवासिषु ॥ १३१ रैवतिकादिभ्यश्छः ॥ १३२ कौपिञ्जलहास्तिपदादण् ॥ १३३ आथर्वणिकस्येकलोपश्च ॥ १३४ तस्य विकारः ॥ १३५ अवयवे च प्राण्यौषधिवृक्षेभ्यः ॥ १३६ बिल्वादिभ्योऽण् ॥ १३७ कोपधाच्च ॥ १३८ त्रपुजतुनोः षुक् ॥ १३९ ओरञ् ॥ १४० अनुदात्तादेश्च ॥ ७ ॥ १४१ पलाशादिभ्यो वा ॥ १४२ शम्याः प्लञ् ॥ १४३ मयडैतयोर्भाषायामभक्ष्याच्छादनयोः ॥ १४४ नित्यं वृद्धशरादिभ्यः ॥ १४५ गोश्च पुरीषे ॥ १४६ पिष्टाच्च ॥ १४७ संज्ञायां कन् ॥ १४८ व्रीहेः Page #412 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । पुरोडाशे ॥ १४९ असंज्ञायां तिलयवाभ्याम् ॥ १५० यचश्छन्दसि ॥ १५१ नोत्वद्वर्धबिल्वात् ॥ १५२ तालादिभ्योण् ॥ १५३ जातरूपेभ्यः परिमाणे ॥ १५४ प्राणिरजतादिभ्योऽञ् ॥ १५५ जितश्च तत्प्रत्ययात् ॥ १५६ क्रीतवत्परिमाणात् ॥ १५७ उष्ट्रदुञ् ॥ १५८ उमोर्णयोर्वा ॥ १५९ एण्या ढञ् ॥ १६० गोपयसोर्यत् ॥ ८॥ १६१ द्रोश्च ॥ १६२ माने वयः ॥ १६३ फले लुक् ॥ १६४ प्लक्षादिभ्योऽण् ॥ १६५ जम्ब्वा वा ॥ १६६ लुप् च ॥ १६७ हरीतक्यादिभ्यश्च ॥ १६८ कंसीयपरशव्ययोर्यजनौ लुक्च ॥ "युष्मद्धेमन्तात्संभूतेग्रामाद्धेतुतेनरथात्पलाशादिभ्योद्रोश्चाष्टौ”। चतुर्थः पादः। १ प्राग्वहतेष्ठक् ॥ २ तेन दीव्यति खनति जयति जितम् ॥ ३ संस्कृतम् ॥ ४ कुलत्थकोपधादण् ॥ ५ तरति ॥ ६ गोपुच्छाकृञ् ॥ ७ नौव्यचष्ठन् ॥ ८ चरति ॥ ९ आकर्षातष्ठल ॥ १० पर्पादिभ्यः ष्ठन् ॥ ११ श्वगणाट्टश्च ॥ १२ वेतनादिभ्यो जीवति ॥ १३ वस्त्रक्रयविक्रयाट्ठन् ॥ १४ आयुधाच्छ च ॥ १५ हरत्युत्सङ्गादिभ्यः ॥ १६ भस्त्रादिभ्यः ष्ठन् । १७ विभाषा विवधात् ॥ १८ अण्कुटिलिकायाः ॥ १९ निवृत्तेऽक्षयूतादिभ्यः ॥ २० नेर्मनित्यम् ॥ १॥ २१ अपमित्ययाचिताभ्यां कक्कनौ ॥ २२ संसृष्टे ॥ २३ चूर्णादिनिः ॥ २४ लवणाल्लुक् ॥ २५ मुद्गादण् ॥ २६ व्यञ्जनैरुपसिक्ते ॥ २७ ओजःसहोम्भसा वर्तते ॥ २८ तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ २९ परिमुखं च ॥ ३० प्रयच्छति गर्घम् ॥ ३१ कुसीददशैकादशाष्ठन्ठचौ ॥ ३२ उञ्छति ॥ ३३ रक्षति ॥ ३४ शब्ददर्दुरं करोति ॥ ३५ पक्षिमत्स्यमृगान्हन्ति ॥ ३६ परिपन्थं च तिष्ठति ॥ ३७ माथोत्तरपदपदव्यनुपदं धावति ॥ ३८ आक्रन्दाह्रञ्च ॥ ३९ पदोत्तरपदं गृह्णाति ॥ ४० प्रतिकण्ठार्थललामं च ॥ २॥ ४१ धर्म चरति ॥ ४२ प्रतिपथमेति ठंश्च ॥ ४३ समवायान्समवैति ॥ ४४ परिषदो ण्यः ॥ ४५ सेनाया वा ॥ ४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४७ तस्य धर्म्यम् ॥ ४८ अण्महिप्यादिभ्यः ॥ ४९ ऋतोऽञ् ॥ ५० अवक्रयः ॥ ५१ तदस्य पण्यम् ॥ ५२ लवणाट्ठञ् ॥ ५३ किसरादिभ्यः ष्ठन् ॥ ५४ शलालुनोऽन्यतरस्याम् ॥ ५५ शिरूपम् ॥ ५६ मण्डुकझर्झरादणन्यतरस्याम् ॥ ५७ प्रहरणम् ॥ ५८ परश्वधाट्टञ्च ॥ ५९ शक्तियट्योरीकक् ॥ ६० अस्तिनास्तिदिष्टं मतिः ॥ ३ ॥ ६१ शीलम् ॥ ६२ छत्रादिभ्यो णः ॥ ६३ कर्माध्ययने वृत्तम् ॥ ६४ बह्वच्पूर्वपदाञ् ॥ ६५ हितं भक्षाः ॥ ६६ तदस्मै दीयते नियुक्तम् ॥ ६७ श्राणामांसौदनाट्टिठन् ॥ ६८ भक्तादणन्यतरस्याम् ॥ ६९ तत्र नियुक्तः ॥ ७० अगारान्ताट्ठन् ॥ ७१ अध्यायिन्यदेशकालात् ॥ ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७३ निकटे वसति ॥ ७४ आवसथात्ष्ठल ॥ ७५ प्राग्घिताद्यत् ॥ ७६ तद्वहति रथयुगप्रासङ्गम् ॥ ७७ धुरो यड्ढकौ ॥ ७८ खः सर्वधुरात् ॥ ७९ एकधुराल्लुक्च ॥ Page #413 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ५ पा० १. ८० शकटादण् ॥ ४ ॥ ८१ हलसीराट्टक् ॥ ८२ संज्ञायां जन्या ॥ ८३ विध्यत्यधनुषा ॥ ८४ धनगणं लब्धा ॥ ८५ अन्नाण्णः ॥ ८६ वशं गतः ॥ ८७ पदमस्मिन्दृश्यम् ॥ ८८ मूलमस्याबर्हि ॥ ८९ संज्ञायां धेनुष्या ॥ ९० गृहपतिना संयुक्ते ज्यः ॥ ९१ नौ वयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ॥ ९२ धर्मपथ्यर्थन्यायादनपेते ॥ ९३ छन्दसो निर्मिते ॥ ९४ उरसोऽण्च ॥ ९५ हृदयस्य प्रियः ॥ ९६ बन्धने चर्षों ॥ ९७ मतजनहलात्करणजल्पकर्षेषु ॥ ९८ तत्र साधुः ॥ ९९ प्रतिजनादिभ्यः खञ् ॥ १०० भक्ताण्णः॥ ५॥ १०१ परिषदो ण्यः ॥ १०२ कथादिभ्यष्ठक् ॥ १०३ गुडादिभ्यष्ठञ् ॥ १०४ पथ्यतिथिवसतिखपतेढञ् ॥ १०५ सभाया यः ॥ १०६ ढश्छन्दसि ॥ १०७ समानतीर्थेवासी ॥ १०८ समानोदरे शयित ओ चोदात्तः ॥ १०९ सोदरायः ॥ ११० भवे छन्दसि ॥ १११ पाथोनदीभ्यां ड्यण् ११२ वेशन्तहिमवन्यामण् ॥ ११३ स्रोतसो विभाषा ड्यड्डयौ ॥ ११४ सगर्भसयूथसनुताद्यन् ॥ ११५ तुग्राद्धन् ॥ ११६ अग्राद्यत् ॥ ११७ घच्छौ च ॥ ११८ समुद्राभ्राद्धः ॥ ११९ बर्हिषि दत्तम् ॥ १२०' दूतस्य भागकर्मणि ॥ ६॥ १२१ रक्षोयातनां हननी ॥ १२२ रेवतीजगतीहविप्याभ्यः प्रशस्ये ॥ १२३ असुरस्य खम् ॥ १२४ मायायामण् १२५ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः ॥ १२६ अश्विमानण् ॥ १२७ वयस्यासु मूर्हो मतुप् ॥ १२८ मत्वर्थे मासतन्वोः ॥ १२९ मधोर्ज च ॥ १३० ओजसोऽहनि यत्खौ ॥ १३१ वेशोयशआदेर्भगाद्यल ॥ १३२ ख च ॥ १३३ पूर्वैः कृतमिनयौ च ॥ १३४ अद्भिः संस्कृतम् ॥ १३५ सहस्रेण संमितौ घः ॥ १३६ मतौ च ॥ १३७ सोममर्हति यः ॥ १३८ मये च ॥ १३९ मधोः ॥ १४० वसोः समूहे च ॥ ७॥ १४१ नक्षत्राद्धः ॥ १४२ सर्वदेवात्तातिल ॥ १४३ शिवशमरिष्टस्य करे ॥ १४४ भावे च ॥ “प्राग्वहतेरपमित्यधर्मशीलंहलपरिषदोरक्षोनक्षत्राच्चत्वारि" ॥ इति चतुर्थोऽध्यायः ॥ पञ्चमोऽध्यायः। प्रथमः पादः। १ प्राक् क्रीताच्छः ॥ २ उगवादिभ्यो यत् ॥ ३ कम्बलाच्च संज्ञायाम् ॥ ४ विभाषा हविरपूपादिभ्यः ॥ ५ तस्मै हितम् ॥ ६ शरीरावयवाद्यत् ॥ ७ खलयवमाषतिलवृषब्रह्मणश्च ॥ ८ अजाविभ्यां थ्यन् ॥ ९ आत्मन्विश्वजनभोगोत्तरपदात्खः ॥ १० सर्वपुरुषाभ्यां णढौ ॥ ११ माणवचरकाभ्यां खञ् ॥ १२ तदर्थ विकृतेः प्रकृतौ ॥ १३ छदिरुपधिबले?ञ् ॥ १४ ऋषभोपानहोर्यः ॥ १५ चर्मणोऽञ् ॥ १६ तदस्य तदस्मिन्स्यादिति ॥ १७ परिखाया ढञ् ।। १८ प्राग्वतेष्ठञ् ।। १९ आदिगोपुच्छसंख्यापरिमाणाट्टक् ॥ २० असमासे निष्कादिभ्यः ॥ १ ॥ २१ शताच्च ठन्यतावशते ॥ २२ संख्याया अतिशदन्तायाः कन् ॥ २३ Page #414 -------------------------------------------------------------------------- ________________ ४१० सिद्धान्तकौमुद्याम् । - वतोरिडा ॥ २४ विंशतित्रिंशयां बुन्नसंज्ञायाम् ॥ २५ कंसाट्टिठन् ॥ २६ शूर्पादञन्यतरस्याम् ॥ २७ शतमानविंशतिकसहस्रवसनादण् ॥ २८ अध्यर्धपूर्वद्विगोलुंगसंज्ञायाम् ॥ २९ विभाषा कार्षापणसहस्राभ्याम् ॥ ३० द्वित्रिपूर्वान्निष्कात् ॥ ३१ बिस्ताच्च ॥ ३२ विंशतिकात्खः ॥ ३३ खार्या ईकन् ॥ ३४ पणपादमाषशताद्यत् ॥ ३५ शाणाद्वा ॥ ३६ द्वित्रिपूर्वादण्च ॥ ३७ तेन क्रीतम् ॥ ३८ तस्य निमित्तं संयोगोत्पातौ ॥ ३९ गोयचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ४० पुत्राच्छ च ॥२॥ ४१ सर्वभूमिपृथिवीभ्यामणौ ॥ ४२ तस्येश्वरः ॥ ४३ तत्र विदित इति च ॥ ४४ लोकसर्वलोकाट्ठञ् ॥ ४५ तस्य वापः ॥ ४६ पात्रात्ष्ठन् ॥ ४७ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ४८ पूरणार्धाटन् ॥ ४९ भागाद्यच्च ॥ ५० तद्धरतिवहत्यावहति भाराद्वंशादिभ्यः ॥ ५१ वस्नद्रव्याभ्यां ठन्कनौ ॥ ५२ संभवत्यवहरति पचति ॥ ५३ आढकाचितपात्रात्खोऽन्यतरस्याम् ॥ ५४ द्विगोष्ठंश्च ॥ ५५ कुलिजाल्लक्खौ च ॥ ५६ सोऽस्यां शवस्त्रभृतयः ।। ५७ तदस्य परिमाणम ॥ ५८ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ॥ ५९ पतिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥ ६० पञ्चद्दशतौ वर्गे वा ॥३॥ ६१ सप्तनोऽञ्छन्दसि ॥ ६२ त्रिंशच्चत्वारिंशतोब्राह्मणे संज्ञायां डण् ॥ ६३ तदर्हति ॥ ६४ छेदादिभ्यो नित्यम् ॥ ६५ शीर्षच्छेदाद्यच्च ॥ ६६ दण्डादिभ्यो यः ॥ ६७ छन्दसि च ॥ ६८ पात्राद्धंश्च ॥ ६९ कडंगरदक्षिणाच्छ च ॥ ७० स्थालीबिलात् ॥ ७१ यज्ञविंग्भ्यां घखनौ ॥ ७२ पारायणतुरायणचान्द्रायणं वर्तयति ॥ ७३ संशयमापन्नः ॥ ७४ योजनं गच्छति ॥ ७५ पथः प्कन् ॥ ७६ पन्थो ण नित्यम् ॥ ७७ उत्तरपथेनाहृतं च ॥ ७८ कालात् ॥ ७९ तेन निवृत्तम् ॥ ८० तमधीष्टो भृतो भूतो भावी ॥ ४ ॥ ८१ मासाद्वयसि यत्खनौ ॥ ८२ द्विगोर्यप् ॥ ८३ षण्मासाण्ण्यच्च ॥ ८४ अवयसि ठंश्च ॥ ८५ समायाः खः ॥ ८६ द्विगोर्वा ॥ ८७ रात्र्यहःसंवत्सराच ॥ ८८ वर्षाल्लक्च ॥ ८९ चित्तवति नित्यम् ॥ ९० षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ९१ वत्सरान्ताच्छश्छन्दसि ॥ ९२ संपरिपूर्वात्ख च ॥ ९३ तेन परिजय्यलभ्यकार्यसुकरम् ॥ ९४ तदस्य ब्रह्मचर्यम् ॥ ९५ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ९६ तत्र च दीयते कार्य भववत् ॥ ९७ व्युष्टादिभ्योऽण् ॥ ९८ तेन यथाकथाच हस्ताभ्यां णयतौ ॥ ९९ संपादिनि ॥ १०० कर्मवेषाद्यत् ॥ ५॥ १०१ तस्मै प्रभवति संतापादिभ्यः ॥ १०२ योगाद्यच्च ॥ १०३ कर्मण उकञ् ॥ १०४ समयस्तदस्य प्राप्तम् ॥ १०५ ऋतोरण् ॥ १०६ छन्दसि घस् ॥ १०७ कालाद्यत् ॥ १०८ प्रकृष्टे ठञ् ॥ १०९ प्रयोजनम् ॥ ११० विशाखाषाढादण्मन्थदण्डयोः॥ १११ अनुप्रवचनादिभ्यश्छः ॥ ११२ समापनात्सपूर्वपदात् ॥ ११३ ऐकागारिकट चौरे ॥ ११४ आकालिकडाद्यन्तवचने ॥ ११५ तेन तुल्यं क्रिया चेद्वतिः ॥ ११६ तत्र तस्येव ॥ ११७ तदर्हम् ॥ ११८ उपसर्गाच्छन्दसि धात्वर्थे ॥ ११९ तस्य भावस्त्वतलौ ॥ १२० आ च त्वात् ॥ ६॥ १२१ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ॥ Page #415 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ५ पा० २. १२२ पृथ्वादिभ्य इमनिज्वा ॥ १२३ वर्णदृढादिभ्यः ष्यञ्च ॥ १२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १२५ स्तेनाद्यन्नलोपश्च ॥ १२६ सख्युर्यः ॥ १२७ कपिज्ञात्योर्डक् ॥ १२८ पत्यन्तपुरोदितादिभ्यो यक् ॥ १२९ प्राणभृजातिवयोवचनोगात्रादिभ्योऽञ् ॥ १३० हायनान्तयुवादिभ्योऽण् ॥ १३१ इगन्ताच लघुपूर्वात् ॥ १३२ योपधाद्गुरूपोत्तमादुञ् ॥ १३३ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३४ गोत्रचरणाच्छाघात्याकारतदवेतेषु ॥ १३५ होत्राभ्यश्छः ॥ १३६ ब्रह्मणस्त्वः ॥ "प्राक्कीताच्छताच्चसर्वभूमिसप्तनोञ्मासात्तस्मैप्रभवति ननपूर्वाषोडश" ॥ द्वितीयः पादः। १ धान्यानां भवने क्षेत्रे खजू ॥२ ब्रीहिशाल्योर्डक् ॥ ३ यवयवकषष्टिकाद्यत् ॥ ४ विभाषा तिलमाषोमाभङ्गाणुभ्यः ॥ ५ सर्वचर्मणः कृतः खखञौ ॥ ६ यथामुखसंमुखस्य दर्शनः खः ॥ ७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ८ आप्रपदं प्राप्नोति ॥ ९ अनुपदसन्निायानयं बद्धाभक्षयतिनेयेषु ॥ १० परोवरपरंपरपुत्रपौत्रमनुभवति ॥ ११ अवारपारात्यन्तानुकामंगामी ॥ १२ समांसमां विजायते ॥ १३ अद्यश्वीनावष्टब्धे ॥ १४ आगवीनः ॥ १५ अनुग्वलंगामी ॥ १६ अध्वनो यत्खौ ॥ १७ अभ्यमित्राच्छ च ॥ १८ गोष्ठात्खन्भूतपूर्वे ॥ १९ अश्वस्यैकाहगमः ॥ २० शालीनकौपीने अधृष्टाकार्ययोः ॥ १ ॥ २१ वातेन जीवति ॥ २२ साप्तपदीनं सख्यम् ॥ २३ हैयंगवीनं संज्ञायाम् ॥ २४ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणजाहचौ ॥ २५ पक्षात्तिः ॥ २६ तेन वित्तश्चञ्चुप्चणपौ ॥ २७ विनञ्भ्यां नानानौ न सह ॥ २८ वेः शालच्छङ्कटचौ ॥ २९ संप्रोदश्च कटच् ॥ ३० अवात्कुटारश्च ॥ ३१ नते नासिकायाः संज्ञायां टीटञ्नाटभ्रटचः ॥ ३२ नेबिडज्बिरीसचौ ॥ ३३ इनच्पिटच्चिकचि च ॥ ३४ उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ ३५ कर्मणि घटोऽठच् ॥ ३६ तदस्य संजातं तारकादिभ्य इतच् ॥ ३७ प्रमाणे द्वयसज्दघ्नमात्रचः ॥ ३८ पुरुषहस्तिभ्यामण्च ॥ ३९ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ४० किमिदम्भ्यां वो घः ॥ ॥२॥ ४१ किमः संख्यापरिमाणे डति च ॥ ४२ संख्याया अवयवे तयप् ॥ ४३ द्विः त्रिभ्यां तयस्यायज्वा ॥ ४४ उभादुदात्तो नित्यम् ॥ ४५ तदस्मिन्नधिकमिति दशान्ताड्डः॥ ४६ शदन्तविंशतेश्च ॥ ४७ संख्याया गुणस्य निमाने मयट् ॥ ४८ तस्य पूरणे डद् ॥ ४९ नान्तादसंख्यादेर्मट् ॥ ५० थट् च छन्दसि ॥ ५१ षट्कतिकतिपयचतुरां थुक् ॥ ५२ बहुपूगगणसङ्घस्य तिथुक् ॥ ५३ वतोरिथुक् ॥ ५४ द्वेस्तीयः ॥ ५५ त्रेः संप्रसारणं च ॥ ५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ ५७ नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ ५८ षष्ठ्यादेश्वासंख्यादेः ॥ ५९ मतौ छः सूक्तसानोः ॥ ६० अध्यायानुवाकयो क् ॥ ३ ॥ ६१ विमुक्तादिभ्योऽण् ॥ ६२ गोषदादिभ्यो वुन् ॥ ६३ तत्र कुशलः पथः ॥ ६४ आक Page #416 -------------------------------------------------------------------------- ________________ ४१२ सिद्धान्तकौमुद्याम् । दिभ्यः कन् ॥ ६५ धनहिरण्याकामे ॥ ६६ खाङ्गेभ्यः प्रसिते ॥ ६७ उदराठगाबूने ॥ ६८ सस्येन परिजातः ॥ ६९ अंशं हारी ॥ ७० तन्त्रादचिरापहृते ॥ ७१ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७२ शीतोष्णाभ्यां कारिणि ॥ ७३ अधिकम् ॥ ७४ अनुकाभिकाभीकः कमिता ॥ ७५ पार्श्वनान्विच्छति ॥ ७६ अयःशूलदण्डाजिनाभ्यां ठक्ठनौ ॥ ७७ तावतिथं ग्रहणमिति लुग्वा ॥ ७८ स एषां ग्रामणीः ॥ ७९ शृङ्खलमस्य बन्धनं करभे ॥ ८० उत्क उन्मनाः ॥ ४ ॥ ८१ कालप्रयोजनाद्रोगे ॥ ८२ तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ ८३ कुल्माषाद ॥ ८४ श्रोत्रियंश्छन्दोऽधीते ॥ ८५ श्राद्धमनेन भुक्तमिनिठनौ ॥ ८६ पूर्वादिनिः ॥ ८७ सपूर्वाच्च ॥ ८८ इष्टादिभ्यश्च ॥ ८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ९० अनुपद्यन्वेष्टा ॥ ९१ साक्षाद्रष्टरि संज्ञायाम् ॥ ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः ॥ ९३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ९४ तदस्यास्त्यस्मिनिति मतुप् ॥ ९५ रसादिभ्यश्च ॥ ९६ प्राणिस्थादातो लजन्यतरस्याम् ॥ ९७ सिध्मादिभ्यश्च ॥ ९८ वत्सांसाभ्यां कामबले ॥ ९९ फेनादिलच्च ॥ १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५॥ १०१ प्रज्ञाश्रद्धार्चाभ्यो णः ॥ १०२ तपःसहस्राभ्यां विनीनी ।। १०३ अण्च ॥ १०४ सिकताशर्कराभ्यां च ॥ १०५ देशे लुबिलचौ च ॥ १०६ दन्त उन्नत उरच् ॥ १०७ ऊषशुषिमुष्कमधो रः ॥ १०८ छुद्रुभ्यां मः॥ १०९ केशाद्वोऽन्यतरस्याम् ॥ ११० गाण्ड्यजगात्संज्ञायाम् ॥ १११ काण्डाण्डादीरन्नीरचौ ॥ ११२ रजःकृप्यासुतिपरिषदो वलच् ॥ ११३ दन्तशिखात्संज्ञायाम् ॥ ११४ ज्योत्स्नातमिस्राङ्गिणोर्जखिन्नूर्जस्खलगोमिन्मलिनमलीमसाः ॥ ११५ अत इनिठनौ ॥ ११६ व्रीह्यादिभ्यश्च ॥ ११७ तुन्दादिभ्य इलच्च ॥ ११८ एकगोपूर्वाट्टन्नित्यम् ॥ ११९ शतसहस्रान्ताच्च निष्कात् ॥ १२० रूपादाहतप्रशंसयोर्यप् ॥ ६॥ १२१ अस्मायामेधास्रजो विनिः ॥ १२२ बहुलं छन्दसि ॥ १२३ ऊर्णाया युस् ॥ १२४ वाचो ग्मिनिः ॥ १२५ आलजाटचौ बहुभाषिणि ॥ १२६ खामिन्नैश्वर्ये ॥ १२७ अर्शआदिभ्योऽच् ॥ १२८ द्वन्द्वोपतापगात्प्राणिस्थादिनिः ॥ १२९ वातातीसाराभ्यां कुश्च ॥ १३० वयसि पूरणात् ॥ १३१ सुखादिभ्यश्च ॥ १३२ धर्मशीलवर्णान्ताच्च ॥ १३३ हस्ताज्जातौ ॥ १३४ वर्णाद्ब्रह्मचारिणि ॥ १३५ पुष्करादिभ्यो देशे ॥ १३६ बलादिभ्यो मतुबन्यतरस्याम् ॥ १३७ संज्ञायां मन्माभ्याम् ॥ १३८ कंशंभ्यां बभयुस्तितुतयसः ॥ १३९ तुन्दिबलिवटेर्भः ॥ १४० अहंशुभमोर्युस् ॥ ७ ॥ "धान्यानांवातेनकिमोविमुक्तादिभ्यःकालप्रयोजनात्प्रज्ञाश्रद्धास्मायामेधाविंशतिः" ॥ तृतीयः पादः। - १ प्राग्दिशो विभक्तिः ॥२ किंसर्वनामबहुभ्योऽध्यादिभ्यः ॥ ३ इदम इशू ॥ ४ एतेतौ रथोः ॥ ५ एतदोऽन् ॥ ६ सर्वस्य सोऽन्यतरस्यां दि ॥ ७ पञ्चम्यास्तसिल ॥ ८ तसेश्च ॥ Page #417 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ५ पा० ३. ४१३ ९ पर्यभिभ्यां च ॥ १० सप्तम्यास्त्रल ॥ ११ इदमो हः ॥ १२ किमोऽत् ॥ १३ वा ह च च्छन्दसि ॥ १४ इतराभ्योऽपि दृश्यन्ते ॥ १५ सर्वैकान्यकिंयत्तदः काले दा ॥ १६ इदमोहिल ॥ १७ अधुना ॥ १८ दानी च ॥ १९ तदो दा च ॥ २० तयोहिलौ च च्छन्दसि ॥१॥ २१ अनद्यतने हिलन्यतरस्याम् ॥ २२ सद्यः परुत्परार्येषमः परेद्यव्यद्यपूर्वेधुरन्येचुरन्यतरेधुरितरेयुरपरेधुरधरेधुरुभयेारुत्तरेयुः ॥ २३ प्रकारवचने थाल ॥ २४ इदमस्थमुः ॥ २५ किमश्च ॥ २६ था हेतौ च च्छन्दसि ॥ २७ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २८ दक्षिणोत्तराभ्यामतसुच् ॥ २९ विभाषा परावराभ्याम् ॥ ३० अञ्चेर्लक् ॥ ३१ उपर्युपरिष्टात् ॥ ३२ पश्चात् ॥ ३३ पश्च पश्चा च च्छन्दसि ॥ ३४ उत्तराधरदक्षिणादातिः ॥ ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ ३६ दक्षिणादाच् ॥ ३७ आहि च दूरे ॥ ३८ उत्तराञ्च ॥ ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ४० अस्ताति च ॥ २ ॥ ४१ विभाषावरस्य ॥ ४२ संख्याया विधार्थे धा ॥ ४३ अधिकरणविचाले च ॥ ४४ एकाद्धो ध्यमुञन्यतरस्याम् ॥ ४५ द्विव्योश्च धमुञ् ॥ ४६ एधाच्च ।। ४७ याप्ये पाशप् ॥ ४८ पूरणाद्भागे तीयादन् ॥ ४९ प्रागेकादशभ्योऽछन्दसि ॥ ५० षष्ठाष्टमाभ्यां ञ च ॥ ५१ मानपश्वङ्गयोः कन्लुकौ च ॥ ५२ एकादाकिनिच्चासहाये ॥ ५३ भूतपूर्वे चरट् ॥ ५४ षष्ठ्या रूप्य च ॥ ५५ अतिशायने तमबिष्ठनौ ॥ ५६ तिङश्च ॥ ५७ द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५८ अजादी गुणवचनादेव ॥ ५९ तुश्छन्दसि ।। ६० प्रशस्यस्य श्रः ॥ ३ ॥ ६१ ज्य च ॥ ६२ वृद्धस्य च ॥ ६३ अन्तिकबाढयोर्नेदसाधौ ॥ ६४ युवाल्पयोः कनन्यतरस्याम् ॥ ६५ विन्मतोलक् ॥ ६६ प्रशंसायां रूपप् ॥ ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ६८ विभाषा सुपो बहुच्पुरस्तात्तु ॥ ६९ प्रकारवचने जातीयर् ॥ ७० प्रागिवात्कः ॥ ७१ अव्ययसर्वनाम्नामकच्याक्टेः ॥ ७२ कस्य च दः ॥ ७३ अज्ञाते ॥ ७४ कुत्सिते ॥ ७५ संज्ञायां कन् ॥ ७६ अनुकम्पायाम् ॥ ७७ नीतौ च तद्युक्तात् ॥ ७८ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७९ घनिलचौ च ॥ ८० प्राचामुपादेरडज्वुचौ च ॥४॥ ८१ जातिनाम्नः कन् ॥ ८२ अजिनान्तस्योत्तरपदलोपश्च ॥ ८३ ठाजा. दावूर्व द्वितीयादचः ॥ ८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥ ८५ अल्पे ॥ ८६ इखे ॥ ८७ संज्ञायां कन् ॥ ८८ कुटीशमीशुण्डाभ्यो रः ॥ ८९ कुत्वा डुपच् ॥ ९० कासूगोणीभ्यां ष्टरच् ॥ ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९२ किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ॥ ९३ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९४ एकाच प्राचाम् ॥ ९५ अवक्षेपणे कन् ॥ ९६ इवे प्रतिकृतौ ॥ ९७ संज्ञायां च ॥ ९८ लुम्मनुष्ये ॥ ९९ जीविकार्थे चापण्ये ॥ १०० देवपथादिभ्यश्च ॥ ५॥ १०१ वस्तेढञ् ॥ १०२ शिलाया ढः ॥ १०३ शाखादिभ्यो यः ॥ १०४ द्रव्यं च भव्ये ॥ १०५ कुशाग्राच्छः ॥ १०६ समासाच्च तद्विषयात् ॥ १०७ शर्करादिभ्योऽण् ॥ १०८ अङ्गुरुयादिभ्यष्ठक् ॥ १०९ एक Page #418 -------------------------------------------------------------------------- ________________ ४१४ सिद्धान्तकौमुद्याम् । शालायाष्ठजन्यतरस्याम् ॥ ११० ककलोहितादीकक् ॥ १११ प्रत्नपूर्वविश्वमात्थाल्छन्दसि ॥ ११२ पूगायोऽग्रामणीपूर्वात् ॥ ११३ व्रातच्फोरस्त्रियाम् ॥ ११४ आयुधजीविसंघाव्यडाहीकेष्वब्राह्मणराजन्यात् ॥ ११५ वृकाट्टेण्यण् ॥ ११६ दामन्यादित्रिगर्तषष्ठाच्छः ॥ ११७ पर्धादियौधेयादिभ्योऽणौ ॥ ११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवपूर्णावच्छमदणो यञ् ॥ ११९ ज्यादयस्तद्राजाः ॥ "प्राग्दिशोनद्यतनेविभाषाज्यचजातिनाम्नोधस्तरेकोनविंशतिः" ॥ चतुर्थः पादः। १ पादशतस्य संख्यादेवींप्सायां वुन्लोपश्च ॥ २ दण्डव्यवसर्गयोश्च ॥ ३ स्थूलादिभ्यः प्रकारवचने कन् ॥ ४ अनत्यन्तगतौ क्तात् ॥ ५ न सामिवचने ॥ ६ बृहत्या आच्छादने ॥ ७ अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः ॥ ८ विभाषाश्चेरदिस्त्रियाम् ॥ ९ जात्यन्ताच्छ बन्धुनि ॥ १० स्थानान्ताद्विभाषा सस्थानेनेति चेत् ॥ ११ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ॥ १२ अमु च छन्दसि ॥ १३ अनुगादिनष्ठक् ॥ १४ णचः स्त्रियामञ् ॥ १५ अणिनुणः ॥ १६ विसारिणो मत्स्ये ॥ १७ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ १८ द्वित्रिचतुर्थ्यः सुच् ॥ १९ एकस्य सकृच्च ॥ २० विभाषा बहोर्धा विप्रकृष्टकाले ॥ १॥ २१ तत्प्रकृतवचने मयट् ॥ २२ समूहवच्च बहुषु ॥ २३ अनन्तावसथेतिहभेषजायः ॥ २४ देवतान्तात्तादर्थ्य यत् ॥ २५ पादार्घाभ्यां च ॥ २६ अतिथेWः ॥ २७ देवात्तल ॥ २८ अवेः कः ॥ २९ यावादिभ्यः कन् ॥ ३० लोहितान्मणौ ॥ ३१ वर्णे चानित्ये ॥ ३२ रक्ते ॥ ३३ कालाच ॥ ३४ विनयादिभ्यष्ठक् ॥ ३५ वाचो व्याहृतार्थायाम् ॥ ३६ तद्युक्तात्कर्मणोऽण् ॥ ३७ ओषधेरजातौ ॥ ३८ प्रज्ञादिभ्यश्च ॥ ३९ मृदस्तिकन् ॥ ४० सनौ प्रशंसायाम् ॥ २ ॥ ४१ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ॥ ४२ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ॥ ४३ संख्यैकवचनाच्च वीप्सायाम् ॥ ४४ प्रतियोगे पञ्चम्यास्तसिः ॥ ४५ अपादाने चाहीयरुहोः ॥ ४६ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥ ४७ हीयमानपापयोगाच्च ॥ ४८ षष्ठ्या व्याश्रये ॥ ४९ रोगाच्चापनयने ॥ ५० अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ ५१ अर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५२ विभाषा साति कान्ये ॥ ५३ अभिविधौ संपदा च ॥ ५४ तदधीनवचने ॥ ५५ देये त्रा च ॥ ५६ देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५७ अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच् ॥ ५८ कृो द्वितीयतृतीयशम्बबीजात्कृषौ ॥ ५९ संख्यायाश्च गुणान्तायाः ॥ ६० समयाच्च यापनाया ॥ ३ ॥ ६१ सपत्रनिष्पत्रादतिव्यथने ॥ ६२ निष्कुलान्निष्कोषणे ॥ ६३ सुखप्रियादानुलोम्ये ॥ ६४ दुःखात्प्रातिलोम्ये ॥ ६५ शूलात्पाके ६६ सत्यादशपथे ॥ ६७ मद्रात्परिवापणे ॥ ६८ समासान्ताः ॥ ६९ न पूजनात् ॥ ७० किमः क्षेपे ॥ ७१ नञस्तत्पुरु Page #419 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ५ पा० ४. ४१५ षात् ॥ ७२ पथो विभाषा ॥ ७३ बहुव्रीहौ संख्येये डजबहुगणात् ॥ ७४ ऋक्पूरब्धूःपथामानक्षे ॥ ७५ अच्अत्यन्ववपूर्वात्सामलोम्नः ॥ ७६ अक्ष्णोऽदर्शनात् ॥ ७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिध्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषव्यायुषत्र्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्चाः ॥ ७८ ब्रह्महस्तिभ्यां वर्चसः ॥ ७९ अवसमन्धेभ्यस्तमसः ॥ ८० श्वसो वसीयःश्रेयसः ॥ ४ ॥ ८१ अन्ववतप्ताद्रहसः ॥ ८२ प्रतेरुरसः सप्तमीस्थात् ॥ ८३ अनुगवमायामे ॥ ८४ द्विस्तावा त्रिस्तावा वेदिः ॥ ८५ उपसर्गादध्वनः ॥ ८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ॥ ८७ अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ॥ ८८ अहोऽह्न एतेभ्यः ॥ ८९ न संख्यादेः समाहारे ॥ ९० उत्तमैकाभ्यां च ॥ ९१ राजाहःसखिभ्यष्टच् ॥ ९२ गोरतद्धितलुकि ॥ ९३ अग्राख्यायामुरसः ॥ ९४ अनोश्मायःसरसां जातिसंज्ञयोः ॥ ९५ ग्रामकौटाभ्यां च तक्ष्णः ॥ ९६ अतेः शुनः ॥ ९७ उपमानादप्राणिषु ॥ ९८ उत्तरमृगपूर्वाच्च सक्नः ॥ ९९ नावो द्विगोः ॥ १०० अर्धाच्च ॥ ५॥ १०१ खार्याः प्राचाम् ॥ १०२ द्वित्रिभ्यामञ्जलेः ॥ १०३ अनसन्तानपुंसकाच्छन्दसि ॥ १०४ ब्रह्मणो जानपदाख्यायाम् ॥ १०५ कुमहन्यामन्यतरस्याम् ॥ १०६ द्वन्द्वाचुदषहान्तात्समाहारे ॥ १०७ अव्ययीभावे शरत्प्रभृतिभ्यः ॥ १०८ अनश्च ॥ १०९ नपुंसकादन्यतरस्याम् ॥ ११० नदीपौर्णमास्याग्रहाणीभ्यः ॥ १११ झयः ॥ ११२ गिरेश्च सेनकस्य ॥ ११३ बहुव्रीही सक्थ्यक्ष्णोः खाङ्गात्पच् ॥ ११४ अङ्गुलेर्दारुणि ॥ ११५ द्वित्रिभ्यां ष मूर्ध्नः ॥ ११६ अप्पूरणीप्रमाण्योः ॥ ११७ अन्तर्बहिन्या॑ च लोम्नः ॥ ११८ अन्नासिकायाः संज्ञायां नसं चास्थूलात् ॥ ११९ उपसर्गाच्च ॥ १२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ॥ ६ ॥ १२१ नन्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥ १२२ नित्यमसिच्यजामेधयोः ॥ १२३ बहुप्रजाश्छन्दसि ॥ १२४ धर्मादनिच्केवलात् ॥ १२५ जम्भा सुहरिततृणसोमेभ्यः ॥ १२६ दक्षिणेर्मा लुब्धयोगे ॥ १२७ इच्कर्मव्यतिहारे ॥ १२८ द्विदण्ड्यादिभ्यश्च ॥ १२९ प्रसंभ्यां जानुनोज्ञः ॥ १३० ऊर्ध्वाद्विभाषा ॥ १३१ ऊधसोऽनङ्॥ १३२ धनुषश्च ॥ १३३ वा. संज्ञायाम् ॥ १३४ जायाया निङ् ॥ १३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ १३६ अल्पाख्यायाम् ॥ १३७ उपमानाच्च ॥ १३८ पादस्य लोपोऽहस्त्यादिभ्यः ॥ १३९ कुम्भपदीषु च ॥ १४० संख्यासुपूर्वस्य ॥ १॥ १४१ वयसि दन्तस्य दतृ ॥ १४२ छन्दसि च ॥ १४३ स्त्रियां संज्ञायाम् ॥ १४४ विभाषा श्यावारोकाभ्याम् ॥ १४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥ १४६ ककुदस्यावस्थायां लोपः ॥ १४७ त्रिककुत्पर्वते ॥ १४८ उद्विभ्यां काकुदस्य ॥ १४९ पूर्णाद्विभाषा ॥ १५० सुहृदुहृदौ मित्रामित्रयोः ॥ १५१ उरःप्रभृतिभ्यः कप् ॥ १५२ इनः स्त्रियाम् ॥ १५३ नवृतश्च ॥ १५४ शेषाद्विभाषा ॥ १५५ न संज्ञायाम् ॥ १५६ ईयसश्च ॥ १५७ वन्दिते भ्रातुः ॥ १५८ ऋतश्छन्दसि ॥ १५९ नाडी Page #420 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । तत्र्योः खाङ्गे ॥ १६० निष्पवाणिश्च ॥ ८॥ “पादशतस्य तत्प्रकृतवृकज्येष्ठाभ्यांसपत्रान्ववतप्तात्खार्यानन्दुःसुभ्योवयसिविंशतिः" इति पञ्चमोऽध्यायः ॥ षष्ठोऽध्यायः। प्रथमः पादः। १ एकाचो द्वे प्रथमस्य ॥ २ अजादेर्द्वितीयस्य ॥ ३ न न्द्राः संयोगादयः ॥ ४ पूर्वोऽभ्यासः ॥ ५ उभे अभ्यस्तम् ॥ ६ जक्षित्यादयः षट् ॥ ७ तुजादीनां दीर्घोऽभ्यासस्य ॥ ८ लिटि धातोरनभ्यासस्य ॥ ९ सन्यङोः ॥ १० श्लौ ॥ ११ चङि ॥ १२ दावान्साहान्मीढ़ांश्च ॥ १३ प्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ॥ १४ बन्धुनि वहुव्रीहौ ॥ १५ वचिखपियजादीनां किति ॥ १६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ १७ लिट्यभ्यासस्योभयेषाम् ॥ १८ खापेश्चङि ॥ १९ स्वपिस्यमिव्येां यङि ॥ २० न वशः ॥ १ ॥ २१ चायः की ॥ २२ स्फायः स्फी निष्ठायाम् ॥ २३ स्त्यः प्रपूर्वस्य ॥ २४ द्रवमूर्तिस्पर्शयोः श्यः ॥ २५ प्रतेश्च ॥ २६ विभाषाभ्यवपूर्वस्य ॥ २७ शृंतं पाके ॥ २८ प्यायः पी ॥ २९ लिड्यङोश्च ॥ ३० विभाषा श्वेः ॥ ३१ णौ च संश्चङोः ॥ ३२ ह्वः संप्रसारणम् ॥ ३३ अभ्यस्तस्य च ॥ ३४ बहुलं छन्दसि ॥ ३५ चायः की ॥ ३६ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः ॥ ३७ न संप्रसारणे संप्रसारणम् ॥ ३८ लिटि वयो यः ॥ ३९ वश्चास्यान्यतरस्यां किति ॥ ४० वेञः ॥ २॥ ४१ ल्यपि च ॥ ४२ ज्यश्च ॥ ४३ व्यश्च ॥ ४४ विभाषा परेः ॥ ४५ आदेच उपदेशेऽशिति ॥ ४६ न व्यो लिटि ॥ ४७ स्फुरतिस्फुलत्योर्घजि ॥ ४८ क्रीजीनां णौ ॥ ४९ सिध्यतेरपारलौकिके ॥ ५० मीनातिमीनोतिदीङ ल्यपि च ॥ ५१ विभाषा लीयतेः ॥ ५२ खिदेश्छन्दसि ॥ ५३ अपगुरो णमुलि ॥ ५४ चिस्फुरोर्णी ॥ ५५ प्रजने वीयतेः ॥ ५६ बिभेतेर्हेतुभये ॥ ५७ नित्यं स्मयतेः ॥ ५८ सृजिदृशोझल्यमकिति ॥ ५९ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ ६० शीर्षश्छन्दसि ॥ ४ ॥ ६१ ये च तद्धिते ॥ ६२ अचि शीर्षः ॥ ६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकच्छकनुदन्नासञ्छस्प्रभृतिषु ॥ ६४ धात्वादेः पः सः ॥ ६५ णो नः ॥ ६६ लोपो व्योर्वलि ॥ ६७ वेरपृक्तस्य ॥ ६८ हल्ङ्यान्म्यो दीर्घात्सुतिस्यपृक्तं हल् ॥ ६९ एङ्गहखात्संबुद्धेः ॥ ७० शेश्छन्दसि बहुलम् ॥ ७१ हखस्य पिति कृति तुक् ॥ ७२ संहितायाम् ॥ ७३ छे च ॥ ७४ आङ्माङोश्च ॥ ७५ दीर्घात् ॥ ७६ पदान्ताद्वा ॥ ७७ इको यणचि ॥ ७८ एचोऽयवायावः ॥ ७९ वान्तो यि प्रत्यये ॥ ८० धातोस्तन्निमित्तस्यैव ॥३॥ ८१ क्षय्यजय्यौ शक्यार्थे ॥ ८२ कय्यस्तदर्थे ॥ ८३ भय्यप्रवय्ये च च्छन्दसि ॥ ८४ एकः पूर्वपरयोः ॥ ८५ अन्तादिवच्च ॥ ८६ षत्वतुकोरसिद्धः ॥ ८७ आद्गुणः ॥ ८८ वृद्धिरेचि ॥ ८९ एत्येधत्यूठसु ॥ ९० आटश्च ॥ ९१ उप Page #421 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ६ पा० १. ४१७ सर्गाति धातौ ॥ ९२ वा सुप्यापिशलेः ॥ ९३ औतोम्शसोः ॥ ९४ एङि पररूपम् ॥ ९५ ओमाङोश्च ॥ ९६ उस्यपदान्तात् ॥ · ९७ अतो गुणे ॥ ९८ अव्यक्तानुकरणस्यात इतौ ॥ ९९ नामेडितस्यान्त्यस्य तु वा ॥ १०० नित्यमानेडिने डाचि ॥ ५॥ १०१ अकः सवर्णे दीर्घः ॥ १०२ प्रथमयोः पूर्वसवर्णः ॥ १०३ तस्माच्छसो नः पुंसि ॥ १०४ नादिचि ॥ १०५ दीर्घाज्जसि च ॥ १०६ वा छन्दसि ॥ १०७ अमि पूर्वः ॥ १०८ संप्रसारणाच्च ॥ १०९ एङः पदान्तादति ॥ ११० ङसिङसोश्च ॥ १११ ऋत उत् ॥ ११२ ख्यत्यात्परस्य ॥ ११३ अतो रोरप्लुतादप्लुते ॥ ११४ जशि च ॥ ११५ प्रकृत्याऽन्तःपादमव्यपरे ॥ ११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ११७ यजुष्युरः ॥ ११८ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ॥ ११९ अङ्ग इत्यादौ च ॥ १२० अनुदात्ते च कुधपरे ॥ ६ ॥ १२१ अवपथासि च ॥ १२२ सर्वत्र विभाषा गोः ॥ १२३ अवङ् स्फोटायनस्य ॥ १२४ इन्द्रे च ॥ १२५ प्लुतप्रगृह्या अचि नित्यम् ॥ १२६ आङोऽनुनासिकश्छन्दसि॥ १२७ इकोऽसवणे शाकल्यस्य हखश्च ॥ १२८ ऋत्यकः ॥ १२९ अप्लुतवदुपस्थिते ॥ १३० ई ३ चाक्रवर्मणस्य ॥ १३१ दिव उत् ॥ १३२ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ॥ १३३ स्यश्छन्दसि बहुलम् ॥ १३४ सोऽचि लोपे चेत्पादपूरणम् ॥ १३५ सुटकात्पूर्वः ॥ १३६ अडभ्यासव्यवायेऽपि ॥ १३७ संपर्युपेभ्यः करोती भूषणे ॥ १३८ समवाये च ॥ १३९ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ १४० किरतौ लवने ॥७॥ १४१ हिंसायां प्रतेश्च ॥ १४२ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ १४३ कुस्तुम्बुरूणि जातिः ॥ १४४ अपरस्पराः क्रियासातत्ये ॥ १४५ गोष्पदं सेवितासेवितप्रमाणेषु ॥ १४६ आस्पदं प्रतिष्ठायाम् ॥ १४७ आश्चर्यमनित्ये ॥ १४८ वर्चस्केऽवस्करः ॥ १४९ अपस्करो रथाङ्गम् ॥ १५० विष्किरः शकुनिर्विकिरो वा ॥ १५१ ह्रखाच्चन्द्रोत्तरपदे मन्त्रे ॥ १५२ प्रतिप्कशश्च कशेः ॥ १५३ प्रस्कण्वहरिश्चन्द्रावृषी ॥ १५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ १५५ कास्तीराजस्तुन्दे नगरे ॥ १५६ कारस्करो वृक्षः ॥ १५७ पारस्करप्रभृतीनि च संज्ञायाम् ॥ १५८ अनुदात्तं पदमेकवर्जम् ॥ १५९ कर्षात्वतो घोऽन्तउदात्तः ॥ १६० उच्छादीनां च ॥ ८॥ १६१ अनुदात्तस्य च यत्रोदात्तलोपः ॥ १६२ धातोः ॥ १६३ चितः ॥ १६४ तद्धितस्य ॥ १६५ कितः ॥ १६६ तिसृभ्यो जसः ॥ १६७ चतुरः शसि ॥ १६८ सावेकाचस्तृतीयादिविभक्तिः ॥ १६९ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ १७० अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ १७१ ऊडिदंपदाद्यप्पुप्रैद्युभ्यः ॥ १७२ अष्टनो दीर्घात् ॥ १७३ शतुरनुमो नद्यजादी ॥ १७४ उदात्तयणो हल्पूर्वात् ॥ १७५ नोङ्धात्वोः ॥ १७६ हखनुड्भ्यां मतुप् ॥ १७७ नामन्यतरस्याम् ॥ १७८ ड्याश्छन्दसि बहुलम् ॥ १७९ षट्त्रिचतुर्यो हलादिः ॥ १८० झल्युपोत्तमम् ॥ ९॥ १८१ विभाषा भाषायाम् ॥ १८२ न गोश्वन्साववर्णराडफुङ्कभ्यः ॥ २८३ दिवो झल् ॥ १८४ नु चान्य Page #422 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । तरस्याम् ॥ १८५ तित्वरितम् ॥ १८६ तस्यानुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्हिङोः ॥ १८७ आदिः सिचोऽन्यतरस्याम् ॥ १८८ खपादिहिंसामच्यनिटि ॥ १८९ अभ्यस्तानामादिः ॥ १९० अनुदात्ते च ॥ १९१ सर्वस्य सुपि ॥ १९२ भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ १९३ लिति ॥ १९४ आदिर्णमुल्यन्यतरस्याम् ॥ १९५ अचः कर्तृयकि ॥ १९६ थलि च सेटोडन्तो वा ॥ १९७ नित्यादिनित्यम् ॥ १९८ आमन्त्रितस्य च ॥ १९९ पथिमथोः सर्वनामस्थाने ॥ २०० अन्तश्च तवै युगपत् ॥ १०॥ २०१ क्षयो निवासे ॥ २०२ जयः करणम् ॥ २०३ वृषादीनां च ॥ २०४ संज्ञायामुपमानम् ॥ २०५ निष्ठा च घ्यजनात् ॥ २०६ शुष्कधृष्टौ ॥ २०७ आशितः कर्ता ॥ २०८ रिक्ते विभाषा ॥ २०९ जुष्टार्पिते च च्छन्दसि ॥ २१० नित्यं मन्त्रे ॥ २११ युष्मदस्मदोर्डसि ॥ २१२ ङयि च ॥ २१३ यतोऽनावः ॥ २१४ ईडवन्दवृशंसदुहां ण्यतः ॥ २१५ विभाषा वेण्विन्धानयोः ॥ २१६ त्यागरागहासकुहश्वठकथानाम् ॥ २१७ उपोत्तम रिति ॥ २१८ चङयन्यतरस्याम् ॥ २१९ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ॥ २२० अन्तोऽवत्याः ॥ ११ ॥ २२१ ईवत्याः ॥ २२२ चौ ॥ २२३ समासस्य ॥ "एकाचश्चायोल्यपिचयेचक्षय्यजय्यावकःसवर्णेवपथासिहिंसायामनुदात्तविभाषाक्षयईवत्यास्त्रीणि" ॥ द्वितीयः पादः। - १ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः ॥ ३ वर्णो वर्णेष्वनेते ॥ ४ गाधलवणयोः प्रमाणे ॥ ५ दायाचं दायादे ॥ ६ प्रतिबन्धि चिरकृच्छ्रयोः ॥ ७ पदेऽपदेशे ॥ ८ निवाते वातत्राणे ॥ ९ शारदेऽनातवे ॥ १० अध्वर्युकषाययोर्जातौ ॥ ११ सदृशप्रतिरूपयोः सादृश्ये ॥ १२ द्विगौ प्रमाणे ॥ १३ गन्तव्यपण्यं वाणिजे ॥ १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १५ सुखप्रिययोहिते ॥ १६ प्रीतौ । च ॥ १७ खं स्वामिनि ॥ १८ पत्यावैश्वर्ये ॥ १९ न भूवाक्चिद्दिधिषु ॥ २० वा भुवनम् ॥१॥ २१ आशङ्काबाधनेदीयःसु संभावने ॥ २२ पूर्वे भूतपूर्वे ॥ २३ सविधसनीडसमदिसवेशसदेशेषु सामीप्ये ॥ २४ विस्पष्टादीनि गुणवचनेषु ॥ २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ॥ २६ कुमारश्च ॥ २७ आदिः प्रत्येनसि ॥ २८ पूगेष्वन्यतरस्याम् ॥ २९ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ३० बबन्यतरस्याम् ॥ ३१ दिष्टिवितस्त्योश्च ॥ ३२ सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् ॥ ३३ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु ॥ ३४ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ३५ संख्या ॥ ३६ आचार्योपसर्जनश्चान्तेवासी ॥ ३७ कार्तकौजपादयश्च ॥ ३८ महान्त्रीह्यपरालगृष्टीष्वासजाबालभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३९ क्षुल्लकश्च वैश्वदेवे ॥ ४० उष्ट्रः सादिवाम्योः ॥ २॥ ४१ गौः सादसादिसारथिषु ॥ ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रः पण्यकम्बलो दासीभा Page #423 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ६ पा० २. ४१९ राणां च ॥ ४३ चतुर्थी तदर्थे ॥ ४४ अर्थे ॥ ४५ क्ते च ॥ ४६ कर्मधारयेऽनिष्ठा ॥ ४७ अहीने द्वितीया ॥ ४८ तृतीया कर्मणि ॥ ४९ गतिरनन्तरः ॥ ५० तादौ च निति कृत्यतौ ॥ ५१ तवै चान्तश्च युगपत् ॥ ५२ अनिगन्तोऽञ्चतौ वप्रत्यये ॥ ५३ न्यधी च ॥ ५४ ईषदन्यतरस्याम् ॥ ५५ हिरण्यपरिमाणं धने ॥ ५६ प्रथमोऽचिरोपसंपत्तौ ॥ ५७ कतरकतमौ कर्मधारये ॥ ५८ आर्यो ब्राह्मणकुमारयोः ॥ ५९ राजा च ॥ ६० षष्ठी प्रत्येनसि ॥ ३ ॥ ६१ क्ते नित्यार्थे ॥ ६२ ग्रामः शिल्पिनि ॥ ६३ राजा च प्रशंसायाम् ॥ ६४ आदिरुदात्तः ॥ ६५ सप्तमीहारिणौ धर्थेऽहरणे ॥ ६६ युक्ते च ॥ ६७ विभाषाऽध्यक्षे ॥ ६८ पापं च शिल्पिनि ॥ ६९ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ७० अङ्गानि मैरेये ॥ ७१ भक्ताख्यास्तदर्थेषु ॥ ७२ गोबिडालसिंहसैन्धवेषूपमाने ॥ ७३ अके जीविकार्थे ॥ ७४ प्राचां क्रीडायाम् ॥ ७५ अणि नियुक्ते ॥ ७६ शिल्पिनि चाकृञः ॥ ७७ संज्ञायां च ॥ ७८ गोतन्तियवं पाले ॥ ७९ णिनि ॥ ८० उपमानं शब्दार्थप्रकृतावेव ॥ ४ ॥ ८१ युक्तारोह्यादयश्च ॥ ८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ८३ अन्त्यात्पूर्व बह्वचः ॥ ८४ ग्रामेऽनिवसन्तः ॥ ८५ घोषादिषु च ॥ ८६ छाव्यादयः शालायाम् ॥ ८७ प्रस्थेऽवृद्धमकादीनाम् ॥ ८८ मालादीनां च ॥ ८९ अमहन्नवं नगरेऽनुदीचाम् ॥ ९० अर्मे चावर्ण व्यच्च्यच ९१ न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ९२ अन्तः ॥ ९३ सर्व गुणकालये ॥ ९४ संज्ञायां गिरिनिकाययोः ॥ ९५ कुमार्या वयसि ॥ ९६ उदकेऽकेवले ॥ ९७ द्विगौ कतौ ॥ ९८ सभायां नपुंसके ॥ ९९ पुरे प्राचाम् ॥ १०० अरिष्टगौडपूर्वे च ॥ ५॥ १०१ न हास्तिनफलकमायाः ॥ १०२ कुसूलकूपकुम्भशालं बिले ॥ १०३ दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ १०४ आचार्योपसर्जनान्तेवासिनि ॥ १०५ उत्तरपदवृद्धौ सर्व च ॥ १०६ बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०७ उदराश्वेषुषु ॥ १०८ क्षेपे ॥ १०९ नदी बन्धुनि ॥ ११० निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ १११ उत्तरपदादिः ॥ ११२ कर्णो वर्णलक्षणात् ॥ ११३ संज्ञौपम्ययोश्च ॥ ११४ कण्ठपृष्ठग्रीवाजधं च ॥ ११५ शृङ्गमवस्थायां च ॥ ११६ नञो जरमरमित्रमृताः ॥ ११७ सोर्मनसी अलोमोषसी ॥ ११८ क्रत्वादयश्च ॥ ११९ आधुदात्तं यच् छन्दसि ॥ १२० वीरवी? च ॥ ६ ॥ १२१ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ १२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ॥ १२३ तत्पुरुषे शालायां नपुंसके ॥ १२४ कन्था च ॥ १२५ आदिश्चिहणादीनाम् ॥ १२६ चेलखेटकटुककाण्ड गर्हायाम् ॥ १२७ चीरमुपमानम् ॥ १२८ पललसूपशाकं मिश्रे ॥ १२९ कूलसूदस्थलकर्षाः संज्ञायाम् ॥ १३० अकर्मधारये राज्यम् ॥ १३१ वादयश्च ॥ १३२ पुत्रः पुम्भ्यः ॥ १३३ नाचार्यराजविक्संयुक्तज्ञात्याख्येभ्यः ॥ १३४ चूर्णादीन्यप्राणिषष्ठ्याः ॥ १३५ षट् च काण्डादीनि ॥ १३६ कुण्डं वनम् ॥ १३७ प्रकृत्या भगालम् ॥ १३८ शितेर्नित्याबह्वज्बहुव्रीहावभसत् ॥ १३९ गतिकारकोपपदात्कृत् ॥ १४० उभे वनस्पत्यादिषु युगपत् ॥ Page #424 -------------------------------------------------------------------------- ________________ ४२० सिद्धान्तकौमुद्याम् । ॥ ७ ॥ १४१ देवताद्वन्द्वे च ॥ १४२ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ १४३ अन्तः ॥ १४४ थाथवक्ताजबित्रकाणाम् ॥ १४५ सूपमानात् क्तः ॥ १४६ संज्ञायामनाचितादीनाम् ॥ १४७ प्रवृद्धादीनां च ॥ १४८ कारकादत्तश्रुतयोरेवाशिषि ॥ १४९ इत्थंभूतेन कृतमिति च ॥ १५० अनो भावकर्मवचनः ॥ १५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ १५२ सप्तम्याः पुण्यम् ॥ १५३ ऊनार्थकलहं तृतीयायाः ॥ १५४ मिश्रं चानुपसर्गमसंधौ ॥ १५५ नो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः ॥ १५६ ययतोश्चातदर्थे ॥ १५७ अच्कावशक्तौ ॥ १५८ आक्रोशे च ॥ १५९ संज्ञायाम् ॥ १६० कृत्योकेष्णुच्चार्वादयश्च ॥ ८॥ १६१ विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ १६२ बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने ॥ १६३ संख्यायाः स्तनः ॥ १६४ विभाषा छन्दसि ॥ १६५ संज्ञायां मित्राजिनयोः ॥ १६६ व्यवायिनोऽन्तरम् ॥ १६७ मुखं खाङ्गम् ॥ १६८ नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ १६९ निष्ठोपमानादन्यतरस्याम् ॥ १७० जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ॥ १७१ वा जाते ॥ १७२ नसुभ्याम् ॥ १७३ कपि पूर्वम् ॥ १७४ हखान्तेऽन्त्यात्पूर्वम् ॥ १७५ बहोर्नवदुत्तरपदभूम्नि ॥ १७६ न गुणादयोऽवयवाः ॥ १७७ उपसर्गात् खाझं ध्रुवमपशु ॥ १७८ वनं समासे ॥ १७९ अन्तः ॥ १८० अन्तश्च ॥ ९॥ १८१ न निविभ्याम् ॥ १८२ परेरभितोभावि मण्डलम् ॥ १८३ प्रादखाङ्गं संज्ञायाम् ॥ १८४ निरुदकादीनि च ॥ १८५ अभेर्मुखम् ॥ १८६ अपाच्च ॥ १८७ स्फिगपूतवीणाञ्जोर्ध्वकुक्षिसीरनामनाम च ॥ १८८ अधेरुपरिस्थम् ॥ १८९ अनोरप्रधानकनीयसी ॥ १९० पुरुषश्चान्वादिष्टः ॥ १९१ अतेरकृत्पदे ॥ १९२ नेरनिधाने ॥ १९३ प्रतेरंश्वादयस्तत्पुरुषे ॥ १९४ उपाद्यजजिनमगौरादयः ॥ १९५ सोरवक्षेपणे ॥ १९६ विभाषोत्पुच्छे ॥ १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ १९८ सक्थं चाक्रान्तात् ॥ १९९ परादिश्छन्दसि बहुलम् ॥ “बहुव्रीहावाशकागौःसादक्तेनित्यार्थेयुक्तानहास्तिनकूलतीरदेवताविभाषाननिव्येकोनविंशतिः” ॥ तृतीयः पादः। १ अलुगुत्तरपदे ॥ २ पञ्चम्याः स्तोकादिभ्यः ॥ ३ ओजःसहोऽम्भस्तमसस्तृतीयायाः ॥ ४ मनसः संज्ञायाम् ॥ ५ आज्ञायिनि च ॥ ६ आत्मनश्च पूरणे ॥ ७ वैयाकरणाख्यायां चतुर्थ्याः ॥ ८ परस्य च ॥ ९ हलदन्तात्सप्तम्याः संज्ञायाम् ॥ १० कारनाम्नि च प्राचां हलादौ ॥ ११ मध्याद्गुरौ ॥ १२ अमूर्धमस्तकात्खाङ्गादकामे ॥ १३ बन्धे च विभाषा ॥ १४ तत्पुरुषे कृति बहुलम् ॥ १५ प्रावृटशरत्कालदिवां जे ॥ १६ विभाषा वर्षक्षरशरवरात् ॥ १७ घकालतनेषु कालनाम्नः ॥ १८ शयवासवासिष्वकालात् ॥ १९ नेन्सिद्धबध्नातिषु च ॥ २० स्थे च भाषायाम् ॥ १॥ २१ षष्ठ्या आक्रोशे ॥ २२ पुत्रेऽन्यतरस्याम् ॥ Page #425 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ६ पा० ३. ४२१. २३ ऋतो विद्यायोनिसंबन्धेभ्यः || २४ विभाषा स्वसृपत्योः ॥ २५ आनङ्कृतो द्वन्द्वे ॥ २६ देवताद्वन्द्वे च ॥ २७ ईदग्नेः सोमवरुणयोः || २८ इद्वृद्धौ ॥ २९ दिवो द्यावा ॥ ३० दिवसश्च पृथिव्याम् || ३१ उषासोषसः || ३२ मातरपितरावुदीचाम् ॥ ३३ पितरा मातरा च छन्दसि ॥ ३४ स्त्रियाः पुंवद्भाषितपुंस्कादनू समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ३५ तसिलादिष्वाकृत्वसुचः ॥ ३६ क्यङ्मानिनोश्च ॥ ३७ न कोपधायाः ॥ ३८ संज्ञापूरयोश्च ।। ३९ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । ४० स्वाङ्गाच्चेतोऽमानिनि ॥ २ ॥ ४१ जातेश्च ॥ ४२ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४३ घरूपकल्पचेलड्बुवगोत्रमतहतेषु ङ्योऽनेकाचो हखः || ४४ नद्याः शेषस्यान्यतरस्याम् ॥ ४५ उगितश्च ॥ ४६ आन्महतः समानाधिकरणजातीययोः ॥ ४७ द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ॥ ४८ त्रेस्त्रयः ॥ ४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ५० हृदयस्य हृल्लेखयदलासेषु ॥ ५१ वा शोकप्यञ्रोगेषु || ५२ पादस्य पदाज्यातिगोपहतेषु ॥ ५३ पद्यत्यतदर्थे ॥ ५४ हिमकापिहतिषु च ॥ ५५ ऋचः शे ॥ ५६ वा घोषमिश्रशब्देषु ॥ ५७ उदकस्योदः संज्ञायाम् || ५८ पेषंवासवाहनधिषु च ॥ ५९ एकहलादौ पूरयितव्येऽन्यतरस्याम् ॥ ६० मन्थौ - दनसक्तुबिन्दुवज्ज्रभारवीवधगाहेषु च ॥ ३ ॥ ६१ इको खोऽङयो गालवस्य ॥ ६२ एकतद्धिते च ॥ ६३ ङ्यापोः संज्ञाछन्दसोर्बहुलम् || ६४ त्वे च ॥ ६५ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६६ खित्यनव्ययस्य ॥ ६७ अरुर्द्विषदजन्तस्य मुम् ॥ ६८ इच एकाचोऽम्प्रत्ययवच्च ॥ ६९ वाचंयमपुरंदरौ च ॥ ७० कारे सत्यागदस्य ।। ७१ श्येनतिलस्य पाते ञे ॥ ७२ रात्रेः कृति विभाषा ॥ ७३ नलोपो नञः ॥ ७४ तस्मान्नुडचि ॥ ७५ नम्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 11 ७६ एकादिश्चैकस्य चादुक् ॥ ७७ नगोऽप्राणिष्वन्यतरस्याम् ॥ ७८ सहस्य सः संज्ञायाम् ॥ च ॥ ८० द्वितीये चानुपाख्ये ॥ ४ ॥ ८१ अव्ययीभावे चाकाले || ८३ प्रकृत्या शिष्यगोवत्सहलेषु || ८४ समानस्य च्छन्दस्य मूर्धप्रभृत्युदर्केषु ॥ पदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥ ८६ चरणे ब्रह्मचारिणि ॥ ८८ विभाषोदरे ॥ ८९ दृग्दृशवतुषु ॥ ९० इदंकिमोरी की ॥ ९९ आ सर्वनाम्नः ॥ ९२ विष्वग्देवयोश्च टेरञ्चतो वप्रत्यये ॥ ९३ समः समि ॥ ९४ तिरसस्तिर्यलोपे ॥ ९५ सहस्य सधिः || ९६ सध मादस्थयोश्छन्दसि ॥ ९७ द्व्यन्तरुपसर्गोभ्योऽपईत् ॥ ९८ ऊदनोर्देशे ॥ ९९ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ॥ १०० अर्थे विभाषा ॥ ५ ॥ १०१ कोः कत्तत्पुरुषेऽचि ॥ १०२ रथवद - योश्च ॥ १०३ तृणे च जातौ ॥ १०४ कापथ्यक्षयोः || १०५ ईषदर्थे ॥ १०६ विभाषा पुरुषे || १०७ कवं चोष्णे ॥ १०८ पथि च च्छन्दसि ॥ ष्टम् ॥ ११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ॥ १११ लोपे पूर्वस्य दीर्घोऽणः ॥ ७९ ग्रन्थान्ताधिके ८२ वोपसर्जनस्य ॥ ८५ ज्योतिर्जन ८७ तीर्थे ये ॥ १०९ पृषोदरादीनि यथोपदि Page #426 -------------------------------------------------------------------------- ________________ । . ४२२ सिद्धान्तकौमुद्याम् । ११२ सहिवहोरोदवर्णस्य ॥ ११३ साढ्यौ सादा साढेति निगमे ॥ ११४ संहितायाम् ॥ ११५ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रत्रुवस्वस्तिकस्य ॥ ११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११७ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् ॥ ११८ वले ॥ ११९ मतौ बह्वचोऽनजिरादीनाम् ॥ १२० शरादीनां च ॥ ६॥ १२१ इको वहेऽपीलोः ॥ १२२ उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२३ इकः काशे ॥ १२४ दस्ति ॥ १२५ अष्टनः संज्ञायाम् ॥ १२६ छन्दसि च ॥ १२७ चितेः कपि ॥ १२८ विश्वस्य वसुराटोः ।। १२९ नरे संज्ञायाम् ॥ १३० मित्रे चर्षों ॥ १३१ मन्ने सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३२ ओषधेश्च विभक्तावप्रथमायाम् ॥ १३३ ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ॥ १३४ इकः सुनि ॥ १३५ व्यचोऽतस्तिङः ॥ १३६ निपातस्य च ॥ १३७ अन्येषामपि दृश्यते ॥ १३८ चौ ॥ १३९ संप्रसारणस्य ॥ “अलुक्षष्ठ्याजातेरिकोऽव्ययीभावे कोःकत्तदिकोवहएकोनविंशतिः" ॥ चतुर्थः पादः। १ अङ्गस्य ॥ २ हलः ॥ ३ नामि ॥ ४ न निसृचतसृ ॥ ५ छन्दस्युभयथा ॥ ६ नृ च ॥ ७ नोपधायाः ॥ ८ सर्वनामस्थाने चासंबुद्धौ ॥ ९ वा षपूर्वस्य निगमे ॥ १० सान्तमहतः संयोगस्य ॥ ११ अप्तृन्तृच्खसृनप्तनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ॥ १२ इन्हन्पूषार्यम्णां शौ ॥ १३ सौ च ॥ १४ अत्वसन्तस्य चाधातोः ॥ १५ अनुनासिकस्य विझलोः किति ॥ १६ अज्झनगमां सनि ॥ १७ तनोतेर्विभाषा ॥ १८ क्रमश्च क्त्वि ॥ १९ च्छोः शूडनुनासिके च ॥ २० ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ १ ॥ २१ राल्लोपः ॥ २२ असिद्धवदत्राभात् ॥ २३ श्नान्नलोपः ॥ २४ अनिदितां हल उपधायाः क्विति ॥ २५ दंशसअखजां शपि ॥ २६ रञ्जेश्च ॥ २७ घनि च भावकरणयोः ॥ २८ स्यदो जवे ॥ २९ अवोदेधौद्मप्रश्रथहिमश्रथाः ॥ ३० नाञ्चेः पूजायाम् ॥ ३१ कित्व स्कन्दिस्यन्दोः ॥ ३२ जान्तनशां विभाषा ॥ ३३ भञ्जेश्च चिणि ॥ ३४ शास इदहलोः ॥ ३५ शा हो ॥ ३६ हन्तेर्जः ॥ ३७ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किति ॥ ३८ वा ल्यपि ॥ ३९ न क्तिचि दीर्घश्च ॥ ४० गमः कौ ॥ २ ॥ ४१ विडनोरनुनासिकस्यात् ॥ ४२ जनसनखनां सञ्झलोः ॥ ४३ ये विभाषा ॥ ४४ तनोतेर्यकि ॥ ४५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ॥ ४६ आर्धधातुके ॥ ४७ भ्रस्जो रोपधयो रमन्यतरस्याम् ॥ ४८ अतो लोपः ॥ ४९ यस्य हलः ॥ ५० क्यस्य विभाषा ॥ ५१ णेरनिटि ॥ ५२ निष्ठायां सेटि ॥ ५३ जनिता मन्त्रे ॥ ५४ शमिता यज्ञे ॥ ५५ अयामन्ताल्वायेल्विष्णुषु ॥ ५६ ल्यपि लघुपूर्वात् ॥ ५७ विभाषापः ॥ ५८ युप्लुवोर्दीर्घश्छन्दसि ॥ ५९ क्षियः ॥ ६० निष्ठाथामण्यदर्थे ॥ ३ ॥ ६१ वाक्रोशदैन्ययोः ॥ ६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽ. Page #427 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ६ पा० ४. ४२३ ज्झनग्रहदृशां वा चिण्वदिट् च ॥ ६३ दीङो युडचि क्विति ॥ ६४ आतो लोप इटि च ॥ ६५ ईद्यति ॥ ६६ घुमास्थागापाजहातिसां हलि ॥ ६७ एर्लिङि ॥ ६८ वान्प्रस्य संयोगादेः ॥ ६९ न ल्यपि ॥ ७० मयतेरिदन्यतरस्याम् ।। ७१ लुङ्लङ्लृङ्क्ष्वडुदात्तः ॥ ७२ आडजादीनाम् ॥ ७३ छन्दस्यपि दृश्यते ॥ ७४ न माङ्योगे ॥ ७५ बहुलं छन्दस्यमाङ्योगेऽपि ॥ ७६ इरयो रे || ७७ अचि धातुभ्रुवां य्वोरियङुवङौ || ७८ अभ्यासस्यासवर्णे || ७९ स्त्रियाः ॥ ८० वाम्शसोः ॥ ४ ॥ ८१ इणो यण् ॥ ८२ एरनेकाचोऽसंयोगपूर्वस्य ॥ ८३ ओः सुपि ॥ ८४ वर्षाभ्वश्च ॥ ८५ न भूसुधियोः ॥ ८६ छन्दस्युभयथा ॥ ८७ हुनवोः सार्वधातुके ॥ ८८ भुवो वुग्लुङिटोः ॥ ८९ ऊदुपधाया गोहः ॥ ९० दोषो णौ ॥ ९१ वा चित्तविरागे ॥ ९२ मितां हखः || ९३ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ॥ ९४ खचि ह्रखः ॥ ९५ ह्रादो निष्ठायाम् ॥ ९६ छादेर्घेपसर्गस्य ॥ ९७ इस्मन्विषु च ॥ ९८ गमहनजनखनघसां लोपः ङित्यनङि ॥ ९९ तनिपत्योश्छन्दसि ॥ १०० घसिभसोर्हलि च ॥ ५ ॥ १०१.हुझल्भ्यो हेर्धिः ॥ १०२ श्रुशृणुपृकृवृभ्यश्छन्दसि ॥ १०३ अङितश्च ॥ १०४ चिणो लुक् ॥ १०५ अतो हे ॥ १०६ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०७ लोपश्चास्यान्यतरस्यां वोः ॥ १०८ नित्यं करोतेः ॥ १०९ ये च ॥ ११० अत उत्सार्वधातुके || १११ सोरल्लोपः ॥ ११२ श्राभ्यस्तयोरातः ॥ ११३ ई हल्यघोः ॥। ११४ इद्दरिद्रस्य ॥ ११५ भियोऽन्यतरस्याम् ॥ १९६ जहातेश्च ॥ ११७ आ च हौ ॥ ११८ लोपो यि ॥ ११९ ध्वसोरेद्धावभ्यासलोपश्च ॥ १२० अत एकहल्मध्येऽनादेशादेर्लिटि ॥ ६ ॥ १२१ थलि च सेटि ॥ १२२ तृफलभजत्रपश्च ॥ १२३ राधो हिंसायाम् || १२४ वा भ्रमुत्र१२६ न शसददवादिगुणानाम् ॥ १२७ अर्वणस्त्र साम् ॥ १२५ फणां च सप्तानाम् ॥ सावनञः ॥ १२८ मघवा बहुलम् ॥ १२९ भस्य ॥ १३० पादः पत् ॥ १३१ वसोः संप्रसारणम् ॥ १३२ वाह ऊठ् ॥ १३३ श्वयुवमघोनामतद्धिते ।। १३४ अल्लोपोऽनः ॥ १३५ षपूर्वहन्धृतराज्ञामणि ॥ १३६ विभाषा ङिश्योः ॥ १३७ न संयोगाद्वमन्तात् ॥ १३८ अचः ॥ १३९ उद ईत् ॥ १४० आतो धातोः ॥ ७ ॥ १४१ मन्त्रेष्वायादेरात्मनः ॥ १४२ ति विंशतेर्डिति ॥ १४३ टेः ॥ १४४ नस्तद्धिते ॥ १४५ अष्टखोरेव ॥ १४६ ओर्गुणः ॥ १४७ ढे लोपोकाः || १४८ यस्येति च ॥ १४९ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ १५० हलस्तद्धितस्य ॥ १५१ आपत्यस्य च तद्धितेऽनाति ॥ १५२ क्यच्व्योश्च ॥ १५३ बिल्वकादिभ्यश्छस्य लुक् ॥ १५४ तुरिष्ठेमेयः सु ॥ १५५ टेः ॥ १५६ स्थूलदूरयुवहस्व क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ १५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बहि गर्वर्षित्रब्द्राधिवृन्दाः || १५८ बहोर्लोपो भू च बहोः ॥ १५९ इष्ठस्य यिट् च ॥ १६० ज्यादादीयसः ॥ ॥ १६१ ऋतो हलादेलघोः ॥ १६२ विभाषजश्छन्दसि ॥ १६३ प्रकृत्यैकाच् ॥ १६४ इनण्यनपत्ये ॥ १६५ Page #428 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । गाथिविदथिकेशिगणिपणिनश्च ॥ १६६ संयोगादिश्च ॥ १६७ अन् ॥ १६८ ये चाभावकमणोः ॥ १६९ आत्माध्वानौ खे ॥ १७० न मपूर्वोऽपत्येऽवर्मणः ॥ १७१ ब्राह्मोऽजातौ ।। १७२ कार्मस्ताच्छील्ये ॥ १७३ औक्षमनपत्ये ॥ १७४ दाण्डिनायनहास्तिनायनार्वणिकजैमाशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ॥ १७५ ऋव्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ॥ "अङ्गस्यराल्लोपोविडनोर्वाक्रोशेणोयण्हुझल्भ्यस्थलिचमब्रेषुरऋतःपञ्चदश" ॥ इति षष्ठोऽध्यायः ॥ समतोऽध्यायः। प्रथमः पादः। . १ युवोरनाकौ ॥ २ आयनेयीनीयियः फढखछयां प्रत्ययादीनाम् ॥ ३ झोऽन्तः ॥ ४ अदभ्यस्तात् ॥ ५ आत्मनेपदेष्वनतः ॥ ६ शीङो रुट् ॥ ७ वेत्तेर्विभाषा ॥ ८ बहुलं छन्दसि ॥ ९ अतो भिस ऐस् ॥ १० बहुलं छन्दसि ॥ ११ नेदमदसोरकोः ॥ १२ टाङसिङसामिनात्स्याः ॥ १३ उर्यः ॥ १४ सर्वनाम्नः स्मै ॥ १५ ङसिड्योः स्मास्मिनौ ॥ १६ पूर्वादिभ्यो नवभ्यो वा ॥ १७ जसः शी ॥ १८ औङ आपः ॥ १९ नपुंसकाच्च ॥ २० जश्शसोः शिः ॥ १॥ २१ अष्टाभ्य औश् ॥ २२ षड्भ्यो लुक् ॥ २३ खमोर्नपुंसकात् ॥ २४ अतोऽम् ॥ २५ अड्डतरादिभ्यः पञ्चभ्यः ॥ २५ नेतराच्छन्दसि ॥ २७ युष्मदस्मभ्यां ङसोऽश् ॥ २८ डेप्रथमयोरम् ॥ २९ शसो न ॥ ३० भ्यसोभ्यम् ॥ ३१ पञ्चम्या अत् ॥ ३२ एकवचनस्य च ॥ ३३ साम आकम् ॥ ३४ आत औ णलः ॥ ३५ तुह्योस्तातडाशिप्यन्यतरस्याम् ॥ ३६ विदेः शतुर्वसुः ॥ ३७ समासेऽनपूर्वे क्त्वो ल्यप् ॥ ३८ क्त्वापि च्छन्दसि ॥ ३९ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ॥ ४० अमो मश् ॥ २ ॥ ४१ लोपस्त आत्मनेपदेषु ॥ ४२ ध्वमो ध्वात् ॥ ४३ यजध्वनमिति च ॥ ४४ तस्य तात् ॥ ४५ तप्तनप्तनथनाश्च ॥ ४६ इदन्तो मसि ॥ ४७ क्त्वो यक् ॥ ४८ इष्ट्वीनमिति च ॥ ४९ साल्यादयश्च ॥ ५० आजसेरसुक् ॥ ५१ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ५२ आमि सर्वनाम्नः सुट् ॥ ५३ त्रेस्त्रयः ॥ ५४ ह्खनद्यापो नुट् ॥ ५५ षद् चतुर्थ्यश्च ॥ ५६ श्रीग्रामण्योश्छन्दसि ॥ ५७ गोः पादान्ते ॥ ५८ इदितो नुम्धातोः ॥ ५९ शे मुचादीनाम् ॥ ६० मस्जिनशोझलि ॥ ३ ॥ ६१ रधिजभोरचि ॥ ६२ नेट्यलिटि रधेः ॥ ६३ रभेरशब्लिटोः ॥ ६४ लभेश्च ॥ ६५ आङो यि ॥ ६६ उपात्प्रशंसायाम् ॥ ६७ उपसर्गात्खल्यञोः ॥ ६८ न सुदुभ्या केवलाभ्याम् ॥ ६९ विभाषा चिण्णमुलोः ॥ ७० उगिदचां सर्वनामस्थानेऽधातोः ॥ ७१ युजेरसमासे ॥ ७२ नपुंसकस्य झलचः ॥ ७३ इकोऽचि विभक्तौ ॥ ७४ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ॥ ७५ अस्थिदधिसक्थ्यक्ष्णामनकुदातः ॥ ७६ छन्दस्यपि दृश्यते ॥ ७७ ई च द्विवचने ॥ ७८ नाभ्यस्ताच्छतुः ॥ Page #429 -------------------------------------------------------------------------- ________________ ४२५ अष्टाध्यायीसूत्रपाठः । अ० ७ पा० २. ७९ वा नपुंसकस्य ॥ ८० आच्छीनद्योर्नुम् ॥ ४ ॥ ८१ शप्श्यनोनित्यम् ॥ ८२ सावनडुहः ॥ ८३ हक्खवःखतवसां छन्दसि ॥ ८४ दिव औत् ॥ ८५ पथिमथ्यभुक्षामात् ॥ ८६ इतोऽत्सर्वनामस्थाने ॥ ८७ थो न्थः ॥ ८८ भस्य टेर्लोपः ॥ ८९ पुंसोऽसुङ् ॥ ९० गोतो णित् ॥ ९१ णलुत्तमो वा ॥ ९२ सख्युरसंबुद्धौ ॥ ९३ अनङ् सौ ॥ ९४ ऋदुशनस्पुरुदंसोनेहसां च ॥ ९५ तृज्वत्क्रोष्ठः ॥ ९६ स्त्रियां च ॥ ९७ विभाषा तृतीयादिष्वचि ९८ चतुरनडुहोरामुदात्तः ॥ ९९ ॥ अम्संबुद्धौ ॥ १०० ऋत इद्धातोः ॥५॥१०१ उपधायाश्च ॥ १०२ उदोष्ठ्यपूर्वस्य ॥ १०३ बहुलं छन्दसि ॥ “युवोरष्टाभ्योलोपोस्तरधिशप्श्यनोरुपधायास्त्रीणि" ॥ द्वितीयः पादः। १ सिचि वृद्धिः परस्मैपदेषु ॥ २ अतो रान्तस्य ॥ ३ वदवजहलन्तस्याचः ॥ ४ नेटि ॥ ५ हयन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ ६ ऊर्णोतेर्विभाषा ॥ ७ अतो हलादेर्लघोः ॥ ८ नेइशि कृति ॥ ९ तितुत्रतथसिसुसरकसेषु च ॥ १० एकाच उपदेशेऽनुदात्तात् ॥ ११ ,युकः किति ॥ १२ सनि ग्रहगुहोश्च ॥ १३ कृसृभृवृस्तुद्रुसुश्रुवो लिटि ॥ १४ ॥ श्वीदितो निष्ठायाम् ॥ १५ यस्य विभाषा ॥ १६ आदितश्च ॥ १७ विभाषा भावादिकर्मणोः ॥ १८ क्षु. ब्धवान्तध्वान्तलमम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्तविस्पष्टखरानायासभृशेषु ॥ १९ धृषिशसी वैयात्ये ॥ २० दृढः स्थूलबलयोः ॥ १ ॥ २१ प्रभौ परिवृढः ॥ २२ कृच्छ. गहनयोः कषः ॥ २३ घुषिरविशब्दने ॥ २४ अर्देः संनिविभ्यः ॥ २५ अभेश्चाविदूर्ये ॥ २६ णेरध्ययने वृत्तम् ॥ २७ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः॥ २८ रुष्यमत्वरसंधुपाखनाम् ॥ २९ होमसु ॥ ३० अपचितश्च ॥ ३१ हु हरेश्छन्दसि ॥ ३२ अपरिहताश्च ॥ ३३. सोमे हरितः ॥ ३४ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवस्तृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च ॥ ३५ आर्धधातुकस्येलादेः ॥ ३६ स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ३७ ग्रहोऽलिटि दीर्घः ॥ ३८ वृतो वा ॥ ३९ न लिङि । ४० सिचि च परस्मैपदेषु ॥ २ ॥ ४१ इट् सनि वा ॥ ४२ लिङ्सिचोरात्मनेपदेषु ॥ ४३ ऋतश्च संयोगादेः ॥ ४४ खरतिसूतिसूयतिधूजूदितो वा ॥ ४५ रधादिभ्यश्च ॥ ४६ निरः कुषः ॥ ४७ इनिष्ठायाम् ॥ ४८ तीषसहलुभरुषरिषः ॥ ४९ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् ॥ ५० क्लिशः क्त्वानिष्ठयोः ॥ ५१ पूङश्च ॥ ५२ वसतिक्षुधोरिट् ॥ ५३ अञ्चेः पूजायाम् ॥ ५४ लुभो विमोहने ॥ ५५ जूनश्चयोः क्त्वि ॥ ५६ उदितो वा ॥ ५७ सेऽसिचि कृतवृतदतृदनृतः ॥ ५८ गमेरिट परस्मैपदेषु ॥ ५९ न वृन्धश्चतुर्थ्यः ॥ ६० तासि च क्लुपः ॥ ३ ॥ ६१ अचस्ताखत्थल्यनिटो नित्यम् ॥ ६२ उपदेशेऽत्वतः ॥ ६३ ऋतो भारद्वाजस्य ॥ ६४ बभूथाततन्थजगृभ्मववर्थेति निगमे ॥ ६५ वि Page #430 -------------------------------------------------------------------------- ________________ ४२६ सिद्धान्तकौमुद्याम् । भाषा सृजिदृशोः ॥ ६६ इडत्यर्तिव्ययतीनाम् ॥ ६७ वखेकाजाद्धसाम् ॥ ६८ विभाषा गमहनविदविशाम् ॥ ६९ सनिससनिवांसम् ॥ ७० ऋद्धनोः स्ये ॥ ७१ अञ्जेः सिचि ॥ ७२ स्तुसुधूभ्यः परस्मैपदेषु ॥ ७३ यमरमनमातां सक्च ॥ ७४ स्मिपूरञ्जवशां सनि ॥ ७५ किरश्च पञ्चभ्यः ॥ ७६ रुदादिभ्यः सार्वधातुके ॥ ७७ ईशः से ॥ ७८ ईडजनोवें च ॥ ७९ लिङः सलोपोऽनन्त्यस्य ॥ ८० अतो येयः ॥ ४ ॥ ८१ आतो ङितः ॥ ८२ आने मुक् ॥ ८३ ईदासः ॥ ८४ अष्टन आ विभक्तौ ॥ ८५ रायो हलि ॥ ८६ युष्मदस्मदोरनादेशे ॥ ८७ द्वितीयायां च ॥ ८८ प्रथमायाश्च द्विवचने भाषायाम् ॥ ८९ योऽचि ॥ ९० शेषे लोपः ॥ ९१ मपर्यन्तस्य ॥ ९२ युवावौ द्विवचने ॥ ९३ यूयवयौ जसि ॥ ९४ त्वाही सौ ॥ ९५ तुभ्यमह्यौ ङयि ॥ ९६ तवममौ ङसि ॥ ९७ त्वमावेकवचने ॥ ९८ प्रत्ययोत्तरपदयोश्च ॥ ९९ त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ १०० अचि र ऋतः ॥ ५॥ १०१ जराया जरसन्यतरस्याम् ॥ १०२ त्यदादीनामः ॥ १०३ किमः कः ॥ १०४ कु तिहोः ॥ १०५ क्वाति ॥ १०६ तदोः सः सावनन्त्ययोः ॥ १०७ अदस औ सुलोपश्च ॥ १०८ इदमो मः ॥ १०९ दश्च ॥ ११० यः सौ ॥ १११ इदोरपुंसि ॥ ११२ अनाप्यकः ॥ ११३ हलि लोपः ॥ ११४ मृजेर्वृद्धिः ॥ ११५ अचो णिति ॥ ११६ अत उपधायाः ॥ ११७ तद्धितेष्वचामादेः ॥ ११८ किति च ॥ “सिचिप्रभाविट्सन्यचस्ताखदातोजराया अष्टादश" ॥ तृतीयः पादः। . १ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् ॥ २ केकयमित्रयुप्रलयानां यादेरियः ॥ ३ न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् ॥ ४ द्वारादीनां च ॥ ५ न्यग्रोधस्य च केवलस्य ॥ ६ न कर्मव्यतिहारे ॥ ७ खागतादीनां च ॥ ८ श्वादेरिजि ॥ ९ पदान्तस्यान्यतरस्याम् ॥ १० उत्तरपदस्य ॥ ११ अवयवाहतोः ॥ १२ सुसर्वार्धाजनपदस्य ॥ १३ दिशोऽमद्राणाम् ॥ १४ प्राचां ग्रामनगराणाम् । १५ संख्यायाः संवत्सरसंख्यस्य च ॥ १६ वर्षस्याभविष्यति ॥ १७ परिमाणान्तस्यासंज्ञाशाणयोः ॥ १८ जे प्रोष्ठपदानाम् ॥ १९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ २० अनुशतिकादीनां च ॥ १॥ २१ देवताद्वन्द्वे च ॥ २२ नेन्द्रस्य परस्य ॥ २३ दीर्घाच्च वरुणस्य ॥ २४ प्राचां नगरान्ते ॥ २५ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ २६ अर्धात्परिमाणस्य पूर्वस्य तु वा ॥ २७ नातः परस्य ॥ २८ प्रवाहणस्य ढे ॥ २९ तत्प्रत्ययस्य च ॥ ३० नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ३१ यथातथायथापुरयोः पर्यायेण ॥ ३२ हनस्तोऽचिण्णलोः ॥ ३३ आतो युक्चिण्कृतोः ॥ ३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ ३५ जनिवध्योश्च ॥ ३६ अतिहीलीरीक्नूयीक्ष्माय्यातां पुग्णौ ॥ ३७ शाच्छासाहाव्यावेपां युक् ॥ ३८ वो विधूनने जुक् ॥ ३९ लीलोर्नु Page #431 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ७ पा० ४. ४२७ ग्लुकावन्यतरस्यां स्नेहविपातने । ४० भियो हेतुभये षुक् ॥ २ ॥ ४१ स्फायो वः ॥ ४२ शदेरगतौ तः ॥ ४३ रुहः पोऽन्यतरस्याम् ॥ ४४ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ॥ ४५ न यासयोः ॥ ४६ उदीचामातः स्थाने यकपूर्वायाः ॥ ४७ भस्त्रैषाजाज्ञाद्वाखा न पूर्वाणामपि ॥ ४८ अभाषितपुंस्काच्च ॥ ४९ आदाचार्याणाम् || ५० ठस्येकः ॥ ५१ इसुसुक्तान्तात्कः ॥ ५२ चजोः कु घिण्यतोः || ५३ न्यङ्कादीनां च ॥ ५४ हो हन्तेनेिषु || ५५ अभ्यासाच्च ॥ ५६ हेरचङि ॥ ५७ सन्लिटोर्जेः ॥ ५८ विभाषा चेः ॥ ५९ न वादेः || ६० अजिव्रज्योश्च ३ ॥ ६१ भुजन्युब्जौ पाण्युपतापयोः || ६२ प्रयाजानुयाजौ यज्ञाङ्गे ॥ ६३ वञ्चैर्गतौ ॥ ६४ ओक उचः के || ६५ ण्य आवश्यके || ६६ यजयाचरुचप्रवचर्चश्च ॥ ६७ वचोऽशब्दसंज्ञायाम् || ६८ प्रयोज्यनियोज्यौ शक्यार्थे ॥ ६९ भोज्यं भक्ष्ये || ७० घोर्लोपो लेटि वा ॥ ७९ ओतः श्यनि ॥ ७२ क्सस्याचि ॥ ७३ लुग्वा दुहदिह हिगुहामात्मनेपदे दन्त्ये ॥ ७४ शमामष्टानां दीर्घः श्यनि ॥ ७५ ष्ठिवुक्लमुचमां शिति ॥ ७६ क्रमः परस्मैपदेषु || ७७ इषुगमियमां छः ॥ ७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यच्छेधौशीयसीदाः ॥ ७९ ज्ञाजनोर्जा ॥ ८० प्वादीनां ह्रखः ॥ ४ ॥ ८१ मीनातेर्निगमे ॥ ८२ मिदेर्गुणः || ८३ जुसि च ॥ ८४ सार्वधातुकार्धधातुकयोः ॥ ८५ जाग्रोsविचिण्णङित्सु || ८६ पुगन्तलघूपधस्य च ॥ ८७ नाभ्यस्तस्याचि पिति सार्वधातुके | ८८ भूसुवोस्तिङि । ८९ उतो वृद्धिर्लुकिहलि ॥ ९० ऊर्णोतेर्विभाषा ॥ ९१ गुणोsपृक्ते ॥ ९२ तृणह इम् ॥ ९३ ब्रुव ईट् ॥ ९४ यङो वा ॥ ९५ तुरुस्तुशम्यमः सार्वधातुके ॥ ९६ अस्तिसिचोऽपृक्ते ॥ ९७ बहुलं छन्दसि ॥ ९८ रुदश्व पञ्चभ्यः ॥ ९९ अड्गार्ग्यगालवयोः || १०० अदः सर्वेषाम् ॥ ५ ॥ १०१ अतो दीर्घो यत्र ॥ १०२ सुपि च ॥ १०३ बहुवचने झल्येत् ॥ १०४ ओसि च ॥ १०५ आङि चापः ॥ १०६ संबुद्धौ च ॥ १०७ अम्बार्थनद्योईखः ॥ १०८ हखस्य गुणः ॥ १०९ जसि च ॥ ११० ऋतो ङिसर्वनामस्थानयोः ॥ १११ घेर्डिति ॥ ११२ आण्नद्याः ॥ ११३ याडापः ॥ ११४ सर्वनाम्नः स्यादुखश्च ॥ ११५ विभाषा द्वितीया तृतीयाभ्याम् ॥ ११६ डेराम्नद्याम्नीभ्यः ॥ ११७ इदुद्भ्याम् ॥ ११८ औत् ॥ ११९ अच्च घेः ॥ १२० आङो नास्त्रियाम् ॥ ६ ॥ " देविका देवतास्फायोभुजमीनातेरतो दीर्घोविंशतिः” ॥ चतुर्थः पादः । १ णौ चङयुपधाया हखः || २ नाग्लोपिशास्वृदिताम् || ३ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ४ लोपः पिबतेरीच्चाभ्यासस्य ॥ ५ तिष्ठतेरित् ॥ ६ जिघ्रतेर्वा ॥ ७ उर्ऋत् ॥ ८ नित्यं छन्दसि ॥ ९ दयतेर्दिगि लिटि । १० ऋतश्च संयोगादेर्गुणः ॥ ११ ऋच्छत्यृताम् ॥ १२ शृदृप्रां ह्रखो वा ॥ १३ केऽणः ॥ १४ न कपि ॥ १५ आपो Page #432 -------------------------------------------------------------------------- ________________ ४२८ सिद्धान्तकौमुद्याम् । ऽन्यतरस्याम् ॥ १६ ऋदृशोऽङि गुणः ॥ १७ अस्यतेस्थुक् ॥ १८ श्वयतेरः ॥ १९ पतः पुम् ॥ २० वच उम् ॥ १ ॥ २१ शीङः सार्वधातुके गुणः ॥ २२ अयड्यि विति ॥ २३ उपसर्गाख ऊहतेः ॥ २४ एतेलिङि ॥ २५ अकृत्सार्वधातुकयोर्दीर्घः ॥ २६ च्वौ च ॥ २७ रीकृतः ॥ २८ रीङ शयग्लिक्षु ॥ २९ गुणोऽर्तिसंयोगाद्योः ॥ ३० यङि च ॥ ३१ ईघ्राध्मोः ॥ ३२ अस्य च्वौ ॥ ३३ क्यचि च ॥ ३४ अशनायोदन्यधनायाबुभुक्षापिपासागर्थेषु ॥ ३५ न छन्दस्यपुत्रस्य ॥ ३६ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ३७ अश्वाघस्यात् ॥ ३८ देवसुम्नयोर्यजुषि काठके ॥ ३९ कव्यध्वरपृतनस्यचि लोपः ॥ ४० द्यतिस्यतिमास्थामित्ति किति ॥ २ ॥ ४१ शाच्छोरन्यतरस्याम् ॥ ४२ दधातेर्हिः ॥ ४३ जहातेश्च क्त्वि ॥ ४४ विभाषा छन्दसि ॥ ४५ सुधित वसुधित नेमधित धिष्व धिषीय च ॥ ४६ दोदद्धोः ॥ ४७ अच उपसर्गात्तः ॥ ४८ अपो भि ॥ ४९ सः स्यार्धधातुके ॥ ५० तासस्त्योर्लोपः ॥ ५१ रि च ॥ ५२ ह एति ॥ ५३ यीवर्णयोर्दीधीवेव्योः ॥ ५४ सनि मीमाधुरभलभशकपतपदामच इस् ॥ ५५ आप्ज्ञप्युधामीत् ॥ ५६ दम्भ इच्च ॥ ५७ मुचोs. कर्मकस्य गुणो वा ॥ ५८ अत्र लोपोऽभ्यासस्य ॥ ५९ हूखः ॥ ६० हलादिः शेषः ॥ ३ ॥ ६१ शपूर्वाः खयः ॥ ६२ कुहोश्थुः ॥ ६३ न कवतेर्यङि ।। ६४ कृषेश्छन्दसि ॥ ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलापनीफणसंसनिष्यदत्करिक्रत्क्रनिक्रदद्भरिभ्रद्दविध्वतो दविद्युतत्तरित्रतः सरीसृपतंवरीवृजन्मम॒ज्यागनीगन्तीति च ॥ ६६ उरत् ॥ ६७ द्युतिखाप्योः संप्रसारणम् ॥ ६८ व्यथो लिटि ॥ ६९ दीर्घ इणः किति ॥ ७० अत आदेः॥ ७१ तस्मान्नुड् द्विहलः ॥ ७२ अश्नोतेश्च ॥ ७३ भवतेरः ॥ ७४ ससूवेति निगमे ॥ ७५ निजां त्रयाणां गुणः श्लौ ॥ ७६ भृञामित् ॥ ७७ अर्तिपिपोश्च ॥ ७८ बहुलं छन्दसि ॥ ७९ सन्यतः ॥ ८० ओः पुयण्ज्यपरे ॥ ४ ॥ ८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ८२ गुणो यङ्लुकोः ॥ ८३ दीर्घोऽकितः ॥ ८४ नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ८५ नुगतोऽनुनासिकान्तस्य ॥ ८६ जपजभदहदशभञ्जपशां च ॥ ८७ चरफलोश्च ॥ ८८ उत्परस्यातः ॥ ८९ ति च ॥ ९० रीगृदुपधस्य च ॥ ९१ रुनिकौ च लुकि ॥ ९२ ऋतश्च ॥ ९३ सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ९४ दीर्घो लघोः ॥ ९५ अस्मृदृत्वरप्रथम्रदस्तृस्पशाम् ॥ ९६ विभाषा वेष्टिचेष्ट्योः ॥ ९७ ई च गणः ॥ “णौशीङःशाच्छोः शपूर्वाःस्रवतिसप्तदश" ॥ इति सप्तमोऽध्यायः ॥ अष्टमोऽध्यायः। प्रथमः पादः। १ सर्वस्य द्वे ॥ २ तस्य परमानेडितम् ॥ ३ अनुदात्तं च ॥ ४ नित्यवीप्सयोः॥ ५ परेवर्जने ॥ ६ प्रसमुपोदः पादपूरणे ॥ ७ उपर्यध्यधसः सामीप्ये ॥ ८ वाक्यादेराम Page #433 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ० ८ पा० २. १२९ त्रितस्यासूयासंमतिकोपकुत्सनभर्सनेषु ॥ ९ एक बहुव्रीहिवत् ॥ १० आबाधे च ॥ ११ कर्मधारयवदुत्तरेषु ॥ १२ प्रकारे गुणवचनस्य ॥ १३ अकृच्छे प्रियसुखयोरन्यतरस्याम् ॥ १४ यथाखे यथायथम् ॥ १५ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।। १६ पदस्य ॥ १७ पदात् ॥ १८ अनुदात्तं सर्वमपादादौ ॥ १९ आमन्त्रितस्य च ॥ २० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ॥ १ ॥ २१ बहुवचनस्य वनसौ ॥ २२ तेमयावेकवचनस्य ॥ २३ त्वामौ द्वितीयायाः ॥ २४ न चवाहाहैवयुक्ते ॥ २५ पश्याथैश्वानालोचने ॥ २६ सपूर्वायाः प्रथमाया विभाषा ॥२७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ २८ तिङतिङ ॥ २९ न लुट् ॥ ३० निपातैर्यद्यदिहन्तकुविनेच्चेच्चकच्चिद्यत्रयुक्तम् ॥ ३१ नह प्रत्यारम्भे ॥ ३२ सत्यं प्रश्ने ॥ ३३ अङ्गात्प्रातिलोम्ये ॥ ३४ हि च ॥ ३५ छन्दस्यनेकमपि साकाङ्क्षम् ॥ ३६ यावद्यथाभ्याम् ॥ ३७ पूजायां नानन्तरम् ॥ ३८ उपसर्गव्यपेतं च ॥ ३९ तुपश्यपश्यताहैः पूजायाम् ॥ ४० अहो च ॥ २ ॥ ४१ शेषे विभाषा ॥ ४२ पुरा च परीप्सायाम् ॥ ४३ नन्वित्यननुज्ञेषणायाम् ॥ ४४ किंक्रियाप्रभऽनुपसर्गमप्रतिषिद्धम् ॥ ४५ लोपे विभाषा ॥ ४६ एहिमन्ये प्रहासे लट् ॥ ४७ जास्वपूर्वम् ॥ ४८ किंवृत्तं च चिदुत्तरम् ॥ ४९ आहो उताहो चानन्तरम् ॥ ५० शेषे विभाषा ॥ ५१ गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् ॥ ५२ लोट् च ॥ ५३ विभाषितं सोपसर्गमनुत्तमम् ॥ ५४ हन्त च ॥ ५५ आम एकान्तरमामन्त्रितमनन्तिके ॥ ५६ यद्धितुपरं छन्दसि ॥ ५७ चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः ॥ ५८ चादिषु च ॥ ५९ चवायोगे प्रथमा ॥ ६० हेति क्षियायाम् ॥ ३ ॥ ६१ आहेति विनियोगे च ॥ ६२ चाहलोप एवेत्यवधारणम् ॥ ६३ चादिलोपे विभाषा ॥ ६४ वैवावेति च च्छन्दसि ॥ ६५ एकान्याभ्यां समर्थाभ्याम् ॥ ६६ यद्वृत्तान्नित्यम् ॥ ६७ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ॥ ६८ सगतिरपि तिक॥ ६९ कुत्सने च सुप्यगोत्रादौ ॥ ७० गतिर्गतौ ॥ ७१ तिङि चोदात्तवति ॥ ७२ आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७३ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ७४ विभाषितं विशेषवचने बहुवचनम् ॥ "सर्वस्यबहुवचनस्यशेषेऽहेतिचतुर्दश" ॥ द्वितीयः पादः। १ पूर्वत्रासिद्धम् ॥ २ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ॥ ३ न मु ने ॥ ४ उदात्तखरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ ५ एकादेश उदात्तेनोदात्तः ॥ ६ खरितो वानुदाते पदादौ ॥ ७ नलोपः प्रातिपदिकान्तस्य ॥ ८ न ङिसंबुद्ध्योः ॥ ९ मादुपधायाश्च मतोवोऽयवादिभ्यः ॥ १० झयः ॥ ११ संज्ञायाम् ॥ १२ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वचर्मण्वती ॥ १३ उदन्वानुदधौ च ॥ १४ राजन्वान्सौराज्ये ॥ १५ छन्दसीरः॥ १६ अनो नुद् ॥ १७ नादस्य ॥ १८ कृपो रो लः ॥ १९ उपसर्गस्यायतौ ॥ २० प्रो यङि Page #434 -------------------------------------------------------------------------- ________________ ४३० - सिद्धान्तकौमुद्याम् । ॥१॥ २१ अचि विभाषा ॥ २२ परेश्च घाङ्कयोः ॥ २३ संयोगान्तस्य लोपः ॥ २४ रात्सस्य ॥ २५ धि च ॥ २६ झलो झलि ॥ २७ हखादङ्गात् ॥ २८ इट ईटि ॥ २९ स्कोः संयोगाद्योरन्ते च ॥ ३० चोः कुः ॥ ३१ हो ढः ॥ ३२ दादेर्धातोर्घः ॥ ३३ वा द्रुहमुहष्णुहष्णिहाम् ॥ ३४ नहो धः ॥ ३५ आहस्थः ॥ ३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ॥ ३७ एकाचो बशो भष्झपन्तस्य स्ध्वोः ॥ ३८ दधस्तथोश्च ॥ ३९ झलां जशोऽन्ते ॥ ४० झषस्तथो|ऽधः ॥ २ ॥ ४१ षढोः कः सि ॥ ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४३ संयोगादेरातो धातोर्यण्वतः ॥ ४४ ल्वादिभ्यः ॥ ४५ ओदितश्च ॥ ४६ क्षियो दीर्घात् ॥ ४७ श्योऽस्पर्शे ॥ ४८ अञ्चोऽनपादाने ॥ ४९ दिवोऽविजिगीषायाम् ॥ ५० निर्वाणोऽवाते ॥ ५१ शुषः कः ॥ ५२ पचो वः ॥ ५३ क्षायो मः ॥ ५४ प्रस्त्योऽन्यतरस्याम् ॥ ५५ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ५६ नुदविदोन्दत्राघ्राहीभ्योऽ. न्यतरस्याम् ॥ ५७ न ध्याख्यापूमूच्छिमदाम् ॥ ५८ वित्तो भोगप्रत्यययोः ॥ ५९ भित्तं शकलम् ॥ ६० ऋणमाधमये ॥ ३ ॥ ६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि च्छन्दसि ॥ ६२ किन्प्रत्ययस्य कुः ॥ ६३ नशेवा ॥ ६४ मो नोधातोः ॥ ६५ म्वोश्च ॥ ६६ ससजुषो रुः॥ ६७ अवयाः श्वेतवाः पुरोडाश्च ॥ ६८ अहन् ॥ ६९ रोऽसुपि ॥ ७० अम्नरूधरवरित्युभयथा छन्दसि ॥ ७१ भुवश्च महाव्याहृतेः ॥ ७२ वसुलंसुध्वंखनडुहां दः ॥ ७३ तिप्यनस्तेः ॥ ७४ सिपि धातो रुर्वा ॥ ७५ दश्च ॥ ७६ वोरुपधाया दीर्घ इकः ॥ ७७ हलि च ॥ ७८ उपधायां च ॥ ७९ न भकुर्छराम् ॥ ८० अदसोऽसेर्दादुदोमः ॥ ४ ॥ ८१ एत ईद्वहुवचने ॥ ८२ वाक्यस्य टेः प्लुत उदात्तः॥ ८३ प्रत्यभिवादेऽशूद्रे ॥ ८४ दूराद्धृते च ॥ ८५ हैहेप्रयोगे हैहयोः ॥ ८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ ८७ ओमभ्यादाने ॥ ८८ ये यज्ञकर्मणि ॥ ८९ प्रणवष्टेः ॥ ९० याज्यान्तः ॥ ९१ ब्रूहिप्रेष्यश्रौषड्डौषडावहानामादेः ॥ ९२ अमीत्प्रेषणे परस्य च ॥ ९३ विभाषा पृष्टप्रतिवचने हेः ॥ ९४ निगृह्यानुयोगे च ॥ ९५ आमेडितं भर्त्सने ॥ ९६ अङ्गयुक्तं तिडाकाङ्क्षम् ॥ ९७ विचार्यमाणानाम् ॥ ९८ पूर्व तु भाषायाम् ॥ ९९ प्रतिश्रवणे च ॥ १०० अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ ५॥ १०१ चिदिति चोपमार्थे प्रयुज्यमाने ॥ १०२ उपरिखिदासीदिति च ॥ १०३ खरितमानेडितेऽसूयासंमतिकोपकुत्सनेषु ॥ १०४ क्षियाशीःश्रेषेषु तिङाकाङ्क्षम् ॥ १०५ अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ १०६ प्लुतावैच इदुतौ ॥ १०७ एचोऽप्रगृह्यस्यादूराद्भूतपूर्वस्यार्धस्यादुत्तरस्येदुतौ ॥ १०८ तयोर्खावचि संहितायाम् ॥ “पूर्वत्राचिषढोर्नसत्तैतईचिदित्यष्टौ" ॥ तृतीयः पादः। १ मतुवसो रु संबुद्धौ छन्दसि ॥ २ अत्रानुनासिकः पूर्वस्य तु वा ॥ ३ आतोऽटि नि Page #435 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः । अ०८ पा० ३. त्यम् ॥ ४ अनुनासिकात्परोऽनुस्वारः ॥ ५ समः सुटि ॥ ६ पुमः खय्यम्परे ॥ ७ नश्छव्यप्रशान् ॥ ८ उभयथर्ख ॥ ९ दीर्घादटि समानपादे ॥ १० नृन्पे ॥ ११ खतवान्पायौ ॥ १२ कानानेडिते ॥ १३ ढो ढे लोपः ॥ १४ रो रि ॥ १५ खरवसानयोर्विसर्जनीयः ॥ १६ रोः सुपि ॥ १७ भोमगोअधोअपूर्वस्य योऽशि ॥ १८ व्यो घुप्रयत्नतरः शाकटायनस्य ॥ १९ लोपः शाकल्यस्य ॥ २० ओतो गाय॑स्य ॥ १ ॥ २१ उनि च पदे ॥ २२ हलि सर्वेषाम् ॥ २३ मोऽनुस्वारः ॥ २४ नश्वापदान्तस्य झलि ॥ २५ मो राजि समः कौ ॥ २६ हे मपरे वा ॥ २७ नपरे नः ॥ २८ णोः कुक्टुक्शरि ॥ २९ डः सि धुट् ३० नश्च ॥ ३१ शि तुक् ॥ ३२ ङमो इखादचि ङमुनित्यम् ॥ ३३ मय उजो वो वा ॥ ३४ विसर्जनीयस्य सः ॥ ३५ शर्परे विसर्जनीयः ॥ ३६ वा शरि ॥ ३७ कुप्वोः xxपौ च ॥ ३८ सोऽपदादौ ॥ ३९ इणः षः ॥ ४० नमस्पुरसोर्गत्योः ॥ २॥ ४१ इदुदुपधस्य चाप्रत्ययस्य ॥ ४२ तिरसोऽन्यतरस्याम् ॥ ४३ द्विस्त्रिश्चतुरिति कृत्वोर्थे ॥ ४४ इसुसोः सामर्थे ॥ ४५ नित्यं समासेऽनुत्तरपदस्थस्य ॥ ४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीध्वनव्ययस्य ॥ ४७ अधःशिरसी पदे ॥ ४८ कस्कादिषु च ॥ ४९ छन्दसि वा प्रामेडितयोः ॥ ५० कःकरत्करतिकृधिकृतेष्वनिदितेः ॥ ५१ पञ्चम्याः परावध्यर्थे ॥ ५२ पातौ च बहुलम् ॥ ५३ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ५४ इडाया वा ॥ ५५ अपदान्तस्य मूर्धन्यः ॥ ५६ सहेः साडः सः ॥ ५७ इण्कोः ॥ ५८ नुम्विसर्जनीयशर्व्यवायेऽपि ॥ ५९ आदेशप्रत्यययोः ॥ ६० शासिवसिघसीनां च ॥ ३ ॥ ६१ स्तौतिण्योरेव षण्यभ्यासात् ॥ ६२ सः खिदिखदिसहीनां च ॥ ६३ प्राक्सितादड्व्यवायेऽपि ॥ ६४ स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६५ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जखञ्जाम् ॥ ६६ सदिरप्रतेः ॥ ६७ स्तम्भेः ॥ ६८ अवाचालम्बनाविदूर्ययोः ॥ ६९ वेश्च खनो भोजने ॥ ७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्खञ्जाम् ॥ ७१ सिवादीनां वाड्व्यवायेऽपि ॥ ७२ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७३ वेः स्कन्देरनिष्ठायाम् ॥ ७४ परेश्च ॥ ७५ परिस्कन्दः प्राच्यभरतेषु ॥ ७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ७७ वेः स्कन्नातेर्नित्यम् ॥ ७८ इणः षीध्वंलुङ्गलिटां धोऽङ्गात् ॥ ७९ विभाषेटः ॥ ८० समासेऽङ्गुलेः सङ्गः ॥ १४ ॥ ८१ भीरोः स्थानम् ॥ ८२ अमेः स्तुत्स्तोमसोमाः ॥ ८३ ज्योतिरायुषः स्तोमः ॥ ८४ मातृपितृभ्यां खसा ॥ ८५ मातुःपितुामन्यतरस्याम् ॥ ८६ अभिनिसःस्तनः शब्दसंज्ञायाम् ॥ ८७ उपसर्गप्रादुर्ध्यामस्तिर्यच्परः ॥ ८८ सुविनिर्दुर्व्यः सुपिसृतिसमाः ॥ ८९ निनदीभ्यां नातेः कौशले ॥ ९० सूत्रं प्रतिष्णातम् ॥ ९१ कपिष्ठलो गोत्रे ॥ ९२ प्रष्ठोऽग्रगामिनि ॥ ९३ वृक्षासनयोर्विष्टरः ॥ ९४ छान्दोनाम्नि च ॥ ९५ गवियुधिभ्यां स्थिरः ॥ ९६ विकुशमिपरिभ्यः स्थलम् ॥ ९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशकङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यमिभ्यः स्थः ॥ ९८ सुषामादिषु च ॥ ९९ एति संज्ञाया Page #436 -------------------------------------------------------------------------- ________________ ४३२ सिद्धान्तकौमुद्याम् । मगात् ॥ १०० नक्षत्राद्वा ॥ ५ ॥ १०१ हखात्तादौ तद्धिते ॥ १०२ निसस्तपतावना - सेने ॥ १०३ युष्मत्तत्ततक्षुः ष्वन्तः पादम् ॥ १०४ यजुष्येषाम् ॥ १०५ स्तुतस्तोमयोश्छन्दसि ॥ १०६ पूर्वपदात् ॥ १०७ सुञः ॥ १०८ सनोतेरनः ॥ १०९ सहेः पृतनर्ताभ्यां च ॥ ११० न रपरसृपिसृदिस्पृहि सवनादीनाम् ॥ १११ सात्पदाद्योः | ११२ सिचो यङि ॥ ११३ सेधतेर्गतौ ॥ १९४ प्रतिस्तब्धनिस्तब्धौ च ॥ ११५ सोढः ॥ ११६ स्तम्भुसि सहां चङि ॥ १९७ सुनोतेः स्यसनोः ॥ ११८ सदेः परस्य लिटि ॥ ११९ निव्यभिभ्योऽड्व्यवाये वा छन्दसि ॥ " मतुवसोरुञि चेदुदुपधस्यस्तौ तिण्योर्भीरोह खात्तादावेको - नविंशतिः " ॥ चतुर्थः पादः । १ रषाभ्यां नो णः समानपदे ॥ २ अट्कुप्वाइनुम्ध्यवायेऽपि ॥ ३ पूर्वपदात्संज्ञायामगः ॥ ४ वनं पुरगामिश्रकासिकासारिकाकोटराग्रेभ्यः || ५ प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ण्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ॥ ६ विभाषैौषधिवनस्पतिभ्यः ॥ ७ अहोऽदन्तात् ॥ वाहनमाहितात् ॥ ९ पानं देशे ॥ १० वा भावकरणयोः ॥ ११ प्रातिपदिकान्तनुम्विभक्तिषु च ॥ १२ एका जुत्तरपदे णः ॥ १३ कुमति च ॥ १४ उपसर्गादसमासेऽपि णोपदेशस्य ॥ १५ हिनु मीना ॥ १६ आनि लोट् ॥ १७ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ १८ शेषे विभाषाकखादावषान्त उपदेशे ।। १९ अनितेः ॥ २० अन्तः ॥ १ ॥ २१ उभौ साभ्यासस्य ॥ २२ हन्तेरत्पूर्वस्य ॥ २३ वमोर्वा ॥ २४ अन्तरदेशे ॥ २५ अयनं च ॥ २६ छन्दस्यृदवग्रहात् ॥ २७ नश्च धातुस्थोरुषुभ्यः ॥ २८ उपसर्गाद्बहुलम् ॥ २९ कृत्यचः ॥ ३० णेर्विभाषा ॥ ३१ हलश्चेजुपधात् ॥ ३२ इजादेः सनुमः ॥ ३३ वा निंसनिक्षनिन्दाम् || ३४ न भाभूपूकमिगमिप्यायीवेपाम् || ३५ षात्पदान्तात् ॥ ३६ नशेः षान्तस्य ॥ ३७ पदान्तस्य ॥ ३८ पदव्यवायेऽपि ॥ ३९ क्षुम्नादिषु च ॥ ४० स्तोः श्रुना धुः ॥ २ ॥ ४१ टुना ष्टुः ॥ ४२ न पदान्ताट्टोरनाम् ॥ ४३ तोः षि ॥ ४४ शात् ॥ ४५ यरोऽनुनासिकेऽनुनासिको वा ॥ ४६ अचो रहाभ्यां द्वे ॥ ४७ अनचि च ॥ ४८ नादिन्याक्रोशे पुत्रस्य ॥ ४९ शरोऽचि ॥ ५० त्रिप्रभृतिषु शाकटायनस्य ॥ ५१ सर्वत्र शाकल्यस्य ॥ ५२ दीर्घादाचार्याणाम् ॥ ५३ झलां जश् झशि || ५४ अभ्यासे चर्च ॥ ५५ खरि च ॥ ५६ वावसाने || ५७ अणोऽप्रगृह्यस्यानुनासिकः ॥ ५८ अनुखारस्य ययि परसवर्णः || ५९ वा पदान्तस्य ॥ ६० तोर्लि | ३ || ६ || उदः स्थास्तम्भोः पूर्वस्य ॥ ६२ झयो होsन्यतरस्याम् ॥ ६३ शश्छोटि || ६४ हलो यमां यमि लोपः ॥ ६५ झरो झरि सवर्णे ॥ ६६ उदात्तादनुदात्तस्य खरितः ॥ ६७ नोदात्तस्वरितो दयमगार्ग्य-, काश्यपगालवानाम् || ६८ अ अ इति ॥ " रषाभ्यामुभौष्टुनोदः स्थाष्टौ " ॥ इत्यष्टमोऽध्यायः ॥ इत्यष्टाध्यायीसूत्रपाठः समाप्तः ॥ Page #437 -------------------------------------------------------------------------- ________________ अथ गणपाठः। प्रथमोऽध्यायः। १६ सर्वादीनि सर्वनामानि ।१।१।२७ ॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । खमज्ञातिधनाख्यायाम् । अन्तरं बहियोगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः॥१॥ ____४२ स्वरादिनिपातमव्ययम् ।१।१।३७ ॥ स्वर अन्तर् प्रातर् । अन्तोदात्ताः। पुनर् सनुतर उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आरात् [ अन्तिकात् ] पृथक् । आयुदात्ताः । ह्यस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [ शश्वत् ] जोषम् तूष्णीम् बहिस् [ अधस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [हे है ] इद्धा अद्धा सामि । अन्तोदात्ताः । वत् [५।१।११५] ब्राह्मणवत् क्षत्रियवत् सना सनत् सनात् उपधा तिरस् । आधुदात्ताः । अन्तरा । अन्तोदात्तः। अन्तरेण [ मक् ] ज्योक् [ योक् नक् ] कम् शम् सहसा [ श्रद्धा ] अलम् खधा वषट् विना नाना खस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिल्या वृथा मिथ्या । क्त्वातोऽसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् मुहुस् प्रवाहुकम् प्रवाहिका आर्यहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रा समम् ] नमस् हिरुक् तसिलादयस्तद्धिता एधाचपर्यन्ताः [५।३ । ७-४६] शस्तसी कृत्वसुच् सुच् आस्थालौ । च्व्यर्थाश्च अम् [अथ ] आम् प्रताम् प्रतान् प्रशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथाहि । माङ् श्रम् कामम् [प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मंक्षु संवत् अवश्यम् सपदि प्रादुस् आविस् अनिशम् नित्यम् नित्यदा सदा अजस्रम् संततम् उषा ओम् भूर् भुवर झटिति तरसा सुष्टु कु अञ्जसा अ मिथु ( अमिथु) विथक् भाजङ् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् अस्तम् आनुषक् अनुषक् अनुषट् अन्नस् ( अम्भस् ) अम्नर् ( अम्भर् ) स्थाने वरम् दुष्ठु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः [६।३।३६] शस्प्रभृतयः प्राक्समासान्तेभ्यः [५।४।४३-६८] मान्तः कृत्वोर्थः । तसिवती । नानासाविति ॥ इति खरादिः॥२॥ ३ चादयोऽसत्वे । १ । ४ । ५७ ॥ च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा ५५ Page #438 -------------------------------------------------------------------------- ________________ ४३४ सिद्धान्तकौमुद्याम् । वै वै द्वै ['रै ] श्रौषट् वौषट् खाहा खधा ओम् तथा तथाहि खलु किल अथ सुष्ठु स्म अ इ उ ऋ ऌ ए ऐ ओ औ आदह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा बधा (वधवा) धिक् हाहा हेहै ( हहे ) पाट् प्याट् अहो उताहो हो अहो नो (नौ) अथो नयु मन्ये मिथ्या असि ब्रूहि तु नु इति वत् इव वात् वन बत [ सम् वशम् शिकम् दिकम् ] सनुकम् छंवट् (छंबट्) शके शुकम् खम् सनात् सनतर् नहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे [ है ] आहोखित् शम् कम् खम् दिष्ट्या पशु वट् सह [ आनुषट् ] आनुषक् अङ्ग फट् ताजक् भाजक् अये अरे वाटू (चाटु ) कम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उपसर्गविभक्तिखरप्रति• रूपकाश्च निपाताः । आकृतिगणोऽयम् ॥ इति चादयः ॥ ३ ॥ प्रादयः | १|४| ५४ ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अतिसु उत् अभि प्रति परि उप ॥ इति प्रादयः ॥ ४ ॥ ७१ ऊर्यादि चिवडाचश्च । १।४।६१ ॥ ऊरी उररी तन्थी ताली आताली वेताली धूली धूसी शकला शंसकला ध्वंसकला अंसकला गुलगुधा सजूस फल फली विक्की आक्ली आलोड़ी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमशा वश्मसा मस्मसा मसमसा औषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा पांपी प्रादुस् श्रत् आविस् ॥ इत्यूर्यादयः ॥ ५ ॥ ७२ साक्षात्प्रभृतीनि च । १।४।७४ ॥ साक्षात् मिथ्या चिन्ता भद्रा रोचना आस्था अमा अद्धा प्राजर्या प्राजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणम् उष्णम् शीतम् उदकम् आर्द्रम् अग्नौ वशे कविसने विहसने प्रतपने प्रादुस् नमस् । आकृतिगणोऽयम् ॥ इति साक्षात्प्रभृतयः ॥ ६ ॥ द्वितीयोऽध्यायः । ६३ तिष्ठप्रभृतीनि च । २।१।१७ ॥ तिष्ठदु वहगु आयतीगवम् खलेयवम् खले. बुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् संहृतबुसम् संह्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम् निःषमम् अपसवम् आ तीसमम् [ प्रोढम् ] पापसमम् पुण्यसमम् प्राद्धम् प्रथम् प्रमृगम् प्रदक्षिणम् [ अपरदक्षि णम् ] संप्रति असंप्रति । इच्प्रत्ययः समासान्तः । [ ५|४|१२|७|| ५ |४| १२८ ] ॥ इति तिष्ठद्दुप्रभृतयः ॥ ६७ सप्तमी शौण्डैः | २|१|४० ॥ शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण ॥ इति शौण्डादयः ॥ २ ॥ ६८ पात्रेसमितादयश्च | २|१|४८ || पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बर• कृमिः कूपकच्छपः अवटकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नग Page #439 -------------------------------------------------------------------------- ________________ गणपाठे द्वितीयोऽध्यायः । रवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूरः गेहेशूरः गेहेनर्दी गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेदृप्तः गेहेधृष्टः गर्भेतृप्तः आखनिकबकः गोष्ठेशूरः गोष्ठेविचिती गोष्ठेक्ष्वेडी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटिरिटिरा कर्णेचुरुचुरा ॥ आकृतिगणोऽयम् ॥ इति पात्रेसमितादयः ॥ ३॥ ६९ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६ ॥ व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव ॥ इति व्याघ्रादयः ॥ आकृतिगणोऽयम् । तेन मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्र ॥ इत्यादिः ॥४॥ ६९ श्रेण्यादयः कृतादिभिः २।१।५९ ॥ १ श्रेणि एक पूग मुकुन्द राशि निचय विषय निधान पर इन्द्र देव मुण्ड भूत श्रमण वदान्य अध्यापक अभिरूपक ब्राह्मण क्षत्रिय [विशिष्ट ] पटु पण्डित कुशल चपल निपुण कृपण ॥ इत्येते श्रेण्यादयः ॥५॥ २. कृत मित मत भूत उक्त [युक्त ] समाज्ञात समानात समाख्यात संभावित [संसेवित ] अवधारित अवकल्पित निराकृत उपकृत उपाकृत [ दृष्ट ] कलित दलित उदाहृत विश्रुत उदित । आकृतिगणोऽयम् ॥ इति कृतादिः॥६॥ ६९ * शाकपार्थिवादीनामुपसंख्यानम् * २।१।६० ॥ शाकपार्थिव कुतपसौश्रुत अजातौल्वलि ॥ आकृतिगणोऽयम् । कृतापकृत भुक्तविभुक्त पीतविपीत गतप्रत्यागत यातानुयात क्रयाक्रयिका पुटापुटिका फलाफलिका मनोन्मानिका ॥ इति शाकपार्थिवादिः ॥७॥ ७० कुमारः श्रमणादिभिः ।२।१।७० ॥ श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी दासी बन्धकी अध्यापक अभिरूपक पण्डित पटु मृदु कुशल चपल निपुण ॥ इति श्रमणादयः॥८॥ ७० मयूरव्यंसकादयश्च ।२।११७२ ॥ मयूरव्यंसक छात्रव्यंसक कम्बोजमुण्ड यवनमुण्ड । छन्दसि । हस्तेगृह्य (हस्तगृह ) पादेगृह्य (पादगृह्य ) लाङ्गुलेगृह्य (लालगृह्य) पुनर्दाय । एहीडादयोऽन्यपदार्थे । एहीडं एहिपचम् व एहिवाणिजा क्रिया अपेहिवाणिजा प्रेहिवाणिजा एहिस्खागता अपेहिखागता एहिद्वितीया अपेहिद्वितीया प्रेहिद्वितीया एहिकटा अपेहिकटा प्रेहिकटा आहरकटा प्रेहिकर्दमा प्रोहकर्दमा विधमचूडा उद्धमचूडा (उद्धरचूडा ) आहारचेला आहरवसना [ आहरसेना ] आहरवनिता (आहरविनता) कृन्तविचक्षणा उद्धरोत्सृजा उद्धरावसृजा उद्धमविधमा उत्पचनिपचा उत्पतनिपता उच्चावचम् उच्चनीचम् आचोपचम् आचपराचम् [ नखप्रचम् ] निश्चप्रचम् अकिंचन स्नात्वाकालक पीत्वास्थिरक भुक्त्वासुहित प्रोष्यपापीयान् उत्पत्यपाकला निपत्यरोहिणी निषण्णश्यामा अपेहिप्रघसा एहिविघसा इहपञ्चमी इहद्वितीया । जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । जहिजोडः (जहि Page #440 -------------------------------------------------------------------------- ________________ ४३६ सिद्धान्तकौमुद्याम् । जोडम् ) जहिस्तम्बम् (जहिस्तम्बः) ( उज्जहिस्तम्बम् ) । आख्यातमाख्यातेन क्रियासातत्ये । अनीतपिबता पचतभृजता खादतमोदता खादतवमता (खादताचमता ) आहरनिवपा आहरनिष्किरा (आवपनिष्किरा) उत्पचविपचा भिन्धिलवणा कृन्धिविचक्षणा पचलवणा पचप्रकूटा ॥ आकृतिगणोऽयम् ॥ तेन । अकुतोभयः कान्दिशीकः (कान्देशीकः) आहोपुरुषिका अहमहमिका यदृच्छा एहिरेयाहिरा उन्मजावमजा द्रव्यान्तरम् आवश्यकार्यम् ॥ इत्यादिमयूरव्यंसकादयः॥९॥ __ ६६ याजकादिभिश्च ।२।२।९ ॥ याजक पूजक परिचारक परिवेषक (परिषेचक) स्थापक अध्यापक उत्साहक उद्वर्तक होतृ भर्तृ रथगणक पत्तिगणक ॥ इति याजका. दयः॥१०॥ ८४ राजदन्तादिषु परम् ।२।२।३१ ॥ राजदन्तः अग्रेवणम् लिप्तवासितम् नमः मुषितम् सिक्तसंमृष्टम् मृष्टलुञ्चितम् अवक्लिन्नपक्वम् अर्पितोतम् ( अर्पितोप्तम् ) उप्तगाढम् उलूखलमुसलम् तण्डुलकिण्वम् दृषदुपलम् आरडायनि (आरग्वायनबन्धकी) चित्ररथबाह्रीकम् अवन्त्यश्मकम् शूद्रार्यम् स्नातकराजानौ विष्वक्सेनार्जुनौ अक्षिध्रुवम् दारगवम् शब्दार्थों धर्मार्थी कामार्थो अर्थशब्दौ अर्थधर्मी अर्थकामौ वैकारिमतम् गाजवाजम् (गोजवाजम् ) गोपालिधानपूलासम् (गोपालधानीपूलासम् ) पूलासकारण्डम् (पूलासककुरण्डम् ) स्थूलासम् (स्थूलपूलासम् ) उशीरबीजम् [जिज्ञास्थि ] सिञ्जास्थम् (सिञ्जाश्वत्थम् ) चित्रास्वाती (चित्रखाती) भार्यापती दंपती जंपती जायापती पुत्रपती पुत्रपशू केशश्मशू शिरोबीजु (शीरोबीजम् ) शिरोजानु सर्पिर्मधुनी मधुसर्पिषी [ आद्यन्तौ ] अन्तादी गुणवृद्धी वृद्धिगुणौ ॥ इति राजदन्तादिः॥११॥ ८३ वाहिताच्यादिषु ।२।२।३७ ॥ आहिताग्नि जातपुत्र जातदन्त जातश्मश्रु तैलपीत धृतपीत [ मद्यपीत ] ऊढभार्य गतार्थ ॥ आकृतिगणोऽयम् ॥ तेन गडुकण्ठ अस्युद्यत ( अरमुखत ) दण्डपाणिप्रभृतयोपि ॥ इत्याहिताम्यादयः ॥ १२॥ ७० कडाराः कर्मधारये ।२।२।३८ ॥ कडार गडुल खञ्ज खोड काण कुण्ठ खलति गौर वृद्ध भिक्षुक पिङ्ग पिङ्गुल ( पिङ्गल) तड तनु [ जठर ] बधिर मठर कञ्ज वर्बर ॥ इति कडारादयः॥१३॥ ५६ * नौकाकान्नशुकशृगालवर्जेषु ।२।३।१७ ॥ नौ काक अन्न शुक शृगाल ॥ इति नावादयः॥१४॥ ___ ५४ * प्रकृत्यादिभ्य उपसंख्यानम् * ॥२॥३॥१८॥ प्रकृति प्राय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र ॥ इति प्रकृत्यादयः ॥१५॥ ८५ गवाश्वप्रभृतीनि च ।२।४।११ ॥ गवाश्वम् गवाविकम् गवैडकम् अजाविकम् [अजैडकम् ] कुब्जावामनम् कुजाकिरातम् पुत्रपौत्रम् श्वचण्डालम् स्त्रीकुमारम् दासीमाणवकम् । Page #441 -------------------------------------------------------------------------- ________________ गणपाठे द्वितीयोऽध्यायः । ४३७ शाटीपटीरम् शाटी प्रच्छदम् शाटीपट्टिकम् उष्ट्रखरम् उष्ट्रशशम् मूत्रशकृत् मूत्रपुरीषम् यकृन्मेदः मांसशोणितम् दर्भशरम् दर्भपूतीकम् अर्जनशिरीषम् अर्जनपुरुषम् तृणोलपम् ( तृणोपलम् ) दासीदासम् कुटीकुटम् भागवती भागवतम् ॥ इति गवाश्वप्रभृतीनि ॥ १६ ॥ ८६ न दधिपयआदीनि | २|४|१४ ॥ दधिपयसी सर्पिर्मधुनी मधुसर्पिषी ब्रह्मप्रजापती शिववैश्रवणौ स्कन्दविशाखौ परिव्राजक कौशिकौ ( परित्रादौ शिकौ ) प्रवर्ग्योपसदौ शुक्लकृष्णौ इध्माबर्हिषी दीक्षातपसी [ श्रद्धातपसी मेघातपसी ] अध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधे ऋक्सामे वाङ्मनसे ॥ इति दधिपयआदीनि ॥ १२ ॥ ७५ अर्धर्चाः पुंसि च |२| ४ | ३१ ॥ अर्धर्च गोमय कषाय कार्षापण कुतप कुलप (कुणप ) कपाट शङ्ख गूथ यूथ ध्वज कबन्ध पद्म गृह सरक कंस दिवस यूष अन्धकार दण्ड कमण्डलु मण्ड भूत द्वीप द्यूत चक्र धर्म कर्मन् मोदक शतमान यान नख नखर चरण पुच्छ दाडिम हिम रजत सक्त पिधान सार पात्र घृत सैन्धव औषध आढक चषक द्रोण खलीन पात्रीव षष्टिक वारबाण ( वारवारण ) प्रोथ कपित्थ [ शुष्क ] शाल शील शुक्ल (शुल्क) शीधु कवच रेणु [ ऋण ] कपट शीकर मुसल सुवर्ण वर्ण पूर्व चमस क्षीर कर्ष आकाश अष्टापद मङ्गल निधन निर्यास जृम्भ वृत्त पुस्त बुस्त क्ष्वेडित शृङ्ग निगड [ खल ] मूलक मधु मूल स्थूल शराव नाल वत्र विमान मुख प्रग्रीव शूल वज्र कटक कण्टक [ कर्पट] शिखर कल्क ( वल्कल ) नटमक (नाटमस्तक) वलय कुसुम तृण पङ्क कुण्डल किरीट [ कुमुद ] अर्बुद अंङ्कुश तिमिर अश्राय भूषण इक्कस ( इष्वास ) मुकुल वसन्त तटाक ( तडाग ) पिटक विटङ्क विडङ्ग पिण्याक माष कोश फलक दिन दैवत पिनाक समर स्थाणु अनीक उपवास शाक कर्पास [विशाल ] चषाल (चखाल ) खण्ड दर विटप [रण बल मक ] मृगाल हस्त आई हल [ सूत्र ] ताण्डव गाण्डीव मण्डप पटह सौध योध पार्श्व शरीर फल [ छल ] पुर ( पुरा ) राष्ट्र अम्बर बिम्ब कुट्टिम मण्डक (कुक्कुट ) कुडप ककुद खण्डल तोमर तोरण मञ्चक पञ्चक पुङ्ख मध्य [ बाल ] छाल वल्मीक वर्ष वस्त्र वसु देह उद्यान उद्योग स्नेह स्तेन [ स्तन खर] संगम निष्क क्षेम शूक क्षेत्र पवित्र [ यौवन कलह ] मालक (पालक) मूषिक [ मण्डल वल्कल ] कुज (कुञ्च ) विहार लोह विषाण भवन अरण्य पुलिन दृढ आसन ऐरावत शूर्प तीर्थ लोमन ( लोमश ) तमाल लोह दण्डक शपथ प्रतिसर दारु घनुस् मान वर्चस्क कूर्च तण्डक मठ सहस्र ओदन प्रवाल शकट अपराह्न नीड शकल तण्डुल || इत्यर्धर्चादिः ॥ १८ ॥ ९९ पैलादिभ्यश्च | २|४|५९ ॥ पैल शालकि सात्यकि सात्यंकामि राहवि रावण औदञ्चि औदत्रज औदमेधि औदवज्रि ( औदमज्जि ) औदभृज्जि दैवस्थानि पैङ्गलोदाय राहक्षति भौलिङ्गि राणि औदन्यि औद्गाहमानि औज्जिहानि औदशुद्धि तद्राजाच्चाणः (तद्राज ) ॥ आकृतिगणोऽयम् ॥ इति पैलादिः ॥ १९ ॥ Page #442 -------------------------------------------------------------------------- ________________ ४३८ सिद्धान्तकौमुद्याम् । ९९ न तौल्वलिभ्यः । २।४।६१ ॥ तौल्वलि धारणि पारणि राबणि दैलीपि दैवति वार्कलि नैवति (नैवकि ) दैवमित्रि (दैवमति ) दैवयज्ञि चाफट्टकि बैल्वकि वैकि (वैकि) आनुहारति ( आनुराहति ) पौष्करसादि आनुरोहति आनुति प्रादोहनि नैमिश्रि प्रह बान्धकि वैशीति आसिनासि आहिंसि आसुरि नैमिष आसिबन्धक पौष्पिकारेणुपालि वैकर्णि वैरकि वैहति ॥ इति तौल्वल्यादिः ॥ २० ॥ १०५ यस्कादिभ्यो गोत्रे | २|४| ६३ ॥ यस्क लह्य द्रुह्य अयस्थूण ( अयः स्थूण ) तृणकर्ण सदामत्त कंम्बलहार बहिर्योग कर्णाटक पर्णाटक पिण्डीजङ्घ वकसस्थ (वकसक्थ ) विश्रि कुद्रि अजवस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथन ( मन्थक ) पुष्करद् (पुष्करद्) विषपुट उपरिमेखल क्रोष्टुकमान ( क्रोष्टुपाद ) कोष्टुपाद क्रोष्टुमाय शीर्षमाय खरप पदक वर्षक भलन्दन भडिल भण्डिल भडित भण्डित ॥ एते यस्कादयः ॥ २१ ॥ १०१ - १०५ न गोपवनादिभ्यः | २|४|६७ || गोपवन शेयु ( शिग्रु ) बिन्दु भाजन अश्वावतान श्यामाक ( श्योमाक) श्यामक श्यापर्ण ॥ बिदाद्यन्तर्गणोऽयम् ( ४ । १ । १०४ ) इति गोपवनादिः ॥ २२ ॥ १०५ तिककितवादिभ्योऽद्वन्द्वे ।२।४।६८ ॥ तिककितवाः वङ्खरभिण्डीरथाः उपकलमकाः पफकनरकाः बकन खगुदपरिणद्धाः उब्जककुभाः लङ्कशान्तमुखाः उत्तरशलङ्कटाः कृष्णाजिनकृष्णसुन्दराः भ्रष्ट्रककपिष्ठलाः अग्निवेशदशेरुकाः ॥ एते तिककितवादयः २३ १०५ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २|8|६९ ।। उपक लपक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदक सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट (सुपिष्ठ) मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक कशकृत्स्न (काशकृत्स्न ) निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जटिरक बधि - रक जन्तुक अनुलोम अनुपद प्रतिलोम जपजग्ध प्रतान अनभिहित कमक वराटक लेखा कमन्दक पिञ्जल वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत दामकण्ठ ॥ एते उपकादयः ॥ २४ ॥ तृतीयोऽध्यायः । २५० भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः | ३|१|१२ ॥ भृश शीर्ष चपल मन्द पण्डित उत्सुक सुमनस् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चत् तुपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अण्डर वर्चस् ओजस् सुरजस् अरजस् ॥ एते भृशादयः ॥ १ ॥ २५१ लोहितादिडाज्भ्यः क्यष् | ३ | १ | १३ || लोहित चरित नील फेन मद्र हरित दास मन्द || लोहितादिराकृतिगणः ॥ २ ॥ Page #443 -------------------------------------------------------------------------- ________________ गणपाठे तृतीयोऽध्यायः । ४३९ २५१ सुखादिभ्यः कर्तृवेदनायाम् ॥३।१।१८॥ सुख दुःख तृप्त कृच्छू अस्र आस्र अलीक प्रतीप करुण कृपण सोढ ॥ इत्येतानि सुखादीनि ॥३॥ २५३ कण्डादिभ्यो यक् ॥३॥१॥२७ ॥ कण्डूञ् मन्तु हृणी वल्गु असु [ मनस् ] महीङ् लाट लेट इरस् इरज् इरञ् दुवस् उषस् वेट मेघा कुषुभ (नमस् ) मगध तन्तस् पम्पस् ( पपस् ) सुख दुःख [भिक्ष चरम चरण अवर ] सपर अरर ( अरर्) भिषज् भिष्णुज् [ अपर आर ] इषुध वरण चुरण तुरण भुरण गद्गद एला केला खेला [वेला शेला ] लिट् लोट् [ लेखा लेख ] रेखा द्रवस् तिरस् अगद उरस् तरण (तरिण) पयस संभूयस् सम्बर ॥ आकृतिगणोऽयम् ॥ इति कण्डादिः॥४॥ २७५ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।३।१।१३४ ॥ १ नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् । नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः । सहितपिदमः संज्ञायाम् । सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः बिभीषणः लवणः चित्तविनाशनः कुलदमनः [ शत्रुदमनः ] ॥ इति नन्द्यादिः॥५॥ २ ग्राही उत्साही उदासी उद्भासी स्थायी मन्त्री संमर्दी । रक्षश्रुवपशां नौ । निरक्षी निश्रावी निपापी निशायी । याव्याहृवजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी असंव्याहारी अवाजी अवादी अवासी । अचामचित्तकर्तृकाणाम् । अकारी अहारी अविनायी [ विशायी विषायी ] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी परिभवी परिभावी ॥ इति ग्रहादिः॥६॥ __३ पच वच वप वद चल पत नदट् भषट् प्लवट चरट् गरट् तरट् चोरट् गाहट् सूरट् देवट् [ दोषट् ] जर ( रज) मर (मद) क्षम (क्षप) सेव कोप (कोष ) मेघ नर्त व्रण दर्श सर्प [ दम्भ दर्प ] जारभर श्वपच ॥ पचादिराकृतिगणः॥ ७॥ २७७ * कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ॥३॥२॥५॥ मूलविभुज नखमुच काकगुह कुमुद महीध्र गिध्र ॥ आकृतिगणोऽयम् ॥ इति मूल. विभुजादयः॥८॥ ___२७८ * पार्धादिषूपसंख्यानम् * ॥३।२।१५ ॥ पार्श्व उदर पृष्ठ उत्तान अवमूधन् ॥ इतिपार्थादिः॥९॥ __ ३१६ भविष्यति गम्यादयः।३।३।३ ॥ गमी आगमी भावी प्रस्थायी प्रतिरोधी प्रतियोधी प्रतिबोधी प्रतियायी प्रतियोगी ॥ एते गम्यादयः॥१०॥ ___३२२ * संपदादिभ्यः किए * ।३।३।९४ ॥ संपद् विपद् आपद् प्रतिपद् परिषद् ॥ एते संपदादयः॥११॥ ३२३ षिद्भिदादिभ्योऽङ् ।३।३।१०४ ॥ भिदा विदारणे । छिदा द्वैधीकरणे । Page #444 -------------------------------------------------------------------------- ________________ ४४० सिद्धान्तकौमुद्याम् । विदा । क्षिपा । गुहा गिर्योषध्योः । श्रद्धा मेधा गोधा । आरा शस्त्रयाम् । हारा । कारा बन्धने । क्षिया । तारा ज्योतिषि । धारा प्रपातने । रेखा चूडा पीडा वपा वसा मृजा । कृपः संप्रसारणं च । कृपा ॥ इति भिदादिः॥१२॥ ३७६ भीमादयोऽपादाने ।३।४।७४ ॥ भीम भीष्म भयानक वहचर (वह चरु) प्रस्कन्द प्रपतन (प्रतपन ) समुद्र सुव मुक् वृष्टि ( दृष्टि) रक्षः संकसुक (शङ्कुसुक ) मूर्ख खलति ॥ आकृतिगणोऽयम् । इति भीमादिः॥१॥ चतुर्थोऽध्यायः। ४३ अजाद्यतष्टाप् ।४।१।४ ॥ अजा एडका कोकिला चटका अश्वा मूषिका बाला होडा पाका वत्सा मन्दा विलाता पूर्वापिहाणा (पूर्वापहाणा) अपरापहाणा । संभस्त्राजिनशणपिण्डेभ्यः फलात् । सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् । शूद्रा चामहत्पूर्वा जातिः । क्रुश्चा उष्णिहा देवविशा ज्येष्ठा कनिष्ठा । मध्यमा पुंयोगेऽपि । मूलान्नञः । दंष्ट्रा ॥ एतेजादयः॥१॥ ___२६ न षट्खस्रादिभ्यः ।४।१।१० ॥ वस दुहित ननान्ट यातृ मातृ तिसृ चतस ॥ इति खनादिः ॥२॥ ___४७ नित्यं सपत्यादिषु ।४।१।३५ ॥ समान एक वीर पिण्ड श्व (शिरी) भ्रातृ भद्र पुत्र दासाच्छन्दसि ॥ इति समानादिः॥३॥ ___४७ षिद्गौरादिभ्यश्च ।४।१।४१ ॥ गौर मत्स मनुष्य शृङ्ग पिङ्गल हय गवय मुकय ऋष्य [ पुट तृणु ] द्रुण द्रोण हरिण कोकण (कारण) पटर उणक [आमल ] आमलक कुवल बिम्ब बदर फर्कर (कर्करक) तर्कार शर्कार पुष्कर शिखण्ड सलद शष्कण्ड सनन्द सुषम सुषव अलिन्द गडल पाण्डश आथक आनन्द आश्वत्थ सपाट आखक (आपच्चिक)शष्कुल सूर्य (सूर्म ) शूर्प सूच यूष (पूष ) यूथ सूप मेथ बल्लक धातक सल्लक मालक मालत साल्वक वेतस वृक्ष (वृस ) अतस [ उभय ] भृङ्ग मह मठ छेद पेश मेद श्वन् उक्षन् अनुडही अनडाही एषणः करणे । देह देहल काकादन गवादन तेजन रजन लवण औद्गाहमानि ओद्गाहमानि गौतम (गोतम )[पारक] अयस्थूण (अयःस्थूण) भौरिकि भौलिकि भौलिङि यान मेध आलम्बि आलचि आलब्धि आलक्षि केवाल आपक आरट नट टोट नोट मूलाट शातन [पोतन ] पातन पाठन (पानठ) आस्तरण अधिकरण अधिकार अग्रहायणी (आग्रहायणी) प्रत्यवरो हिणी [ सेचन ] सुमङ्गलात्संज्ञायाम् । अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड [ षण्ड ] उर्द गुर्द शम सूद औड (आई) हृद (हृद) पाण्ड [भाण्डल ] भाण्ड [ लोहाण्ड ] कदर कन्दर कदल तरुण तलुन कल्माष बृहत् महत् [ सोम ] सौधर्म रोहिणी नक्षत्रे रेवती नक्षत्रे । विकल निष्कल पुष्कल । कटाच्छोणिवचने । पिप्पल्यादयश्च । पिप्पली Page #445 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः । हरितकी ( हरीतकी ) कोशातकी शमी वरी शरी पृथिवी क्रोष्टु मातामह पितामह ॥ इति गौरादिः॥४॥ ४८ बह्वादिभ्यश्च ।४।१।४५॥ बहु पद्धति अञ्जति अङ्कति अंहति शकटि ( शकति) शक्तिः शस्ने । शारि वारि राति राडि [ शाधि ] अहि कपि यष्टि मुनि । इतः प्राण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नादित्येके । चण्ड अराल कृपण कमल विकट विशाल विशङ्कट भरुज ध्वज चन्द्रभागान्नद्याम् (चन्द्रभागा नद्याम् ) कल्याण उदार पुराण अहन् कोड नख खुर शिखा बाल शफ गुद ॥ आकृतिगणोऽयम् । तेन भग गल राग इत्यादि ॥ इति बहादयः॥५॥ ५१ शारवाद्यसो ङीन् ।४।१।७३ ॥ शारिव कापटव गौग्गुलव ब्राह्मण वैद गौतम कामण्डलेय ब्राह्मणकृतेय [ आनिचेय ] आनिधेय आशोकेय वात्स्यायन मौञ्जयन कैकस काप्य ( काव्य ) शैव्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड भोगवनौरिमतोः संज्ञायां घादिषु [ ६।३।४३ ] नित्यं हखार्थम् । नृनरयोवृद्धिश्च ॥ इति शारैरवादिः॥६॥ १०९ क्रौड्यादिभ्यश्च ।४।१।८० ॥ क्रौडि लाडि व्याडि आपिशलि आपक्षिति चौटयत चैपयत (वैटयत ) सैकयत बैल्वयत सौधातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कोटि भौरिकि भौलिकि [ शाल्मलि ] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥७॥ १०७ अश्वपत्यादिभ्यश्च ।४।१।८४ ॥ अश्वपति [ ज्ञानपति ] शतपति धनपति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशुपति ] धान्यपति धन्वपति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति ॥ इत्यश्वपत्यादिः ॥८॥ ९८ उत्सादिभ्योऽञ् ।४।१।८६ ॥ उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन । बष्कयासे । पृथिवी [ धेनु ] पति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलु कुण । उदस्थान देशे । पृषदंश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् सुवर्ण देव ग्रीष्मादच्छन्दसि ॥ इत्युत्सादिः ॥९॥ १०२ बाह्वादिभ्यश्च ।४।१।९६ ॥ बाहु उपबाहु उपवाकु निवाकु शिवाकु वटाकु उपनिन्दु ( उपविन्दु ) वृषली वृकला चूडा बलाका मूषिका कुशला भगला ( छगला ) ध्रुवका [ धुवका ] सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् [ भद्रशर्मन् सुशर्मन् ] कुनामन् (सुनामन् ) पञ्चन् सप्तन् अष्टन् । अमितौजसः सलोपश्च । सुधावत् उदञ्चु शिरस् माष शराविन् मरीचि क्षेमवृद्धिन् शृङ्खलतोदिन खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् अजीगत कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम ( उदक )। उदकः Page #446 -------------------------------------------------------------------------- ________________ ४४२ सिद्धान्तकौमुद्याम् । संज्ञायाम् । संभूयोम्भसोः सलोपश्च ॥ आकृतिगणोऽयम् ॥ तेन । सात्त्विकः जाङ्घ्रिः ऐन्दशर्मिः आजधेनविः इत्यादि ॥ इति बाह्रादयः ॥ १० ॥ १०१ गोत्रे कुञ्जादिभ्यश्चफ |४|१|९८ || कुञ्ज ब्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभ विपाशु स्कन्द स्कम्भ || इति कुञ्जादिः ॥ ११ ॥ १०१ नडादिभ्यः फक् । ४|११९९ ॥ नड चर ( वर ) बक मुञ्ज इतिक इतिश उपक ( एक ) लमक । शलङ्क कलङ्कं च । सप्तल वाजप्य तिक | अग्निशर्मन्वृषगणे । प्राण नर सायक दास मित्र द्विप पिङ्गर पिङ्गल किङ्कर किङ्कल ( कातर ) फातल काश्यप ( कुश्यप ) काश्य काल्य ( काव्य ) अज अमुष्म अमुष्य ) कृष्णरणौ ब्राह्मणवासिष्ठे । अमित्र लिगु चित्र कुमार । क्रोष्टु क्रोष्टुं च । लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋच् जलंधर युगंधर हंसक दण्डिन् हस्तिन् [ पिण्ड ] पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अत्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोह दण्डप || इति नडादिः ॥ १२ ॥ १०१ अनुष्यानन्तर्ये विदादिभ्योऽञ् |8 | १|१०४ || बिद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात कन्दर्प ( किंदर्भ ) विश्वानर ऋषिषेण ( ऋष्टिषेण ) ऋतभाग हर्यश्व प्रियक आपस्तम्ब कूचवार शरद्वत् शुनक ( शुनक् ) धेनु गोपवन शिबिन्दु [ भोगक ] भाजन ( शमिक ) अश्वावतान श्यामाक श्यामक ( श्यावलि ) श्यापर्ण हरित किंदास वयस्क अर्कजूष ( अर्कलुष ) बध्योग विष्णुवृद्ध प्रतिबोध रचित ( रथीतर ) रथन्तर गविष्ठिर निषाद शबर अलस ) मठर ( मृडाकु ) सृपाकु मृदु पुनर्भू पुत्र दुहितृ ननान्दृ । परस्त्री परशुं च ॥ इति बिदादिः ॥ १३ ॥ १०२ गर्गादिभ्यो यञ् | ४|१|१०५ ॥ गर्ग वत्स । वाजासे । संकृति अज व्याघ्रपात् विदभृत् प्राचीनयोग ( अगस्ति ) पुलस्ति चमस रेभ अग्निवेश शङ्ख शट शक एक धूम अवट मनस् धनंजय वृक्ष विश्वावसु जरमाण लोहित शंसित बभ्रु वल्गु डुडु शङ्ख लिगु पुहलु मन्तु मङ्खु आलिगु जिगीषु मनु तन्तु मनायी सूनु कथक कन्थक ऋक्ष तृक्ष ( वृक्ष ) [ तनु ] तरुक्ष तलुक्ष तण्ड वतण्ड कपिकत ( कपि कत ) कुरुकत अनडुह् कण्व शकल गोकक्ष अगस्त्य कण्डिनी यज्ञवल्क पर्णवल्क अभयजात विरोहित वृषगण रहू - गण शण्डिल वर्णक ( चणक ) चुलुक मुद्गल मुसल जमदग्नि पराशर जतूकर्ण [ जातूकर्ण ] महित मन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा अदरक [ अररक ] एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषज [ भिषज् ] [ भिष्णज् ] भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्र एकल पिप्पल बृहदमि [ सुलोहिन् ] सुलाभिन् उक्थ कुटीगु ॥ इति गर्गादिः ॥ १४ ॥ १०२ अश्वादिभ्यः फञ् | ४|१|११० ॥ अश्व अश्मन् शङ्ख शुद्रक विद पुट Page #447 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः । ४४३ रोहिण खजूर ( खजूर ) [ खञ्जार वस्त ] पिञ्जूल भडिल भण्डिल भडित भण्डित [प्रकृत रामोद ] क्षान्त [ काश तीक्ष्ण गोलाङ्क अर्क वर स्फुट चक्र श्रविष्ठ ] पविन्द पवित्र गोमिन् श्याम धूम धूम्र वाग्मिन् विश्वानर कुट । शप आत्रेये । जन जड खड ग्रीष्म अर्ह कित विशंप विशाल गिरि चपल चुप दासक वैल्य (बैल्व ) प्राच्य [धर्म्य ] आनडुह्य । पुंसि जाते । अर्जुन [प्रहृत ] सुमनस् दुर्मनस् मन (मनस्) [प्रान्त ] ध्वन । आत्रेय भरद्वाजे । भरद्वाज आत्रेये। उत्स आतव कितव [वद धन्य पाद ] शिव खदिर ॥ इत्यश्वादिः ॥१५॥ १०२ शिवादिभ्योऽण् ।४।१।११२ ॥ शिव प्रोष्ठ प्रोष्ठिक चण्ड जम्भ भूरि दण्ड कुठार ककुभ् ( ककुभा) अनभिम्लान कोहित मुख संधि मुनि ककुत्स्थ कहोड कोहड कहूय कहय रोध कपिञ्जल ( कुपिञ्जल ) खञ्जन वतण्ड तृणकर्ण क्षीरहद जलद परिल [ पथक ] पिष्ट हैहय [ पार्षिका ] गोपिका कपिलिका जटिलिका बधिरिका मञ्जीरक [ मजिरक ] वृष्णिक खञ्जास खञ्जाह [ कर्मार ] रेख लेख आलेखन विश्रवण रवण वर्तनाक्ष ग्रीवाक्ष [ पिटक विटक ] पिटाक तृक्षाक नभाक ऊर्णनाभ जरत्कारु [पृथा उत्क्षेप ] पुरोहितिका सुरोहितिका मुरोहिका आर्यश्वेत (अर्यश्वेत ) सुपिष्ट मसुरकर्ण मयूरकर्ण [ खजूरकर्ण ] कदूरक तक्षन् ऋष्टिषेण गङ्गा विपाश यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण (तृण कर्ण) पर्ण भलन्द विरूपाक्ष भूमि इला सपत्नी। छचोः नद्याः। त्रिवेणी त्रिवणं च ॥ इति शिवादिः ॥ आकृतिगणः ॥ १६॥ - १०३ शुभ्रादिभ्यश्च ।४।१।१२३ ॥ शुभ्र विष्ट पुर ( विष्टपुर ) ब्रह्मकृत शतद्वार शलाथल शलाकाभ्रू लेखाभ्रू (लेखाभ्र ) विकंसा (विकास) रोहिणी रुहिणी धर्मिणी दिश् शालूक अजबस्ति शकंधि विमातृ विधवा शुक विश देवतर शकुनि शुक्र उग्र ज्ञातल (शतल ) बन्धकी सृकण्डु विनि अतिथि गोदन्त कुशाम्ब मकष्ट शाताहर पवष्टुरिक सुनामन् । लक्ष्मणश्यामयोर्वासिष्ठे । गोधा कृकलास अणीव प्रवाहण भरत ( भारत ) भरम मृकण्ड कर्पूर इतर अन्यतर आलीढ सुदन्त सुदक्ष सुवक्षस् सुदामन् कद्रुतुद अकशाय कुमारिका कुठारिका किशोरिका अम्बिका जिह्माशिन् परिधि वायुदत्त शकल शलाका खडूर कुबेरिका अशोका गन्धपिङ्गला खडोन्मत्ता अनुदृष्टिन् ( अनुदृष्टि ) जरतिन् बलीवर्दिन् विग्न बीज जीव श्वन् अश्मन् अश्व अजिर ॥ इति शुभ्रादिः॥ आकृतिगणः ॥१७॥ १०४ कल्याण्यादीनामिन च ।४।१।१२६ ॥ कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसृति ( अनुसृष्टि ) जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री ॥ इति कल्याण्यादिः॥१८॥ Page #448 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । १०५ गृष्ट्यादिभ्यश्च |४| १ | १३६ ॥ गृष्टि हृष्टि बलि हलि विश्रि कुद्रि अजबस्ति मित्रयु || इति गृष्ट्यादिः ॥ १९ ॥ ४४४ १०६ रेवत्यादिभ्यष्ठक् । ४।१।१४६ ॥ रेवती अधपाली मणिपाली द्वारपाली वृकवञ्चिन् वृकबन्धु वृकग्राह कर्णग्राह दण्डग्राह कुक्कुटाक्ष ( ककुदाक्ष ) चामरग्राह ॥ इति रेवत्यादिः ॥ २० ॥ i १०७ कुर्वादिभ्यो ण्यः | ४|१| १५१ ॥ कुरु गर्गर मङ्गुष अजमार रथकार वावदूक सम्राजः क्षत्रिये । कवि मति ( विमति ) कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रजाली एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालाका ( शलाका ) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी । वेनाच्छन्दसि । शूर्पणाय श्यावनाय श्यावरथ शावपुत्र सत्यंकार वडभीकार पथिकार मूढ शकन्धु शङ्कु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी तक्षन् वामरथस्य कण्वादिवत्स्वरवर्जम् ॥ इति कुर्वादिः ॥ २१ ॥ १०७ तिकादिभ्यः फिञ् | ४|१|१५४ || तिक कितव संज्ञाबालशिख ( संज्ञा बाला शिखा ) उरस् शाट्य सैन्धव यमुन्द रूप्य ग्राम्य नील अमित्र गोकक्ष कुरु देवरथ तैतिल और स कौरव्य भौरिकि भौलिकि चौपयत चैटयत शीकयत क्षैतयत वाजवत चन्द्रमस् शुभ गङ्गा वरेण्य सुपामन् आरब्ध बाक खल्पक वृष लोमक उदन्य यज्ञ ॥ इति तिकादिः ॥ २२ ॥ १०७ वाकिनादीनां कुक्च | ४|१|१५८ ॥ वाकिन गौधेर कार्कश काक लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ इति वाकिनादिः ॥ २३ ॥ १०८ कम्बोजालुक् |४|१| १७५ ॥ कम्बोज चोल केरल शक यवन ॥ इति कम्बोजादिः ॥ २४ ॥ १०८ न प्राच्यभंर्गादियौधेयादिभ्यः । ४।१।१७८ ॥ १ भर्ग करूश केकय कश्मीर साल्व सुस्थाल उरस् कौरव्य ॥ इति भर्गादिः ॥ २५ ॥ २ यौधेय शौक्रेय शौभ्रेय ज्यावाणेय धौर्तेय धार्तेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ २६ ॥ १११ भिक्षादिभ्योऽणू |४| २|३८ || भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मिन् धर्मिन् सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा भरत विषय श्रोत्र ॥ इति भिक्षादिः ॥ २७ ॥ ११२ खण्डिकादिभ्यश्च |४| २|४५ || खण्डका वडवा । क्षुद्रकमालवात् सेनासंज्ञायाम् । भिक्षुक शुक उलूक धन् अहन् युगवरत्रा हलबन्धा ॥ इति खण्डिकादिः ॥ २८ ॥ ११२ पाशादिभ्यो यः । ४ |२| ४९ ॥ पाश तृण धूम वातं अङ्गार पाटल पोटगल पिटक पिटाक हल नट वन ॥ इति पाशादिः ॥ २९ ॥ Page #449 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः । ४४५ ११२ * खलादिभ्य इनिर्वक्तव्यः * |४| २/५१ ॥ खल डाक कुटुम्ब शाक कुण्डलिनी || इति खलादिराकृतिगणः ॥ ३० ॥ ११२ राजन्यादिभ्यो वुञ् |४| २|५३ || राजन्य आमृत बाभ्रव्य शालङ्कायन दैवयातव (देवयात ) [ अनीड वरत्रा ] जालंधरायण [ राजायन ] तेल आत्मकामेय अम्बरीषपुत्र वसात बैल्ववन शैलूष उदुम्बर तीव्र बैल्वल आर्जुनायन संप्रिय दाक्षि ऊर्णनाभ ॥ इति राजन्यादिराकृतिगणः ॥ ३१ ॥ ११२ भौरिक्यांयैषुकार्यादिभ्यो विधभक्तलौ | ४|२| ५४ ॥ १ भौरिकी भौलिकी चौपयत चौपटत ( चैटयत ) काणेय वाणिजक वाणिकाज्य ( वालिकाज्य ) सैकयत वैकयत् ॥ इति भौरिक्यादिः ॥ ३२ ॥ १ ऐषुकारि सारस्यायन ( सारसायन ) चान्द्रायण व्याक्षायण व्याक्षायण औडायन जौलायन खाडायन दासमित्रि दासमित्रायण शौद्रायण दाक्षायाण शापण्डायन ( शायण्डामन ) तार्क्ष्यायण शौभ्रायण सौवीर [ सौवीरायण ] शपण्ड ( शयण्ड ) शौण्ड शयाण्डि ( शयाण्ड ) वैश्वमानव वैश्वध्येनव ( वैश्वधेनव ) नड तुण्डदेव विश्वदेव [ सापिण्डि ] ॥ इत्यैषुकार्यादिः ॥ ३३ ॥ ११३ ऋतूक्थादिसूत्रान्ताट्ठक् ||२|६० ॥ उक्थ लोकायत न्यास न्याय पुनरुक्त निरुक्त निमित्त द्विपदा ज्योतिष अनुपद अनुकल्प यज्ञ धर्म चर्चा क्रमेतर लक्ष (लक्षण) संहिता पदक्रम संघट ( संघट्ट) वृत्ति परिषद् संग्रह गण [ गुण ] आयुर्देव ( आयुर्वेद ) ॥ इत्युक्थादिः ॥ ३४ ॥ ११४ क्रमादिभ्यो वुन् |४| २|६१ ॥ क्रमपद शिक्षा मीमांसा सामन् ॥ इति क्रमादिः ॥ ३५ ॥ ११४ वसन्तादिभ्यष्ठक् । ४ |२| ६३ ॥ वसन्त ग्रीष्म वर्षा शरद् शरत् हेमन्त शिशिर प्रथम गुण चरम अनुगुण अथर्वन् आथर्वण ॥ इति वसन्तादिः ॥ ३६ ॥ १९५ संफलादिभ्यश्च |४| २|७५ || संकल पुष्कल उत्तम उडुप उद्वेष उत्पुट कुम्भ निधान सुदक्ष सुदत्त सुभूत सुपूत सुनेत्र सुमङ्गल सुपिङ्गल सूत सिकत पूतिका ( पूतिक ) पूलास कूलास निवेश ( गवेश) गम्भीर इतर आन् अहन् लोमन् वेमन् चरण (वरुण) बहुल सद्योज अभिषिक्त गोभृत् राजभृत् भल्ल मल्ल माल || इति संकलादिः ॥ ३७ ॥ ११५ सुवास्त्वादिभ्योऽण् | ४|२|७७ || सुवास्तु ( सुवस्तु ) वर्ण भण्ड्डु खण्डु सेवालिन् कर्पूरन् शिखण्डिन् गर्त कर्कश शकटीकर्ण कृष्णकर्ण [ कर्क ] कर्कन्धुमती गो अहिसक्थ ॥ इति सुवास्त्वादिः ॥ ३८ ॥ ११५ वुञ्छ कठजिल सेनिरढण्यय्फ क्फिञिकक्ठको ऽरीहणशार्श्वदर्य कुमुदकोशर्तॄणप्रेक्षाइमसेखिसंकीशबैल पक्ष कर्णसुतंगमप्रगेंदि १२ Page #450 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । वराहकमुदादिभ्यः ।४।२।८० ॥ १ अरीहण ( अहीरण ) द्रुधण दुहण भलग (भगल ) उलन्द किरण सांपरायण क्रौष्ट्रायण औष्ट्रायण त्रैगायन मैत्रायण भास्त्रायण वैमतायण (वैमतायन ) गौमतायन सोमतायण सौसायन धौमतायन सौमायन ऐन्द्रायण कौंद्रायण ( कौद्रायण ) खाडायन शाण्डिल्यायन रायस्पोष विपथ विपाश उद्दण्ड उदश्चन खाण्डवीरण वीरण काशकृत्स्न जाम्बवत शिंशपा रैवत (रेवत ) बिल्ब सुयज्ञ शिरीष बधिर जम्बु खदिर सुशर्मन् ( सशर्मन् ) भलतृ भलन्दन खण्डु कलन यज्ञदत्त ॥ इत्यरीहणादिः॥ ३९॥ ____२ कृशाश्व अरिष्ट अरिश्म वेश्मन् विशाल लोमश रोमश रोमक लोमक शबल कूटवर्चल सुवर्चल सुकर सूकर प्रातर् (प्रतर) सदृश पुरग पुराग मुख धूम अजिन विनत अवनत कुविद्यास (कुविट्यास) पराशर अरुस् अयस् मौद्गल्याकर ( मौद्गल्य युकर)॥ इति कृशाश्वादिः॥४०॥ ३ ऋश्य ( हृष्य ) न्यग्रोध शर निलीन [ नियास निवात ] निधान निबन्धन (निबन्ध) [विबद्ध ] परिगूढ [ उपगूढ ] असनि सित मत वेश्मन् उत्तराश्मन् अश्मन् स्थूलबाहु खदिर शर्करा अनडुह ( अनड्डह् ) अरड्ड परिवंश वेणु वीरण खण्ड दण्ड परिवृत्त कर्दम अंशु ॥ इत्यश्यादिः॥४१॥ ४ कुमुद शर्करा न्यग्रोध इक्कट संकट कङ्कट गर्त बीज परिवाप निर्यास शकट कच मधु शिरीष अश्व अश्वत्थ बल्वज यवास कूप विककट दशग्राम ॥ इति कुमुदादिः॥ ४२ ॥ __५ काश पाश अश्वत्थ पलाश पीयूक्षा चरण वास नड वन कर्दम कच्छूल कङ्कट गुह बिस तृण कर्पूर बर्बर मधुर ग्रह कपित्थ जतु सीपाल ।। इति काशादिः॥४३॥ ६ तृण नड मूल वन पर्ण वर्ण वराण बिल पुल फल अर्जुन अर्ण युवर्ण बल चरण बुस ॥ इति तृणादिः ॥४४॥ ७ प्रेक्षा फलका (हलका) बन्धुका ध्रुवका क्षिपका न्यग्रोध इक्कट कङ्कट संकट कट कूप बुक पुक पुट मह परिवाप यवाष धुवका गर्त कूपक हिरण्य ॥ इति प्रेक्षादिः॥४५॥ - १२६ ॥ ८ अश्मन् यूथ ऊष मीन नद दर्भ वृन्द गुद खण्ड नग शिखा कीट पाम कन्द कान्द कुल गह गुड कुण्डल पीन गुह ॥ इत्यश्मादिः ॥ ४६॥ __९ सखि अग्निदत्त वायुदत्त सखिदत्त [गोपिल ] भल्लपाल ( भल्ल पाल) चक्र चक्रवाक छगल अशोक करवीर वासव वीर पूर वज्र कुशीरक शीहर (सीहर ) सरक सरस समर समल सुरस रोह तमाल कदल सप्तल ॥ इति सख्यादिः ॥४७॥ १० संकाश कपिल कश्मीर [ समीर ] सूरसेन सरक सूर । सुपथिन्पन्थ च । (यूप यूथ ) अंश अङ्ग नासा पलित अनुनाश अश्मन् कूट मलिन दश कुम्भ शीर्ष चिरन्त (विरत) समल सीर पञ्जर मन्थ नल रोमन् लोमन् पुलिन सुपरि कटिप सकर्णक वृष्टि तीर्थ अगस्ति विकर नासिका ॥ इति संकाशादिः॥४८॥ Page #451 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः। ४४७ ११ बल चुल नल दल वट लकुल उरल पुस्ख ( पुल ) मूल उलड्डुल ( उल डुल ) वन कुल ॥ इति बलादिः॥४९॥ १२ पक्ष तुक्ष तुष कुण्ड अण्ड कम्बलिका वलिक चित्र अस्ति । पथः पन्थ च । कुम्भ सीरक सरक सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन् मकर लोमक शीर्ष निवात पाक सहक (सिंहक) अङ्कुश सुवर्णक हंसक हिंसक कुत्स बिल खिल यमल हस्त कला सकर्णक ॥ इति पक्षादिः ॥५०॥ १३ कर्ण वसिष्ठ अर्क अर्कलुष द्रुपद आनडुह्य पाञ्चजन्य स्फिग् (स्फिज ) कुम्भी कुन्ती जित्वन् जीवन्त कुलिश आण्डीवत् (आण्डीवत) नैव जैत्र आकन ( आनक ) ॥ इति कर्णादिः॥५१॥ १४ सुतंगम मुनिचित विप्रवचित महाचित्त महापुत्र स्खन श्वेत गडिक (खडिक ) शुक्र विन बीजवापिन् ( बीज वापिन् ) अर्जुन श्वन् अजिर जीव खण्डित कर्ण विग्रह ॥ इति सुतंगमादिः ॥५२॥ १५ प्रगदिन् मगदिन् मददिन् कविल खण्डित गदित चूडार भडार मन्दार कोविदार ॥ इति प्रगद्यादिः॥५३॥ १६ वराह पलाशा (पलाश ) शेरीष (शिरीष ) पिनद्ध निबद्ध बलाह स्थूल विदग्ध [विजग्ध ] निमग्न [ निभग्न ] बाहु खदिर शर्करा ॥ इति वराहादिः ॥५४ ।। १७ कुमुद गोमथ रथकार दशग्राम अश्वत्थ शाल्मलि [ शिरीष ] मुनिस्थल कुण्डल कूट मधुकर्ण घासकुन्द शुचिकर्ण ॥ इति कुमुदादिः॥५५॥ ११७ वरणादिभ्यश्च ।४।२।८२ ॥ वरणा शृङ्गी शाल्मलि शुण्डी शयाण्डी पर्णी ताम्रपर्णी गोद आलिङ्गययान जालपदी (जानपदी) जम्बू पुष्कर चम्मा पम्पा वल्गु उज्रयिनी गया मथुरा तक्षशिला उरसा गोमती वलभी ॥ इति वरणादिः ॥५६॥ ११७ मध्वादिभ्यश्च ।४।२।८६ ॥ मधु बिस स्थाणु वेणु कर्कन्धु शमी करीर हिम किशरा शर्याण मरुत् वार्दाली शर इष्टका आसुति शक्ति आसन्दी शकल शलाका आमिषी इक्षु रोमन् रुष्टि रुष्य तक्षशिला कड वट वेट ॥ इति मध्वादिः ॥ ५७॥ ११७ उत्करादिभ्यश्छः ।४।२।९० ॥ उत्कर संफल शफर पिप्पल पिप्पलीमूल अश्मन् सुवर्ण खलाजिन तिक कितव अणक त्रैवण पिचुक अश्वत्थ काश क्षुद्र भस्वा शाल जन्या अजिर चर्मन् उत्क्रोश शान्त खदिर शूर्पणाय श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा अनेक आतप फल संपर अर्क गर्त अग्नि वैराणक इडा अरण्य निशान्त पर्ण नीचायक शंकर अवरोहित क्षार विशाल वेत्र अरीहण खण्ड वातागार मन्त्रणाह इन्द्रवृक्ष नितान्तवृक्ष आर्द्रवृक्ष ॥ इत्युत्करादिः ॥५८॥ Page #452 -------------------------------------------------------------------------- ________________ १४८ सिद्धान्तकौमुद्याम् । । ११८ नडादीनां कुक्च ।४।२।९१ ॥ नड प्लक्ष बिल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण । क्रुञ्चा हस्खत्वं च । तक्षन्नलोपश्च ॥ इति नडादिः ॥ ५९॥ ११८ कत्र्यादिभ्यो ढकञ् ।४।२।९५॥ कत्रि उम्भि पुष्कर पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या ग्राम । कुड्याया यलोपश्च ॥ इति कत्र्यादिः ६० ११८ नद्यादिभ्यो ढक् ।४।२।९७ ॥ नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकौशाम्बी काशपरी काशफारी ( काशफरी ) खादिरी पूर्वनगरी पाठा माया शाल्वदा सेतकी। वाडवाया वृषे ॥ इति नद्यादिः॥ ६१॥ . ११९ प्रस्थोत्तरपदपलद्यादिकोपधादण् ।४।२।११० ॥ पलदी परिषद् रोमक वाहीक कलकीट बहुकीट जालकीट कमलकीट कमलकीकर कमलभिदा गोष्ठी नैकती परिखा शूरसेन गोमती पटच्चर उदपान यकृल्लोम ॥ इति पलद्यादिः॥ ६२॥ १२० काश्यादिभ्यष्टचिठौ ।४।२।११६ ॥ काशि चेदि (वेदि) सांयाति संवाह अच्युत मोदमान शकुलाद हस्तिकर्पू कुनामन् हिरण्य करण गोवासन भारङ्गी अरिंदम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज मोदन सिन्धुमित्र दासमित्र सुधामित्र सोममित्र छागमित्र साधामित्र ( सधमित्र ) । आपदादिपूर्वपदात्कालान्तात् । आपद् ऊर्ध्व तत् ॥ इति काश्यादिः ॥ ६३ ॥ १२१ धूमादिभ्यश्च ।४।२।१२७ ॥ धूम पडण्ड शशादन अर्जुनाव माहकस्थली आनकस्थली माहिषस्थली मानस्थली अदृस्थली मद्रकस्थली समुद्रस्थली दाण्डायनस्थली राजस्थली विदेह राजगृह सात्रासाह शप्प मित्रवर्ध ( मित्रवर्ध) मज्जाली मद्रकूल आजीकूल व्यहव (न्याहाव) त्र्यहव (त्र्याहाव ) संस्फाय बर्बर वर्त्य गर्त आनर्त माठर पाथेय घोष पल्ली आराज्ञी धार्तराज्ञी आवय तीर्थ । कूलात्सौवीरेषु । समुद्रान्नावि मनुप्ये च । कुक्षि अन्तरीप द्वीप अरुण उज्जयनी पट्टार दक्षिणापथ साकेत ॥ इति धूमादिः ॥ ६४॥ १२१ कच्छादिभ्यश्च ।४।२।१३३॥ कच्छ सिन्धु वर्ण गन्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अनुषण्ड द्वीप अनूप अजवाह विजापक कल्तर रङ्कु ॥ इति कच्छादिः॥६५॥ १२१ गहादिभ्यश्च ।४।२।१३८ ॥ गह अन्तस्थ सम विषम मध्य । मध्यंदिन चरणे । उत्तम अङ्ग वङ्ग मगध पूर्वपक्ष अपरपक्ष अधमशाख उत्तमशाख एकशाख समानशाख समानग्राम एकग्राम एकवृक्ष एकपलाश इष्वग्र इष्वनीक अवस्यन्दन कामप्रस्थ खाडायन काठेरणि लावेरणि सौमित्रि शैशिरि आसुत् दैवशर्मि श्रौति आहिंसि आमित्रि व्याडिवैजि आध्यश्वि आनृशंसि शौङ्गि आमिशर्मि भौजि वाराटकी वाल्मिकी (वाल्मीकि ) क्षैमवृद्धि आश्वत्थि औद्गाहमानि ऐकविन्दवि दन्ताग्र हंस तत्वग्र ( तन्त्वग्र ) उत्तर अन्तर ( अनन्तर ) मुखपार्श्वतसोर्लोपः । जनपरयोः कुक्च । देवस्य च ॥ इति गहादिः॥ वेणुकादिभ्यश्छण् ॥ आकृतिगणः ॥६६॥ Page #453 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः । ४४९ १२३ संधिवेलातुनक्षत्रेभ्योऽण् ।४।३।१६॥ संधिवेला संध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् । संवत्सरात्फलपर्वणोः॥ इति संधिवेलादिः॥६७॥ १२५ दिगादिभ्यो यत् ।४।३।५४ ॥ दिश् वर्ग पूग गण पक्ष धाय्य मित्र मेधा अन्तर पथिन् रहस् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेघ यूथ । उदकासंज्ञायाम् । ज्ञाय (न्याय ) वंश वेश काल आकाश ॥ इति दिगादिः ॥ ६८॥ १२५ * परिमुखादिभ्यश्च * ।४।३।५९ ॥ परिमुख परिहनु पर्योष्ठ पर्युलूखल परिसीर उपसीर उपस्थूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुसीत अनुसाय अनुसीर अनुमाष अनुयव अनुयूप अनुवंश प्रतिशाख ॥ इति परिमुखादिः॥ ६९॥ १२५ * अध्यात्मादिभ्यश्च * ।४।३।६० ॥ अध्यात्म अधिदेव अधिभूत इहलोक परलोक ॥ इत्यध्यात्मादिराकृतिगणः ॥७०॥ १२६ अणगयनादिभ्यः।४।३।७३ ॥ ऋगयन पदव्याख्यान छन्दोमान छन्दोभाषा छन्दोविचिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या क्षत्रविद्या अङ्गविद्या विद्या उत्पात उत्पाद उद्याव संवत्सर मुहूर्त उपनिषद् निमित्त शिक्षा भिक्षा ॥ इत्यृगयनादिः ७१ १२७ शुण्डिकादिभ्योऽण् ।४।३।७६ ॥ शुण्डिक कृकण कृपण स्थण्डिला उदपान उपल तीर्थ भूमि तृण पर्ण ॥ इति शण्डिकादिः ॥७२॥ १२७ शण्डिकादिभ्यो ज्यः।४।३।९२ ॥ शण्डिक सर्वसेन सर्वकेश शक शट रक शङ्ख बोध ॥ इति शण्डिकादिः॥७३॥ - १२७ सिन्धुतक्षशिलादिभ्योऽणौ ।४।३।९३ ॥ १ सिन्धु वर्ण मधु मत कम्बोज साल्व कश्मीर गन्धार किष्किन्धा उरसा दरद (दरद् ) गन्दिका ॥ इति सिन्ध्वादिः॥७४॥ २ तक्षशिला वत्सोद्धरण कैर्मेदुर ग्रामणी छगल क्रोष्टकर्ण सिंहकर्ण संकुचित किंनर काण्डधार पर्वत अवसान बर्बर कंस ॥ इति तक्षशिलादिः॥७॥ १३० शौनकादिभ्यश्छन्दसि ।४।३।१०६ ॥ शौनक वाजसनेय शाङ्गरव शानेय शाष्पेय खाडायन स्तम्भ स्कन्ध देवदर्शन रज्जभार रजकण्ठ कठशाठ कषाय तल तण्ड पुरुषांसक अश्वपेज ॥ इति शौनकादिः ॥७६॥ १३० कुलालादिभ्यो बुञ् ।४।३।११८ ॥ कुलाल वरुड चाण्डाल निषाद कर्मार सेना सिरिन्ध्र (सिरिध्रि ) सैरिन्ध्र देवराज पर्षत् ( परिषत् ) वधू मधु रुरु रुद्र अनडुह् ब्रह्मन् कुम्भकार श्वपाक ॥ इति कुलालादिः॥ ७७॥ १४१ रैवतिकादिभ्यश्छः ।४।३।१३१ ॥ रैवतिक खापिशि क्षमवृद्धि गौरग्रीव (गौरग्रीवि ) औदमेधि औदवापि बैजवापि ॥ इति रैवतिकादिः॥७८॥ Page #454 -------------------------------------------------------------------------- ________________ ४५० सिद्धान्तकौमुद्याम् । १३० बिल्वादिभ्योऽण् | ४ | ३ | १३६ ॥ बिल्व त्रीहि काण्ड मुद्ग मसूर गोधूम इक्षु वेणु गवेधुका कर्पासी पाटली कर्कन्धू कुटीर ॥ इति बिल्वादिः ॥ ७९ ॥ १३० पलाशादिभ्यो वा | ४ | ३ | १४१ ॥ पलाश खदिर शिंशपा स्पन्दन पुलाक करीर शिरीष यवास विकङ्कत ॥ इति पलाशादिः ॥ ८० ॥ १३० नित्यं वृद्धशरादिभ्यः | ४ | ३ | १४४ ॥ शर दर्भ मृद् ( मृत्) कुटी तृण सोम बल्वज ॥ इति शरादिः ॥ ८१ ॥ १३१ तालादिभ्योऽण् ||३|१५२ || तालाद्धनुषि । बार्हिण इन्द्रालिश इन्द्रादृश इन्द्रायुध चय श्यामाक पीयूक्षा ॥ इति तालादिः ॥ ८२ ॥ १३१ प्राणिरजतादिभ्योऽञ् ||३|१५४ ॥ रजत सीस लोह उदुम्बर नीप दारु रोहितक बिभीतक पीतदारु तीव्रदारु त्रिकण्टक कण्टकार || इति रजतादिः ॥ ८३ ॥ १३१ लक्षादिभ्योऽण् | ४ | ३ | १६४ ॥ लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिग्रु रुरु क बृहती ॥ इति प्रक्षादिः ॥ ८४ ॥ १३१ हरीतक्यादिभ्यश्च | ४ | ३ | १६७ ॥ हरीतकी कोशातकी नखरञ्जनी श दाडी दोडी श्वेतपाकी अर्जुनपाकी द्राक्षा काला ध्वाक्षा गभीका कण्टकारिका पिप्पली चिम्पा ( चिञ्चा) शेफालिका ॥ इति हरितक्यादिः ॥ ८५ ॥ १३२ * माशब्दादिभ्य उपसंख्यानम् * |४|४|१ || माशब्दः नित्यशब्दः कार्यशब्दः ॥ इति माशब्दादिः ।। ८६ ।। १३२ * आहौ प्रभूतादिभ्यः * |४|४|१ ॥ प्रभूत पर्याप्त ॥ इति प्रभूतादिः ८७ १३२ * पृच्छतौ सुनातादिभ्यः * | ४|४|१ || सुनात सुखरात्रि सुखशयन ॥ इति सुनातादिः ॥ ८८ ॥ १३२ * गच्छतौ परदारादिभ्यः * |४|४|१ || परदार गुरुतल्प इति परदारादिः ॥ ८९ ॥ १३२ पर्पादिभ्यः ष्ठन् | ४|४|१०|| पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल । पादः प || इति पर्पादिः ॥ ९० ॥ १३२ वेतनादिभ्यो जीवति |४|४|१२ ॥ वेतन वाहन अर्धवाह धनुर्दण्ड जाल वेश उपवेश प्रेषण उपवस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् (स्फिज ) पाद उपस्थ उपस्थान उपहस्त || इति वेतनादि: ॥ ९१ ॥ १३३ हरत्युत्सङ्गादिभ्यः । ४|४|१५ ॥ उत्सङ्ग उडुप उत्पुत उत्पन्न उत्पुट पिटक पिटाक ॥ इत्युत्सङ्गादिः ॥ ९२ ॥ १३३ भस्त्रादिभ्यः ष्ठन् | ४|४|१६ ॥ भस्त्रा भरट मरण शीर्षभार शीर्षेभार अंसभार अंसेभार ॥ इति भस्त्रादिः ॥ ९३ ॥ Page #455 -------------------------------------------------------------------------- ________________ गणपाठे चतुर्थोऽध्यायः । ४५१ १३३ निवृत्तेऽक्षयूतादिभ्यः।४।४।१९।। अक्षयूत [जानुप्रहृत ] जङ्घाप्रहृत जवाहत पादखेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत ॥ इत्यक्षद्यूतादिः ॥९४॥ १३४ अण्महिष्यादिभ्यः ।४।४।४८ ॥ महिषी प्रजापति प्रजावती प्रलेपिका विलेपिका अनुलेपिका पुरोहित मणिपाली अनुवारक [ अनुचारक ] होतृ यजमान ॥ इति महिष्यादिः॥९५॥ १३४ किसरादिभ्यष्ठन् ।४।४।५३ ॥ किसर नरद नलद स्यागल गतर गुग्गुलु उशीर हरिद्रा हरिद्रु पर्गी ( पर्णी) ॥ इति किसरादिः ॥९६॥ १३५ छत्रादिभ्यो णः।४।४।६२ ॥ छत्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र ॥ इति छत्रादिः॥९७॥ १३६ प्रतिजनादिभ्यः खञ् ।४।४।९९ ॥ प्रतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन ॥ इति प्रतिजनादिः॥९८॥ १३६ कथादिभ्यष्ठञ् ।४।४।१०२ ॥ कथा विकथा विश्वकथा संकथा वितण्डा कुष्ट विद् ( कुष्ठवित् ) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुण गण आयुर्वेद ॥ इति कथादिः ॥ ९९॥ १३७ गुडादिभ्यष्ठञ् ।४।४।१०३ ॥ गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु सङ्ग्राम संघात संक्राम संवाह प्रवास निवास उपवास ॥ इति गुडादिः ॥१०॥ पञ्चमोऽध्यायः। १३७ उगवादिभ्यो यत् ।५।१।२ ॥ गो हविस् अक्षर विष बर्हिस् अष्टका स्वदा युग मेधा सुच् । नाभि नभं च । शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् । ऊधसोऽनङ् । कूप खद दर खर असुर अध्वन् (अध्वन) क्षर वेद बीज दीस (दीप्त ) ॥ इति उगवादिः ॥१॥ १३७ विभाषा हविरपूपादिभ्यः ।५।१।४ ॥ अपूप तण्डुल अभ्युष ( अभ्यूष) अभ्योष अवोष अभ्येष पृथुक ओदन सूप पूप किण्व प्रदीप मुसल कटक कर्णवेष्टक इर्गल अर्गल । अन्नविकारेभ्यश्च । यूप स्थूणा दीप अश्व पत्र ॥ इत्यपूपादिः॥२॥ १३८ असमासे निष्कादिभ्यः ।५।१।२० ॥ निष्क पण पाद माष वाह द्रोण षष्टि ॥ इति निष्कादिः ॥३॥ १४० गोयचोऽसंख्यापरिमाणाश्वादेर्यत् ।५।१।३९ ॥ अश्व अश्मन् गण ऊर्णा ( उर्म ) उमा भङ्गा क्षण (गङ्गा) वर्षा वसु ॥ इत्यश्वादिः॥४॥ Page #456 -------------------------------------------------------------------------- ________________ ४५२ सिद्धान्तकौमुद्याम् । १४१ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ।५।१।५० ॥ वंश कुटज बल्वज मूल स्थूणा स्थूण अक्ष अश्मन् अश्व श्लक्ष्ण मूल इक्षु खट्वा ॥ इति वंशादिः॥५॥ १४२ छेदादिभ्यो नित्यम् ।५।१।६४ ॥ छेद भेद द्रोह दोह नर्ति ( नर्त ) कर्ष तीर्थ संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संप्रश्न विप्रश्न विकर्ष प्रकर्ष । विराग विरङ्गं च ॥ इति छेदादिः॥६॥ १४२ दण्डादिभ्यो यः ।५।१।६६ ॥ दण्ड मुसल मधुपर्क कशा अर्ध मेघ मेधा सुवर्ण उदक वध युग गुहा भाग इभ भङ्ग ॥ इति दण्डादिः॥७॥ १४४ * महानाम्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् * ।५।१।९४ ॥ महानाम्नी आदित्यव्रत गोदान ॥ इति महानाम्न्यादिः ॥ ८॥ १४४ * अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः * ॥५।१।९४ ॥ अवान्तरदीक्षा तिलवत देवव्रत ॥ इत्यवान्तरदीक्षादिः॥९॥ १४४ व्युष्टादिभ्योऽण् ।५।१।९७ ॥ व्युष्ट नित्य निष्क्रमण प्रवेशन उपसंक्रमण तीर्थ आस्तरण सङ्ग्राम संघात अग्निपद पीलुमूल ( पीलु मूल ) प्रवास उपवास ॥ इति व्युष्टादिः॥१०॥ १४४ तस्मै प्रभवति संतापादिभ्यः ।५।१।१०१ ॥ संताप संनाह संयाम संयोग संपराय संवेशन संपेष निष्पेष सर्ग निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघात संवेश संवास संमोदन सक्तु । मांसौदनाद्विगृहीतादपि ॥ इति संतापादिः ॥११॥ १४५ * तस्मैप्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् * ।५।१।१०५॥ उपवस्त्र प्राशितृ चूडा श्रद्धा ॥ इत्युपवस्त्रादिः॥१२॥ १४५ अनुप्रवचनादिभ्यश्छः ।५।१।१११ ॥ अनुप्रवचन उत्थापन उपस्थापन संवेशन प्रवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वारोहण प्रारम्भण आरम्भण आरोहण ॥ इत्यनुप्रवचनादिः॥१३॥ ___१४५ * स्वर्गादिभ्यो यद्वक्तव्यः * ।५।१।१११॥ वर्ग यशस आयुस काम धन ॥ इति स्वर्गादिः ॥ १४ ॥ - १४५ * पुण्याहवाचनादिभ्यो लुग्वक्तव्यः * ।५।१।१११ ॥ पुण्याहवाचन खस्तिवाचन शान्तिवाचन ॥ इति पुण्याहवाचनादिः ॥ १५॥ १४६ पृथ्वादिभ्य इमनिज्वा ।५।१।१२२ ॥ पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द खादु ह्रख दीर्घ प्रिय वृष ऋजु क्षिप्र क्षुद्र अणु ॥ इति पृथ्वादिः॥१६॥ १४६ वर्णदृदादिभ्यः ष्यश्च ।५।१।१२३ ॥ दृढ वृढ परिवृढ भृश कृश वक्र शुक्र Page #457 -------------------------------------------------------------------------- ________________ गणपाठे पञ्चमोऽध्यायः । ४५३ चुक्र आम्र कष्ट लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक स्थिर वेर्यात - लातमतिमनःशारदानाम् । समो मतिमनसोः । जवन ॥ इति दृढादिः ॥ १७ ॥ १४६ गुणवचनब्राह्मणादिभ्यः कर्मणि च । ५ । १ । १२४ ॥ ब्राह्मण वाडव माणव । अर्हतो नुम् । चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन् समस्थ विषमस्थ परमस्थ मध्यस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ विश्व बालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गड्डुल दायाद विशस्ति विषम विपात निपात । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्योभयपदवृद्धिश्च । शौटीर || आकृतिगणोऽयम् ॥ इति ब्राह्मणादिः ॥ १८ ॥ १४६ * चतुर्वर्णादिभ्य उभयपदवृद्धिश्च * | ५ | १|१२४ || चतुर्वर्ण चतुराश्रम सर्वविद्य त्रिलोक त्रिखर षड्गुण सेना अनन्तर संनिधि समीप उपमा सुख तदर्थ इति मणि ॥ इति चतुर्वर्णादिः ॥ १९ ॥ १४७ पत्यन्त पुरोहितादिभ्यो यक् | ५|२| १२८ ॥ पुरोहित । राजासे ग्रामिक fufuse सुहित बालमन्द ( बाल मन्द ) खण्डिक दण्डिक वर्मिक कर्मिक धर्मिक शीलिक सूतिक मूलिक तिलक अञ्जलिक ( अञ्जनिक ) रूपिक ऋषिक पुत्रिक अविक छत्रिक पर्थिक पथिक पर्मिक प्रतीक सारथि आस्तिक सूचिक संरक्ष सूचक ( संरक्षसूचक ) नास्तिक अजानिक शाक्कर नागर चूडिक || इति पुरोहितादिः ॥ २० ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् | ५ | १|१२९ ॥ १४७ उद्गातृ उन्नेतृ प्रतिहर्तृ प्रशास्तृ होतृ पोतृ हर्तृ रथगणक पत्तिगणक सु दुष्ठु अध्वर्यु वधू सुभग मन्त्र ॥ इत्युद्गात्रादिः ॥ २१ ॥ १४७ हायनान्तयुवादिभ्योऽण् | ५ | १|१३० ॥ युवन् स्थविर होतृ यजमान पुरुषासे । भ्रातृ कुतुक श्रमण ( श्रवण ) कटुक कमण्डलु कुस्त्री सुस्त्री दुःस्त्री सुहृदय दुर्हृदय सुहृद् दुर्हृद् सुभ्रातृ दुर्भ्रातृ वृषल परिव्राजक सब्रह्मचारिन् अनृशंस । हृदयासे । कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ । श्रोत्रियस्य यलोपश्च ॥ इति युवादिः ॥ २२ ॥ १४७ द्वन्द्वमनोज्ञादिभ्यश्च | ५|१|१३३ ॥ मनोज्ञ प्रियरूप अभिरूप कल्याण मेधाविन् आढ्य कुलपुत्र छान्दस छात्र श्रोत्रिय चोर धूर्त विश्वदेव युवन् कुपुत्र ग्रामपुत्र ग्रामकुलाल ग्रामड (ग्रामषण्ड ) ग्रामकुमार सुकुमार बहुल अवश्यपुत्र अमुष्यपुत्र अमुष्यकुल सारपुत्र शतपुत्र ॥ इति मनोज्ञादिः ॥ २३ ॥ १४९ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ |५|२|२४ || १ पीलु कर्कन्धू (कर्कन्धु) शमी करीर बल ( कुवल ) बदर अश्वत्थ ॥ खदिर इति पील्वादिः ॥ २४ ॥ Page #458 -------------------------------------------------------------------------- ________________ ४५४ सिद्धान्तकौमुद्याम् । २ कर्ण अक्षि नख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ || इति कर्णादिः ॥२५॥ १५० तदस्य संजातं तारकादिभ्य इतच् | ५|२| ३६ || तारका पुष्पकर्णक मञ्जरी ऋजीष क्षण सूत्र मूत्र निष्क्रमण पुरीष उच्चार प्रचार विचार कुड्मल कण्टक मुसल मुकुल कुसुम कुतूहल स्तबक ( स्तवक ) किसलय पल्लव खण्ड वेग निद्रा मुद्रा बुभुक्षा धेनुष्या पिपासा श्रद्धा अभ्र पुलक अङ्गारक वर्णक द्रोह सुख दुःख उत्कण्ठा भर व्याधि वर्मन् त्रण गौरव शास्त्र तरंग तिलक चन्द्रक अन्धकार गर्व कुमुर ( मुकुर ) हर्ष उत्कर्ष रण कुवलय गर्ध क्षुध् सीमन्त ज्वर गर रोग रोमाञ्च षण्डा कज्जल तृप् कोरक कल्लोल स्थपुट फल कञ्चुक शृङ्गार अङ्कुर शैवल बकुल श्वभ्र आराल कलङ्क कर्दम कन्दल मूर्च्छा अङ्गार हस्तक प्रतिबिम्ब विनतत्र प्रत्यय दीक्षा गर्ज । गर्भादप्राणिनि ॥ इति तारकादिराकृतिगणः ॥ २६ ॥ १५१ विमुक्तादिभ्योऽण् |५|२|६१ ॥ विमुक्त देवासुर रक्षोसुर उपसद सुवर्ण परिसारक सदसत् वसु मरुत् पत्नीवत् वसुमत् महीयत्व सत्वत बर्हवत् दशार्ण दशार्ह वयस् हविर्धान पतत्रिन् महित्री अस्यहत्य सोमापूषन् इडा अम्माविष्णू उर्वशी वृत्रहन् ॥ इति विमुक्तादिः ॥ २७ ॥ १५१ गोषदादिभ्यो वुन् |५|२|६२ ॥ गोषद इषेत्वा मातरिश्वन् देवस्यत्वा देवीरापः कृष्णोस्याखरेष्ठः देवीं धिया ( देवींधियं ) रक्षोहण युञ्जान अञ्जन प्रभूत प्रतूर्त कृशानु ( कृशाकु ) ॥ इति गोषदादिः ॥ २८ ॥ १५१ आकर्षादिभ्यः कन् | ५|२|६४ ॥ आकर्ष ( आकष ) त्सरु पिशाच पिचण्ड अशनि अश्मन् निचय जय चय विजय आचय नय पाद दीप हद हाद ह्लाद गद्गद शकुनि ॥ इत्याकर्षादिः ॥ २९ ॥ १५२ इष्टादिभ्यश्च |५|२|८८ ॥ इष्ट पूर्त उपासादित निगदित परिगदित दरिवादित निकथित निषादित निपठित संकलित परिकलित संरक्षित परिरक्षित अर्चित गणित अवकीर्ण आयुक्त गृहीत आम्रात श्रुत अधीत अवधान आसेवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित ॥ इतीष्टादिः ॥ ३० ॥ १५३ रसादिभ्यश्च ।५/२/९५ ॥ रस रूप वर्ण गन्ध स्पर्श शब्द स्नेह भाव । गुणात् एकाचः ॥ इति रसादिः ॥ ३१ ॥ १५४ सिध्मादिभ्यश्च | ५ | २|९७ || सिध्म गड्ड मणि नाभि बीज वीणा कृष्ण निष्पाव पांसु पार्श्व पशु हनु सक्त मास (मांस) पाष्णिधमन्योर्दीर्घश्च । वातदन्तबलललाटानामूच । जटाघटाकालाः क्षेपे । पर्ण उदक प्रज्ञा सक्थ कर्ण स्नेह शीत श्याम पिङ्ग पित्त Page #459 -------------------------------------------------------------------------- ________________ गणपाठे पञ्चमोऽध्यायः । ४५५ पुष्क पृथु मृदु मण्ड पत्र चटु कपि गण्डु ग्रन्थि श्री कुश धारा वमन् पक्ष्मन् श्लेष्मन् पेश निष्वाद कुण्ड । क्षुद्रजन्तूपतापयोश्च ॥ इति सिध्मादिः॥ ३२॥ १५४ लोमादिपामांदिपिच्छादिभ्यः शनेलचः ।५।२।१०० ॥ १ लोमन् रोमन् बभ्रु हरि गिरि कर्क कपि मुनि तरु ॥ इति लोमादिः ॥ ३३ ॥ २ पामन् वामन् वेमन् हेमन् श्लेष्मन् कद्रु (कद्र) वलि सामन् ऊष्मन् कृमि । अङ्गाकल्याणे । शाकीपलालीदद्रूणां हखत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अच्च ॥ इति पामादिः॥ ३४॥ ३ पिच्छा उरस् धुवक ध्रुवक । जटाघटाकालाः क्षेपे । वर्ण उदक पङ्क प्रज्ञा ॥ इति पिच्छादिः॥ ३५॥ १५४ * ज्योत्लादिभ्य उपसंख्यानम् ।५।२।१०३ ॥ ज्योत्स्ना तमिस्रा कुण्डल कुतप विसर्प विपादिका ॥ इति ज्योत्लादिः॥ ३६॥ १५५ व्रीह्यादिभ्यश्च ।५।२।११६ ॥ व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा वडवा कुमारी नौ वीणा बलाका यव खद नौ कुमारी । शीर्षान्नञः ॥ इति व्रीह्यादिः ॥ ३७॥ १५५ तुन्दादिभ्य इलच्च ।५।२।११७ ॥ तुन्द उदर पिचण्ड यव व्रीहि । खानाद्विवृद्धौ ॥ इति तुन्दादिः ॥ ३८ ॥ १५६ अर्शआदिभ्योऽच् ।५।२।१२७ ॥ अर्शस् उरस् तुन्द चतुर पलित जटा घटा घाटा अभ्र अघ कर्दम अम्ल लवण । खाङ्गाद्धीनात् । वर्णात् ॥ इत्यर्शआदिराकृतिगणः॥ ३९॥ १५६ सुखादिभ्यश्च ।५।२।१३१ ॥ सुख दुःख तृप्त कृच्छ्र अस्र ( आश्र) आस्र अलीक कफिण सोढ प्रतीप शील हल । माला क्षेपे । कृपण प्रणाय (प्रणय ) दल कक्ष ॥ इति सुखादिः॥४०॥ १५६ पुष्करादिभ्यो देशे ।५।२।१३५ ॥ पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीष शिरीष यवास प्रवाह हिरण्य कैरव कल्लोल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अब्ज कमल कल्लोल पयस् ॥ इति पुष्करादिः ॥४१॥ १५७ बलादिभ्यो मतुबन्यतरस्याम् ।५।२।१३६ ॥ बल उत्साह उद्भास उद्वास उद्दास शिखा कुल चूडा सूल कूल आयाम व्यायाम उपयाम आरोह अवरोह परीणाह युद्ध ॥ इति बलादिः॥ ४२ ॥ १५८ * दृशिग्रहणाद्भवदादियोग एव * ।५।३।१४॥ भवान् दीर्घायुः देवानांप्रियः आयुष्मान् ॥ इति भवदादिः ॥४३॥ Page #460 -------------------------------------------------------------------------- ________________ ४५६ सिद्धान्तकौमुद्याम् । १६३ देवपथादिभ्यश्च | ५ | ३ | १०० || देवपथ हंसपथ वारिपथ रथपथ स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धगति उष्ट्रग्रीव वामरज्जु हस्त इन्द्र दण्ड पुष्प मत्स्य ॥ इति देवपथादिराकृतिगणः ॥ ४४ ॥ १६३ शाखादिभ्यो यः | ५|३|१०३ ॥ शाखा मुख जघन शृङ्ग मेघ अभ्र चरण स्कन्ध स्कन्द उरस् शिरस् अग्र शरण ॥ इति शाखादिः ॥ ४५ ॥ १६३ शर्करादिभ्योऽण |५|३ | १०७ || शर्करा कपालिका कपाटिका कपिष्ठिका ( कनिष्ठिका) पुण्डरीक शतपत्र गोलोमन् लोमन् गोपुच्छ नराची नकुल सिकता ॥ इति शर्करादिः ॥ ४६ ॥ १६३ अङ्गुल्यादिभ्यष्ठक् । ५ | ३ | १०८ || अङ्गुली भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनि रुह खल उदश्वित् गोणी उरस् कुलिश ॥ इत्यअङ्गुल्यादिः ॥ ४७ ॥ १६३ दामन्यादित्रिगर्तषष्ठाच्छः | ५ | ३ | ११६ ॥ दामनि औलपि बैजवापि औदकि औदकि अच्युतन्ति ( आच्युतन्ति ) अच्युतदन्ति ( आच्युतदन्ति ) शाकुन्तकि आदित औडवि काकदन्तकि शात्रुंतपि सार्वसेनि बिन्दु बैन्दवि तुलभ मौञ्जायनि काकन्दी सावित्री ॥ इति दामन्यादिः ॥ ४८ ॥ १६४ पवदियौधेयादिभ्योऽणी | ५|३|११७ ॥ १ पशु असुर रक्षस् बाह्रीक वयस् वसु मरुत् सत्त्वत् दशार्ह पिशाच अशनि कर्षापण ॥ इति पर्श्वादिः ॥ ४९ ॥ २ यौधेय कौशेय शौक्रेय शौत्रेय धौर्तेय धार्तेय ज्याघाणेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ ५० ॥ १६४ स्थूलादिः प्रकारवचने कन् |५|४ | ३ || स्थूल अणु माषेषु ( माष इषु ) कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल पाद्य कालावदात सुरायाम् । गोमूत्र आच्छादने । सुरा अहौ । जीर्ण शालिषु । पत्रमूल समस्तो व्यस्तश्च । कुमारीपुत्र कुमारीश्वशुर मणि ॥ इति स्थूलादि: ॥ ५१ ॥ १६५ यावादिभ्यः कन् | ५|४|२९ ॥ याव मणि अस्थि तालु जानु सान्द्र पीतस्तम्ब । ऋतावुष्णशीते । पशौ लूनविपाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । ईयसश्च । ज्ञात अज्ञात । कुमारी क्रीडनकानि च (कुमारक्रीडनकानि च ) || इति यावादिः ॥ ५२॥ १६६ विनयादिभ्यष्ठक् |५|४|३४|| विनय समय । उपायो हखत्वं च । संप्रति संगति कथंचित् अकस्मात् समाचार उपचार समाय ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष अत्यय ॥ इति विनयादिः ॥ ५३ ॥ १६६ प्रज्ञादिभ्यश्च | ५ | ४ | ३८ || प्रज्ञ वणिज् उशिज उष्णिज प्रत्यक्ष विद्वस् विद्वन् षोडन् विद्यामनस् श्रोत्र शरीरे । जुह्वत् । कृष्ण मृगे । चिकीर्षत् । चोर शत्रु Page #461 -------------------------------------------------------------------------- ________________ गणपाठे षष्ठोऽध्यायः। ४५७ योध चक्षुस् वसु एनस् मरुत् क्रुश्च सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच अशनि कार्षापण देवता बन्धु ॥ इति प्रज्ञादिः ॥५४॥ १६६ * आद्यादिभ्य उपसंख्यानम् * ॥५।४।४४ ॥ आदि मध्य अन्त पृष्ठ पार्श्व ॥ इत्याद्यादिराकृतिगणः ॥ ५५॥ १६४ अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७॥ शरद् विपाश अनस् मनस् उपानह् अनड्डह् दिव् हिमवत् हिरुक् विद् सद् दिश् दृश् विश् चतुर् त्यद् तद् यद् कियत् जराया जरस् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् ॥ इति शरदादिः ॥५६॥ ८१ द्विदण्ड्यादिभ्यश्च ।५।४।१२८ ॥ द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि प्रोष्ठपदि आच्यपदि ( आढ्यपदि ) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि ॥ इति द्विदण्ड्यादिः ॥५७॥ ८२ पादस्य लोपोऽहस्त्यादिभ्यः ।५।४।१३८ ॥ हस्तिन् कुद्दाल अश्व कशिक करुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महेला दासी गणिका कुसूल ॥ इति हस्त्यादिः ॥५८ ॥ ८२ कुम्भपदीषु च ।५।४।१३९॥ कुम्भपदी एकपदी जालपदी शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुणिपदी कृष्णपदी शुचिपदी द्रोणीपदी (द्रोणपदी) द्रुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापदी अपदी सूचीपदी ॥ इति कुम्भपद्यादिः ॥५९॥ ८२ उरःप्रभृतिभ्यः कए ।५।४।१५१॥ उरस् सर्पिस् उपानह् पुमान् अनडान् पयः नौः लक्ष्मीः दधि मधु शाली शालिः । अर्थान्नञः ॥ इत्युरःप्रभृतयः॥ ६०॥ षष्ठोऽध्यायः। ७ * शकन्ध्वादिषु पररूपं वाच्यम् * ।६।१।९४ ॥ शकन्धुः कर्कन्धुः कुलटा। सीमन्तः केशवेशे । हलीषा मनीषा लागलीषा पतञ्जलिः । सारङ्गः पशुपक्षिणोः ॥ इति शकन्ध्वादिः ॥१॥ ९८ पारस्करप्रभृतीनि च संज्ञायाम् ।६।१।१५७ ॥ पारस्करो देशः । कारस्करो वृक्षः । रथस्या नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तद्बहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च । प्रात्तुम्पत्तौ गवि कर्तरि ॥ इति पारस्करादिः ॥२॥ Page #462 -------------------------------------------------------------------------- ________________ ४५८ सिद्धान्तकौमुद्याम् । ___ ३५१ उञ्छादीनां च ।६।१।१६० ॥ उञ्छ म्लेच्छ जञ्ज नल्प ( जल्प) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये । वेदवेगवेष्टबन्धाः करणे । स्तुयुद्रुवश्छन्दसि । वर्तनि स्तोत्रे श्वश्रे दरः । साम्बतापौ भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थगोमन्थाः ॥ इत्युञ्छादिः॥३॥ ____३५२ वृषादीनां च ।६।१।२०३ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः श्रमः वेदः सूदः अंशुः गुहा । शमरणौ संज्ञायां संमती भावकर्मणोः । मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिराकृतिगणः॥ अविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ ४॥ ३६० विस्पष्टादीनि गुणवचनेषु ।६।२।२४ ॥ विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥५॥ ___ ३६१ कार्तकौजपादयश्च ।६।२।३७ ॥ कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डूकेयौ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैन्तिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालकायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये ॥ इति कार्तकौजपादिः॥६॥ ____३६२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ।६।२।४२ ॥ दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः ॥ इति दासीभारादिराकृतिगणः ॥७॥ ३६५ युक्तारोह्यादयश्च ।६।२।८१ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतप्रहारी आगतमत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकाशीतिपाद् । पात्रेसमितादयश्च ।। इति युक्तारोह्यादिराकृतिगणः ॥८॥ ३६५ घोषादिषु च ।६।२।८५ ॥ घोष घट ( कट) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला (वृट् ) कूट क्टशाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षाक (प्रेक्षा ) ॥ इति घोषादिः ॥९॥ . ३६५ छात्र्यादयः शालायाम् ।६।२।८६ ॥ छात्रि पेलि भाण्डि व्याडि अखण्डि आघाटि गोमि ॥ इति छात्र्यादिः॥१०॥ Page #463 -------------------------------------------------------------------------- ________________ गणपाठे षष्ठोऽध्यायः । ४५९ ३६५ प्रस्थेऽवृद्धमकादीनाम् ।६।२।८७ ॥ कर्कि (कर्की ) मनी मकरी कर्कन्धू शमी करीरि ( करीर.) कन्दुक कुवल ( कवल ) बदरी ॥ इति कादिः ॥११॥ ३६५ मालादीनां च ।६।२।८८ ॥ माला शाला शोणा (शोण) द्राक्षा साक्षा क्षामा काञ्ची एक काम दिवोदास वध्यश्व ॥ इति मालादिराकृतिगणः ॥१२॥ ३६७ क्रत्वादयश्च ।६।२।११८ ॥ ऋतु दृशीक प्रतीक प्रतूर्ति हव्य भव्य भग ॥ इति क्रत्वादिः॥१३॥ ३६८ आदिश्चिहणादीनाम् ।६।२।१२५ ॥ चिहण मदुर मद्रुमर वैतुल पटत्क वैडालिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण ॥ इति चिहणादिः॥ १४ ॥ ३६८ वर्यादयश्च ।६।२।१३१ ॥ दिगादिषु वादयस्त एव कृतयदन्ता वादयः ॥ ३६९ चूर्णादीन्यप्राणिषष्ट्याः ।६।२।१३४ ॥ चूर्ण करिष करीष शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चक्कन चौल ॥ इति चूर्णादिः ॥ १५ ॥ ___३६९ उभे वनस्पत्यादिषु युगपत् ।६।२।१४० ॥ वनस्पतिः बृहस्पतिः शचीपतिः तनूनपात् नराशंसः शुनःशेपः शण्डामर्को तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः ॥ इति वनस्पत्यादिः॥ १६॥ ३७० संज्ञायामनाचितादीनाम् ।६।२।१४६ ॥ आचित पर्याचित आस्थापित परिगृहीत निरुक्त प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहितागवि ॥ इत्याचितादिः॥१७॥ ३७० प्रवृद्धादीनां च ।६।२।१४७ ॥ प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुता सूष्णवः । आकर्षे अवहितः । अवहितो भोगेषु । खट्रारूढः । कविशस्तः ॥ इति प्रवृद्वादिः ॥ १८ ॥ आकृतिगणोऽयम् ॥ तेन प्रवृद्धो वृषकृतो रथ इत्यादि ॥ ___३७१ कृत्योकेष्णुच्चार्वादयश्च ।६।२।१६० ॥ चारु साधु यौधिक (यौधकि ) अनङ्गमेजय वदान्य अकस्मात् । वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् । विकारसदृशे व्यस्तसमस्ते । गृहपति गृहपतिक । राजाह्रोश्छन्दसि ॥ इति चार्वादिः ॥ १९॥ ___३७३ न गुणादयोऽवयवाः ।६।२।१७६॥ गुण अक्षर अध्याय सूक्त छन्दोनाम ॥ इति गुणादिराकृतिगणः ॥ २०॥ ___३७३ निरुदकादीनि च ।६।२।१८४ ॥ निरुदक निरुपल निर्मक्षिक निर्मशक निष्फालक निष्कालिक निष्पेष दुस्तरीप निस्तरीक निस्तरीप निरजिन उदजिन उपाजिन । परेर्हस्तपादकेशकर्षाः॥ इति निरुदकादिराकृतिगणः॥ २१ ॥ Page #464 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । ३७४ प्रतेरंश्वादयस्तत्पुरुषे ।६।२।१९३ ॥ अंशु जन राजन् उष्ट्र खेटक अजिर आर्द्रा श्रवण कृत्तिका अर्धपुर ॥ इत्यंश्वादिः ॥ २२ ॥ ३७४ उपाद्वयजजिनमगौरादयः ।६।२।१९४ ॥ गौर तैष तैल लेट लोट जिहा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः॥ २३ ॥ ३७४ * त्रिचक्रादीनां छन्दस्युपसंख्यानम् * ।६।२।१९९ ॥ त्रिचक्र त्रिवृत् त्रिवङ्कर ॥ इति त्रिचक्रादिराकृतिगणः ॥ २४ ॥ ___७७ स्त्रियाः पुंवद्भाषितपुंस्कादनूसमानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।६।३।३४ ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा खसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया ॥ इति प्रियादिः॥ २५॥ ७८ तसिलादिष्वाकृत्वसुचः ।६।३॥३५॥ तसिल त्रल तरप् तमप् चरट जातीयर कल्पप् देशीयर् रूपप् पाशप् थल थाल दार्हिल तिल थ्यन् ॥ इति तसिलादयः॥२६॥ __९१ * कुकुट्यादीनामण्डादिषु * ।६।३।४२ ॥ कुक्कुटी मृगी काकी, अण्ड पद शाव भ्रकुंस भृकुटि ॥ इति कुक्कुट्यादिरण्डादिश्च ॥ २७॥२८॥ ९५ पृषोदरादीनि यथोपदिष्टम् ।६।३।१०९॥ पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर ॥ इति पृषोदरादिराकृतिगणः ॥ २९॥ ___९५ वनगिर्योः संज्ञायां कोटंरकिंशुलुकादीनाम् ।६।३।११७ ॥ १ कोटर मिश्रक सिधक पुरग सारिक ( शारिक ) ॥ इति कोटरादिः ॥ ३०॥ २ किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट ॥ इति किंशुलुकादिः॥३१॥ ९५ मतो बचोऽनजिरादीनाम् ।६।३।११९ ॥ अजिर खदिर पुलिन हंसक (हंस) कारण्ड (कारण्डव ) चक्रवाक ॥ इत्यजिरादिः ॥ ३२॥ ९६ शरादीनां च ।६।३।१२० ॥ शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ ३३ ॥ ९६ * अपील्वादीनामिति वक्तव्यम् * ।६।३।१२१ ॥ पील दारु रुचि चारु गम् कम् ॥ इति पील्वादिः ॥ ३४ ॥ ११८ बिल्वकादिभ्यश्छस्य लुक् ।६।४।१५३ ॥ छविधानार्थं ये नडादयस्ते यदा छसन्नियोगे कृतकुगागमास्ते बिल्वकादयः॥ ३५॥ सप्तमोऽध्यायः। ३४२ लाठ्यादयश्च ।७।१।४९ ॥ स्नात्वी पीत्वी ॥ इति लाव्यादिराकृतिगणः ॥१॥ Page #465 -------------------------------------------------------------------------- ________________ गणपाठे अष्टमोऽध्यायः । ४६१ १२३ द्वारादीनां च ।७।३।४ ॥ द्वार स्वर खाध्याय व्यल्कश खस्ति स्वर स्फ्यकृत् खादु मृदु श्वस् श्वन् ख ॥ इति द्वारादिः ॥२॥ १३२ स्वागतादीनां च ।७।३।७ ॥ खागत स्वध्वर खङ्ग व्यङ्ग व्यड व्यवहार खपति ॥ इति स्वागतादिः ॥३॥ १२६ अनुशतिकादीनां च ।७।३।२० ॥ अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण ) अनुसंवत्सर अङ्गारवेणु असिहत्य अस्यहत्य अस्यहेति वध्योग पुष्करसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्रि । राजपुरुषात्प्यञि । सूत्रनड ॥ इत्यनुशतिकादिराकृतिगणोऽयम् ॥ ४॥ तेन । अभिगम अधिभूत अधिदेव चतुर्विद्या । इत्यादि । ४४ * क्षिपकादीनां चोपसंख्यानम् * ।७।३।४५ ॥ क्षिपका ध्रुवका चटका सेवका करका कटका अवका लहका अलका कन्यका ध्रुवका एडका ॥ इति क्षिपकादिराकृतिगणः ॥५॥ २७२ न्यक्कादीनां च ।७।३।५३ ॥ न्यङ्क मद्गु भृगु दूरेपाक फलेपाल क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलेपाकु तक (तत्र ) वक्र (चक्र ) व्यतिषङ्ग अनुषङ्ग अवसर्ग उपसर्ग श्वपाक मांसपाक ( मासपाक ) मूलपाक कपोतपाक उलूकपाक । संज्ञायां मेघनिदाघावदाघार्घाः । न्यग्रोध वीरुत् ॥ इति न्यक्वादिः ॥६॥ २३१ * कणादीनां चेति वक्तव्यम् * ।७।४।३ ॥ कण रण भण श्रण लुप हेठ हायि वाणि लोटि (लोठि) लोपि ॥ इति कणादिः ॥७॥ अष्टमोऽध्यायः। ३७४ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।८।१।२७ ॥ गोत्र ब्रुव प्रवचन प्रहसन प्रकथन प्रत्ययन प्रपञ्च प्राय न्याय प्रचक्षण विचक्षण अवचक्षण खाध्याय भूयिष्ठ वानाम ॥ इति गोत्रादिः॥१॥ ३७८ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ।८।१।६७ ॥ काष्ठ दारुण अमाता पुत्र वेश अनाज्ञात अनुज्ञात अपुत्र अयुत अद्भुत अनुक्त भृश घोर सुख परम सुअति ॥ इति काष्ठादिः॥२॥ १५३ मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।८।२।९ ॥ यव दल्मि ऊर्मि ( उर्मि ) भूमि कृमि क्रुच्चा वशा द्राक्षा ध्राक्षा ध्रजि व्रजि ध्वजि निजि सिजि सञ्जि हरित् ककुत् मरुत् गरुत् इक्षु द्रु मधु ॥ इति यवादिराकृतिगणः ॥३॥ १३ * अहरादीनां पत्यांदिषूपसंख्यानम् * ।८।२।७० ॥ १ अहर गीर धूर ॥ इत्यहरादिः॥४॥ Page #466 -------------------------------------------------------------------------- ________________ ४६२ सिद्धान्तकौमुद्याम् । २ पति गण पुत्र ॥ इति पत्यादिः ॥५॥ ११ कस्कादिषु च ।८।३।४८ ॥ कस्कः कौतस्कुतः भ्रातुप्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साद्यस्क्रः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् बहिप्पलम् (बर्हिष्पलम् ) यजुप्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः ॥ इति कस्कादिराकृतिगणः ॥ ६॥ ९४ सुषामादिषु च ।८।३।९८ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः दुःषेधः सुषंधिः निषंधिः दुःषंधिः सुष्ठ दुष्ठु । गौरिषक्थः संज्ञायाम् । प्रतिष्णिका जलाषाहम् ( जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् ( दुन्दुभिषेचनम् ) । एति संज्ञायामगात् । नक्षत्राद्वा । हरिषेणः रोहिणीषेणः ॥ इति सुषामादिराकृतिगणः ॥ ७॥ २६४ न रपरस्मृपिमृजिस्पृशिस्पृहिसवनादीनाम् ।८।३।११० ॥ सवने सवने सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे किंसं किंसम् ( किंसः किंसः) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् । अश्वसनिमश्वसनिम् ॥ पाठान्तरम् ॥ सवनेसवने । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । संज्ञायां बृहस्पतिसवः । शकुनिसवनम् । सोमे सोमे सुते सुते । संवत्सरे संवत्सरे । बिसं बिसम् । किसम् किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः॥८॥ - ९६ * इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ८।४।६॥ इरिका मिरिका तिमिरा ॥ इतीरिकादिराकृतिगणः ॥९॥ ९६ * गिरिनद्यादीनां च ।८।४।१०॥ गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान माषोन आर्गयन ॥ इति गिरिनद्यादिराकृतिगणः॥१०॥ ___७३ क्षुम्नादिषु च ।८।४।३९ ॥ क्षुम्न नूनमन नन्दिन् नन्दन नगर । एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयोजयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः । आचार्यादणत्वं च ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ क्षुम्ना तृमु नृनमन नरनगर नन्दन । नृतिर्यङि । गिरिनदी गृहगमन निवेश निवास अग्नि अनूप आचार्यभोगीन चतुहायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुध्नादिः ॥११॥ ॥ इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः॥ Page #467 -------------------------------------------------------------------------- ________________ धातुपाठः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृतलं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् । पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ १ भू सत्तायाम् ॥ उदात्तः परस्मैभाषः ॥ २ एध वृद्धौ । ३ स्पर्ध संघर्षे । ४ गाई प्रतिष्ठालिप्सयोग्रन्थे च । ५ बाधृ लोडने । ६ नाथ । ७ नाधृ याच्ोपतापैश्वर्याशीःषु । ८ दध धारणे । ९ स्कुदि आप्रवणे । १० विदि श्वैत्ये । ११ वदि अभिवादनस्तुत्योः । १२ भदि कल्याणे सुखे च । १३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । १४ स्पदि किंचिचलने । १५ क्लिदि परिदेवने । १६ मुद हर्षे । १७ दद दाने । १८ प्वद १९ वर्द आखादने । २० उर्द माने क्रीडायां च । २१ कुर्द । २२ खुर्द । २३ गुर्द । २४ गुद क्रीडायामेव । २५ षूद क्षरणे । २६ हाद अव्यक्ते शब्दे । २७ लादी सुखे च । २८ खाद आखादने । २९ पर्द कुत्सिते शब्दे । ३० यती प्रयत्ने । ३१ युतृ । ३२ जुत भासने । ३३ वितृ । ३४ वेतृ याचने । ३५ श्रथि शैथिल्ये । ३६ ग्रथि कौटिल्ये । ३७ कत्थ श्लाघायाम् ॥ एधादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ ३८ अत सातत्यगमने। ३९ चिती संज्ञाने । ४० च्युतिर आसेचने । ४१ श्युतिर क्षरणे । ४२ मन्थ विलोडने । ४३ कुथि । ४४ पुथि । ४५ लुथि । ४६ मथि हिंसासंक्लेशनयोः। ४७ षिध गत्याम् । ४८ पिधू शास्त्रे माङ्गल्ये च । ४९ खादृ भक्षणे । ५० खद स्थैर्ये हिंसायां च । ५१ बद स्थैर्ये । ५२ गद व्यक्तायां वाचि । ५३ रद विलेखने । ५४ णद अव्यक्ते शब्दे । ५५ अर्द गतौ याचने च । ५६ नर्द। ५७ गर्द शब्दे । ५८ तर्द हिंसायाम् । ५९ पर्द कुत्सिते शब्दे । ६० खर्द दन्दशूके । ६१ अति। ६२ अदि बन्धने । ६३ इदि परमैश्वर्ये । ६४ बिदि अवयवे ॥ भिदि इत्येके । ६५ गडि वदनैकदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि चेष्टायाम् । ७० कदि । ७१ ऋदि । ७२ कुदि आह्वाने रोदने च । ७३ क्लिदि परिदेवने । ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ७५ शीक सेचने । ७६ लोक दर्शने । ७७ श्लोक संघाते । ७८ द्रेक ७९ धेकृ शब्दोत्साहयोः । ८० रेक शङ्कायाम् । ८१ सेकृ । ८२ रोक । ८३ स्रकि । ८४ श्रकि । ८५ श्लकि गतौ । ८६ शकि शङ्कायाम् । ८७ अकि लक्षणे । ८८ वकि कौटिल्ये । ८९ मकि मण्डने । ९० कक लौल्ये । ९१ कुक । ९२ वृक आदाने । ९३ चक तृप्तौ प्रतिघाते च ।९४ ककि । ९५ वकि । ९६ श्वकि । ९७ कि । ९८ ढोकृ । ९९ नौकृ १०० प्वष्क १०१ वस्क १०२ मस्क १०३ टिक १०४ टीकृ १०५ तिकृ १०६ तीकृ १०७ रघि । १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । Page #468 -------------------------------------------------------------------------- ________________ ४६४ सिद्धान्तकौमुद्याम् । १०९ अघि ११० वघि १११ मघि गत्याक्षेपे । मघि कैतवे च । ११२ राघृ ११३ लाथ ११४ द्राधृ सामर्थ्य ॥ ध्राङ् इत्यपि केचित् । द्रा आयामे च । ११५ श्लाघृ कत्थने ॥ शीकादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ ११६ फक्क नीचैर्गतौ । ११७ तक हसने । ११८ तकि कृच्छ्रजीवने । ११९ बुक्क भषणे । १२० कख हसने । १२१ ओख १२२ राख १२३ लाख १२४ द्राख १२५ भ्रातृ शोषणालमर्थयोः । १२६ शाख १२७ श्लाख व्याप्तौ । १२८ उख १२९ उखि १३० वख १३१ वखि १३२ मख १३३ मखि १३४ णख १३५ णखि १३६ रख १३७ रखि १३८ लख १३९ लखि १४० इख १४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७ वगि १४८ मगि १४९ तगि १५० त्वगि १५१ श्रगि १५२ श्लगि १५३ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ रिख त्रख त्रिखि शिखि इत्यपि केचित् । त्वगि कम्पने च । १५६ युगि १५७ जुगि १५८ बुगि वर्जने । १५९ घघ हसने । १६० मधि मण्डने । १६१ शिघि आघ्राणे ॥ फक्कादय उदात्ता उदात्तेतः परस्मैभाषाः। १६२ वर्च दीप्तौ । १६३ षच सेचने सेवने च । १६४ लोच दर्शने । १६५ षच व्यक्तायां वाचि । १६६ श्वच १६७ श्वचि गतौ । १६८ कच बन्धने । १६९ कचि १७० काचि दीप्तिबन्धनयोः । १७१ मच १७२ मुचि कल्कने ॥ कथन इत्यन्ये ॥ १७३ मच धारणोच्छ्रायपूजनेषु । १७४ पचि व्यक्तीकरणे । १७५ ष्टुच प्रसादे । १७६ ऋज गतिस्थानार्जनोपार्जनेषु । १७७ ऋजि १७८ भृजी भर्जने । १७९ एजृ १८० श्रेजृ १८१ भ्रातृ दीप्तौ । १८२ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ १८३ शुच शोके । १८४ कुच शब्दे तारे । १८५ कुञ्च १८६ क्रुञ्च कौटिल्याल्पीभावयोः। १८७ लुञ्च अपनयने । १८८ अञ्च गतिपूजनयोः । १८९ वञ्च १९० चञ्चु १९१ तञ्च १९२ त्वञ्चु १९३ ग्रुश्च १९४ म्लुच्चु १९५ ग्रुञ्चु १९६ म्लुचु गत्यर्थाः । १९७ ग्रचु १९८ ग्लुचु १९९ कुजु २०० खुजु स्तेयकरणे । २०१ ग्लुञ्च २०२ षस्ज गतौ । २०३ गुजि अव्यक्ते शब्दे । २०४ अर्च पूजायाम् । २०५ म्लेच्छ अव्यक्ते शब्दे । २०६ लछ २०७ लाछि लक्षणे । २०८ वाछि इच्छायाम् । २०९ आछि आयामे । २१० हीछ लज्जायाम् । २११ हुर्छा कौटिल्ये । २१२ मुर्छा मोहसमुच्छ्राययोः । २१३ स्फुर्छा विस्तृतौ । २१४ युछ प्रमादे । २१५ उछि उच्छे । २१६ उछी विवासे । २१७ ध्रज २१८ भ्रजि २१९ धृज २२० धृजि २२१ ध्वज २२२ ध्वजि गतौ । २२३ कूज अव्यक्ते शब्दे । २२४ अर्ज २२५ षर्ज अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज भर्त्सने । २२८ कर्ज व्यथने । २२९ खर्ज पूजने च । २३० अज गतिक्षेपणयोः २३१ तेज पालने । २३२ खज मन्थे । २३३ खजि गतिवैकल्ये । २३४ एन कम्पने । २३५ टुओस्फूर्जा वज्रनिर्घोषे । २३६ क्षि क्षये । २३७ क्षीज अव्यक्ते शब्दे । २३८ लज २३९ Page #469 -------------------------------------------------------------------------- ________________ धातुपाठे भ्वादयः । ४६५ लजि भर्जने। २४० लाज २४१ लाजि भर्सने च । २४२ जज २४३ जजि युद्धे । २४४ तुज हिंसायाम् । २४५ तुजि पालने । २४६ गज २४७ गजि २४८ गृज २४९ गुजि २५० मुज २५१ मुजि शब्दार्थाः । २५२ गज मदने च । २५३ वज २५४ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः (क्षिवर्ज) परस्मैभाषाः ॥ २५५ अट्ट अतिक्रमणहिंसनयोः । २५६ वेष्ट वेष्टने । २५७ चेष्ट चेष्टायाम् । २५८ गोष्ट २५९ लोष्ट संघाते । २६० घट्ट चलने । २६१ स्फुट विकसने । २६२ अठि गतौ । २६३ वठि एकचर्यायाम् । २६४ मठि २६५ कठि शोके । २६६ मुठि पालने । २६७ हेठ विबाधायाम् । २६८ एठ च । २६९ हिडि गत्यनादरयोः । २७० हुडि संघाते । २७१ कुडि दाहे । २७२ वडि विभाजने । २७३ मडि च । २७४ भडि परिभाषणे । २७५ पिडि संघाते । २७६ मुडि मार्जने । २७७ तुडि तोडने । २७८ हुड़ि वरणे ॥ हरणे इत्येके । २७९ चडि कोपे । २८० शडि रुजायां संघाते च । २८१ तडि ताडने । २८२ पडि गतौ । २८३ कडि मदे । २८४ खडि मन्थे । २८५ हेड २८६ होड़ अनादरे । २८७ बाड आप्लाव्ये । २८८ द्राड २८९ धाड विशरणे । २९० शाट्ट श्लाघायाम् ॥ अट्टादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २९१ शौ? गर्वे । २९२ यौट्ट बन्धे । २९३ म्लेट २९४ रोड उन्मादे । २९५ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९६ अट २९७ पट गतौ । २९८ रट परिभाषणे ॥ २९९ लट बाल्ये। ३०० शट रुजाविशरणगत्यवसादनेषु । ३०१ वट वेष्टने । ३०२ किट ३०३ खिट त्रासे । ३०४ शिट ३०५ षिट अनादरे। ३०६ जट ३०७ झट संघाते । ३०८ भट भृतौ । ३०९ तट उच्छ्राये । ३१० खट काङ्क्षायाम् । ३११ नट नृत्तौ । ३१२ पिट शब्दसंघातयोः । ३१३ हट दीप्तौ । ३१४ षट अवयवे । ३१५ लुट विलोडने ॥ डान्तोऽयमित्येके ॥ ३१६ चिट परप्रेष्ये । ३१७ विट शब्दे । ३१८ विट आक्रोशे ॥ हिट इत्येके ॥ ३१९ इट ३२० किट ३२१ कटी गतौ । ३२२ मडि भूषायाम् । ३२३ कुडि वैकल्ये । ३२४ मुट मर्दने । ३२५ चुडि अल्पीभावे । ३२६ मुडि खण्डने ॥ पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुठि स्तेये । रुडि लुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि । ३३१ वठ स्थौल्ये । ३३२ मठ मदनिवासयोः । ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ रठ इत्येके ॥ ३३५ हठ प्लतिशठत्वयोः ॥ बलात्कारे इत्यन्ये ॥ ३३६ रुठ ३३७ उठ ३३८ लुठ उपघाते ॥ ऊठ इत्येके ॥ ३३९ पिठ हिंसासंक्लेशनयोः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते ॥ शुठि इति खामी ॥ ३४२ कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड भावकरणे । ३४८ अड्ड अभियोगे। ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ ३५० क्रीड विहारे ॥ ३५१ तुट्ट तोडने ॥ तूड़ इत्येके ॥ ३५२ हुट्ट ३५३. हुड्ड Page #470 -------------------------------------------------------------------------- ________________ ४६६ सिद्धान्तकौमुद्याम् । ३५४ होडृ गतौ । ३५५ रौड अनादरे । ३५६ रोड ३५७ लोड उन्मादे । ३५८ अड उद्यमे ॥ ३५९ लड विलासे । लल इत्येके || ३६० कड मदे || कडि इत्येके || ३६१ गाडि वदनैकदेशे ॥ शौद्रादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ३६२ तिष्ट ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेट क्षरणार्थाः । तेष्ट कम्पने च । ३६६ ग्लेप्ट दैन्ये । ३६७ टुवेष्ट कम्पने । ३६८ केप्ट ३६९ गेट ३७० ग्लेट च । ३७१ मेप्ट ३७२ रेट ३७३ लेपृ गतौ । ३७४ त्रपूष् लज्जायाम् । ३७५ कपि चलने । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । ३८० कट वर्णे । ३८१ क्लीट अधार्थे । ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । ३८४ चीभृ च । ३८५ रेभृ शब्दे || अभिरभी कचित्पठ्येते ॥ ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जभी गात्रविनामे । ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धार्थे । ३९३ श्रम्भु प्रमादे || दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मने. भाषाः ॥ तिपिस्त्वनुदात्तः ॥ ३९५ गुपू रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । ३९९ जप मानसे च । ४०० चप सान्त्वने । ४०१ षप समवाये । ४०२ रप ४०३ लप व्यक्तायां वाचि । ४०४ चुप मन्दायां गतौ । ४०५ तुप ४०६ तुम्प ४०७ त्रुप ४०८ त्रुम्प ४०९ तुफ ४१० तुम्फ ४११ त्रुफ ४१२ चुम्फ हिंसार्थाः । ४१३ पर्प ४१४ रफ ४१५ रफि ४१६ अर्ब ४१७ पर्ब ४९८ लर्ब ४१९ बर्ब ४२० मर्ब ४२१ कर्ब ४२२ खर्ब ४२ ३ गर्ब ४२४ शर्ब ४२५ पर्व ४२६ चर्ब गतौ । ४२७ कुबि आच्छादने । ४२८ लुबि ४२९ तुबि अर्दने । ४३० चुबि वक्त्रसंयोगे ४३१ पृभु ४३२ पृम्भु हिंसार्थौ ॥ षिभु षिम्भु इत्येके ॥ ४३३ शुभ ४३४ शुम्भ भाषणे ॥ भासन इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४३५ घिणि ४३६ घुणि ४३७ घृणि ग्रहणे । ४३८ घुण ४३९ घूर्ण भ्रमणे । ४४० पण व्यवहारे स्तुतौ च । ४४१ पन च । ४४२ भाम क्रोधे । ४४३ क्षमूष् सहने । ४४४ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ४४५ अण ४४६ रण ४४७ वण ४४८ भण ४४९ मण ४५० कण ४५१ कण ४५२ व्रण ४५३ भ्रूण ४५४ ध्वण शब्दार्थाः ॥ धण इत्यपि केचित् ॥ ४५५ ओ अपनयने । ४५६ शोणृ वर्णगत्योः । ४५७ श्रोण संघाते । ४५८ लोण च । ४५९ पैण गतिप्रेरणश्लेषणेषु । ४६० भ्रण शब्दे ॥ रण इत्यपि केचित् ॥ ४६१ कनी दीप्तिकान्तिगतिषु । ४६२ ष्टन ४६३ वन शब्दे । ४६४ वन ४६५ षण संभक्तौ । ४६६ अम गत्यादिषु । ४६७ द्रम ४६८ हम्म ४६९ मीमृ गतौ । ४७० चमु ४७१ छमु ४७२ जमु ४७३ झमु अदने । ४७४ क्रमु पादविक्षेपे । अणादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४७५ अय ४७६ वय ४७७ पय ४७८ मय ४७९ चय ४८० तय ४८१ णय गतौ । ४८२ Page #471 -------------------------------------------------------------------------- ________________ धातुपाठे भ्वादयः । ४६७ दय दानगतिरक्षणहिंसादानेषु । ४८३ स्य गतौ । ४८४ ऊयी तन्तुसंताने । ४८५ पूयी विशरणे दुर्गन्धे च । ४८६ कुयी शब्दे उन्दे च । ४८७ क्ष्मायी विधूनने । ४८८ स्फायी ४८९ ओप्यायी वृद्धौ । ४९० तायृ संतानपालनयोः । ४९१ शल चलनसंवरणयोः । ४९२ वल ४९३ वल्ल संवरणे संचरणे च । ४९४ मल ४९५ मल्ल धारणे । ४९६ भल ४९७ भल्ल परिभाषण हिंसादानेषु । ४९८ कल शब्दसंख्यानयोः । ४९९ कल अव्यक्ते शब्दे || अशब्द इति स्वामी ।। ५०० तेवृ ५०१ देव देवने । ५०२ वृ ५०३ गेवृ ५०४ ग्लेवृ ५०५ पेवृ ५०६ मेवॄ ५०७ म्लेवृ सेवने ॥ शेव खेवृ क्लेव इत्येके || ५०८ रेवृ प्लवगतौ ॥ अयादय उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ५०९ मव्य बन्धने । ५१० सूर्य ५११ ई ५१२ ईर्ष्या ईर्ष्यार्थाः । ५१३ हय गतौ । ५१४ शुच्य अभिषवे ॥ चुच्य इत्येके ॥ ५१५ हर्य गतिकान्त्योः । ५१६ अल भूषणपर्याप्तिवारणेषु || अयं खरितेदित्येके । ५१७ त्रिफला विशरणे । ५१८ मील ५१९ श्मील ५२० स्मील ५२१ क्ष्मील निमेषणे । ५२२ पील प्रतिष्टम्भे । ५२३ नील वर्णे । ५२४ शील समाधौ । ५२५ कील बन्धने । ५२६ कूल आवरणे । ५२७ शूल रुजायां संघोषे च । ५२८ तूल निष्कर्षे । ५२९ पूल संघाते । ५३० मूल प्रतिष्ठायाम् । ५३१ फल निष्पत्तौ । ५३२ चुल्ल भावकरणे । ५३३ फुल्ल विकसने । ५३४ चिल शैथिल्ये भावकरणे च । ५३५ तिल गतौ ॥ तिल इत्येके ॥ ५३६ वेल ५३७ चेऌ ५३८ केऌ ५३९ खेल ५४० क्ष्वेल ५४१ वेल्ल चलने । ५४२ पेल ५४३ फेल ५४४ शेल गतौ । पेल इत्येके । ५४५ स्खल संचलने । ५४६ खल संचये । ५४७ गल अदने । ५४८ षल गतौ । ५४९ दल विशरणे । ५५० वल ५५१ वल आशुगमने ५५२ खोल ५५३ खोऋ गतिप्रतिघाते । ५५४ धो गतिचातुर्ये । ५५५ त्सर छद्मगतौ । ५५६ क्मर हूर्च्छने । ५५७ अभ्र ५५८ वत्र ५५९ मा ५६० चर गत्यर्थः ॥ चरतिर्भक्षणेऽपि ॥ ५६१ ष्ठिवु निरसने । ५६२ जि जये । ५६३ जीव प्राणधारणे । ५६४ पीव ५६५ मीव ५६६ तीव ५६७ णीव स्थौल्ये । ५६८ क्षी ५६९ क्षेत्र निरसने । ५७० उर्वी ५७१ तुर्वी ५७२ थुर्वी ५७३ दुर्वी ५७४ धुर्वी हिंसार्थाः । ५७५ गुर्वी उद्यमने । ५७६ मुर्वी बन्धने । ५७७ पुर्व ५७८ पर्व ५७९ मर्व पूरणे । ५८० चर्व अदने । ५८१ भर्व हिंसायाम् । ५८२ कर्व ५८३ खर्व ५८४ गर्व दर्पे । ५८५ अर्व ५८६ शर्व ५८७ षर्व हिंसायाम् । ५८८ इवि व्याप्तौ । ५८९ पिवि ५९० मिवि ५९१ णिवि सेचने ॥ सेवन इत्येके ॥ ५९२ हिवि ५९३ दिवि ५९४ धिवि ५९५ जिवि प्रीणनार्थाः । ५९६ रिवि ५९७ रवि ५९८ धवि गत्यर्थाः । ५९९ कृवि हिंसाकरणयोश्च । ६०० मव बन्धने । ६०१ अव रक्षणगतिकान्तिप्रीतितृत्यवगमप्रवेशश्रवणखाभ्यर्थयाचनक्रियेच्छादीत्यवास्यालिङ्गनहिंसादानभागवृद्धिषु ॥ मध्यादय उदात्ता उदात्तेतः परस्मैभाषाः । जिस्त्वनु Page #472 -------------------------------------------------------------------------- ________________ ४६८ सिद्धान्तकौमुद्याम् । दात्तः ॥ ६०२ धावु गतिशुद्ध्योः । उदात्तः स्वरितेदुभयतोभाषः ६०३ धुक्ष ६०४ धिक्ष संदीपनक्लेशनजीवनेषु । ६०५ वृक्ष वरणे । ६०६ शिक्ष विद्योपादाने । ६०७ भिक्ष भिक्षायामलाभे लाभे च । ६०८ क्लेश अव्यक्तायां वाचि ॥ बाधने इति दुर्गः ॥ ६०९ दक्ष वृद्धौ शीघ्रार्थे च । ६१० दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । ६११ ईक्ष दर्शने । ६१२ ईष गतिहिंसादर्शनेषु । ६१३ भाष व्यक्तायां वाचि । ६१४ वर्ष नेहने । ६१५ गेष अन्विच्छायाम् ॥ ग्लेषु इत्येके ॥ ६१६ पेष प्रयत्ने । ६१७ जेषे ६१८ णे ६१९ एप ६२० प्रेष गतौ । ६२१ रेषे ६२२ हेषु ६२३ हेष अव्यक्ते शब्दे । ६२४ कास शब्दकुत्सायाम् । ६२५ भासू दीप्तौ । ६२६ णास ६२७ रासृ शब्दे । ६२८ णस कौटिल्ये । ६२९ भ्यस भये । ६३० आङः शसि इच्छायाम् । ६३१ ग्रसु ६३२ ग्लसु अदने । ६३३ ईह चेष्टायाम् । ६३४ वहि ६३५ महि वृद्धौ । ६३६ अहि गतौ । ६३७ गर्ह ६३८ गल्ह कुत्सायाम् । ६३९ बर्ह ६४० बल्ह प्राधान्ये । ६४१ बर्ह ६४२ वल्ह परिभाषणहिंसाच्छादनेषु । ६४३ प्लिह गतौ । ६४४ वेह ६४५ जेह ६४६ बाह प्रयत्ने ॥ जेहृ गतावपि ॥ ६४७ दाहृ निद्राक्षये ॥ निक्षेपे इत्येके ॥ ६४८ का, दीप्तौ । ६४९ ऊह वितर्के । ६५० गाहू विलोडने । ६५१ गृहू ग्रहणे । ६५२ ग्लह च । ६५३ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ६५४ घुषिर् अविशब्दने । ६५५ अक्षू व्याप्ती । ६५६ तथु ६५७ त्वष तनूकरणे । ६५८ उक्ष सेचने । ६५९ रक्ष पालने । ६६० णिक्ष चुम्बने । ६६१ तृक्ष ६६२ स्तृक्ष ६६३ णक्ष गतौ । ६६४ वक्ष रोषे ॥ संघाते इत्येके ॥ ६६५ मृक्ष संघाते ॥ म्रक्ष इत्येके ॥ ६६६ तक्ष त्वचने । ६६७ सूर्भ आदरे । ६६८ काक्षि ६६९ वाक्षि ६७० माक्षि काङ्क्षायाम् । ६७१ द्राक्षि ६७२ भ्राक्षि ६७३ ध्वाक्षि घोरवासिते च । ६७४ चूष पाने । ६७५ तूष तुष्टौ । ६७६ पूष वृद्धौ । ६७७ मूष स्तेये । ६७८ लूष ६७९ रूष भूषायाम् । ६८० शूष प्रसवे । ६८१ यूष हिंसायाम् । ६८२ जूष च । ६८३ भूष अलंकारे । ६८४ ऊष रुजायाम् । ६८५ इष उञ्छे । ६८६ कष ६८७ खष ६८८ शिष ६८९ जप ६९० झष ६९१ शष ६९२ वष ६९३ मष ६९४ रुष ६९५ रिष हिंसाः । ६९६ भष भर्त्सने । ६९७ उष दाहे । ६९८ जिषु ६९९ विषु ७०० मिषु सेचने । ७०१ पुष पुष्टौ । ७०२ श्रिषु ७०३ श्लिषु ७०४ पुषु ७०५ प्लुषु दाहे । ७०६ पृषु ७०७ वृषु ७०८ मृषु सेचने ॥ मृषु सहने च ॥ इतरौ हिंसासंक्लेशनयोश्च ॥ ७०९ घृषु संघर्षे । ७१० हृषु अलीके । ७११ तुस ७१२ इस ७१३ ह्रस ७१४ रस शब्दे । ७१५ लस श्लेषणक्रीडनयोः ७१६ घस्ल अदने । ७१७ जर्ज ७१८ चर्च ७१९ झर्झ परिभाषणहिंसातर्जनेषु । ७२० पिसृ ७२१ पेस गतौ । ७२२ हसे हसने । ७२३ णिश समाधौ । ७२४ मिश ७२५ मश शब्दे रोषकृते च । ७२६ शव गतौ । ७२७ शश प्लुतगतौ । ७२८ शसु हिंसायाम् । Page #473 -------------------------------------------------------------------------- ________________ धातुपाठे भ्वादयः। ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्कने । ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दृह ७३५ दृहि ७३६ बृह ७३७ बृहि वृद्धौ ॥ बृहि शब्दे च । बृहिर् इत्येके ॥ ७३८ तुहिर् ७३९ दुहिर् ७४० उहिर् अर्दने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः। घसिस्त्वनुदात्तः॥७४२ द्युत दीप्तौ । ७४३ श्विता वर्णे । ७४४ जिमिदा स्नेहने । ७४५ अिग्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके । निविदा चेत्येके ॥ ७४६ रुच दीप्तावभिप्रीतौ च । ७४७ घुट परिवर्तने । ७४८ रुट ७४९ लुट ७५० लुठ प्रतिघाते । ७५१ शुभ दीप्तौ । ७५२ शुभ संचलने । ७५३ णभ ७५४ तुभ हिंसायाम् ॥ आद्योऽभावेऽपि ॥ ७५५ संसु ७५६ ध्वंसु ७५७ भ्रंसु अवलंसने ॥ ध्वंसु गतौ च । अंशु इत्यपि केचित् ॥ ७५८ स्रम्भु विश्वासे । ७५९ वृतु वर्तने । ७६० वृधु वृद्धौ । ७६१ शृधु शब्दकुत्सायाम् । ७६२ स्यन्दू प्रस्रवणे । ७६३ कृपू सामर्थ्य ॥ द्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः । वृत्॥७६४ घट चेष्टायाम् । ७६५ व्यथ भयसंचलनयोः । ७६६ प्रथ प्रख्याने । ७६७ प्रस विस्तारे । ७६८ म्रद मर्दने । ७६९ स्खद स्खदने । ७७० क्षजि गतिदानयोः । ७७१ दक्ष गतिहिंसनयोः । ७७२ कृप कृपायां गतौ च । ७७३ कदि ७७४ ऋदि ७७५ क्लदि वैक्लव्ये । वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रदक्लदाविति चानिदितौ इति मैत्रेयः ॥ ७७६ जित्वरा संभ्रमे ॥ घटादयाषितः उदात्ता अनुदात्तेत आत्मने भाषाः॥ ७७७ ज्वर रोगे । ७७८ गड सेचने । ७७९ हेड वेष्टने । ७८० वट ७८१ भट परिभाषणे । ७८२ नट नृत्तौ ॥ गतावित्यन्ये ॥ ७८३ ष्टक प्रतिघाते । ७८४ चक तृप्तौ । ७८५ कखे हसने । ७८६ रगे शङ्कायाम् । ७८७ लगे सङ्गे । ७८८ हगे ७८९ हगे ७९० षगे ७९१ ष्टगे संवरणे । ७९२ कगे नोच्यते । ७९३ अक ७९४ अग कुटिलायां गतौ । ७९५ कण ७९६ रण गतौ । ७९७ चण ७९८ शंण ७९९ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ८०० श्रथ. ८०१ श्लथ ८०२ ऋथ ८०३ क्लथ हिंसार्थाः । ८०४ वन च । ८०५ वनु च नोच्यते । ८०६ ज्वल दीप्तौ । ८०७ ह्वल ८०८ हल चलने । ८०९ स्मृ आध्याने । ८१० दृ भये । ८११ नू नये । ८१२ श्रा पाके । मारणतोषणनिशामनेषु ८१३ ज्ञा । ८१४ कम्पने चलिः । ८१५ छदिर ऊर्जने । जिह्वोन्मथने ८१६ लडिः । ८१७ मदी हर्षग्लेपनयोः । ८१८ ध्वन शब्दे । ८१९ दलि ८२० वलि ८२१ स्खलि ८२२ रणि ८२३ ध्वनि ८२४ त्रपि ८२५ क्षपयश्चेति भोजः । ८२६ खन अवतंसने ॥ घटादयो मितः॥ ८२७ जनी ८२८ जूष ८२९ कसु ८३० रञ्जो ८३१ ऽमन्ताश्च । ८३२ ज्वल ८३३ बल ८३४ हल ८३५ नमामनुपसर्गाद्वा । ८३६ ग्ला ८३७ मा ८३८ वनु ८३९ वमां च । न ८४० कमि ८४१ अमि ८४२ चसाम् । ८४३ शमोऽदर्शने । ८४४ यमोपरिवेषणे । ८४५ स्खदिर् अवपरिभ्यां च । ८४६ फण Page #474 -------------------------------------------------------------------------- ________________ ४७० सिद्धान्तकौमुद्याम् । गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८४७ राजू दीप्तौ ॥ उदात्तः खरितेदुभयतो भाषः । ८४८ टुआ नृ ८४९ आशृ ८५० दुला दीप्तौ ॥ उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ८५१ स्यमु ८५२ खन ८५३ ध्वन शब्दे । ८५४ षम ८५५ ष्टम अवैकल्ये ॥ वृत् ॥ ८५६ ज्वल दीप्तौ । ८५७ चल कम्पने । ८५८ जल घातने । ८५९ ८ल ८६० टुल वैक्लव्ये । ८६१ ल स्थाने । ८६२ हल विलेखने । ८६३ णल गन्धे ॥ बन्धने इत्येके || ८६४ पल गतौ । ८६५ बल प्राणने धान्यावरोधने च । ८६६ पुल महत्त्वे । ८६७ कुल संस्त्याने बन्धुषु च । ८६८ शल ८६९ हुल ८७० पत्लृ गतौ । ८७१ क्वथ निष्पाके । ८७२ कथे गतौ । ८७३ मधे विलोडने । ८७४ टुवम उरिणे । ८७५ भ्रमु चलने । ८७६ क्षर संचलने ॥ स्वमादय उदात्ता उदात्तेतः परस्मै भाषाः ॥ ८७७ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मने भाषः ॥ ८७८ रमु क्रीडायाम् | अनुदात्त उदात्तेदात्मने भाषः ॥ ८७९ षढ्ढ विशरंणगत्यवसादनेषु। ८८० शब्द शातने । ८८१ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८८२ कुच संपर्चन कौटिल्यप्रतिष्टम्भविलेखनेषु । ८८३. बुध अवगमने । ८८४ रुह बीजजन्मनि प्रादुर्भावे च । ८८५ कस गतौ ॥ वृत् । कुचादय उदात्ता उदात्तेतः परस्मैभाषाः । रुहिस्त्वनुदात्तः ॥ ८८६ हिक्क अव्यक्ते शब्दे । ८८७ अनु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८८८ दुया याच्ञायाम् । ८८९ रेटृ परिभाषणे । ८९० चते ८९१ चदे याचने । ८९२ प्रोथ पर्याप्तौ । ८९३ मिह ८९४ मेह मेधाहिंसनयोः । थान्ताविमाविति स्वामी । धान्ताविति न्यासः || ८९५ मेधृ संगमे च । ८९६ णिह ८९७ णेदृ कुत्सासंनिकर्षणयोः । ८९८ श्रूधु ८९९ मृधु उन्दने । ९०० बुधिर्बोधने । ९०१ उबुन्दिर् निशामने । ९०२ वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥ ९० ३ खनु अवदारणे । ९०४ ची आदानसंवरणयोः। ९०५ चायृ पूजानिशामनयोः । ९०६ व्यय गतौ । ९०७ दाव दाने । ९०८ भेट भये ॥ गतावित्यके ॥ ९०९ श्रेषृ ९१० भ्लेषृ गतौ । ९११ अस गतिदीस्यादानेषु || अष इत्येके ९१२ स्पश बाधनस्पर्शनयोः । ९१३ लष कान्तौ । ९१४ चष भक्षणे । ९१५ छष हिंसायाम् । ९१६ झष आदानसंवरणयोः । ९१७ अक्ष ९१८ लक्ष अदने । ९१९ दासृ दाने । ९२० माह माने । ९२१ गुहू संवरणे ॥ हिक्कादय उदात्ताः स्वरितेत उभयतो भाषाः ॥ ९२२ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः। ९२३ भृञ् भरणे । ९२४ हृञ् हरणे । ९२५ धृञ् धारणे । ९२६ णीञ् प्रापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतो भाषाः ॥ ९२७ धेट् पाने । ९२८ ग्लै ९२९ म्लै हर्षक्षये । ९३० द्यै न्यक्करणे । ९३१ द्वै खमे । ९३२ मै तृप्तौ । ९३३ ध्यै चिन्ता • याम् । ९३४ रै शब्दे । ९३५ स्त्यै ९३६ मै शब्दसंघातयोः । ९३७ खै खदने । ९३८ Page #475 -------------------------------------------------------------------------- ________________ धातुपाठे भ्वादयः। झै ९३९ जै ९४० पै क्षये । ९४१ कै ९४२ गै शब्दे । ९४३ शै ९४४ औ पाके । ९४५ पै ९४६ ओवै शोषणे । ९४७ ष्टै वेष्टने । ९४८ प्णै वेष्टने ॥ शोभायां चेत्येके ॥ ९४९ दैप् शोधने । ९५० पा पाने । ९५१ ब्रा गन्धोपादाने । ९५२ ध्मा शब्दामिसंयोगयोः । ९५३ ष्ठा गतिनिवृत्तौ । ९५४ म्ना अभ्यासे । ९५५ दाण् दाने । ९५६ ६ कौटिल्ये । ९५७ स्वृ शब्दोपतापयोः । ९५८ स्मृ चिन्तायाम् । ९५९ ड संवरणे । ९६० सृ गतौ । ९६१ ऋ गतिप्रापणयोः । ९६२ गृ ९६३ घृ सेचने । ९६४ ध्वृ हूर्च्छने । ९६५ स्रु गतौ । ९६६ षु प्रसवैश्वर्ययोः । ९६७ श्रु श्रवणे । ९६८ ६ स्थैर्ये । ९६९ दु ९७० द्रु गतौ । ९७१ जि ९७२ जि अभिभवे ॥ धयत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ९७३ ष्मिङ् ईषद्धसने । ९७४ गुङ् अव्यक्ते शब्दे । ९७५ गाङ् गतौ । ९७६ कुङ् ९७७ घुङ् ९७८ उङ् ९७९ डुङ् शब्दे ॥ उङ् कुङ् खुङ् गुङ् घुङ कुङ् इत्यन्ये ॥ ९८० च्युङ् ९८१ ज्युङ् ९८२ पुङ् ९८३ प्लुङ् गतौ ॥ क्लुङ् इत्येके ॥ ९८४ रुङ गतिरेषणयोः । ९८५ धृङ् अवध्वंसने । ९८६ मेङ प्रणिदाने । ९८७ दे रक्षणे । ९८८ श्यैङ् गतौ । ९८९ प्यैङ् वृद्धौ । ९९० त्रैङ् पालने ॥ मिङादयोऽनुदात्ता आत्मनेभाषाः॥ ९९१ पूङ् पवने । ९९२ मूङ् बन्धने । ९९३ ङीङ् विहायसा गतौ ॥ पूङादयस्त्रय उदात्ता आत्मनेभाषाः ॥ ९९४ तृ प्लवनतरणयोः ॥ उदात्त: परस्मैभाषः॥९९५ गुप गोपने । ९९६ तिज निशाने । ९९७ मान पूजायाम् । ९९८ बध बन्धने ॥ गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥९९९ रभ राभस्ये । १००० डुलभष् प्राप्तौ । १००१ प्वञ्ज परिष्वङ्गे । १००२ हद पुरीषोत्सर्गे ॥रभादयश्वत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥ १००३ अिष्विदा अव्यक्ते शब्दे ।। उदात्त उदात्तेत् परस्मैभाषः ॥ १००४ स्कन्दिर गतिशोषणयोः । १००५ यभ मैथुने । १००६ णम प्रहृत्वे शब्दे च । १००७ गम्ल १००८ सृप्ल गतौ । १००९ यम उपरमे । १०१० तप संतापे । १०११ त्यज हानौ । १०१२ षञ्ज सङ्गे । १०१३ दृशिर् प्रेक्षणे । १०१४ दंश दर्शने । १०१५ कृष विलेखने । १०१६ दह भस्मीकरणे । १०१७ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १०१८ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः॥ १०१९ दान खण्डने । १०२० शान तेजने ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १०२१ डुपचष् पाके । १०२२ षच समवाये । १०२३ भज सेवायाम् । १०२४ रञ्ज रागे । १०२५ शप आक्रोशे । १०२६ त्विष दीप्तौ । १०२७ यज देवपूजासंगतिकरणदानेषु । १०२८ डुवप् बीजसंताने छेदनेऽपि । १०२९ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः । षचिस्तूदात्तः॥ १०३० वस निवासे ॥ अनुदात्त उदात्तेत् परस्मैभाषः ॥ १०३१ वेञ् तन्तुसंताने । १०३२ व्यञ् संवरणे । १०३३ हृञ् स्पर्धायां शब्दे Page #476 -------------------------------------------------------------------------- ________________ ४७२ सिद्धान्तकौमुद्याम् । च ॥ वेनादयस्त्रयोऽनुदात्ता. उभयतोभाषाः ॥ १०३४ वद व्यक्तायां वाचि । १०३५ टुओश्चि गतिवृद्ध्योः ॥ वृत् । अयं वदतिश्चोदात्तौ परस्मैभाषौ ॥ ... इति शब्धिकरणा भ्वादयः॥१॥ १ अद भक्षणे । २ हन हिंसागत्योः ॥ अनुदात्तावुदात्तेतौ परस्मैपदिनौ ॥ ३ द्विष अप्रीतौ । ४ दुह प्रपूरणे । ५ दिह उपचये। ६ लिह आखादने ॥ द्विषादयोऽनुदात्ताः खरितेत उभयतोभाषाः ॥ ७ चक्षिा व्यक्तायां वाचि । अयं दर्शनेऽपि ॥ अनुदात्तोनुदात्तेदात्मनेपदी ॥ ८ ईर गतौ कम्पने च । ९ ईड स्तुतौ । १० ईश ऐश्वर्ये । ११ आस उपवेशने । १२ आङः शासु इच्छायाम् । १३ वस आच्छादने १४ कसि गतिशासनयोः ॥ कस इत्येके । कश इत्यपि ॥ १५ णिसि चुम्बने । १६ णिजि शुद्धौ । १७ शिजि अव्यक्ते शब्दे । १८ पिजि वर्णे ॥ संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्येके । अव्यक्ते शब्दे इतीतरे । पृजि इत्येके ॥ १९ वृजी वर्जने ॥ वृजि इत्यन्ये ॥ २० पृजी संपर्चने ॥ ईरादय उदात्ता अनुदात्तेत आत्मने भाषाः॥ २१ पूङ् प्राणिगर्भविमोचने ॥ २२ शीङ् स्वप्ने ॥ उदात्तावात्मनेभाषौ ॥२३ यु मिश्रणेऽमिश्रणे च । २४ रु शब्दे । २५ णु स्तुतौ । २६ टुक्षु शब्दे । २७ क्ष्णु तेजने । २८ ष्णु प्रस्रवणे ॥ युप्रभृतय उदात्ता उदात्ते तः परस्मैभाषाः॥२९ ऊर्गुम् आच्छादने ॥ उदात्त उभयतोभाषः॥३० गु अभिगमने । ३१ षु प्रसवैश्वर्ययोः । ३२ कु शब्दे । ३३ ष्टुञ् स्तुतौ ।। धुप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ स्तौतिस्तूभयतोभाषः ॥ ३४ ब्रूजू व्यक्तायां वाचि ॥ उदात्त उभयतोभाषः ॥ ३५ इण् गतौ । ३६ इङ् अध्ययने । ३७ इक् स्मरणे । ३८ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । ३९ या प्रापणे । ४० वा गतिगन्धनयोः । ४१ भा दीप्तौ । ४२. ष्णा शौचे । ४३ श्रा पाके । ४४ द्रा कुत्सायां गतौ । ४५ प्सा भक्षणे । ४६ पा रक्षणे । ४७ रा दाने । ४८ ला आदाने ॥ द्वावपि दाने इति चन्द्रः ॥ ४९ दाप् लवने । ५० ख्या प्रकथने । ५१ प्रा पूरणे । ५२ मा माने । ५३ वच परिभाषणे ॥ इण्प्रभृतयोऽनुदात्ताः परस्मैभाषाः। इङ् त्वात्मनेपदी॥ ५४ विद ज्ञाने । ५५ अस् भुवि । ५६ मृजू शुद्धौ । ५७ रुदिर अश्रुविमोचने ॥ विदादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ५८ निष्वप् शये । उदात्तः परस्मैभाषाः॥ ५९ श्वस प्राणने । ६० अन च । ६१ जक्ष भक्षहसनयोः ॥ वृत् ॥ ६२ जागृ निद्राक्षये । ६३ दरिद्रा दुर्गतौ । ६४ चकास दीप्तौ। ६५ शासु अनुशिष्टौ ॥ श्वसादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ६६ दीधीङ् दीप्तिदेवनयोः । ६७ वेवीङ् वेतिना तुल्ये ॥ उदात्तावात्मने भाषौ ॥ ६८ षस ६९ सस्ति स्वप्ने । ७० वश कान्तौ ॥ षसादय उदात्ता उदात्तेतः ॥ ७१ चर्करीतं च । ७२ ढुङ् अपनयने ॥ अनुदात्त आत्मनेभाषः॥ इति लग्विकरणा अदादयः॥२॥ Page #477 -------------------------------------------------------------------------- ________________ धातुपाठे दिवादयः । ४७३ १ हु दानादनयोः ॥ आदाने चेत्येके ॥ २ जिभी भये । ३ ही लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ४ पृ पालनपूरणयोः ॥ पृ इत्येके ॥ उदात्तः परस्मैभाषः ॥ ५ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः॥ ६ माङ् माने शब्दे च। ७ ओहाङ्गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ ८ ओहाक् त्यागे॥ अनुदात्तः परस्मैपदी ॥ ९ डुदाञ् दाने । १० डुधाञ् धारणपोषणयोः ॥ दाने इत्यप्येके ॥ अनुदात्तावुभयतोभाषौ ॥ ११ णिजिर् शौचपोषणयोः । १२ विजिर् पृथग्भावे । १३ विष्ल व्याप्तौ ॥ णिजिरादयोऽनुदात्ताःखरितेत उभयतोभाषाः॥१४ घृ क्षरणदीप्त्योः । १५ हृ प्रसह्यकरणे । १६ ऋ१७ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥१८ भस भर्त्सनदीप्त्योः ॥ उदात्त उदात्तेत् परस्मैपदी ॥ १९ कित ज्ञाने ॥ अनुदात्तः परस्मैपदी ॥ २० तुर त्वरणे । २१ धिष शब्दे । २२ धन धान्ये । २३ जन जनने ॥ तुरादय उदात्ता उदात्तेतः परस्मैभाषाः॥ २४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषाः । घृप्रभृतय एकादशच्छन्दसि । इयर्ति भाषायामपि ॥ इति श्लुविकरणा जुहोत्यादयः ॥ ३॥ १ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदखानकान्तिगतिषु । २ षिवु तन्तुसंताने । ३ सिवु गतिशोषणयोः । ४ ठिवु निरसने । ५ ष्णुसु अदने ॥ आदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ष्णसु निरसने । ७ नसु हरणदीप्त्योः । ८ व्युष दाहे । ९ प्लुष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे। १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुध परिवेष्टने । १५ क्षिप प्रेरणे । १६ पुष्द विकसने। १७ तिम १८ ष्टिम १९ ष्टीम आर्दीभावे । २० व्रीड चोदने लजायां च । २१ इष गतौ। २२ षह २३ षुह चक्यर्थे । २४ जृष् २५ अष् वयोहानौ ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । क्षिपिस्त्वनुदात्तः। २६ घूङ प्राणिप्रसवे । २७ दूङ् परितापे ॥ उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये । २९ डीङ् विहायसा गतौ । ३० धीङ् आधारे । ३१ मीङ् हिंसायाम् । ३२ रीङ् श्रवणे । ३३ लीङ् श्लेषणे । ३४ व्रीङ् वृणोत्यर्थे ॥ वृत्॥स्वादय ओदितः॥ ३५ पीङ् पाने । ३६ माङ् माने । ३७ ईङ् गतौ । ३८ प्रीङ् प्रीतौ । दीङादय आत्मनेपदिनोऽनुदात्ताः । डी तूदात्तः॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि । ४२ दो अवखण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥ ४३ जनी प्रादुर्भावे । ४४ दीपी दीप्तौ । ४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसागत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः । ५१ शूरी हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा। ५४ वृतु वरणे । ५५ क्लिश उपतापे । ५६ का दीप्तौ । ५७ वाच शब्दे ॥ जन्यादय उदात्ता अनु ६० Page #478 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । दात्तेत आत्मने भाषाः । तपिस्त्वनुदात्तः ॥ ५८ मृष तितिक्षायाम् । ५९ ई शुचिर् पूतीभावे ॥ उदात्तौ खरितेतावुभयतो भाषौ ॥ ६० ह बन्धने । ६१ रञ्ज रागे । ६२ शप आक्रोशे ॥ णहादयस्त्रयोऽनुदात्ताः खरितेत उभयतो भाषाः ॥ ६३ पद गतौ । ६४ खिद दैन्ये । ६५ विद सात्तायाम् । ६६ बुध अवगमने । ६७ युध संप्रहारे । ६८ अनोरुध कामे । ६९ अण प्राणने || अन इत्येके || ७० मन ज्ञाने । ७१ युज समाधौ । ७२ सृज विसर्गे । ७३ लिश अल्पीभावे ॥ पदादयोऽनुादत्ता अनुदात्तेत आत्मनेभाषाः ॥ ७४ राधो ऽकर्मकाद्धावेव । ७५ व्या ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुष प्रीतौ । ७९ दुष वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शुक विभाषितो मर्षणे । ८२ विदा गात्रप्रक्षरणे । ८३ क्रुध क्रोधे । ८४ क्षुध बुभुक्षायाम् । ८५ शुध शौचे । ८६ षिधु संराद्धौ ॥ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७ र हिंसासंराध्योः । ८८ णश अदर्शने । ८९ तृप प्रीणने । ९० प हर्षमोहनयोः । ९१ द्रुह जिघांसायाम् । ९२ मुह वैचित्ये । ९३ ष्णुह उद्गिरणे । ९४ ष्णिह प्रीतौ ॥ वृत् रधादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ९५ शत्रु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे । ९८ श्रमु तपसि खेदे च । ९९ भ्रमु अनवस्थाने । १०० क्षम् सहने । १०१ क्लमु ग्लानौ । १०२ मदी हर्षे ॥ वृत् ॥ १०३ असु क्षेपणे । १०४ सु प्रयत्ने । १९५ जसु मोक्षणे । १०६ तसु उपक्षये । १०८ वसु स्तम्भे । १०९ व्युष विभागे || व्युस इत्यन्ये ॥ युस इत्यपरे ॥ १०७ दसु च । ११० पुष । ११२ कुस संश्लेषणे । ११३ वुस उत्सर्गे । ११४ मुस खण्डने । विलोडने । ११७ उच समवाये | दाहे । १११ बिस प्रेरणे ११५ मसी परिणामे ॥ समी इत्येके ॥ ११८ भ्रशु ११९ भ्रंशु अधःपतने । १२२ जितृषा पिपासायाम् । १२३ हृष तुष्टौ । ११६ लुठ १२० वृश वरणे । तनूकरणे । १२५ रिष हिंसायाम् । १२६ डिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप १२९ युपु १३० रुप १३४ णभ १३५ तुभ १३१ लुपु विमोहने । १३२ लुभ गार्थ्ये । १३३ क्षुभ संचलने हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते ॥ १३६ क्लिदू आर्द्राभावे । १३७ ञिमिदा स्नेहने । १३८ ञिक्ष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति इयविकरणा दिवादयः ॥ ४ ॥ ४७४ 3 १२४ रुप व्याकुलत्वे । । १२१ कृश १ षुञ् अभिषवे । २ षिञ् बन्धने । ३ शिञू निशाने । ४ डुमिञ् प्रक्षेपणे । ५ चिञ् चयने । ६ स्तृञ् आच्छादने । ७ कृञ् हिंसायाम् । ८ वृञ् वरणे । ९ धुञ् कम्पने ॥ धूञ् इत्येके स्वादयोऽनुदात्ता उभयतोभाषाः । वुञ् उदात्तः ॥ १० टुदु उपतापे । ११ हि गतौ वृद्धैौ च । १२ पृ प्रीतौ । १३ स्पृ प्रीतिपालन योः ॥ प्रीतिचलनयोरित्यन्ये । Page #479 -------------------------------------------------------------------------- ________________ धातुपाठे तुदादयः । ४७५ स्मृ इत्येके ॥ १४ आप्ल व्याप्तौ। १५ शक्ल शक्तौ । १६ राध १७ साध संसिद्धौ । दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ १८ अशू व्याप्ती संघाते च । १९ ष्टिघ आस्कन्दने ॥ अशिस्तिषी उदात्तावनुदात्तेतावात्मनेभाषौ ॥ २० तिक २१ तिग गतौ च । २२ षध हिंसायाम् । २३ जिधृषा प्रागल्भ्ये । २४ दंभु दम्भने । २५ ऋधु वृद्धौ । २६ तृप प्रीणने इत्येके ॥ छन्दसि ॥ २७ अह व्याप्तौ ॥ २८ दध घातने पालने च । २९ चमु भक्षणे । ३० रि ३१ क्षि ३२ चिरि ३३ जिरि ३४ दाश ३५ दृ हिंसायाम् ॥ क्षिर भाषायाम् इत्येके । ऋक्षीत्यजादिरेके । रेफवानित्यन्ये ॥ वृत् । तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति श्रुविकरणाः स्वादयः॥५॥ १ तुद व्यथने । २ णुद प्रेरणे । ३ दिश अतिसर्जने । ४ भ्रस्ज पाके । ५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तत्परस्मैपदी॥ ८ जुषी प्रीतिसेवनयोः । ओविजी भयचलयनयोः । १० ओलजि ११ ओलस्जी वीडायाम् ॥ जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १२ ओवश्चू छेदने। १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उच्छी विवासे १६ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिच्छ उत्क्लेशे। १८ जर्ज १९ चर्च २० झर्झ परिभाषणभर्त्सनयोः । २१ त्वच संवरणे । २२ ऋच स्तुतौ । २३ उब्ज आर्जवे । २४ उज्झ उत्सर्गे । २५ लुभ विमोहने । २६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३१ तुफ तुम्फ हिंसायाम् । ३२ दृप ३३ दृम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके ॥ ३४ ऋफ ३५ ऋम्फ हिंसायाम् । ३६ गुफ ३७ गुम्फ ग्रन्थे । ३८ उभ ३९ उम्भ पूरणे । ४० शुभ ४१ शुम्भ शोभार्थे । ३२ दृभी ग्रन्थे। ४३ घृती हिंसाग्रन्थनयोः । ४४ विध विधाने । ४५ जुड गतौ ॥ जुन इत्येके । ४६ मृड सुखने । ४७ पृड च । ४८ पृण प्रीणने । ४९ वृण च । ५० मृण हिंसायाम् । ५१ तुण कौटिल्ये । ५२ पुण कर्मणि शुभे । ५३ मुण प्रतिज्ञाने । ५४ कुण शब्दोपकरणयोः । ५५ शुन गतौ । ५६ गुण हिंसागतिकौटिल्येषु । ५७ घुण ५८ घूर्ण भ्रमणे । ५९ पुर ऐश्वर्यदीप्त्योः । ६० कुर शब्दे । ६१ खुर छेदने । ६२ मुर संवेष्टने । ६३ क्षुर विलेखने । ६४ घुर भीमार्थशब्दयोः । ६५ पुर अग्रगमने । ६६ वृहू उद्यमने ॥ बृहू इत्यन्ये ॥ ६७ तृहू ६८ स्तुहू' ६९ तृन्हू हिंसाः । ७० इष इच्छायाम् । ७१ मिष स्पर्धायाम् । ७२ किल श्वैत्यक्रीडनयोः । ७३ तिल नेहे । ७४ चिल विलसने । ७५ चल विलसने । ७६ इल खानक्षेपणयोः । ७७ पिल संवरणे । ७८ बिल भेदने । ७९ णिल गहने । ८० हिल भावकरणे । ८१ शिल ८२ पिल Page #480 -------------------------------------------------------------------------- ________________ ४७६ सिद्धान्तकौमुद्याम् । उञ्छे । ८३ मिल श्लेषणे । ८४ लिख अक्षरविन्यासे। ८५ कुट कौटिल्ये । ८६ पुट संश्लेषणे । ८७ कुच संकोचने । ८८ गुज शब्दे । ८९ गुड रक्षायाम् । ९० डिप क्षेपे । ९१ छुर छेदने । ९२ स्फुट विकसने । ९३ मुट आक्षेपमर्दनयोः । ९४ त्रुट छेदने । ९५ तुट कलहकर्मणि । ९६ चुट ९७ छुट छेदने । ९८ जुड बन्धने । ९९ कड मदे। १०० लुट संश्लेषणे । १०१ कृड घनत्वे । १०२ कुड बाल्ये । १०३ पुड उत्सर्गे । १०४ घुट प्रतिघाते । १०५ तुड तोडने । १०६ थुड १०७ स्थुड संवरणे । खुड छुड इत्येके ॥ १०८ स्फुर १०९ फुल संचलने ॥ स्फुर स्फुरणे । स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ ११० स्फुड १११ चुड ११२ ब्रुड संवरणे ॥ ११३ क्रुड ११४ भृड निमज्जने इत्येके ॥ व्रश्वादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ११५ गुरी उद्यमने ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ ११६ णू स्तवने । ११७ धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ ६ गतिस्थैर्ययोः ॥ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे ॥ उदात्त आत्मनेपदी ॥ दीर्घान्त इति कैयटादयः । हखान्त इति न्यासः ॥ वृत् ॥ १२१ पृङ् व्यायामे । १२२ मृङ् प्राणत्यागे ॥ अनुदात्तावात्मने भाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे । १२६ क्षि निवासगत्योः ॥ रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १२७ पू प्रेरणे । १२८ कृ विक्षेपे । १२९ गृ निगरणे ॥उदात्ताः परस्मैभाषाः ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने । अनुदात्तावात्मनेभाषौ॥ १३२ प्रच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १३३ सृज विसर्गे । १३४ टुमस्जो शुद्धौ । १३५ रुजो भङ्गे । १३६ भुजो कौटिल्ये । १३७ छुप स्पर्शे । १३८ रुश १३९ रिश हिंसायाम् । १४० लिश गतौ। १४१ स्पृश संस्पर्शने । १४२ विच्छ गतौ । १४३ विश प्रवेशने । १४४ मृश आमर्शने । १४५ णुद प्रेरणे। १४६ षद विशरणगत्यवसादनेषु । १४७ शब्द शातने ॥ पृच्छत्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः। विच्छस्तृदात्तः ॥ १४८ मिल संगमे ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ १४९ मुच्ल मोक्षणे । १५० लुप्ल छेदने । १५१ विद्द लाभे । १५२ लिप उपदेहे । १५३ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः। विन्दतिस्तूदात्तः ॥ १५४ कृती छेदने ॥ उदात्त उदात्तत्परस्मैपदी ॥ १५५ खिद परिघाते ॥ अनुदात्त उदात्तत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तत्परस्मैपदी ॥ वृत् ॥ इति शविकरणास्तुदादयः॥ ६॥ १ रुधिर् आवरणे । २ भिदिर विदारणे । ३ छिदिर द्वैधीकरणे । ४ रिचिर विरेचने । ५ विचिर पृथग्भावे । ६ क्षुदिर संपेषणे । ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः॥ ८ उच्छृदिर दीप्तिदेवनयोः । ९ उतृदिर हिंसानादरयोः ॥ Page #481 -------------------------------------------------------------------------- ________________ धातुपाठे ज्यादयः । उदात्तौ खरितेतावुभयतोभाषौ ॥ १० कृती वेष्टने ॥ उदात्त उदात्तत्पर स्मैपदी ॥ ११ जिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ १२ खिंद दैन्ये । १३ विद विचारणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४ शिष्ल विशेषणे । १५ पिप्ल संचूर्णने । १६ भञ्जो आमर्दने । १७ भुज पालनाभ्यवहारयोः ॥ शिषादयोऽनुदात्ता उदात्ततः परस्मैभाषाः॥१८ तृह १९ हिसि हिंसायाम् । २० उन्दी क्लेदने । २१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । २२ तञ्चू संकोचने । २३ ओविजी भयचलनयोः । २४ वृजी वर्जने । २५ पृची संपर्के ॥ तृहादय उदात्ता उदात्तेतः परस्मैपदिनः ॥ वृत् ॥ इति श्नम्विकरणा रुधादयः॥७॥ १ तनु विस्तारे । २ षणु दाने । ३ क्षणु हिंसायाम् । ४ क्षिणु च । ५ ऋणु गतौ । ६ तृणु अदने । ७ घृणु दीप्तौ ॥ तनादय उदात्ताः खरितेत उभयतोभाषाः॥ ८ वनु याचने । ९ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥ १० डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः॥ इति उविकरणास्तनादयः॥८॥ १ डुक्रीञ् द्रव्यविनिमये । २ प्रीञ् तर्पणे कान्तौ च । ३ श्रीञ् पाके । ४ मीञ् हिंसायाम् । ५ षिञ् बन्धने । ६ स्कुञ् आप्रवणे । ७ युञ् बन्धने ॥ ज़्यादयोऽनुदात्ता उभयतोभाषाः॥ ८ नूञ् शब्दे । ९ द्रू हिंसायाम् । १० पूञ् पवने । ११ लूञ् छेदने । १२ स्तृञ् आच्छादने । १३ कृञ् हिंसायम् । १४ वृञ् वरणे । १५ धूञ् कम्पने । प्रभृतय उदात्ता उभयतोभाषाः॥ १६ शू हिंसायाम् । १७ पृ पालनपूरणयोः । १८ वृ वरणे ॥ भरणे इत्येके ॥ १९ भृ भर्त्सने । २० शू हिंसायाम् । २१ दृ विदारणे । २२ ज़ वयोहानौ ॥ झ इत्येके । धृ इत्यन्ये ॥ २३ नृ नये । २४ कृ हिंसायाम् । २५ ऋ गतौ । २६ गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता उदात्तेतः परस्मैपदिनः ॥ २७ ज्या वयोहानौ । २८ री गतिरेषणयोः । २९ ली श्लेषणे । ३० व्ली वरणे । ३१ प्ली गतौ ॥ वृत् ॥ ३२ वी वरणे । ३३ श्री भये ॥ भर इत्येके ॥ ३४ क्षीष् हिंसायम् । ३५ ज्ञा अवबोधने । ३६ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता उदात्ततः परस्मैभाषाः ॥ ३७ वृङ् संभक्तौ ॥ उदात्त आत्मनेपदी ॥ ३८ श्रन्थ विमोचनप्रतिहर्षयोः । ३९ मन्थ विलोडने । ४० श्रन्थ ४१ ग्रंथ संदर्भ । ४२ कुन्थ संश्लेषणे ॥ संक्लेशे इत्येके । कुथ इति दुर्गः ॥ ४३ मृद क्षोदे । ४४ मृड च ॥ अयं सुखेऽपि ॥ ४५ गुध रोषे । ४६ कुष निष्कर्षे । ४७ क्षुभ संचलने । ४८ णभ ४९ तुभ हिंसायाम् । ५० क्लिशू विबाधने । ५१ अश भोजने । ५२ उधस उञ्छे । ५३ इष आभीक्ष्ण्ये । '५४ विष विप्रयोगे । ५५ पुष Page #482 -------------------------------------------------------------------------- ________________ ४७८ सिद्धान्तकौमुद्याम् । ५६ प्लुष स्नेहनसेवनपूरणेषु । ५७ पुष पुष्टौ । ५८ मुव स्तेये । ५९ खच भूतप्रादुर्भावे ॥ वान्तोऽयमित्येके ॥ ६० हिठ च ॥ श्रन्थादय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः ॥ ६१ ग्रह उपादाने ॥ उदात्तः खरितेदुभयतोभाषः॥ इति श्नविकरणाः स्यादयः ॥९॥ १ चुर स्तेये । २ चिति स्मृत्याम् । ३ यत्रि संकोचे । ४ स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ ५ लक्ष दर्शनाङ्कनयोः । ६ कुद्रि अनृतभाषणे । ७ लड उपसेवायाम् । ८ मिदि स्नेहने । ९ ओलडि उत्क्षेपणे ॥ ओकारो धात्ववयव इत्येके । न इत्यपरे । उलडि इत्यन्ये ॥ १० जल अपवारणे ॥ लज इत्येके ॥ ११ पीड अवगाहने । १२ नट अवस्यन्दने । १३ श्रथ प्रयत्ने ॥ प्रस्थाने इत्येके ॥ १४ बध संयमने ॥ बन्ध इति चान्द्राः ॥ १५ पृ पूरणे । १६ ऊर्ज बलप्राणनयोः। १७ पक्ष परिग्रहे । १८ वर्ण १९ चूर्ण प्रेरणे ॥ वर्ण वर्णने इत्येके ॥ २० प्रथ प्रख्याने । २१ पृथ प्रक्षेपे ॥ पथ इत्येके ॥ २२ पम्ब संबन्धने । २३ शम्ब च ॥ साम्ब इत्येके ॥ २४ भक्ष अदने । २५ कुट्ट छेदनभर्त्सनयोः ॥ पूरणे इत्येके ॥ २६ पुट्ट २७ चुट्ट अल्पीभावे । २८ अट्ट २९ षुट्ट अनादरे। ३० लुण्ठ स्तेये । ३१ शठ ३२ श्वठ असंस्कारगत्योः ॥ श्वठि इत्येके ॥ ३३ तुजि ३४ पिजि हिंसाबलादाननिकेतनेषु ॥ तुज पिज इति केचित् । लजि लुजि इत्येके ॥ ३५ पिस गतौ । ३६ षान्त्व सामप्रयोगे । ३७ श्वल्क ३८ वल्क परिभाषणे । ३९ प्णिह स्नेहने ॥ स्फिट इत्येके ॥ ४० स्मिट अनादरे ॥ ष्मिङ् इत्येके ॥ ४१ श्लिष श्लेषणे । ४२ पथि गतौ । ४३ पिच्छ कुट्टने । ४४ छदि संवरणे । ४५ श्रण दाने । ४६ तड आघाते । ४७ खड ४८ खडि ४९ कडि भेदने । ५० कुडि रक्षणे । ५१ गुडि वेष्टने ॥ रक्षणे इत्येके । कुठि इत्यन्ये । गुठि इत्यपरे ॥ ५२ खुडि खण्डने । ५३ वटि विभाजने ॥ वडि इति केचित् ॥ ५४ मडि भूषायां हर्षे च । ५५ भडि कल्याणे । ५६ छर्द वमने । ५७ पुस्त ५८ बुस्त आदरानादरयोः । ५९ चुद संचोदने । ६० नक्क ६१ धक्क नाशने । ६२ चक्क ६३ चुक व्यथने । ६४ क्षल शौचकर्मणि । ६५ तल प्रतिष्ठायाम् । ६६ तुल उन्माने । ६७ दुल उत्क्षेपे । ६८ पुल महत्त्वे । ६९ चुल समुच्छ्राये । ७० मूल रोहणे । ७१ कल ७२ विल क्षेपे । ७३ बिल भेदने । ७४ तिल स्नेहने । ७५ चल भृतौ । ७६ पाल रक्षणे । ७७ लुष हिंसायाम् । ७८ शुल्ब माने । ७९ शूर्प च । ८० चुट छेदने । ८१ मुट संचूर्णने । ८२ पडि ८३ पसि नाशने । ८४ व्रज मार्गसंस्कारगत्योः । ८५ शुल्क अतिस्पर्शने । ८६ चपि गत्याम् । ८७ क्षपि क्षान्त्याम् । ८८ छजि कृच्छ्रजीवने । ८९ श्वर्त गत्याम् । ९० श्वभ्र च । ९१ ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु ॥ मिच्चत्येके ॥ ९२ यम च परिवेषणे । ९३ चह परिकल्कने ॥ चप इत्येके ॥ ९४ रह त्यागे च । ९५ बल प्राणने । ९६ चिञ् चयने ॥ नान्ये मितोहेतौ ॥ ९७ घट्ट चलने । ९८ मुस्त संघाते । ९९ खट्ट संवरणे । Page #483 -------------------------------------------------------------------------- ________________ धातुपाठे चुरादयः । ४७९ १०० षट्ट १०१ स्फिट्ट १०२ चुबि हिंसायाम् ॥ १०३ पूल संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ १०४ पुस अभिवर्धने । १०५ टकि बन्धने । १०६ धूस कान्तिकरणे । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ कीट वर्णे । १०८ चूर्ण संकोचने । १०९ पूज पूजायाम् । ११० अर्क स्तवने ॥ तपने इत्येके ॥ १११ शुठ आलस्ये । ११२ शुठि शोषणे । ११३ जुड प्रेरणे । ११४ गज ११५ मा शब्दार्थो । ११६ मर्च च । ११७ घृ प्रस्रवणे ॥ स्रावणे इत्येके ॥ ११८ पचि विस्तारवचने। ११९ तिज निशाने । १२० । कृत संशब्दने । १२१ वर्ध छेदनपूरणयोः । १२२ कुबि आच्छादने । कुभि इत्येके ॥ १२३ लुबि १२४ तुबि अदर्शने ॥ अर्दने इत्येके ॥ १२५ ह्रप व्याक्तायां वाचि ॥ क्लप इत्येके ॥ १२६ चुटि छेदने । १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्तायां वाचि । १३० ब्रूस १३१ बर्ह हिंसायाम् ॥ केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने । १३३ जसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् । १३६ पिडि संघाते । १३७ रुष रोषे ॥ रुठ इत्येके ॥ १३८ डिप क्षेपे । १३९ ष्टुप समुच्छ्राये ॥ आकुस्मादात्मनेपदिनः ॥ १४० चित संचेतने । १४१ दशि दंशने । १४२ दसि दर्शनदंशनयोः ॥ दस इत्यप्येके ॥ १४३ डप १४४ डिप संघाते । १४५ तत्रि कुटुम्बधारणे । १४६ मत्रि गुप्तपरिभाषणे । १४७ स्पश ग्रहणसंश्लेषणयोः । १४८ तर्ज १४९ भर्ल्स तर्जने । १५० बस्त १५१ गन्ध अर्दने । १५२ विष्क हिंसायाम् ॥ हिष्क इत्येके ॥ १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् । १५५ कूण संकोचे १५६ तूण पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शठ श्लाघायाम् । १५९ यक्ष पूजायाम् । १६० स्मय वितर्के । १६१ गूर उद्यमने । १६२ शम १६३ लक्ष आलोचने । १६४ कुत्स अवक्षेपणे । १६५ त्रुट छेदने । कुट इत्येके १६६ गल स्रवणे । १६७ भल आभण्डने । १६८ कूट आप्रदने ॥ अवसादने इत्येके ॥ १६९ कुट्ट प्रतापने । १७० वञ्च प्रलम्भने । १७१ वृष शक्तिबन्धने । १७२ मद तृप्तियोगे । १७३ दिवु परिकूजने । १७३ गृ विज्ञाने । १७५ विद चेतनाख्याननिवासेषु । १७६ मान स्तम्भे । १७७ यु जुगुप्सायाम् । १७८ कुस्म नानो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ १७९ चर्च अध्ययने । १९९ बुक्क भषणे । १८१ शब्द उपसर्गादाविष्कारे च । १८२ कण निमीलने । १८३ जभि नाशने । १८४ षूद क्षरणे । १८५ जसु ताडने । १८६ पश बन्धने । १८७ अम रोगे। १८८ चट १८९ स्फुट भेदने । १९० घट संघाते ॥ हन्त्यर्थाश्च ॥ १९१ दिवु मर्दने । १९२ अर्ज प्रतियत्ने । १९३ घुषिर विशब्दने । १९४ आङः क्रन्द सातत्ये । १९५ लस शिल्पयोगे। १९६ तसि १९७ भूष अलंकरणे । १९८ अर्ह पूजायाम् । १९९ ज्ञा नियोगे । २०० भज विश्राणने । २०१ शृधु प्रसहने । १०२ यत निकारोपस्कारयोः । २०३ Page #484 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुद्याम् । रक २०४ लग आखादने ॥ रघ इत्येके । रग इत्यन्ये ॥ २०५ अञ्चु विशेषणे । २०६ लिगि चित्रीकरणे । २०७ मुद संसर्गे । २०८ त्रस धारणे ॥ ग्रहणे इत्येके । वारणे इत्यन्ये ॥ २०९ उध्रस उच्छे ॥ उकारो धात्ववयव इत्येके । न इत्यन्ये ॥ २१० मुच प्रमोचने मोदने च । २११ वस स्नेहछेदापहरणेषु । २१२ चर संशये । २१३ च्यु सहने ॥ हसने चेत्येके । च्युस इत्येके ॥ २१४ भुवोऽवकल्कने । २१५ कृपेश्च ॥ आ खदः सकर्मकात् ॥ २१६ ग्रस ग्रहणे । २१७ पुष धारणे । २१८ दल विदारणे । २१९ पट २२० पुट २२१ लुट २२२ तुजि २२३ मिजि २२४ पिजि ( लजि) २२५ लुजि २२६ भजि २२७ लघि २२८ त्रसि २२९ पिसि २३० कुसि २३१ दशि २३२ कुशि २३३ घट २३४ घटि २३५ बृहि २३६ बर्ह २३७ बल्ह २३८ गुप २३९ धूप २४० विच्छ २४१ चीव २४२ पुथ २४३ लोक २४४ लोच २४५ णद २४६ कुप २४७ तर्क २४८ वृतु २४९ वृधु भाषार्थाः । २५० रुट २५१ लजि २५२ अजि २५३ दसि २५४ भृशि २५५ रुशि ३५६ शीक २५७ रुसि २५८ नट २५९ पुटि २६० जि २६१ चि २६२ रघि २६३ लघि २६४ अहि २६५ रहि २६६ महि च । २६७ लडि २६८ तड २६९ नल च । २७० पूरी आप्यायने । २७१ रुज हिंसायाम् । २७२ प्वद आस्वादने ॥ खाद इत्येके ॥ आ धृषाहा ॥ २७३ युज २७४ पृच संयमने। २७५ अर्च पूजायाम् । २७६ षह महणे । २७७ ईर क्षेपे । २७८ ली द्रवीकरणे । २७९ वृजी वर्जने । २८० वृञ् आवरणे । २८१ जृ वयोहानौ । २८२ जि च । २८३ रिच वियोजनसंपर्चनयोः । २८४ शिष असर्वोपयोगे । २८५ तप दाहे । २८६ तृप तृप्तौ ॥ संदीपने इत्येके ॥ २८७ बृदी संदीपने ॥ चूप कृप दृप संदीपने इत्येके ॥ २८८ दृभी भये । २८९ दृभ संदर्भ । २९० श्रथ मोक्षणे ॥ हिंसायाम् इत्यन्ये ॥ २९१ मी गतौ । २९२ ग्रन्थ बन्धने । २९३ शीक आमर्षणे । २९४ चीक च। २९५ अर्द हिंसायाम् ॥ स्वरितेत् ॥ २९६ हिसि हिंसायाम् । २९७ अर्ह पूजायाम् । २९८ आङः पद पद्यर्थे । २९९ शुन्ध शौचकर्मणि । ३०० छद अपवारणे ॥ स्वरितेत् ॥ ३०१ जुष परितर्कणे ॥ परितर्पणे इत्यन्ये ॥ ३०२ धूञ् कम्पने। ३०३ प्रीञ् तर्पणे । ३०४ श्रन्थ ३०५ ग्रन्थ संदर्भ । ३०६ आपू लम्भने ॥ स्वरितेदयमित्येके ॥ ३०७ तनु श्रद्धोपकरणयोः ॥ उपसर्गाच्च दैये । चन श्रद्धोपहननयोः इत्येके ॥ ३०८ वद संदेशवचने ॥ खरितेत् । अनुदात्तेदित्येके ॥ ३०९ वच परिभाषणे । ३१० मान पूजायाम् । ३११ भू प्राप्तावात्मनेपदी ॥ ३१२ गर्ह विनिन्दने । ३१३ मार्ग अन्वेषणे । ३१४ कठि शोके। ३१५ मृजू शौचालंकारयोः । ३१६ मृष तितिक्षायाम् ॥ खरितेत् ॥ ३१७ धृष प्रहसने ॥ इत्याधृषीयाः॥ अथादन्ताः ॥ ३१८ कथ वाक्यप्रबन्धे । ३१९ वर ईप्सायाम् । ३२० गण संख्याने । ३२१ शठ ३२२ श्वठ सम्यगवभाषणे । ३२३ पट ३२४ वट ग्रन्थे । ३२५ रह त्यागे। Page #485 -------------------------------------------------------------------------- ________________ चुरादयः । ४८१ ३२६ स्तन ३२७ गढ़ी देवशब्दे । ३२८ पत गतौ वा ॥ अदन्त इत्येके । ३२९ पष अनुपसर्गात् । ३३० स्वर आक्षेपे । ३३१ रच प्रतियत्ने । ३३२ कल गतौ संख्याने च । ३३३ चह परिकल्कने । ३३४ मह पूजायाम् । ३३५ सार ३३६ कृप ३३७ श्रथ दौर्बल्ये । ३३८ स्पृह ईप्सायाम् । ३३९ भाम क्रोधे । ३४० सूच पैशून्ये । ३४१ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ ३४२ क्षोट क्षेपे । ३४३ गोम उपलेपने । ३४४ कुमार क्रीडायाम् । ३४५ शील उपधारणे । ३४६ साम सान्त्वप्रयोगे । ३४७ वेश कालोपदेशे ॥ काल इति पृथग्धातुरित्येके ॥ ३४८ पल्यूल लवनपवनयोः ३४९ वात सुखसेवनयोः ॥ गतिसुखसेवनयोरित्येके ।। ३५० गवेष मार्गणे । ३५१ वास उपसेवायाम् । ३५२ निवास आच्छादने । ३५३ भाज पृथक्कर्मणि । ३५४ सभाज प्रीतिदर्श - नयोः ॥ प्रीतिसेवनयोरित्येके ॥ ३५५ ऊन परिहाणे । ३५६ ध्वन शब्दे । ३५७ कूट परिता ॥ परिदा इत्यन्ये ॥ ३५८ सङ्केत ३५९ ग्राम ३६० कुण ३६१ गुण चामन्त्रणे । ३६२ केत श्रावणे निमन्त्रणे च । ३६३ कुण संकोचनेऽपि । ३६४ स्तेन चौर्ये ॥ आगर्वादात्मनेपदिनः ॥ ३६५ पद गतौ । ३६६ गृह ग्रहणे । ३६७ मृग अन्वेषणे । ३६८ कुह विस्मापने । ३६९ शूर ३७० वीर विक्रान्तौ । ३७१ स्थूल परिबृंहणे । ३७२ अर्थ उपयाच्ञायाम् । ३७३ सत्र संतानक्रियायाम् । ३७४ गर्व माने । इत्यागर्वीयाः ॥ ३७५ सूत्र वेष्टने । ३७६ भूत्र प्रस्रवणे । ३७७ रूक्ष पारुष्ये । ३७८ पार ३७९ तीर कर्मसमाप्तौ । ३८० पुट संसर्गे । ३८१ धेक दर्शने इत्येके । ३८२ कत्र शैथिल्ये ॥ कर्त इत्यप्येके ॥ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । तत्करोतितदाचष्टे । तेनातिक्रामति । धातुरूपं च । * आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । * कर्तृकरणाद्धात्वर्थे । ३८३ वल्क दर्शने । ३८४ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ ३८५ अंस समाघाते । ३८६ वट विभाजने । ३८७ लज प्रकाशने ॥ वटि लजि इत्येके ॥ ३८८ मिश्र संपर्के । ३८९ सङ्ग्राम युद्धे || अनुदात्तेत् ॥ ३९० स्तोम श्लाघायाम् ॥ ३९१ छिद्र कर्मभेदने ॥ करणभेदने इत्येके । कर्ण इति धात्वन्तरमित्यपरे ।। ३९२ अन्ध दृक्षुपघाते ॥ उपसंहारे इत्यन्ये ॥ ३९३ दण्ड दण्डनिपातने । ३९४ अङ्क पदे लक्षणे च । ३९५ अङ्ग च । ३९६ सुख ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् । ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ लाभ प्रेरणे । ४०४ व्रण गात्रविचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहुलमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षिप प्रेरणे । ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ णिङङ्गान्निरसने । श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् ॥ इति स्वार्थणिजन्ताश्रुरादयः ॥ १० ॥ इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥ ६१ Page #486 -------------------------------------------------------------------------- ________________ ४८२ सिद्धान्तकौमुद्याम् । अथ लिङ्गानुशासनम् । १ लिङ्गम् । २ स्त्री । ३ ऋकारान्ता मातृदुहितृवसृयातृननान्दरः। ४ अन्यूप्रत्ययान्तो धातुः । ५ अशनिभरण्यरणयः पुंसि च । ६ मिन्यन्तः । ७ वह्निवृष्ण्यग्नयः पुंसि । ८ श्रोणियोन्यूर्मयः पुंसि च । ९ क्तिन्नन्तः । १० ईकारान्तश्च । ११ ऊड्याबन्तश्च । १२ य्वन्तमेकाक्षरम् । १३ विंशत्यादिरानवतेः । १४ दुन्दुभिरक्षेषु । १५ नाभिरक्षत्रिये । १६ उभावन्यत्र पुंसि । १७ तलन्तः । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९ यादो नपुंसकम् । २० भास्क्स न्दिग्दृगुष्णिगुपानहः । २१ स्थूणोणे नपुंसके च । २२ गृहशशाभ्यां क्लीबे । २३ प्रावृड्प्रितृनिटित्वषः । २४ दर्विविदिवेदिखनिखान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः । २५ तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविराज्यादयः । २६ शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपतयः । २७ प्रतिपदापद्विपत्संपच्छत्संसत्परिषदुषःसंवि क्षुत्पुन्मुत्समिधः । २८ आशीषू:पूर्गीारः । २९ अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ३० सक्त्वग्ज्योग्वाग्यवागूनौस्फिचः । ३१ तृटिसीमासंबध्याः । ३२ चुल्लिवेणिखार्यश्च । ३३ ताराधाराज्योत्स्नादयश्च । ३४ शलाका स्त्रियां नित्यम् ॥ १ पुमान् । २ घञबन्तः । ३ घाजन्तश्च । भयलिङ्गभगपदानि नपुंसके । ५ नङन्तः । ६ याच्या स्त्रियाम् । ७ क्यन्तो घुः । ८ इषुधिः स्त्री च । ९ देवासुरात्मवर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपटाभिधानानि । त्रिविष्टपत्रिभुवने नपुंसके । ११ द्यौः स्त्रियाम् । १२ इषुबाहू स्त्रियां च । १३ बाणकाण्डौ नपुंसके च । १४ नान्तः । १५ क्रतुपुरुषकपोलगुल्फमेघाभिधानानि । १६ अभ्रं नपुंसकम् । १७ उकारान्तः । १८ धेनुरज्जुकुहूसरयूतनुरेणुप्रियङ्गवः स्त्रियाम् । १९ समासे रज्जुः पुंसि च । २० श्मश्रुजानुखाद्वश्रुजतुत्रपुतालूनि नपुंसके । २१ वसु चार्थवाचि । २२ मद्गुमधुशीधुसानुकमण्डलनि नपुंसके च । २३ रुत्वन्तः । २४ दारुकसेरुजतुवस्तुमस्तूनि नपुंसके । २५ सक्तुर्नपुंसके च । २६ प्राग्रश्मेरकारान्तः । २७ कोपधः । २८ चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके । २९ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च । ३० टोपधः । ३१ किरीटमुकुटललाटवटवीटशृङ्गाटकरटलोष्टानि नपुंसके । ३२ कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च । ३३ णोपधः । ३४ ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । ३५ कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च । ३६ थोपधः । ३७ काष्ठपृष्ठसिक्थोक्थानि नपुंसके । ३८ काष्ठा दिगा स्त्रियाम् । ३९ तीर्थप्रोथयूथगूथानि नपुंसके च । ४० नोपधः । ४१ जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । ४२ मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दना Page #487 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । ४८३ लानसमानभवनवसनसंभावनविभावनविमानानि नपुंसके च । ४३ पोपधः । ४४ पापरूपोडुपतल्पशिल्पपुष्पशप्पसमीपान्तरीपाणि नपुंसके । ४५ शूर्पकुतपकुणपद्विपविटपानि नपुंसके च । ४६ भोपधः । ४७ तलभं नपुंसकम् । ४८ जम्भं नपुंसके च । ४९ मोपधः । ५० रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ५१ सङ्ग्रनमदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च। ५२ योपधः। ५३ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ५४ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ५५ रोपधः । ५६ द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छिद्रनारतीरदूरकृच्छ्रन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदरशरीरकन्दरमन्दरपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रक्षत्रक्षेत्रमित्रकलत्रच्छत्रमूत्रसूवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रास्त्रशस्त्रशास्त्रवस्त्रपत्रपात्रनक्षत्राणि नपुंसके । ५७ शुक्रमदेवतायाम् । ५८ चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च । ५९ षोपधः । ६० शिरीष षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके । ६१ यूषकरीषमिषविषवर्षाणि नपुंसके च। ६२ सोपधः। ६३ पानसबिसबुससाहसानि नपुंसके। ६४ चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च । ६५ कंसं चाप्राणिनि । ६६ रश्मिदिवसाभिधानानि । ६७ दीधितिः स्त्रियाम् । ६८ दिनाहनी नपुंसके । ६९ मानाभिधानानि । ७० द्रोणाढको नपुंसके च । ७१ खारीमानिके स्त्रियाम् । ७२ दाराक्षतलाजासूनां बहुत्वं च । ७३ नाड्यापजनोपपदानि व्रणाङ्गपदानि । ७४ मरुद्गरुत्तरदृत्विजः । ७५ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौरविकविकपिमुनयः । ७६ ध्वजगजमुञ्जपुञ्जाः । ७७ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतमुहूर्ताः। ७८ षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । ७९ वंशांशपुरोडाशाः । ८० हृदकन्दकुन्दबुद्बुदशब्दाः । ८१ अर्धपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः । ८२पल्लवपल्वलकफरेफकटाहनिर्म्यहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः । ८३ सारथ्यतिथिकुक्षिबस्तिपाण्यञ्जलयः । १ नपुंसकम् । २ भावे ल्युडन्तः । ३ निष्ठा च । ४ त्वष्यौ तद्धितौ । ५ कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । ६ यद्यढग्यगञण्वुञ्छाश्च भावकर्मणि । ७ अव्ययीभावः । ८ द्वन्द्वैकत्वम् । ९ अभाषायां हेमन्तशिशिरावहोरात्रे च । १० अनकर्मधारयस्तत्पुरुषः । ११ अनल्पे छाया । १२ राजामनुष्यपूर्वा सभा। १३ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १४ शिष्टः परवत् । १५ रात्राहाहाः पुंसि । १६ अपथपुण्याहे नपुंसके। १७ संख्यापूर्वा रात्रिः । १८ द्विगुः स्त्रियां च । १९ इसुसन्तः । २० अर्चिः स्त्रियां च । २१ छदिः स्त्रियामेव । २२ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । २३ सीरार्थीदनाः पुंसि । २४ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । २५ अटवी स्त्रियाम् । २६ लोपधः । २७ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि । २८ शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च । २९ शतादिः Page #488 -------------------------------------------------------------------------- ________________ ४८४ सिद्धान्तकौमुद्याम् । संख्या । ३० शतायुतप्रयुताः पुंसि च । ३१ लक्षाकोटी स्त्रियाम् । ३२ शङ्कः पुंसि । ३३ सहस्रः क्वचित् । ३४ मन्यच्कोऽकर्तरि । ३५ ब्रह्मन्पुंसि च । ३६ नामरोमणी नपुंसके । ३७ असन्तो व्यच्कः । ३८ अप्सराः स्त्रियाम् । ३९ त्रान्तः । ४० यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव । ४१ भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमेढ़ोष्ट्राः पुंसि । ४२ पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च । ४३ बलकुसुमशुल्बपत्तनरणाभिधानानि । ४४ पद्मकमलोत्पलानि पुंसि च । ४५ आहवसङ्ग्रामौ पुंसि । ४६ आजिः स्त्रियामेव । ४७ फलजातिः। ४८ वृक्षजातिः स्त्रियामेव । ४९ वियजगत्सकृच्छकन्पृषच्छकृद्यकृदुदश्वितः। ५० नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि । ५१ श्राद्धकुलिशदैवपिठरकुण्डाङ्काङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि । ५२ दैवं पुंसि च । ५३ धान्याज्यसस्यरूप्यपण्यवर्ण्यघिष्ण्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहHतूर्यसैन्यानि । ५४ द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचकबरवृन्दारकाणि । ५५ अक्षमिन्द्रिये ॥ १ स्त्रीपुंसयोः । २ गोमणियष्टिमुष्टिपाटलिबस्तिशाल्मलित्रुटिमसिमरीचयः । ३ मन्युसीधुकर्कन्धुकसिन्धुण्डुरेणवः । ४ गुणवचनमुकारान्तं नपुंसकं च । ५ अपत्यार्थस्तद्धिते ॥ १ पुनपुंसकयोः । २ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तबुस्तलोहिताः । ३ शृङ्गार्धनिदाघोद्यमशल्यादृढाः । ४ बजकुञ्जकुथकूर्चप्रस्थदर्भािधर्चपुच्छाः । ५ कबन्धौषधायुधान्ताः । ६ दण्डमण्डखण्डशवसैन्धवपार्धाकाशकुशकाशाङ्कुशकुलिशाः । ७ गृहमेहदेहपट्टपटहाष्टापदार्बुदककुदाश्च ॥ १ अवशिष्टलिङ्गम् । २ अव्ययम् । ३ कतियुष्मदस्मदः । ४ ष्णान्ता संख्या। ५ गुणवचनं च । कृत्याश्च । ७ करणाधिकरणयोर्युट् । ८ सर्वादीनि सर्वनामानि ॥ ॥ इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं समाप्तम् ॥ Page #489 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां सूची। पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् २ अअ इति ८।४।६८ १२४ अच ४।३।३१ ३५७ अञ्चेश्छन्दस्यसर्व० ६।१।१७० १५२ अंशहारी ५।२।६९ २८७ अचउपात्तः ७४४७ २८४ अञ्चोनपादाने ८।२।४८ . ७ अकःसवर्णेदीर्घः ६।१।१०१ ३६ अचः ६।४।१३८ २२६ अ ःसिचि ७।२।७१ ५२ अकथितंच १।४।५१ ३५१ अचःकर्तृयकि ६।१।१९५ ८. अन्नासिकायाःसं०५।४।११८ ३१७ अकर्तरिचकारके० ३।३।१९ २६४ अचःकर्मकर्तरि ३।१।६२ | १५ अकुप्वानुम्व्यवाये० ८।४।२ .५८ अकर्तेणेपञ्चमी २।३।२४ । ४ अचःपरस्मिन्पूर्ववि०१।११५७/२२४ +अडभ्यासव्य०+६।१।१३६ २५६ अकर्मकाच १।३।२६ ८८ अचतुरविचतुरसुच०५।४।७७२१२ अगायेगालवयोः ७।३।९९ २५७ अकर्मकाच्च १।३।३५ ३ अचश्च १।२।२८ १२४ अणऔच ४।३।३३ २५८ अकर्मकाच १।३।४५ १८३ अचस्ताखत्थल्य० ॥२॥६१ २६० अणावकर्मकाच्चित्त०१।३।८८ ३६८अकर्मधारयेराज्यम् ६।२।१३०११२ अचित्तहस्तिधेनो० ४।२।४७ ३६५ अणिनियुक्त ६।२७५ १७० अकृच्छ्रेप्रियसुख० ८।१।१३ १२८ अचित्ताददेशका० ४१३९६ १०७ अणोद्यचः ४।१।१५६ १८३ अकृत्सार्वधातुकयो०७४।२५, २५ अचिरऋतः ७१।१०० ९ अणोप्रगृह्यस्यानुना०८॥४॥५७ ३६४ अकेजीविकार्थे ६।२।७३ २२४ अचि विमाषा ८।२।३१ ३१७ अण्कर्मणिच ३।३।१२ ६. अनोभविष्यदाधम.२१३१७० i n.... |१३३ अण्कुाटालकायाः ४।४।१८ ६३ अक्षशलाकसं० २।१।१०. | २० अचोणिति ७।२।११५ १५४ अण्च ५।२।१०३ ३२० अक्षषुग्लहः ३१३१७० चोयाशिला १०८णिजारनायोगुरू०४।१७८ १९२ अक्षोन्यतरस्याम् ३।१।७५ २७० अचोयत् ३।१।९७ ३१९ अणिनुणः ५।४।१५ ८८ अक्ष्णोदर्शनात् ५।४।७६ ५ अचोरहाभ्यांद्व ८१४४६ | १ अणुदित्सवर्णस्यचा० १।११६९ १३५ अगारान्तार्छन् ४।४।७० ३७१ अच्कावशक्तौ ६।२१५७ १२६ अणगयनादिभ्यः ४।३।७३ ३२१ अगारैकदेशे प्रघणः०३।३१७९ १९ अच्चघेः ७।३।११९ १३४ अण्महिष्यादिभ्यः ४।४।४८ ३४६ अग्नीत्प्रेषणेपरस्यच ८।२।९२ दास ७२ अच्छगत्यर्थवदेषु १।४।६९ १७६ अतआदेः ७४।७० . ८६ अग्नेःस्तुत्स्तोमसोमाः ८।३।८२ १०. अतइन् ४।१।९५ १११ अग्नेर्डक् ४।२।३३ . 1८८ अच्प्रत्यन्ववपूर्वा० ५।४।७५ ७५ १५५ अतइनिठनौ ५।२।१२५ २८३ अनौचेः ३।२।९१ ... २७१ अजयंसंगतम् ३।१।१०५ ।। २११ अतउत्सार्वधातुके ६।४।११० २७४ अनौपरिचाय्यो०३।१।१३१ १६. अजादीगुणवचना० ५।३।५८ १६९ अतउपधायाः ॥२।११६ : ७४ अग्राख्यायामुरसः ५।४।९३ १७२ अजादेर्द्वितीयस्य ६११२१७६ अतएकहल्मध्ये०६।४।१२० ३३६ अग्राद्यत् ४।४।११६ | ४३ अजाद्यतष्टाप् ४।१।४ १२ अतःकृकमिकंसकु. ८।३।४६ १ ८४ अजाद्यदन्तम् २।२।३३१०८ अतश्च ४।१।१७७ . ) ३४१ अडितश्च ६।४।१०३ १३७ १३७ अजाविभ्यांथ्यन् ५।१८१६६ अतिग्रहाव्यथनक्षे० ५।४।४६ ३३९ अङ्गइत्यादौच ६।१।११९१६२ अजिनान्तस्योत्तरप०५।३।८२१६५ अतिथेद्यः ५।४।२६ ३४६ अङ्गयुक्तंतिडाकासम् ८।२।९६२७३ अजिव्रज्योश्च ७।३।६०. ५४ अतिरतिक्रमणेच १।४।९५ :१५ अङ्गस्य ६।४।१ १८२ अजेय॑घअपोः २।४।५६१६० अतिशायनेतमबिष्ठनौ५।३।५५ ३६४ अङ्गानिमैरेये ६।२१७. २४२ अज्झनगमांसनि ६।४।१६ । ७४ अतेःशुनः ५।४।९६ : ३७५ अङ्गात्प्रातिलोम्ये ८।१।३३ १६१ अज्ञाते ५।३।७३ ३ ७४ अतेरकृत्पदे ६।२।१९१: ... ८० अङ्गुलेर्दारुणि ५।४।११४ २८५ अञ्चःपूजायाम् ॥२॥५३ । १५ अतोगुणे ६।१।९७ : १६३ अडल्यादिभ्यष्टक. ५।३।१०६ १५९.अञ्चर्लक् ५।३।३० . . १७२ अतोदी|यत्रि ॥३।१०१ Page #490 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां ठा७ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १५ अतोमिसऐस् ७११९ ६१ अधिरीश्वरे १।४।९७ १६५ अनुगादिनष्ठक् ५।४।१३ २६ अतोम् १२४ ५३ अधिशीस्थासांकर्म १।४।४६ १४८ अनुग्वलंगामी ५।२।१५ १७४ अतोयेयः ७।२।८० ५८ अधीगर्थदयेशांकर्मणि२॥३॥५२ ३५ अनुदात्तंसर्वमपादादौ८।१।१८ १३ अतोरोरप्लतादलुते ६।१।११३ २६८ अधीष्टेच ३।३।१६६ १७१ अनुदात्तठितआत्म० १।३।१ १८६ अतोलोपः ६।४।४८ १५८ अधुना ५।३।१७ ३५१ अनुदात्तंच ८1१।३ १८९ अतोल्रान्तस्य ७।२।२ २५७ अधेः प्रसहने १३।३३ ३४९ अनुदात्तंपदमेक० ६।१।१५८ १७९ अतोहलादेर्लघोः ७।२।७ ३७३ अधेरुपरिस्थम् ६।२।१८८ in ३४६ अनुदात्तंप्रश्नान्ता०८।२।१०० १७३ अतोहेः ६।४।१०५ ८४ अध्ययनतोविप्रकृष्टा० २१४५३४९ अनुदात्तस्यचय. ६।१।१६१ ६५ अत्यन्तसंयोगेच २।१।२९ ६५ अत्यन्तसंयोगेच २।१।२९ १३९ अध्यर्धपूर्वद्विगोले० ५।१।२८११२ अनुदात्तादेरञ् ४।२।४४ २०४ अनुदात्तस्यचदुपध०६।१।५९ २४२ अत्रलोपोभ्यासस्य ७४।५८ ३२४ अध्यायन्यायोद्याव. ३।३।१२२ १३० अनुदात्तादेश्च ४।३।१४० १. अत्रानुनासिकःपूर्वस्य० ८।३।२१५१ अध्यायानुवाकयोल५।२।६० १०५ अत्रिभृगुकुत्सवसिष्ठ०२।४।६५१३५ अध्यायिन्यदेशका० ४।४।७१३३९ अनुदात्तेचकुधपरे ६।१।१२० २०३५१ अनुदात्तेच ६।१।१९० ३७ अत्वसंतस्यचाधातोः ६।४।१४१२६ अध्यायेष्वेवर्षेः ४।३।६९२९. अनदात्ततश्चहलादे:३।२।१५९ २३१ अस्मृद्दत्वरप्रथम्रद० ४९५/ १४८ अध्वनोयत्खी ५।२।१६ २०७ अनुदात्तोपदेशवन० ६।४।३७ २०७ अदःसर्वेषां ॥३।१०० ८७ अध्वर्युक्रतुरनपुंसकम् २१४४३५७ अनुदात्तौसुप्पितौ ३।१।४ २१२ अदभ्यस्तात् ७।१।४ । १०४ अन् ६।४।१६७ ४ अदर्शनंलोपः १।१।६० २५० अनुनासिकस्यक्कि० ६।४।१५ | ४४ अनउपधालोपिनो० ४।१।२८ १० अनुनासिकात्परोनु० ८।३।४ ३९ अदसऔसुलोपश्च ॥२॥१ १९ अनङ्सी ७।१।९३ ८ अदसोमात् १११११२ |१४८ अनुपदसर्वान्नायानयं० ५।२।९ ४ अनचिच ८।४।४७ ३६ अदसोसेर्दादुदोमः ७।२।८० १५३ अनुपद्यन्वेष्टा ५।२।९० १६४ अनत्यन्तगतीक्तात् ५।४।४ २६० अनुपराभ्यांकृत्रः ११३१७९ २०६ अदिप्रभृतिभ्यःशपः २।४। | ७२ अनत्याधानउरसि० १।४।७५२६० अनुपासर्गाज्ज्ञः १।३।७६ ११४ अदूरभश्च ४।२।७० ३ अदेङ्गुणः १११२ १७३ अनद्यतनेलुङ ३।२।१११ २८४ अनुपसर्गात्फुल्लक्षीब०८।२।५५ २८७ अदोजग्धिय॑प्तिकि०२।४।३६/१७२ अनद्यतनेलु ३।३।१५२५८ अनुपसर्गाद्वा १।३।४३ . २८१ अदोनन्ने ३।२।६८ १५८ अनद्यतनेहिलन्यत०५।३।२१२७६ अनुपसर्गाल्लिम्प० ३।१।१३८ ७२ अदोनुपदेशे १।४७० १६५ अनन्तावसथेतिह० ५।४।२३, ४५ अनुपसर्जनात् ४।१।१४ २७ अहतरादिभ्यःपञ्च०७।१।२५/३४७ अनन्त्यस्यापिप्रश्ना ८।२।१०५/ ५६ अनुप्रतिगृणश्च १४४१ ३३७ अद्भिःसंस्कृतम् ४।४।१३४ | ५२ अनभिहिते २।३। १ १ ४५ अनुप्रवचनादिभ्य०५।१।१११ १४८ अद्यश्वीनावष्टब्धे ५।२।१३ २६७ अनवलप्त्यमर्षयो. २०३।१४५/११४ अनुब्राह्मणादिनिः ४।२१७२ १२ अधःशिरसीपदे ८।३।४७ । ३४ अनश्च ५।४।१०८ ६३ अनुर्यत्समया २११११५ १५२ अधिकम् ५।२।७३ ३ ३८ अनसंतानपुंसका०५।४।१०३ ५३ अनुलेक्षणे १।४।८४ ५९ अधिकरणवाचिनश्च २।३।६८ ३९ अनाप्यकः ७२।११२ ८ ४ अनुवादेचरणानाम् २।४।३ ६६ अधिकरणवाचिनाच ५।२।१३ ३६३ अनिगन्तोच्चतीव. ६।२१५२ १९४ अनुविपर्यभिनिभ्यः०८।३।७२ १५९ अधिकरणविचालेच ४।३।४३ २१२ अनितेः ८।४।१९ १ २६ अनुशतिकादीनांच ७।३।२० ३२८ आधकरणबन्धः ३।४।४१ ३६ अनिदितांहलउप० ६।४।२४ | १० अनुस्वारस्यययि० ८।४।५८ २७८ अधिकरणेशेतेः ३।२।१५ १६१ अनुकंपायाम् ५।३१७६१०१ अनृत ८६ अधिकरणैतावत्त्वेच २।४।१५/७१ अनुकरणंचानितिप० १।४।६२/ ७७ अनकमन्यपदाथ १२७ अधिकृत्यकृतेग्रन्थे ४।३१८७१५२ अनकामिकाभीकः ५।२७४ ४ अनकाल्शित्सवस्य ११११५५ ५४ अधिपरीअनर्थको १।४।९३ | ८९ अनुगवमायामे ५।४।८३ ३४५ अनोनुट ८।२।१६ Page #491 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ४४ अनोबहुव्रीहेः ४।१।१२ ८९ अन्ववतप्ताद्रहसः ५।४।८१ १६४ अभिजिद्विदभृ० ५।३।११८ ३७. अनोभावकर्मवचनः६।२।१५०३२९ अपगुरोणमुलि ६।१५३२६५ अभिज्ञावचनेलट् ३।२।११२ २५८ अनोरकर्मकात् ११३१४९३२१ अपघनोऽङ्गम् ३।३८१ । ५३ अभिनिविशश्च १४४७ ३७३ अनोरप्रधानकनी०६।२।१८९२८७ अपचितश्च ॥२॥३० १ २७ अभिनिष्क्रामतिद्वा० ४।३।८६ ७४ अनोश्मायःसरसां० ५।४।९४१०० कपत्रपौत्रप्रभृति० ४।१।१६२/३१८ अमिनिसःस्तनः० ८१३२८६ २८३ अनौकर्मणि ३।२।१०० ७५ अपर्थनपुंसकम् २।४।३०२६० अभिप्रत्यतिभ्यःक्षिपः १।३।८० ३६६ अन्तः ६।२।९२ १२१ अपदातौसाल्वात् ४।२।१३५/ ५४ अभिरभागे १।४।९१ ३७० अन्तः ६।२।१४३ १६ अपदान्तस्यमूर्धन्यः ८।३।५५३१९ अभिविधौभावइनुण ३।३।४४ ३७३ अन्तः ६।२।१७९ ६३ अपपरिबहिरञ्चवः० २१११२१६७ अभिविधीसंपदाच ५।४५३ २८२ अन्तः ८।४।२० ५७ अपपरीवर्जने ११४८८३७३ अमेर्मुखम् ६।२।१८५ । १२५ अन्तःपूर्वपदाट्ठञ् ४।३।६० १३३ अपमित्ययाचिताभ्यां४।४।२१२८६ अमेश्चाविदूर्ये ७।२।२५ १७ अन्तरंबहिर्योगोप० १।१।३६ ९७ अपरस्पराःक्रिया०६।१।१४४१४८ अभ्यमित्राच्छच ५।२।१७ ३२४ अन्तरदेशे ८।४।२४ | ४६ अपरिमाणबिस्ताचि०४।१।२२/२०६ अभ्यस्तस्यच ६।१।३३ ७२ अन्तरपरिग्रहे १।४।६५३४३ अपरिहृताश्च ॥२॥३२३५१ अभ्यस्तानामादिः ६।१।१८९ ५३ अन्तरान्तरेणयुक्ते २।३।४ २६५ अपरोक्षेच ३१२१११९ १८१ अभ्यासस्यासवर्णे ६।४।७८ ३२१ अन्तर्घनोदेशे ३।३१७८ | ५४ अपवर्गेतृतीया २।३।६ २०७ अभ्यासाच्च ७।३।५५ ५७ अन्तधोयेनादर्शन• १।४।२८ ९७ अपस्कारोरथाङ्गम् ६।१।१४९ १७२ अभ्यासेचर्च ८।४।५४ ८० अन्तबहिभ्याच० ५।४।११७३३९ अपस्पृधेथामानृचुरा.६।११३६ ३३२ अभ्युत्सादयांप्रजन.३.१४२ ४६ अन्तर्वत्पतिवतोनुक् ४।१।३२२५८ अपहवेज्ञः १२।४४ २ ८१ अमनुष्यकतुकेच ३।२।५३ ३७३ अन्तश्च ६।२।१८० ३७३ अपाच ६।२।१८६ ३६५ अमहन्ननगरेनु० ६।२।८९ ३५२ अन्तश्चतवैयुगपत् ६।१।२००, ०२५५ अपाच्चतुष्पाच्छकु०६।१।१४२२७३ अमावस्यदन्यतर० ३।१।१२२ २८. अन्तात्यन्ताध्वदूर० ३।२।४८१६६ अपादानेचाहीयरुहोः ५।४।४५ १२४ अमावास्यायावा ४।३।३० । ६ अन्तादिवच्च ६।१।८५ ५७ अपादानेपञ्चमी २।३।२८ | १५ अमिपूर्वः ६।१।१०७ १६. अन्तिकबाढयोर्नेद० ५।३।६३ ३२९ अपादानेपरीप्सायाम् ३।४।५२३३८ अमुचच्छन्दसि ५।४।१२ ३५७ अन्तोदात्तादुत्तर०६।१।१६९२६० अपाद्वदः १।३।७३ ९० अमुर्धमस्तकात्वां० ६।३।१२ २५३ अन्तोवत्याः ६।१।२२० ५४ अपिःपदार्थसंभाव. १।४।९६ ७३ अमैवाव्ययेन २।२।२० ३६५ अन्त्यात्पूर्वबह्वचः ६।२।८३ १०६ अपूर्वपदादन्यतर०४।१।१४०३४२ अमोमश् ७१।४० १३६ अन्नाण्णः ४।४।८५ | १९ अपृक्तएकाल्प्रत्ययः १।२।४१३४५ अम्नरूधरवरित्युभय०८।२।७० ६५ अन्ननव्यञ्जनं २।११३४ २८. अपेक्लेशतमसोः ३।२।५० २७७ अम्बाम्बगोभूमिस० ८।३।९७ ४७ अन्यतोङीष् ४।१।४० २९० अपेचलषः ३।२।१४४ २१ अम्बार्थनद्यो«खः ७।३.१७० ३२७ अन्यथैवंकथमित्थंसु०३।४।२७ ६५ अपेतापोढमुक्तपति०२।१।३८ २९ अमसंबुद्धौ ७११९९ ६४ अन्यपदार्थेचसंज्ञा० २।१।२१ १११अपोनप्त्रपांनप्तृभ्यांघः४।२।२७१५२ अयःशूलदण्डाजिना०५।२।७६ ५७ अन्यारादितरर्तेदि० २।३।२९ ४० अपोभि ७४४८ २४५ अयङ्यिकृिति ७।४।२२ २९२ अन्येभ्योऽपिदृश्यते ३।२।१७८ २४ अप्तृन्तृच्खसृनप्लनेष्ट०६।४।११३२४ अयनंच ।८।४।२५ ३३३ अन्येभ्योऽपिदृश्यते३।३।१३०७८ अप्पूरणीप्रमाण्योः ५।४।११६३३१ अयस्मयादीनिच्छ० १।४।२० २८१ अन्येभ्योऽपिदृश्यते ३।२।७५३२२ अप्रत्ययात् ३।३।१०२ १८७ अयामन्ताल्वाय्येन्वि.६४५५ ८. अन्येषामपिदृश्यते ६।३।१३७ ८ अप्नतवदुपस्थिते ६।१।१२९ १२१ अरण्यान्मनुष्ये ४।२।१२९ २८३ अन्येष्वपिदृश्यते ३।२।१०१ ४५ अभाषितपुंस्काच्च ३३१४८३६६ अरिष्टगौडपूर्वेच ६।२।१०० ३३० अन्वच्यानुलोम्ये ३।४।६४ १२७ अभिजनश्च ४॥३॥९० २७९ अरुषिदजन्तस्यमु०६।३।६७ Page #492 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १६७ अरुर्मनश्चक्षुश्वेतोर० ५।४।५१/ ८९ अवसमन्धेभ्यस्तमसः५।४।७९/ ३२ अष्टनआविभक्तौ १८४ २१४ अतिपिपर्योश्च ७४।७७ १७९ अवाचालम्बनाविदू० ८।३।६८ ९६ अष्टनःसंज्ञायाम् ६।३।१२५ २९३ अर्तिलूधूसूखनस० ३।२।१८४१४९ अवात्कुटारच ५।२।३०३५७ अष्टनोदीर्घात् ६।१।१७२ २३२ अर्तिह्रीव्लीरीक्त० ७॥३॥३६ २५८ अवाद्ग्रः १।३।५१ ३२ अष्टाभ्यऔशू १२१ १४ अर्थवदधातुरप्रत्ययः०१।२।४५/१४८ अवारपारात्यन्तानु० ५।२।१११७५ असंयोगालिकित् १।२।५ ३६२ अर्थ ६।२।४४ |१२० अवृद्धादपिबहु० ४।२।१२५ १३१ असंज्ञायांतिल० ४।३।१४९ ९४ अर्थेविभाषा ६।३।१०० १०३ अवृद्धाभ्योनदी० ४।१।११३ १३८ असमासे निष्का० ५।१।२० २८६ अर्दैःसंनिविभ्यः ७१२।२४ १६५ अवेःकः ५।४।२८ १२२ असांप्रतिके ४।३।९ ६७ अर्धनपुंसकम् २।२।२ ३१९ अवग्रहोवर्षप्रतिबं० ३।३१५१ १७२ असिद्धवदत्राभात् ६।४।२२ ७५ अर्धर्चाःपुसिच २।४।३१ ३२४ अवेतस्त्रोर्घञ् ३।३।१२० ३३६ असुरस्यखम् ४।४।१२३ ७४ अधोच्च ५।४।१०० ३३३ अवेयजः ३।२।७२ २७९ असूर्यललाटयो१० ३।२।३६ १३९ अर्धात्परिमाणस्यपू० ७३।२६३१७ अवोदैधौद्मप्रश्रथहि० ६।४।२९ ७२ अस्तंच १।४।६८ १२१ अर्धाद्यत् ४।३।४ ३१८ अवोदोर्नियः ३।३।२६ १५८ अस्तातिच ५।३।४० ३६५ अमचावणद्यच्यचू६।२।९०७अव्यक्तानकरणस्या. १९८१३५ आस्तनास्तिादष्ट०४।४।६० २७१ अर्यःखामिवैश्ययोः ३।१११०३१६८ अव्यक्तानुकरणाद्व्य०५।४।५७१७४ ३।१।१०३ १६८ अव्यक्तानकरणान्यापार १७४ अस्तिसिचोपृक्ते ॥३।९६ ३१ अर्वणस्त्रसावनञः ६।४।१२७ | ६१ अव्ययं विभक्तिसमीप० २।१।६२११ अस्तेभूः २।४।५२ १५६ अशेआदिभ्योच ५।२।१२७ १६१ अव्ययसर्वनाम्रामक०५।३।७१ २८ अस्थिदधिसक्थ्य० ७१७५ २७८ अहः ३।२।१२ ११९ अव्ययात्त्यप् ४।२।१०४ ७६ अस्मदोद्वयोश्च १।२।५९ १८९ अर्हःप्रशंसायाम् ३।२।१३३ | ४३ अव्ययादाप्सुपः २।४।८२ १७१ अस्मद्युत्तमः १।४।१०७ २६८ अर्हे कृत्यतृचश्च ३।३।१६९ ६१ अव्ययीभावः २०१५ १५५ अस्मायामेधास्र० ५।२।१२१ २९० अलंकृन्निराकृ० ३।२।१३६ ४३ अव्ययीभावश्च १।१।४१ १६७ अस्यच्चौ ७।४।३२ ३२५ अलंखल्योःप्रतिषे० ३।४।१८ | ६१ अव्ययीभावश्च १४१८३२९ अस्यतितृषोःक्रिया० ३।४।५७ ८९ अलुगुत्तरपदे ६।३।१ १२५ अव्ययीभावाश्च ४।३१५९ २०८ अस्यतिवक्तिख्याति० ३।११५२ ४ अलोन्त्यस्य १।१।५३ ६३ अव्ययीभावेचाकाले ६३२८१२१९ अस्यतेस्थुर ७४।१७ . १९ अलोन्त्यात्पूर्वउपधा १११।६५ ६४ अव्ययीभावेशर० ५४।१०७ ४९ अखागपू ४९ अखाङ्गपूर्वपदाद्वा ४।१।५३ ८२ अल्पाख्यायाम् ५।४।१३६ ३२९ अव्ययेऽयथाभिप्रेता.३।४।५९ ७३ अहःसन भ ३ अहःसर्वैकदेशसं० ५।४।८७ ८४ अल्पाच्तरम् २।२।३४ ३१९ अव्यादवद्यादवक्र० ६।१।११६१५७ अहंशुभमोयुस् ५।२।१४० १६२ अल्पे ५।३।८५ २४९ अशनायोदन्यव० ४३४ ४० अहन् ८।२।६८ १८ अल्लोपोनः ६।४।१३४ १२६ अशब्देयत्खावन्यत०३४६४३६२ अहीने द्वितीया ६२४७ १३४ अवक्रयः ४।४।४० ७७ अशालाच २।४।२४ ३७७ अहेतिविनियोगेच ८।१।६१ १६२ अवक्षेपणेकन् ५।३।९५२२१ अश्नोतेश्च ॥४७२ ३ ७५ अहोच ८।१।४० " ७ अवस्फोटायनस्य ६।१।१२३२४९ अश्वक्षीरवृषलवणा० १५१ ७३ अष्टखोरेव ६।४।१४५ ३३५ अवचक्षेच ३।४।१५ | ९८ अश्वपत्यादिभ्यश्च ।।१।८४ । ७३ अहोदन्तात् ८।४।७ २७१ अवधपण्यवयाग० ३।१।१०११४९ अश्वस्यैकाहगमः ५।२।१९ । ७३ अह्रोह्नएतेभ्यः ५।४।८८ ३३९ अवपथासिच ६।१।१२१३४४ अश्वाघस्यात् ।४।३७ १८ आकडारादेकासंज्ञा १।४।१ १२३ अवयवाहतोः ७३।११ १०२ अश्वादिभ्यःफ ४।१।११० १३२ आकोष्ठल ४।४।९ १३० अवयवेचप्राण्यौ० ४।३।१३५ ३३६ अश्विमानण् ४।४।१२६ १५१ आकर्षादिभ्यःकन् ५।२।६४ १४३ अवयसिठंश्च ५।१।८४ १६४ अषडक्षाशितंग्वलं० ५।४७ १४५आकालिकडाद्यन्त०५।१।११४ ३३३ अवया.श्वेतवाःपुरो० ८।२।६७ ९४ अषयतृतीयास्थ०६।३।९९ १३४ आक्रन्दाढञ्च ४।४।३८ Page #493 -------------------------------------------------------------------------- ________________ सूची । पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३७१ आक्रोशेच ६।२।१५८ ३४८ आतोटिनित्यं ८|३ | ३ ३२३ आक्रोशेनञ्यनिः ३।३।११२ १९ आतोधातोः ६।४।१४० ३१९ आक्रोशेवन्योर्ग्रहः ३।३।४५ २७७ आतोनुपसर्गेकः ३ |२| ३ २८९ आक्वेस्तच्छीलत० ३।२।१३४ ३३३ आतोमनिन्कनि० ३।२।७४ ५७ आख्यातोपयोगे १।४।२९ | २६२ आतोयुचिण्० ७।३।३३ १४८ आगवीनः ५/२/१४ | ३२५ आतोयुच् ३।३।१२८ १०५ आगस्त्य कौण्डिन्य० २।४।७० २०० आतोलोपइटिच ६।४।६४ ११० आग्रहायण्यश्वत्थाठक ४।२।२२ ९० आत्मनश्च ६।३।६ २५७ आङउद्गमने १।३।४० २४ आदिचापः ७।३।१०५ २७८ आबिताच्छील्ये ३।२।११ ३२१ आम्युिद्धे ३।३।७३ २५५ आकोदोनास्यविह० १।३।२० १९ आङोनास्त्रियाम् ७।३।१२० ३४० आङोनुनासिक० ६।१।१२६ २५६ आङोयमहनः १।३।२८ २७१ आटो ७।१।६५ ६३ आङ्मर्यादाभिविध्योः २।१।१३ ५७ आमर्यादावचने १४८९ ११ आङ्माङोश्च ६।१।७४ पृष्ठम् सूत्रम् २८९ आनेमुक् ७ २८२ ७४ आन्महतः समाना० ६।३।४६ ९९. आपत्यस्य चतद्धिते ० ६।४।१५१ ३३९ आपोजुषाणोवृ० ६।१।११८ ८३ आपोऽन्यतरस्याम् ७१४/१५ २४२ आज्ञप्यधामीत् ७१४/५५ | १४८ आम्रपदं प्राप्नोति ५/२/८ | १६९ आबाधेच ८1१1१० ३२७ आभीक्ष्ण्येणमुल्च ३।४।२२ | १७६ आत्मनेपदेष्वनतः ७/१/५ | २५६ आत्मनेपदेष्वन्यत० २।४।४४३७६ आमएकान्तरमाम० ८/१/५५ | २०६ आत्मनेपदेष्वन्यतर०३।१।५४ १७५ आमः २।४।८१ | १३७ आत्मविश्वजन ० ५।१।९ २८२ आत्ममानेखश्च ३।२।८३ १३८ आत्माध्वानौखे ६।४।१६९ १३० आथर्वणिकस्येक० ४।३।१३३ ३६ आमन्त्रितं पूर्वमवि० ८।१।७२ | ३४९ आमन्त्रितस्यच ६।१।१९८ | ३४९ आमन्त्रितस्यच ८1१1१९ १६ आमि सर्वनाम्नः सुद्र ७/१/५२ ७१ आदरानादरयोः स० १।४।६३ १७६ आमेतः ३ | ४ ९० ४६ आदाचार्याणां ७।३।४९ ३६१ आदिः प्रत्येनसि ६/२/२७ | ३५८ आदिः सिचोन्य० ६।१।१८७ २८५ आदिकर्मणिकःक० ३।४।७१ २८५ आदितश्च ७।२।१६ १ आदिरन्त्येनसहेता १।१।७१ १४५ आचत्वात् ५।१।१२० २१४ आचहौ ६|४|११७ ३६६ आचार्योपसर्जन ० ६।२।१०४ ३६४ आदिरुदात्तः ६।२।६४ ३६१ आचार्योपसर्जनश्चा० ६।२।३६१८० आदिर्जिंटुडवः १1३1५ ४१ आच्छनयोर्नुम् ७।१।८० ३४२ आज्जसेरसुक् ७।१।५० ९० आज्ञायिनिच ६।३।५ २१ आटव ६।१।९० १७६ आडजादीनाम् ६।४।७२ १७३ आडत्तमस्य पिच ३।४।९२ १४१ आढकाचितपात्रा० ५।१।५३ २८१ आढ्यसुभगस्थूल० ३/२/५६ २१ आणूनद्याः ७।३।११२ ३३४ आतऐ ३।४।९५ २०० आतऔणलः ७।१।३४ १७४ आतः ३।४।११० २७५ आतश्चोपसर्गे ३।१।१३६ ३२३ आतश्चोपसर्गे ३।३।१०६ १७५ आतोङितः ७७२।८१ ६२ | १७५ आम्प्रत्ययवत्कृञोनु० १।३।६३ ३४६ आम्रेडितं भर्त्सने ८ २ ९५ ४५ आयनेयीनी यियः फढ ०७।१।२ १८६ आयादयआर्धधातु० ३।१।३१ ६१ आयुक्तकुशलाभ्यां० २।३।४० १२७ आयुधजी विभ्यश्छः ० ४ । ३ ।९१ | १६३ आयुधजीविसंघा० ५।३।११४ | १३३ आयुधाच्छच ४|४|१४ ३५१ आदिर्णमुल्यन्यत० ६।१।१९४ १०४ आरगुदीचाम् ४।१।१३० ३६८ आदिश्चिहणादीनाम् ६।२।१२५ १७२ आर्धधातुकं शेषः ३।४।११४ २९१ आहगमहनजनः ० ३।२।१७१ १७२ आर्धधातुकस्येला ० ७।२।३५ ४ आदेः परस्य १।१।५४ २०७ आर्धधातुके २।४।३५ २०० आदेचउपदेशेऽशिति ६।१।४५ १८६ आर्धधातुके ६०४१४६ १६ आदेशप्रत्यययोः ८|३|५१ ५ आद्गुणः ६।१।८७ २९ आद्यन्तवदेकस्मिन् १।१।२१ ३ आद्यन्तौ टकितौ १।१।४६ ३६८ आद्युदात्तंव्यच्छंद० ६।२।११९३२६ आवश्यकाधमर्ण्य० ३।३।१७० ३६३ आर्योब्राह्मणकुमा० ६।२।५८ १३८ आईदगो पुच्छ संख्या ० ६।१।१९ १५६ आलजाटचौबहु० ५।२।१२५ ५१ आवट्याच्च ४।१।७५ | ३५७ आद्युदात्तश्च ३।१।३ | १३५ आवसथात्ष्ठल् ४।४।७४ ६० आधारोऽधिकरणम् १।४।४५ २६६ आशंसायाभूतवच्च ३।३।१३२ | २६६ आशंसावचनेलिङ् ३।३।१३४ ३६० आशंकाबाधने दीय० ६।२।२१ | ३५२ आशितः कर्ता ६।१।२०७ ६८ आनङ्कृतोद्वन्द्वे ६।३।२५ २७४ आनाय्योऽनित्ये ३।१।१२७ | १७५ आनिलोट् ८|४|१६ Page #494 -------------------------------------------------------------------------- ________________ ६ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् २८० आशितेभुवःकरण० ३।२।४५ १७८ इटईटि ८२२८ २७६ आशिषिच ३।१।१५० १७६ इटोत् ३।४।१४६ २४३ इसनिवा ७२४१ अष्टाध्यायीसूत्राणां ५९ आशिषिनाथः २२३५५ १७३ आशिषिटिब्लोटी ३।३।१७३ २०२ इयर्तिव्ययतीनाम् ७ २६६ २८० आशिषिहनः ३।२।४९ ९७ आश्चर्यमनित्ये ६।१।१४७ १२५ आश्वयुज्यावुञ् ४।३।४५ १५३ आदीवदष्टीवच० ८।२।१२ ३८ आसर्वनाम्नः ६।३।९१ २७४ आसुयुवपिरपि० ३।१।१२६ ९७ आस्पदंप्रतिष्ठा० ६।१।१४६ २७० इजादेः सनुमः ८|४|३२ १७५ इजादेश्च गुरुमतोऽनृ० ३।११३६ ९९ इञः प्राचाम् २।४।६० ११ इञश्च ४।२।११२ पृष्ठम् सूत्रम् ११२ इनित्रकव्ययक्ष ४/२/५१ ४९ इन्द्रवरुणभवश२० ४।१४९ | १५३ इन्द्रियमिन्द्र लिङ्गमि० ५/२/९३ ७] इन्द्रेच ६।१।१२४ ८६६।३।२८ ८३ इनः स्त्रियाम् ५।४।१५२ १४९ इनव्पिटचिकचिच ५२३३ १११ इनयनपत्ये ६।४।१६४ ३४८ इडायाचा ८३५४ १२ इषः ८३३९ | १७६ इणः षीध्वं लुलिटां० ८।३।७८ २१० इोगा २।४।४९ २०९ इणोयण् ६।४।८१ १६ इण्कोः ८।३।५७ २९१ इण्नशजिसर्तिभ्यः ० ३।२।१६३ २८५ इनिष्ठायाम् ७।२।४७ १५८ इतराभ्योऽपिदृश्यते ५।३।१४ ३४२ इष्ट्रीनमितिच ७|१|४८ २५४ इतरेतरान्योन्योपप० १।३।१६ १६० इष्टस्ययिट्च ६।४।१५९ १७३ इतश्च ३।४।१०० |११० इसुसुक्तान्तात्कः ७।३।५१ | ३३४ इतश्चलोपः परस्मैप० ३।४।९७ १२ इसुसोः सामर्थ्ये ८|३|४४ १०३ इतथानिनः ४।१।१२२ २८२ इमानिकपुच ६।४।९७ ३१ इवोत्सर्वनामस्थाने ७।१।८६ २४५ ईघ्राध्मोः ७१४१३१ ५० इतोमनुष्यजातेः ४ १६५ ५५ इत्थंभूतलक्षणे २।३।२१ २७२ नः ३।१।१११ | २३६ ईचगणः ७।४।९७ ३७० इत्थंभूतेन कृतमि० ६ । २।१४९ ३४३ ईचद्विवचने ७७१।७७ |३३१ इन्धिभवतिभ्यांच १२६ ३० इन्हम्पूषार्थम्णांशी ६।४।१२ ३४१ इरयोरे ६।४।७६ १७८ इरितोवा ३।१।५७ | १६२ इवेप्रतिकृतौ ५।३।९६ | ३०४ इषुगमियमांछः ७१३।७७ ९३ इष्टकेषीकामा० ६।३।६५ १५२ इष्टादिभ्यथ ५२८८ २०९ आहस्थः ८।२।३५ १५९ आहिरे ५।३।३७ ३७६ आहोउताहोचानंत० ८।१।४९ ९६ इकः काशे ६।३।१२३ ३४० इकः सुजि ६।३।१३४ ३ इकोगुणवृद्धी १।१।३ २७ इकोऽचि विभक्तौ ७।१।७३ २४२ इकोझल् १।२।९ ४ इकोयणचि ६।१।७७ ९६ इकोव पीलोः ६।३।१२१ ८ इकोsसवर्णशाक ० ६।१।१२७ ९४ इदंकिमोरीश्की ६।३।९० ९२ इकोहवोऽङयोगा० ६।३।६१ ३४२ इदंतोमसि ७।१।४६ ३६१ इगन्तकालकपालभ० ६।२।२९ १५७ इदमइ ५/३/३ १४७ इगन्ताचलघुपूर्वात् ५।१।१३१ १५८ इदमः स्वमुः ५।३।२४ २७५ इगुपधज्ञाप्रीकिरः ० ३।१।१३५ ३० इदमोऽन्वादेशेऽश० २/४/३२ २८ इग्यणः संप्रसारणं १।१।४५ २४२ इच २।४।४८ ३१८ इङश्च ३।३।२१ २८९ इयायः शत्रकृ० ३।२।१३० २८२ इचएकाचोऽम्प्रत्य० ६।३।६८ ८१ इच्कर्मव्यतिहारे ५|४|१२७ ३२२ इच्छा ३।३।१०१ २९ इदमोमः ७२१०८ १५८ इदमोहिं ५।३।१६ | १५७ इदमोहः ५।३।११ १७७ इदितो नुम्धातोः ७१५८ १२ इदुदुपधस्य चाप्रत्यय०८।३।४१२०८ २५ इदुद्भ्याम् ७।३।११७ २९ इदोऽयपुंसि ७२।१११ २६८ इच्छार्थेभ्यो विभा० ३।३।१६० १४० इद्रोण्याः १/२/५० २६८ इच्छायें पुलिल्लोटी ३।३।१५७ २१२ इद्रिस्य ६ ४ ११४ २०८ डजनोच ७२७८ ३५३ ईन्दद्द० ६।१।२१४ ८६ ईदमेः सोमवरुणयोः ६।३।२७ | २८९ ईदासः ७।२।८३ ९ तीच सप्तम्यर्थे १११९ ८ ईदूदेद्विवचनं प्रगृह्यम् १1१1११ २७० ईयति ७४६५ ८३५४१५६ २५३ ईवल्याः ६।१।२२१ ईशः से ७/२/७७ | २३५ ईश्वरेतोगुनी ३।४।१३ ७१ ईषदकता २२७ ३६३ ईषदन्यतरस्याम् ६।२।५४ ९४ पद ६।३।१०५ १६१ ईषदसमाप्ती कल्प०५३६७ ३२४ ईषदुः सुषुकृच्छ्रा० ३।३।१२६ ११४ ईहल्यघोः ६।४।११३ ८ ३२ चाक्रवर्मणस्य ६।१।१३० Page #495 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १३७ उगवादिभ्योयत् ५।१।२ ३५१ उदात्तस्वरितपरस्य. १।२।४० १६९ उपर्यध्यधसःसामीप्ये ८।१।७ ४३ उगितच्च ४११६ ३५० उदात्तखरितयोर्यणः० ८।२।४१५९ उपर्युपरिष्टात् ५।३।३१ ९१ उगितश्च ६३३४५ ३५० उदात्तादनुदात्तस्य० ८।४।६६३३४ उपसंवादाशङ्कयो० ३४८ ३१ उगिदचांसर्वनाम ७१।७० २७९ उदिकूलेरुजिवहोः ३।१।३१ २११ उपसर्गप्रादुर्ध्याम० ८।३।८७ २७९ उग्रंपश्येरंमदपाणिंध०३।२।३७३१८ उदिग्रहः ३।४।३५ ३ ७५ उपसर्गव्यपेतंच ८।११३८ १ उच्चैरुदात्तः १।२।२९ ३ २६ उदितोवा ॥३॥५६ ९६ उपसर्गस्यघञ्यम०६।३।१२२ ३५० उच्चस्तरांवावषट्कारः १।२।३५३१९ उदिश्रयतियौतिपूदुवः३।३।४९१८९ उपसर्गस्यायतौ ८।२।१९ ९ उनः १।१११७ १०७ उदीचांबृद्धादगी० ४।१।१५७ ३ उपसर्गाःक्रियायोगे ११४५९ १३ उभिचपदे ८१३।२१ | ४४ उदीचामातःस्थाने. ७।३।४६ ८१ उपसर्गाच ५।४।११९ १३३ उञ्छति ४।४।३२ १०७ उदीचामिञ् ४।१।१५३ ३३८ उपसर्गाच्छन्दसि० ५।१।११८ ३५१ उञ्छादीनांच ६।१।१६०३२५ उदीचांमागोव्यती० ३।४।१९३२४ उपसगोत्खल्योः ७१।६७ ३१६ उणादयोबहुलम् ३।३। १ ११९ उदीच्यप्रामाच्चबह्व०४।२।१०९१७९ उपसगोत्सुनोतिसुव० ८।३।६५ १९. उतश्चप्रत्यया० ६।४।१०६ २८६ उदुपधाद्भावादिकर्म० १।२।२१३७३ उपसर्गात्स्वाङ्गंध्रु० ६।२।१७७ २६७ उताप्योःसमर्थयो० ३।३।१५२२५५ उदोनूर्वकर्मणि १।३।२४ । ८९ उपसर्गादध्वनः ५।४।८५ २०८ उतोवृद्धि किहलि ७।३।८९ २१४ उदोष्ठ्यपूर्वस्य ७।१।१०२ १८० उपसोदसमासेपि० ८।४।१४ १५२ उत्कउन्मनाः ५।२।८० ३२१ उद्धनोऽत्याधानम् ३।३।८. ६ उपसर्गादृतिधातौ ६।१।९१ ११७ उत्करादिभ्यश्छः ४।२।९० । ८२ उद्विभ्यांकाकुदस्य ५।४।१४८२५७ उपसोद्भखऊहतेः ७४२३ ७४ उत्तमैकाभ्यांच ५।४।९० २५६ उद्विभ्यांतपः १।३।२७ | ८१ उपसर्गाद्बहुलम् ८।४।२८ १४२ उत्तरपथेनाहृतंच ५।११७७३१८ उन्योः ३।३।२९ ३२१ उपसर्गेघोःकिः ३।३।९२ ३६७ उत्तरपदवृद्धौसर्वच ६।२।१०५/१०५ उपकादिभ्योन्यतर० २।४।६९/२८३ उपसर्गेचसंज्ञायाम् ३।२।९९ १२३ उत्तरपदस्य ७३।१० ३ २१ उपनआश्रये ३।३।८५ ३२० उपसर्गेऽदः ३।३।५९ ३६७ उत्तरपदादिः ६।२।१११ १२४ उपजानूपकर्णोपनी० ४।३।४०३१८ उपसर्गेरुवः ३।३।२२ ७४ उत्तरमृगपूर्वाच्चसक्नः५।४।९८ १२९ उपज्ञाते ४।३।११५ ६ २ उपसर्जनपूर्वम् २।२।३० १५९ उत्तराच्च ५।३।३८ ७७ उपज्ञोपक्रमंतदाद्या० २।४।२१२७१ उपसोकाल्याप्र० ३।१।१०४ १५९ उत्तराधरदक्षिणादा०५।३।३४३२८ उपदंशस्तृतीयायाम् ३।४।४७/२६० उपाच्च १।३।८४ २४५ उत्परस्यातः ७१४८८ १ उपदेशेऽजनुनासिक. १।३।२/ ७२ उपाजेऽन्वाजे १४७३ ९८ उत्सादिभ्योऽञ् ४।१।८६ १८३ उपदेशेऽत्वतः ७।२।६२२२७ उपात्प्रतियत्नवैकृ. ६।१।१३९ ३७ उदईत् ६।४।१३९ १७८ उपधायांच ८१२१७८ २७१ उपात्प्रशंसायाम् ॥११६६ ९ उदस्थाःस्तम्भोःपूर्व० ८।४।६१२३३ उपधायाश्च ७।१।१०१ ३७४ उपाद्यजजिनमगौ०६।१९४ ९२ उदकस्योदःसंज्ञायाम् ६।३।५७ ७३ उपपदमतिङ् २।२।१९ २५८ उपाद्यमःखकरणे १३१५६ ३६६ उदकेऽकेवले ६।२।९६ २५७ उपपराभ्याम् ११३॥३९ १४९ उपाधिभ्यांत्यकन्ना० ५।२१३४ ११५ उदक्चविपाशः ४।२।७४ ३६५ उपमानंशब्दार्थ० ६१२८० २५५ उपान्मत्रकरणे १।३।२५ ३२४ उदकोऽनुदके ३।३।२२३ ८२ उपमानाच्च ५।४।१३७ । ५३ उपान्वध्याडसः १।४४८ १५३ उदन्वानुदधौच ८।२।१३ ७४ उपमानादप्राणिषु ५।४।९७२८९ उपेयिवाननाश्वान० ३।२।१०९ १५१ उदरागाछूने ५।२।६७२४९ उपमानादाचारे ३।१।१०३५८ उपोत्तमंरिति ६।१।२१७ ३६७ उदराश्वेषुषु ६।२।१०७ ६८ उपमानानिसामान्य०२।११५५/ ५३ उपोऽधिकेच १।४।८७ २५८ उदश्वरःसकर्मकात् १।३।५३ ३२८ उपमानेकर्मणिच ३।४।४५ १२५ उप्तेच ४।३।४४ ११० उदश्वितोऽन्यतरस्यां ४।२।१९ ६८ उपमितंव्याघ्रादिभिः०२।१।५६३४७ उभयथर्वा ८३।८ ३५७ उदात्तयणोहल्पूर्वात्६।१।१७४३४६ उपरिविदासीदि० ८।२।१०२ ५९ उभयप्राप्तौकर्मणि २॥३६६ Page #496 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १५० उभादुदात्तोनित्यम् ५।२।४४ | २२ ऋतउत् ६।१।१११ | २८ एकाचो बशो भष्झ०८।२।३७ ३७ उमेअभ्यस्तम् ६।१५२४७ ऋतश्च ७।४।९२ १ ६२ एकाच प्राचाम् ५।३।९४ ३६९ उमेवनस्पत्यादिषु० ६।२।१४० २२० ऋतश्वसंयोगादेः ७।२।४३ | २६ एकाजुत्तरपदे णः ८।४।१२ २४१ उभौसाभ्यासस्य ८।४।२१ २०१ ऋतश्चसंयोगादेर्गुणः ॥४।१०१५९ एकादाकिनिचास. ५।३।५२ १३१ उमोर्णयोर्वा ४।३।१५८३३८ ऋतश्छन्दसि ५।४।१५८ ७५ एकादिश्चैकस्य चादुक् ६।४।७६ ८२ उरःप्रभृतिभ्यःकपू ५।४।१५११२७ ऋतष्ठञ् ४।३।७८ ३५० एकादेश उदात्तेनोदात्तः८।२।५ ५ उरणपरः ११११५१ २०६ ऋतेरीयङ् ३।१।२९ १५९ एकाद्धोध्यमुजन्य० ५।३।४४ १७५ उरत् ७४।६६ | २२ ऋतोङिसर्वनाम० ७।३।११०३७७ एकान्याभ्यां समर्था०८।१।६५ १३६ उरसोऽण्च ४४९४ १३४ ऋतोऽञ् ४।४।४९ १०. एको गोत्रे ४११९३ १२९ उरसोयच्च ४।३।११४ १८३ ऋतो भारद्वाजस्य ७।२।६३ । ७ एङः पदान्तादति ६।१।१०९ १३१ उर्ऋत् १४७ १४५ ऋतोरण ५।१।१०५ ६ एङि पररूपम् ६।१।९४ २०. उश्च १।२।१२ ९१ ऋतोविद्यायोनिसंब० ६।३।२३/१२० एङ् प्राचां देशे १।१।७५ १९३ उषविदजागृभ्यो० ३।१।३८ । ८ऋत्यकः ६।१।१२८ १५ एड्हवात्संबुद्धेः ६।१।६९ ८६ उषासोषसः ६।३।३१ | ३२ ऋत्विग्दधृक्स्रग्दिगु० ३।२।५९ २८ एच इग्घ्रखादेशे १।१।४८ ३६२ उष्ट्रासादिवाम्योः ५।२।४० ३४१ ऋव्यवास्त्व्यवा० ६।४।१७५३४७ एचोऽप्रगृह्यस्या० ८।२।१०७ १३१ उष्ट्रादुञ् ४।३।१५७ २ ७२ ऋदुपधाच्चाक्लपि० ३।१।११० ५ एचोऽयवायावः ६।१।७८ १७४ उस्यपदान्तात् ६।१।९६ २२ ऋदुशनस्पुरुदंसोऽने०७१।९४/२७९ एजेः खश ३।२।२८ ९ॐ १।१।१८ २०४ ऋदृशोऽङि गुणः ४१६ १३१ एण्या ढञ् ४।३।१५९ १ ऊकालोऽज्झखदीर्घ० १।२।२७२०० ऋद्धनोःस्ये ७।२।७० ३ ९ एत ईबहुवचने ८।२।८१ ५. ऊतः ४।१।६६ २ ६ ऋन्नेभ्यो डीपू ४।१। ५ १७६ एत ऐ ३।४।९३ ३५७ ऊडिदंपदाद्यप्पुप्रै० ६।१।१७११३८ ऋषभोपानहोर्यः ५।१।१४ । १४ एतत्तदोःसुलोपो० ६।१।१३२ ३२२ ऊतियूतिजूतिसाति० ३।३।९७१०३ ऋष्यन्धकवृष्णिक.४.१।११४१५८ एतदनतसोत्रतसौ० २।४।२३ ८८ ऊदनोर्देशे ६।३।९८ २ ७३ ऋहलोयॆत् ३।१।१२४१५७ एतदोऽन् ५।३।५ २०० ऊदुपधायागोहः ६।४।८९ २०३ ऋत इद्धातोः ७१।१०० ९४ एति संज्ञायामगात् ८।३।९९ ९४ एत सज्ञायाम ४६ ऊधसोऽनङ् ५।४।१३१ ३२. ऋदोरप ३३।५७ २७१ एतिस्तुशास्वृदृजु० ३।१।१०९ ३७१ ऊनार्थकलहंतृती०६।२।१५३ ५ एकः ६।१।८४ १५७ एतेतौ रथोः ५।३।४ ५१ ऊरूत्तरपदादौपम्ये ४।१।६९ १५५ एकगोपूर्वाठग्नि ५।२।११८ २१० एतेलिङि ७।४।२४ १५६ ऊर्णायायुस् ५।२।१२३ | ९२ एकतद्धिते च ६३१६२ । ६ एत्येधत्यूठसु ६।१८९ २०९ ऊर्णेतेर्विभाषा ७॥२॥६ १३६ एकधुराल्लुक्च ४।४।७९ १५९ एधाच्च ५।१४६ २०९ ऊर्णोतेर्विभाषा ॥३॥९० १६९ एकं बहुव्रीहिवत् ८१९५८ एनपाद्वितीया २।३।३१ ८१ ऊर्ध्वाद्विभाषा ५।४।१३० | १५ एकवचनं संवुद्धिः २।३।४९ १५९ एनबन्यतरस्यामदूरे०५।३।३५ ३२८ ऊर्चे शुषिपूरोः ३.४४ | ३४ एकवचनस्य च ७।१।३२ ३२० एरच ३।३।५६ ७१ऊयादिचिवडाचश्च ११४।६१६१ एकविभक्ति चापूर्व पारा४४ २१ एरने काचोऽसंयोग०६।४।८२ १५४ ऊषशुषिमुष्कमधोरः५।२।१०७१६३ एकशालायाष्टज. ५।३।१०९ १७३ एरुः ३।४।८६ ८८ ऋक्पूरब्धूःपथामानक्षे५।४।७४३५० एकश्रुति दूरात्संबुद्धी १।२।३३/२०० एलिङि ६।४।६७ ९२ ऋचःशे ६।३।५५ १६५ एकस्य सकृच्च ५।४।१९३७६ एहिमन्ये प्रहासेलद् ८।१।४६ ३४. ऋचितनुघमक्षुत०६।३।१३३, ९२ एकहलादौपूरयित० ६३१५९१४५ ऐकागारिकद चौरे ४।१।११३ २०२ ऋच्छत्यताम् ७।४।११ १७६ एकाच उपदेशेऽनु. ७।२।१०११९ ऐषमोह्यःश्वसोऽन्य०४।२।१०५ २८५ ऋणमाधमर्ये ८२।६. ७२ एकाचो द्वे प्रथमस्य ६।१।१ २३९ ओः पुयज्यपरे ७।४।८० Page #497 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् २२ ओः सुपि ६।४।८३ ३६३ करकतमौकर्मधा. ६।२।५७ ३२८ कोंर्जीवपुरुषयोन० ३।४१४३ २७३ ओक उचः के १३१६४ ६९ कतरकतमी जातिप०२।१।६३ १४४ कर्मणउकञ् ५।१।१०३ . १३३ ओजःसहोम्भसा० ४।४।२७११८ कत्र्यादिभ्यो ढकञ् ४।२।९५, ५५ कर्मणायमभिप्रैति. १।४।३२ ८९ ओजःसहोऽम्भस्तमस०६।३।३ १३७ कथादिभ्यष्ठक् ४।४।१०२ १५० कर्मणि घटोऽठच् ५।२।३५ ३३७ ओजसोऽहनियत्खैा ४।४।१३०३३५ कद्रुकमण्डल्वोश्छ० ४।१।७१ | ६६ कर्मणि च २।२।१४ ८ ओत् १११११५ ३६८ कन्थाच ६।२।१२४ - ३२३ कर्मणिचयेनसं० ३।३।११६ २१६ ओतः श्यनि ७॥३॥७१ १२२ कन्थापलदनगर. ४।२।१४२३२७ कर्मणिदृषिविदोः० ३।४।२९ १३ ओतो गाय॑स्य ८।३।२० ११९ कन्थायाष्ठक् ४।२।१०२ । ५२ कर्मणि द्वितीया २।३।२ २८४ ओदितश्च ८।२।४४ १०३ कन्यायाःकनीनच ४।१।११६ २७८ कर्मणिभृतौ ३।२।२२ ३४५ ओमभ्यादाने ८।२।८७ १४७ कपिज्ञात्योढेक् ५।१।१२७ २८२ कर्मणिहनः ३।२।८६ ७ ओमाडोश्च ६।११९५ ३७२ कपिपूर्वम् ६।२।१७३ २८३ कर्मणीनिविक्रियः ३।२।९३ ११४ ओरञ् ४।२।७१ १०२ कपिबोधादागिरसे ४।१।१०७२५१ कर्मणो रोमन्थतपो० ३।१।१५ १३० ओर ४।३।१३९ २८८ कपिष्ठलो गोत्रे ८।३।९१२८३ कर्मण्यभ्याख्यायाम् ३।२।९२ २७४ ओरावश्यके ३११११२५ . १८७ कमेर्णिा३।११३० २ ७७ कर्मण्यण ३।२।१ ८. ओर्गुणः ६।४।१४६ १३७ कम्बलाञ्चसंज्ञायाम् ५।१।३ ३२२ कर्मण्यधिकरणेच ३।३।९३ १२० ओर्देशेठञ् ४।२।११९ १०८ कम्बोजालुक् ४।१।१७५३२७ कर्मण्याक्रोशे कृ. ३।४।२५ १६६ ओषधेरजातौ ५।४।३७ ३२४ करणाधिकरणयोश्च ३।३।११७१६९ कर्मधारयवदुत्तरेषु ८।१।८१ ३४० ओषधेश्च विभक्ता०६।३।१३२ ५८ करणे च स्तोकाल्प० २।३।३३३६२ कर्मधारयेऽनिष्ठा ६।२।४६ १६ ओसिच ॥३।१०४ २८२ करतेयजः ३।२।८५ १ २९ कर्मन्दकृशाश्वादि० ४।३।१११ १०६ औक्षमनपत्ये ६।४।१७३ ३२१ करणेऽयोविद्रुषु ३।२।८२ | ५३ कर्मप्रवचनीययुक्त० २।३।८ २३ औङ आपः ७१।१८ ३२८ करणे हनः ३।४।३७ ५ ३ कर्मप्रवचनीयाः १।४।८३ २० औत् ७१३.१८ १६३ कर्कलोहितादीकक् ५।३।११०२६३ कर्मवत्कर्मणा तुल्य० ३।१।८७ २३ औतोऽम्शसोः ६।१।९३ १२६ कर्णललाटात्कनलं० ४।३।६५ १४४ कर्मवेषाद्यत् ५।११००। ३४८ कः करत्करतिकृ. ८।३।५० । ९५ कर्णे लक्षणस्यावि. ६।३।११५/३१९ कर्मव्यतिहारेण. ३१३३४३ १५७ कंशंभ्यांबभयुस्ति० ५।२।१३८ ३६७ कर्णोवर्णलक्षणात् ६।२।११२ १३४ कर्माध्ययने वृत्तम् ४।४।६३ ३६८ कंसमन्थशूर्पपाय्य०६।२।१२२२५४ कर्तरि कर्मव्यतिहारे १।३।१४३४१ कर्षात्वतोघ० ६।१।१५९ १३९ कंसाठिन् ५।१।२५ २ ७० कर्तरि कृत् ३।४।६७ १ २९ कलापिऽनोण ४।३।१०८ १३२ कंसीयपरशव्ययो० ४।३।१६८ ६७ कर्तरिच २।२।१६ १ २८ कलापिवैशम्पाय० ४।३।१०४ ८२ ककुदस्यावस्थायां० ५।४।१४६२९३ कतेरिचर्षिदेवतयोः ३।२।१८६ १२५ कलाप्यश्वत्थयवबुसा० ४।३।४ १२१ कच्छाग्नवकर. ४१२६ २८१ कर्तरिभुवःखिष्णुच्०३।२।५७ १०९ कलेढक ४।२।८ १२१ कच्छादिभ्यश्च ४।२।१३३ १७१ कतार शप् ३।१।६८ १७१ कर्तरि शप् ३।१।६८ १ ०४ कल्य १ ०४ कल्याण्यादीनामि० ४।१।१२६ १२९ कठचरक लुक्४।३।१०७ घाउ २८२ कर्तयुपमाने ३।२।७९ . ९५ कवं चोष्णे ६३।१०७ १३५ कठिनान्तप्रस्तारसं० ।।४७२२४९ कतुःक्यङ्सलोपश्च ३।१।११ ३४४ कव्यध्वरपृतनस्यर्चि०७४।३९ १४२ कडंकरदक्षिणाच्छच ५/११६९ ५२ कतुरीप्सिततमं कर्म १।४।४९३३३ कव्यपुरीषपुरीष्येषु. ३।२०६४ ७. कडाराःकर्मधारये २।२।३८ । ५४ कतृकरणयोस्तृतीया २।३।१८३२८ कषादिषुयथाविध्य. ३।४।४६ ७२कणेमनसीश्रद्धाप्रती०१।४।६६ ६५ ककरणकृताबहु० २।१।३२ २५१ कष्टायक्रमणे ३।१।१४ ३६७ कण्ठपृष्ठग्रीवाजवंच ६।२।११४ ५९ कर्तृकर्मणोःकृति २।३।६५ - ११ कस्कादिषुच ८।३।४८ २५३ कण्ड्डादिभ्योयक ३१२७३२४ कर्तृकर्मणोश्च भूकृ०३।३।१२७१६१ कस्यचदः ५।३।७२ ११९ कण्वादिभ्योगोत्रे ४।२।१११ २५७ कर्तृस्थेचाशरीरेक. १।३।३७ ११० कस्येतू ४।२।२५ Page #498 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १५५ काण्डाण्डादीरनीर०५।२।१११ ६९ किंक्षेपे २।१।६४ १४१ कुलिजालुक्खौ ५।११५५ ४६ काण्डान्तात्क्षेत्रे ४।१।२३३५७ कितः ६।१।१६५ १५२ कुल्माषादञ् ५।२।८३ ११ कानानेडिते ८।३।१२ ९८ कितिच ७।२।११८ 11६३ कुशाग्राच्छः ५।३।१०५ ९४ कापथ्यक्षयोः ६।२।१०४१७४ किदाशिषि ३।४।१०४ २६५ कुषिरजोःप्राचांश्य० ३।१९० ११८ कापिश्याः फक् ४।२।९९ २९ किमः कः ७।२।१०३ १३३ कुसीददशैकादशाष्ठ०४।४।३९ २६७ कामप्रवेदनेऽक० ३।३।१५३ ८९ किमः क्षेपे ५।४।७०। ३६६ कुसूलकूपकुम्भ० ६।२।१०२ २४९ काम्यच्च ३।१।९ १५० किमःसंख्यापरि० ५।२।५९ । ९७ कुस्तुम्बरूणिजातिः ६।१।१४३ ३७० कारकाद्दत्तश्रुतयोः ६।२।१४८ १५८ किमश्च ५।३।२५ १७६ कुहोश्चः ७४।६२ । ५२ कारके १।४।२३ १५० किमिदंभ्यांवोघः ५।२।४० ३६८ कूलतीरतूलमूल. ६।२।१२१ ९. कारनाम्रि च प्राचां०६।३।१९१६० किमेत्तिङव्ययघादा० ५।४।११३६८ कूलसूदस्थलक० ६।२।१२९ ९७ कारस्करो वृक्षः ६।१।१५६ १५७ किमोत् ५।३।१२ १२२ कृकणपर्णाद्भारद्वा० ४।२।१४५ ९३ कारे सत्यागदस्य ६।३।७० २२४ किरतौलवने ॥१।१४०२८६ कृच्छ्रगहनयोःकषः ७२०२२ ३६१ कार्तकौजपादयश्च ६।२।३७२४२ किरश्चपञ्चभ्यः ७।२।७५ । ५९ कृजः प्रतियत्ने २।३।५३ १३५ कार्मस्ताच्छील्ये ६।४।१७२ १३४ किस रादिभ्यःष्ठन् ४४५३ ३२२ कृतः शच ३।३।१०० १५२ कालप्रयोजनाद्रोगे ५।२।८१. ७१ कातिप्रादयः शश १६८ कृमोद्वितीयतृतीय० ५।४।५८ २६६ कालविभागेचान० ३।३१३७ १६२ कुटीशमीशुण्डा० ५।३।८८ २७८ कृञोहेतुताच्छील्या० ३।२।२० ३१७ कालसमयवेलासु० ३।३।१६७३६९ कुण्डंवनम् ६।२।१३६ १७५ कृञ्चानुप्रयुज्यते० ३।१।४० ६५ कालाः २।१।२८ १५७ कुतिहोः ७।२।१०४ १२४ कृतलब्धक्रीतकुश७ ४।३।३८ ६७ कालाःपरिमाणिना २।२।५।। १६२ कत्वाडुपचू ५।३।८९ १२९ कृते ग्रन्थे ४।३।११६ १६६ कालाच ५।४।३३ ३७८ कुत्सनेचसुप्यगो० ८1१।६९ १४ कृत्तद्धितसमासाश्च १२।४६ १२२ कालाकृञ् ४।३।११ । ६८ कुत्सितानिकुत्सनैः २।१५३ २७० कृत्यचः ८।४।२९ १४३ कालात् ५।११७८ १६१ कुत्सिते ५।३।७४ | ७० कृत्यतुल्याख्याअ० २।१।६८ १२५ कालात्साधुपष्प्यत्प० ४।३।४३ ११ कुप्वो क पौच ८।३।३७२७० कृसल्युटाबहुलम् ।।111 १४५ कालाद्यत् ५।१।१०७ ९७ कुमतिच ८।४।१३ २७० कृत्याः ३।१।९५ । ५४ कालाध्चनोरत्यन्त० २।३।५ । ७४ कुमहयामन्य० ५।४।१०५ । ६. कृत्यानां कर्तरिवा २।३।७१ १११ कालेभ्योभववत् ४।२।३४ ३३५ कृत्यार्थे तवैकेन्के० ३।४।१४ ११७ कालोपसर्जनेच० १।२।५७२८० कुमारशीर्षयोणिनिः ३।२।५१ २ ३२६ कृत्याश्च ३।३।१७१ १२८ कश्यपकौशिका० ४।३।१०३ ३६० कुमारश्च ६।२।२६ ६५ कृत्यैरधिकार्थवचने २।१।३२ १२० काश्यादिभ्यष्ट०४।२।११६३ कमार्यावयमिक ६७ कृत्यऋण २।१।४३ १६२ कासूगोणीभ्यांष्टरच् ५।३।९० ११७ कुमुदनडवेतसेभ्यो. ४८७,३७१ कृत्योकेष्णुच्चार्वाद० ६।२।१६० ९७ कास्तीराजस्तुन्दे० ६।१।१५५ ८२ कुम्भपदीषुच ५।४।१३९ । ५९ कृत्वोर्थप्रयोगे का० २१३१६४ १८६ कास्प्रत्ययादामम० ३।१।३५ ३६२ कुरुगार्हपतरिक्तगु० ६।२।४२ ३२ कृदतिङ् ३।१।९३ १६२ फियत्तदोनिधोरणे० ५।३१९२ १० करुनादिभ्योण्यः ११७० । ४२ कृन्मजन्तः 111) ३७६ किंवृत्तंचचिदुत्तरं ८1१।४८१०७ कादिभ्योण्यः ११५११९५ कृपा रालः ८।२।१८ २६७ किंवृत्तलिङ्लटी ३।३।१४४ ११८ कुलकुक्षिग्रीवाभ्यः० ४।२।९६१५७ १६७ कृभ्वस्तियोगेसंपद्य० ५।४।५० २६५ किंवृत्तेलिप्सायाम् ३।३। ६ १०४ कुलटायावा ४।१।१२७३३२ कृमृदृरुहिभ्यश्छन्दसि३।१।५९ १५७ किंसर्वनामबहुभ्यो ५।३। २ १३२ कुलत्थकोपधादण् ४।४।४ ३४४ कृषेश्छन्दसि ७।४।६४ २६७ किंकिलास्त्यर्थेषु० ३।३।१४६ १०६ कुलारखः ४।१।१३९ १८२ कृसभृवृस्तुद्रुसुश्रुवो० ७२।१३ ३७५ किंक्रियाप्रश्नेऽनुप० ८।१।४४ १२९ कुलालादिभ्योवुञ् ४।३।११८ ३१८ कृधान्ये ३।३।३० Page #499 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १०४ केकयमित्रयुप्रलयानां. ७१३२/२७४ ऋतीकुण्डपाय्यसां०३।१११३०/१५३ क्षेत्रियच्परक्षेत्रेचि० ५।२।९२ ७८ केऽणः ७४।१३ ३६७ क्रत्वादयश्च ६।२।११८ ६८क्षेपे २।१।४७ ११२ केदाराद्यञ्च ४।२।४० १८८ क्रमापरस्मैपदेषु ७१३।७६ ३६७ क्षेपे ६।२।१०८ ४६ केवलमामकभागधे०४।१।३० ३२६ क्रमश्च क्त्वि ६।४।१८ २८७ क्षेमप्रियमद्रेऽण्च ३।२।४४ १५४ केशाद्वोऽन्यतर० ५।२।१०९ ११४ क्रमादिभ्योवुन् ४।२।६१ १९२ क्सस्याचि ॥३।७२ ११२ केशाश्वाभ्यांय० ४।२।४८ । ५क्रय्यस्तदर्थे ६।१८२ १३६ खःसर्पधुरात् ४।४।७८ ९४ कोः कत्तत्पुरुषेऽचि ६।३।१०१२८१ क्रव्येच ३।२।६९ ३३७ खच ४।४।१३२ ११५ कोपधाच्च ४।२।७९ | ५६ क्रियार्थोपपदस्यचक०२।३।१४२८० खचिहखः ६।४।९४ १३० कोपधाच ४।३।१३७ |६२८ क्रियासमभिहारेलोट० ३।४।२/ ६५ खट्वाक्षेपे २।१।२६ १२१ कोपधादण ४।२।१३२२४१ क्रीजीनांणौ ६।१।४८११२ खण्डिकादिभ्यश्च ४।२।४५ १२५ कोशाड्ढन ४।३।४२ २ ५५ क्रीडोनुसंपरिभ्य० १।३।२१ ३२४ खनोघच ३।३।१२५ १३० कौपिजलहास्तिप० ४।३।१३२ १३१ क्रीतवत्परिमाणात् ४।३।१५६ ६ खरवसानयोर्विसर्ज० ८।३।१५ ११. कौमारापूर्ववचने ४।२।१३ | ४९ क्रीतात्कारणपूर्वात् ४।१।५० | १० खरिच ८।४।५५ ४५ कौरव्यमाण्डूकाभ्यांच४।१।१९ ५५ क्रुधदुहेासूयार्था० १।४।३७११२ खलगोरथात् ४।२।५० १०७ कौशल्यकार्याि० ४।१।१५५/ ५५ क्रुधद्वहोरुपसृष्टयोःक १।४।३८१३७ खलयवमाषतिलवृष ५।११७ १७४ किति च ११११५ १२९ क्रुधमण्डार्थेभ्यश्च ३।२।१५१ १३९ खार्याईकन् ५/११३३ २८३ कक्तवतू निष्ठा १।१।२६ १०९ क्रौड्यादिभ्यश्च ४१८०७४ खायोःप्राचाम् ५/४।१०१ ५९ क्तस्यच वर्तमाने २।३।६७२२८ श्यादिभ्यः श्ना ३।११८१२७९ खित्यनव्ययस्य ६।३।६६ ४९ कादल्पाख्यायाम् ४।१।५१ २८५ क्लिशः क्त्वानिष्ठयोः ७१२१५०३३९ खिदेश्छन्दसि ६।१५२ ३२५ किच्क्तीचसं ३।३।१७४ ३२० क्वणोवीणायांच ३।३।६५ - २० ख्यत्यात्परस्य ६।१।११२ ३६२ केच ६।२।४५ २८७ क्वसुश्च ३।२।१०७ ३६९ गतिकारकोपपदा० ६।२।१३९ ६६ केनचपूजायाम् २।२।१२१५७ क्वाति ॥२।१०५ | ५२ गतिबुद्धिप्रत्यवासना० १।४।५२ ६९केननविशिष्टे० २।१।६० । ३२ क्विन्प्रत्ययस्यकुः ८।२।६२ ३६३ गतिरनन्तरः ६।२।४९ २६२ ॥ ६७ केनाहोरात्रावयवाः २।१।४५ २८१ क्विप्च ३।२।७६ ३७८ गतिर्गतौ ८1१७० ३६३ केनित्यार्थे ६।२।६१ १०६ क्षत्राद्धः ४।१११३८ । ३ गतिश्च १।४।६० २८८ कोधिकरणेचध्रौ० ३।४।७६ ३५२ क्षयोनिवासे ६।१२०१ ५६ गत्यर्थकर्मणि द्विती० २।३।१२ १३३ केर्मन्नित्यम् ४।४।२० ५क्षय्यजयाशक्यार्थे १८१ ३७६ गत्यर्थलोटालण्न०८।१।५१ ७३ क्खाच २।२।२२ २८४ क्षायोमः ८।२।५३ २८८ गत्यर्थाकर्मकश्लिष० ३।४।७२ ४२ क्त्वातोसुन्कसुनः १११।४० २६६ क्षिप्रवचनेलद ३।३।१३३ २९१ गत्वरश्च ३।२।१६४ ३४१ क्त्वापिच्छन्दसि ॥१॥३८ ३२७ क्षियः ६।४।५९ २७१ गदमदचरयमश्चा० ३.१।१०० ३२५ क्विस्कन्दिस्यन्दोः ६।४।२१३४७ क्षियाशीःप्रेषेषुति० ८।२।१०४३६० गन्तव्यपण्यवाणिजे ६।२।१३ ३४२ क्त्वोयक् ॥१।४७ २८३ क्षियोदीर्घात् ८।२।४६ २५७ गन्धनावक्षेपणसेव० ११३१३२ ७९ क्यङ्मानिनोश्च ६।३।३६११० क्षीराड्डञ् ४।२।२० ८२ गन्धस्येदुत्पूतिसुसु०५।४।१३५ २४८ क्यचिच ७।४।३३ ८५ क्षुदजन्तवः २०४८ २८२ गमः क्वौ ६१४१४० १६७ क्यच्व्योश्च ६।४।१५२ १०४ क्षुद्राभ्योवा ४.११४१२८० गमश्च ३।२।४७ २४९ क्यस्य विभाषा ६४५० १२९ क्षुद्राभ्रमरवटरपा० ४।४।११९१९९ गमहनजनखनघ० ६४९९ २९१ क्याच्छन्दसि ३।२।१७०२८६ क्षुब्धखान्तध्वान्त. ७।२।१८२०४ गमेरिट्परस्मैपदेषु ७।२।५८ १२६ ऋतुयज्ञेभ्यश्च ४।३।६८ ७३ क्षुम्नादिषुच ८।४।३९ १२५ गम्भीराञः ४।३।५८ ११३ऋतूक्थादिसूत्रान्ताकृ०४।३।६०३६२ क्षुल्लकश्चवैश्वदेवे ६।२।३९ १०२ गर्गादिभ्योयञ् ४।१।१०५ Page #500 -------------------------------------------------------------------------- ________________ १२ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १२१ गतॊत्तरपदाच्छ: ४।२।१३७ ३६४ गोत्रान्तेवासिमाणव०६।२।६९ ३२० घअपोश्च २।४।३८ २६७ गर्हायोलडपि० ३।३।१४२ १०९ गोत्रावयवात् ४।१।७९ ३१७ घजिचभावकरणयोः ६।४।२७ २६७ गर्हायांच ३।३।१४९ १०१ गोत्रेकुञ्जादिभ्य० ४।१।९८१६१ घनिलचौ च ५।३।७९ ८५ गवाश्वप्रभृतीनिच २।४।११ | ९९ गोत्रेऽलुगचि ४।१।८९ ९१ घरूपकल्पचेल ड्ब्रुव०६।३।४३ ९. गवियधिभ्यास्थिरः ८।३।९५११२ गोत्रोक्षोष्ट्रोरभ्रराज. ४।२।६९३४१ घसिभसोर्ह लिच ६।४।१०० २७६ गस्थकन् ३।१।१४६ १४० गोव्यचोऽसंख्या० ५।१।३९ २१० घुमास्थागापाजहा० ६।४।६६ १२१ गहादिभ्यश्च ४।२।१३८ १०४ गोधायाकू ४।१।१२९२८६ घुषिरविशब्दने ७।२।२३ २१० गाङ्गुटादिभ्योऽणि. १२।११३१ गोपायसोयेत् ४।३।१६० १९ घेडिति १।३।१११ २१० गाक्लिटि २।४।४९ १३२ गोपुच्छाकृञ् ४।४। ६ ३४४ घोर्लोपोलेटिवा ७।२।७० १५५ गाड्यजगात्संज्ञा०५।२।११० १२१ गोयवाग्वोश्च ४।२।१३६३६५ घोषादिषुच ६।२१८५ १७४ गातिस्थाघुपाभूभ्यः० २।४।७७ ६८ गोरतद्धितलुकि ५।४।९२ ३११ ध्वसोरेद्धावभ्यास०६।४।११९ ११४ गाथिविदथिकेशि०६।४।१६५/३६४ गोबिडालसिंहसैन्ध०६।२।७२ १० ङमोहखादचिङमु० ८।३।३२ ३५९ गाधलवणयोःप्रमाणे ६।२।४ १३० गोश्चपुरीषे ४।३।१४५ ३५२ उयिच ६।१।२१२ २७७ गापोष्टक् ३।२।८ । १५१ गोषदादिभ्यो वुन् ५।२।३२ १९ उसिळसोश्च ६।१।११० ६४ गिरेश्वसेनकस्य ५।४।११२१४८ गोष्ठात्खम्भूतपूर्वे ५।।१८ । १६ सिक्योःस्मात्स्मिनी ७१।१५ १३७ गुडादिभ्यष्ठञ् ४।४।१०३ । ९७ गोष्पदंसेवितासेवि०१।१।१४५ ४ डिच्च १।११५३ १४६ गुणवचनब्राह्मणा० ५।१।१२४ ६१ गोस्त्रियोरुपसजर्नस्य १।२।४८ २५ कितिहखश्च १।४।६ २०९ गुणोऽपृक्ते ॥३॥९१ ३ ६२ गौःसादसादिसार. १५२१७२ ३३ प्रथमयोरम् ७१।२८ २४४ गुणोयङ्लुकोः ७।४।८२ ९३ प्रन्थान्ताधिकेच ६।३।७९ २१ टेरानद्यानीभ्यः ॥३।११६ २०२ गुणोर्तिसंयोगाद्योः ७।४।२९ ३४३ ग्रसितस्कभितस्त० ।२।३४ १५ व्यः ७१।१३ १८६ गुपूधूपविच्छिपणि. ३।१।२८३२० गृहनिश्चिगमश्च ३।३१५८ १० णोःकुक्टुक्शरि ८।३।२८ ३३२ गुपेश्छन्दसि ३।१।५० २०५ अहिज्यावयिव्यधिव०६।१।१६ ९२ ड्यापोःसंज्ञाछन्दसो०६।३।६३ २०३ गुप्तिकिझ्यःसन् ३१११५० २३० ग्रहोऽलिटिदीर्घः ७।२।३७ । १४ ड्याप्रातिपदिकात् ४।१।१ ८ गुरोरनृतोनन्त्यस्या० ८।२।८६३६४ ग्रामःशिल्पिनि ६।२।६२ ३५८ ज्याश्छन्दसिबहु० ६।१।१७८ ३२२ गुरोश्चहलः ३।३।१०३ | ७४ ग्रामकोटाभ्यांचत० ५।४।९५ २०७ चक्षिकःख्याञ् २।४।५४ २५९ गृधिवञ्चयोःप्रलम्भने १३१६० १२२ ग्रामजनपदैकदेशाद० ४३७१८७ चलि ६।१।११ १०४ गृथ्यादिभ्यश्च ४।१।१३६ ११२ ग्रामजनबन्धुभ्यस्तल ४।२।४३ ३५१ चड्यन्यतरस्याम् ६।१।२१८ १३६ गृहपतिनासंयुक्तेश्यः ४।४।९० १२६ ग्रामात्पर्यनुपूर्वात् ४२१६१ २७२ चजोःकुधिण्यतोः ७।३१५२ २७६ गेहेकः ३।१।१४४ ११८ ग्रामाद्यखौ ४।२।९४ १०४ चटकायाऐरक् ४।१।१२८ ३४३ गोपादान्ते ११५७ १६५ प्रामेऽनिवसन्तः ६।२।८४ ३५१ चतुरः शसि ६।१।१६७ ३२४ गोचरसंचरवव्रज०३।३।११९ ८७ प्राम्यपशुसङ्केष्वतरु० १।२।७३/ २९ चतुरनडुहोरामुदात्तः ७।१।९८ ३६५ गोतन्तियवंपाले ६।२।७८ १२५ ग्रीवाभ्योण्च ४।३।५७ ६. चतुर्थीचाशिष्यायु० २।३।७३ २३ गोतोणित् ७१।९० १२५ग्रीष्मवसन्तादन्यतर०४।३।४६ ६५ चतुर्थीतदर्थार्थब० २।१।३६ १२८ गोत्रक्षत्रियाख्येभ्यो०४।३।९९/१२५ ग्रीष्मावरसमान ४।३।४९ ३६२ चतुर्थातदर्थ ६।२।४३ १४७ गोत्रचरणाच्छाघा०५।१।१३४२४५ ग्रोयङि ८।२।२० ५ ५ चतुर्थीसंप्रदाने २।३।१३ १२९ गोत्रचरणादुञ् ४।३।१२६ २९० ग्लाजिस्थश्चरस्नुः ३।२।१३९ ३३१ चतुर्थ्यर्थेबहुलंछ० २।३।६२ १०६ गोत्रस्त्रियाःकुत्सने०४।१।१४७ ९० घकालतनेषुकालना० ६।३।१७ ७० चतुष्पादो गर्भिण्या २।११७१ १२७ गोत्रादकवत् ४।३।८० ३३६ घच्छौच ४।४।११७ १०४ चतुष्पाभ्योढञ् ४।१।१३५ १०० गोत्राबून्यस्त्रियाम् ४।१।९४ ११३ घनः सास्यां क्रिये०४।२।५८ ३७७ चनचिदिवगोत्रापि० ८।११५७ Page #501 -------------------------------------------------------------------------- ________________ सूची । पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् | १७४ च्ले: सिच् ३|१|४४ | १६७ च्वौच ७।४।२६ | १२९ छगलिनोढिनुक् ४।३।१०९ १११ छ च ४।२।२८ ९३ चरणेब्रह्मचारिणि ६।३।८६ ११२ चरणेभ्योधर्मवत् ४।२।४६ १३२ चरति ४।४८ २४५ चरफलोश्च ७।४।८७ २७८ चरेष्टः ३।२।१६ १३८ चर्मणोऽञ् ५।१।१५ ३२८ चर्मोदरयोः पूरे: ३।४।३१ २९० चलनशब्दार्थादक० ३।२।१४८ ३३८ छन्दसिघस् ५।१।१०६ | १३५ छत्रादिभ्योणः ४|४|६२ | १३८ छदिरुपधिबलेर्ढञ् ५।१।१३ | ३३.३ छन्दसि गत्यर्थेभ्य: ३।३।१२९ ३७७ चवायोगे प्रथमा ८1१1५९ [ पृष्ठम् सूत्रम् ३२ चोः कुः ८।२।३० ३४९ चौ ६।१।२२२ ३६ चौ ६।३।१३८ २३० च्छ्रोःशूडनुनासिकेच ३।४।१९ ३२४ छ। देर्घपसर्गस्य ६।४।९६ १७४ चिललुङि ३।१।४३ छायाबाहुल्ये २।४।२२ ७७ ६३ ११ छेच ६।१।७३ | १४२ छेदादिभ्यो नित्यम् ५।१।६४ २७ जश्शसोः शिः ७।१।२० ३७ जक्षित्यादयः षट् ६।१६ ३ चादयोऽसत्वे १/४/५७ ३७७ चादिलोपेविभाषा ८|१|६३ ३७७ चादिषुच ८|१|५८ २४५ चायः की ६।१।२१ ३३८ चायः की ६।१।३५ ८४ चार्थेद्वन्द्वः २।२।२९ ३७७ चाहलोपएवेत्यव० ८।१।६२ १८९ चिणोलुक् ६।४।१०४ | ३३८ छन्दसिच ५।१।६७ | ३३८ छन्दसिच ५।४।१४२ | ३४० छन्द सिच ६।३।१२६ | ३३६ छन्दसिठञ् ४।३।१९ ३३२ छन्दसि निष्टर्क्स० ३।१।१२३ | १५३ छन्दसिपरिपन्थि० ५।२।८९ | ३३१ छन्दसिपरेsपि १२४१८१ ३३१ छन्दसिपुनर्वखोरे ० १।२।६१ २८८ छन्दसिलिट् ३।२।१०५ २६२ चिण्णमुलोदीर्घोन्य० ६।१।९३ ३३३ छन्दसिलुङ्लङ्० ३।४।६ २१७ चिण्ते पदः ३।१।६० | ३३३ छन्द सिवनसनर० ३।२।२७ २६१ चिण्भावकर्मणोः ३।१।६६ | ३४८ छन्दसिवाप्रात्रे ० ८|३|४९ ३५७ चितः ६।१।१६३ | ३३४ छन्दसिशायजपि ३।११८४ ९६ चितेः कपि ६।३।१२७ | ३३३ छन्दसि सहः ३ २/६३ १४३ चित्तवति नित्यम् ५/२/८९ ३४५ छन्दसीरः ८।२।१५ २७४ चित्याग्निचित्येच ३।१।१३२ १३६ छन्दसोनिर्मिते ४|४|१३ २६७ चित्रीकरणेच ३।३।१५० | १२६ छन्दसोयदणौ ४।३।७१ ३४६ चिदितिचोपमार्थे० ८।२।१०१३७५ छन्दस्यनेकमपि ० ८।१।३५ ३२३ चिन्तिपूजिक थि० ३।३।१०५ ३४१ छन्दस्य पिदृश्यते ६।४।७३ २३२ चिस्फुरोण ६।२।५४ ३६८ चीरमुपमानम् ६।२।१२७ १५ चुटू १।३।७ १३३ चूर्णादिनिः ४।४।२३ ३६९ चूर्णादीन्यप्राणि० ६।२।१३४ ३४८ छन्दस्यृदवग्रहात् ८|४|२६ ३६८ चेलखेटकटुकका० ६।२।१२६ १३० छन्दोगौ क्थिकया०४।३।१२९ | ३४२ छन्दस्य पिदृश्यते ७।१।७६ ३३५ छन्दस्युभयथा ३।४।११७ | ३४० छन्दस्युभयथा ६।४।५ | ३४१ छन्दस्युभयथा ६।४।८६ ३२८ चेलेक्नोपेः ३।४।३३ १३ | १२५ जङ्गलधेनुवलजान्त० ७।३।२५ | १२० जनपदतदवध्योश्च ४।२।१२४ १०७ जनपदशब्दात्क्ष० ४।१।१६८ १२८ जनपदिनांजनपद० ४।३।१०० | ११६ जनपदेलुप् ४।२८१ | ३३३ जनसनखनक्रमगमो० ३।२।६७ | २१५ जनसनखनांसझलो ः ६।४।४२ ५७ जनिकर्तुः प्रकृतिः १|४ | ३० ३४१ जनितामन्त्रे ६।४।५३ २१६ जनिवध्योश्च ७।३।३५ २४५ जपजभदहदशभअ० ७।४।८६ १३१ जम्ब्वावा ४।३।१६५ ८१ जम्भासुहरित तृण० ५/४/१२५ | ३५२ जयः करणम् ६।१।२०२ ३१८ छन्दोनाम्निच ८१३९४ | ३१८ छन्दोनानिच ३ | ३ | ३४ | ११४ छन्दो ब्राह्मणानिच० ३।२।६६३७६ जात्वपूर्वम् ८|१|४७ १८. जरायाजरसन्य० ७।२।१०१ २९१ जल्पभिक्ष कुट्टलुण्ट ० ३।२।१५५ १६ जसः शी ७।१।१७ १९ जसिच ७।३।१०९ २१४ जहातेश्च ६|४|११६ | ३२६ जहातेश्चक्त्वि ७।४।४३ | २९१ जागरूकः ३।२।१६५ २१२ जाप्रोविचिण्ण० ७।३।८५ १३१ जातरूपेभ्यः प० ४।३।१५३ | ३७२ जातिकालसुखा ० ६।२।१७० | १६१ जातिनाम्नः कन् ५।३।८१ ८४ जातिरप्राणिनाम् २।४।६ | २६७ जातुयदोर्लिङ् ३।३।१४७ ५० जातेरस्त्रीविषयाद० ४।१।६३ ७९ जातेश्च ६।३।४१ | १६५ जात्यन्ताच्छबन्धुनि ५/४/९ ७६ जात्याख्यायामेक० १/२/५८ | ३६५ छात्र्यादयः शालायाम् ६।२।८६ ४८ जानपदकुण्ड० ४।१।४२ ३२६ जान्तनशांविभाषा ६।४।३२ ८२ जायाया निङ् ५।४।१३४ Page #502 -------------------------------------------------------------------------- ________________ १४ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३२४ जालमानायः ३।३।१२४ १३१ जितश्चतत्प्रत्ययात् ४।३।१५५/१८७ णौचड्युपधायाह्रस्वः ७।४।१ ५९ जासिनिप्रहणनाट० २।३।५६ २८८ जीतः क्तः ३।२।१८७ २ ४० णौचसंश्चलोः २।४।५१ २४० जिघ्रतेर्वा ७४६ ३ ५२ न्नित्यादिनित्यम् ६।१।१९७ २३९ णौचसंश्चङोः ६।१।३१ २९१ जिदक्षि विश्री० ३।२।१५७ १६४ ज्यादयस्तद्राजाः ५।३।११९ २७३ ण्यआवश्यके ७।३।६५ १२६ जिह्वामूलाङ्गुलेश्छः ४।३।६२ | १५ ट ङसिङसामि० ॥१।१२११४ ण्यक्षत्रियार्षत्रितो. १४।५८ २८८ जीर्यतेरतुन् ३।२।१०४ ४३ ८ बृचि ४।१।९ ३२३ ण्यासश्रन्थोयुच् ३।३।१०७ १०० जीवतितुवंश्ये० ४।१।१६३ | ४५ ड्डिाणद्वयस० ४।१।१५ २७६ ण्युट्च ३।१।१४७ १६२ जीविकार्थेचापण्ये ५।३।९९ १७५तिआत्मनेपदानां० ३।४।९७२७४ ण्वुल्तृचौ ३।१।१३३ ७२ जीविकोपनिषदावी. ११४७९ २७ टे ६।४।१४३ १७१ तङानावात्मनेपदम् १।४।१०० २९१ जुचक्रम्यदन्द्रम्य०३।२।१५०१४६ टेः ६।४।१५५ १२७ ततआगतः ४।३।७४ ३५२ जुष्टार्पितेचच्छ० ६।१२०९ ३२१ द्वितोथुच् ३।३।८९ ६४ तत्पुरुषः २।११२२ २१२ जुसिच १३१८३ ११७ ठक्छौच ४।२।८४ ६९ तत्पुरुषःसमानाधि० १।२१४२ २१३ जुहोत्यादिभ्यः श्लुः २।४।७५ १२७ ठगायस्थानेभ्यः ४।३।७५ ७३ तत्पुरुषस्याङ्गुले० ५।४।८६ ३२६ जनश्चयोःक्त्वि ७।२।५५ ११२ ठकवचिनश्च ४।२।४१ ९० तत्पुरुषेकृतिब० ६।३।१४ १८२ ज़स्तम्भुम्रचुम्लुचु० ३।१।५८ १०६ ठस्येकः ७।३।५० ३५९ तत्पुरुषेतुल्यार्थतृतीया०६।२।२ १२४ जेप्रोष्ठपदानाम् ७।३।१८ १६१ ठाजादावूर्व द्विती० ५।३।८३ ३६८ तत्पुरुषेशालायां. ६।२।११३ २१६ ज्ञाजनोर्जा ७३।७९ १० डःसिधुट ८।३।२९ | ७६ तत्पुरुषोनकर्म० २।४।१९ २५८ ज्ञाश्रुस्मृदृशांसनः ११३१५७ | २० डतिच १११।२५ १६५ तत्प्रकृतवचनेमयट् ५।४।२१ ५८ ज्ञोविदर्थस्यकरणे २।३।५१ | ४४ डाबुभाभ्यामन्य० ४।१।१३ १३३ तत्प्रत्यनुपूर्वमीप० ४।४।२८ १६. ज्यच ५।३।६३ ३२१ द्वितः क्रिः ३।३।८८ १०४ तत्प्रत्ययस्यच ७।३।२९ ३२७ ज्यश्च ६।१।४२ १०४ ढकिलोपः ४।१।११३ २३९ तत्प्रयोजकोहेतुश्च १।४।५५ १६० ज्यादादीयसः ६।४।१६० १०३ ढक्चमण्डूकात् ४।१।११९६८ तत्र २।१।४६ ९४ ज्योतिरायुषः स्तोमः ८।३।८३ ३३६ ढश्छन्दसि ४।४।१०६ १५१ तत्रकुशलःपथः ५।२।६३ ९३ ज्योतिर्जनपदरा० ६।३।८५ १८४ ढेलोपोकद्राः ६।४।१४७ १४४ तत्रचदीयतेकार्य० ५।१।९६ १५५ ज्योत्स्नातमिस्रा०५।२।११४ १९२ ढोढेलोपः ८।३।१३ १२३ तत्रजातः ४।३२२५ २४८ ज्वरत्वरस्रिव्यवि० ६।४।२०- १४ ठूलोपेपूर्वस्य०६।३।११११४५ तत्रतस्येव ५।१।११६ २७६ ज्वलितिकसन्ते० ३।१।१४० ३१९ णचःस्त्रियामञ्० ५।४।१४ । ७९ तत्रतेनेदमितिस० २।२।२७ ६४ झयः ५।४।१११ १७९ णलुत्तमोवा ७१९१ १३५ तत्रनियुक्तः ४।४।६९ १५३ झयः ८।२।१० २३० णिचश्च ११३।७४ १२५ तत्रभवः ४।३।५३ ९ झयोहोन्यतरस्याम् ८।४।६२ २१४ णिजांत्रयाणांगुणःश्लौ ७।४।७५ १४० तत्रविदितइतिच ५।१।४३ ६ झरोझरिसवणे ८।४।६५ ३६५ णिनिः ६।२।७९ १३६ तत्रसाधुः ४।४।९८ ७ झलांजशोन्ते ८।२।३९ १८७ णिश्रिद्रुस्र० ३।११४८ ११० तत्रोद्धृतममत्रेभ्यः ४।२।१४ ४ झलांजश्झशि ८।४।५३ २५९ णेरणौयत्कर्मणौ० ११३१६७ । ७२ तत्रोपपदंसप्तमीस्थम् ३।१।९२ १७९ झलोझलि ८।२।२६ २८६ णेरध्ययनेवृत्तं ७२।२६१४८ तत्सर्वादेःपथ्सङ्गकर्म० ५।२।७ ३५२ झल्युपोत्तमम् ६।१।१८० १८७ णेरनिटि ६४५१ ५२ तथायुक्तंचानी. ११४५० १७९ झषस्तथोऽोधः ८।२।४० २७० णेर्विभाषा ८।४।३० ११३ तदधीतेतद्वेद ४।२।५९ १७६ झस्यरन् ३।४।१०५ २९० णेश्छन्दसि ३।२।१३७ १६७ तदधीनवचने ५।४।५४ १७४ झेर्जुस् ३।४।१०८ १८. णोनः ६।११६५ १३८ तदर्थविकृतेःप्रकृतौ ५।१।१२ १७२ झोऽन्तः ॥१।३ २४१ णौगमिरबोधने २१४१४६१४२ तदर्हति ५।१।६३ Page #503 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १४५ तदहम् ५।१।११७ ३४२ तप्तनप्तनथनाश्च ७१।४५ - ९९ तस्यापत्यम् ४।१।९२ ११७ तदशिष्यंसंज्ञाप्र. १।२।५३ १४३ तमधीष्ठोभृतोभू०५।११८० १२९ तस्यदम् ४।३।१२० १५० तदस्मिन्नधिकमि० ५।२।४५ २७० तयोरेवकृत्यक्तखलाः३।४।७०१४० तस्यश्वरः ५।१।४२ १५२ तदस्मिन्नन्नप्राये० ५।२।८२३३८ तयोहिलौचच्छ० ५।३।२०२८९ ताच्छील्यवयोवच०३।२।१२९ ११४ तदस्मिन्नस्तीतिदे० ४।२।६७ ३४७ तयोर्खावचिसंहि० ८।२।१०८२६३ तादौचनितिकृ. ६।२।५० १४० तदस्मिन्वृध्यायला. ५।१।४७१३२ तरति ४।४।५ १७१ तान्येकवचनद्विव० १।४।१०२ १३५ तदस्मैदीयतेनि० ४।४।६६१६० तरप्तमपौधः १।१।२२ ३१६ ताभ्यामन्यत्रोणादयः३॥४/७५ १३८ तदस्यतदस्मिन्स्या० ५।१।१६ १२२ तवकममकावेकवचने ४।३।३१३१ तालादिभ्योऽण ४।३।१५२ १३४ तदस्यपण्यम् ४।४।५१ ३४ तवममौङसि ७२।९६ १५२ तावतिथंग्रहणमिति० ५।२१७७ १४१ तदपरिमाणं ५।११५७ २६३ तवैचान्तश्चयुगपत् ६।३।५१ १७३ तासस्त्योर्लोपः ७४५० १४४ तदस्यब्रह्मचर्यम् ५।१।९४ २७० तव्यत्तव्यानीयरः ४।१।९६ २०५ तासिचक्लपः ७।२।६० १५० तदस्यसंजातंतार० ५।२।३६ / ७८ तसिलादिष्वाकृत्व. ६।३।३५३५८ तास्यनुदात्तेन्ङि० ६।१।१८६ १२५ तदस्यसोढम् ४।३।५२ १२९ तसिश्च ४।३।११३ १०५ तिककितवादिभ्यो० २।४।६८ ११३ तदस्यांप्रहरणमि० ४।२।५७ १५७ तसेश्च ५।३।८ १०७ तिकादिभ्यःफिञ् ४।१।१५४ १५३ तदस्यास्त्यस्मिन्नि. ५।२।९४ १५३ तसौमत्वर्थे १।४।१९ १६० तिडश्च ५।३।५६ ३३ तदोःसःसावन० ७।२।१०६ १७३ तस्थस्थमिपातां० ३।४।१०११७१ तिडस्त्रीणित्रीणि. १।४।१०१ १५८ तदोदाच ५।३।१९ | १५ तस्माच्छसोनःपुंसि ६।१।१०३३७८ तिलिचोदात्तवति ८।२।७१ १२७ तद्गच्छतिपथिदूतयोः ४।३।८५/ ४ तस्मादित्युत्तरस्य १।१।६७ ३७६ तिछोगोत्रादीनिकु० ८।१।२७ १४१ तद्धरतिवहत्यावहति०५।१।५० ७१ तस्मान्नडचि ६।३१७४३ ७५ तिकुतिङः ८।१।२८ ४२ तद्धितश्वासर्वविभक्तिः१।१।३८१८० तस्मान्नुइद्विहलः ७४।७१ १७१ तियित्सार्वधातु. ३।४११३ ३५७ तद्धितस्य ६।१।१६४ १ २२ तस्मिन्नणिचयुष्माका०४।३।२/२८५ तिच ७४८९ ५१ तद्धिताः ४।१।७६ ४ तस्मिन्निति निर्दिष्टे. १।१।६६/२९२ तितुत्रतथसिसुसरक० ७॥२॥९ ६८ तद्धितार्थोत्तरपद० २।११५१ १४४ तस्मैप्रमवतिसं० ५।१।१०१ १२८ तित्तिरिवरतन्तु ४।३।१०२ ९८ तद्धितेष्वचामादेः ७।२।११७१३७ तस्मैहितम् ५।११५ ३५८ तित्वरितम् ६।१।१८५ १६६ तद्युक्तात्कर्मणोण् ५।४।३६ ३४२ तस्यतात् ७।१।४४ १७१ तिप्तस्झिसिप्थस्थमि०३।४।७८ १०८ तद्राजस्यबहुषु० २।४।६२ १४४ तस्यचदक्षिणायज्ञा० ५।१।९५/२१३ तिप्यनस्तेः ८।२।७३ १३६ तद्वहतिरथयुगप्रास०४।४।७६ १३४ तस्यधर्म्यम् ४।४।४७ ३७ तिरसस्तिर्यलोपे ६।३।९४ ३३६ तद्वानासामुपधा० ४।४।१२५ १४० तस्यनिमित्तंसंयो० ५। ।३८ १२ तिरसोऽन्यतरस्याम् ८।३।४२ २११ तनादिकृऽभ्यउः ३.१७९ १४४ तस्यनिावसः ४।२।६९ ।७२ तिरोऽन्तों ११४/७१ २२७ तनादिभ्यस्तथासोः २।४।७९ ७ तस्यपरमानेडितम् ८२ ३३० तिर्यच्यपवर्गे ३।४।६. ३४१ तनिपत्योश्छन्दसि ६।४।९९ १४९ तस्यपाकमूलेपी० ५।२।२४ । ७९ तिविंशतेर्डिति ६।४।१४२ १९२ तनूकरणेतक्षः ३।१७६ १५१ तस्यपूरणेडट् ५।२।४८ २४० तिष्ठतेरित् ७४५ २६२ तनोतेर्यकि ६।४।४४ २ ४५ तस्यभावस्त्वतलौ ५।१।११९ ६३ तिष्ठद्गुप्रभृतीनिच २।१११७ २४३ तनोतेर्विभाषा ६।४।१७ । ५ तस्यलोपः ११३।९ ७६ तिष्यपुनर्वस्वोर्नक्षत्र.१।२।६३ १५२ तत्रादचिरापहृते ५।२१७० १४० तस्यवापः ५।१।४५ ३५७ तिसृभ्योजसः ६।१।१६६ १५४ तपःसहस्राभ्यांवि० ५।२।१०२ १३० तस्यविकारः ४।३।१३४ १९ तीररूप्योत्तरपदा० ४।२।१०६ ३ तपरस्तत्कालस्य १।१७० १२६ तस्यव्याख्यानइति० ४।३।६६/ ९४ तीर्थेये ६३४८७ २६४ तपस्तपःकर्मकस्यैव ३।१।८८१११ तस्यसमूहः ४।२।३७ १ ९३ तीषसहलुभरुषरिषः ॥२१४८ २६२ तपोनुतापेच ३।१।६५ १ तस्यादित उदात्त. १।२।३२ ३३६ तुप्राद्धन् ४।४।११५ Page #504 -------------------------------------------------------------------------- ________________ १६ अष्टाध्यायीसूत्राणां विवचनात ३५८४१ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३३८ तुजादीनांदी|० ६।१७ १४३ तेनपरिजय्यलभ्य० ५।४।९३११८ दक्षिणापश्चात्पुर० ४।२।९८ २२२ तुदादिभ्यःशः ३.१७७ १२८ तेनप्रोक्तम् ४।३।१०१ ।८१ दक्षिणेालुब्धयोगे ५।४।१२६ २७७ तुन्दशोकयोःपरिमृ० ३।२।५ १४४ तेनयथाकथाचहस्ता०५।१।२८१५९ दक्षिणोत्तराभ्यामत०५।३।२८ १५५ सुन्दादिभ्यइलच्च ५।२।११७ १०९ तेनरक्तरागात् ४।२। १ १६४ दण्डव्यवसर्गयोश्च ५।४।२ १५७ तुन्दिबलिघटेर्भः ५।२।१३९ १४९ तेनवित्तश्चञ्चप्चणपौ ५।२।२६/१४२ दण्डादिभ्योयत् ५।१।६६ ३७५ तुपश्यपश्यताहैः पू० ८।१।३९ ७९ तेनसहेतितुल्य. २।२।२८ २७६ ददातिदधात्योर्वि० ३।२।१३९ ३४ तुभ्यमह्यौडयि ७२।९५ १२९ तेनैकदिक ४।३।११२२ १४ दधस्तथोश्च ८।२।३८ ५६ तुमर्थाचभाववचनात् २।३।१५/१७४ तेप्राग्धातोः १।४।८० २८७ दधाते र्हिः ७।४।४२ ३३५ तुमर्थेसेसेनसेऽसे. ३।४।९ | ३५ तेमयावेकवचनस्य ८।१।२२ /११० दनष्ठक ४।२।१८ ३१६ तुमुन्ण्वुलौक्रियायां०३।३।१० ९ तोःषि ८।४।४३ १५४ दन्तउन्नतउरच् ५।२।१०६ १६० तुरिष्ठेमेयःसु ६।४।१५४ । ९ तोर्लि ८।४।६० |१५५ दन्तशिस्त्रात्संज्ञा० ५।२।११३ २०८ तुरुस्तुशम्यमःसा० ३।९५ २८९ तौसत् ३।२।१२७ २४३ दम्भइच्च ७४५६ ६. तुल्यार्थरतुलोपमा० २।३।६२, ३८ त्यदादिषुदृशोना० ३।२।६० २०३ दयतेर्दिगिलिटि ४९ २ तुल्यास्यप्रयत्नंस. ११९ । २० त्यदादीनामः ७२।१०२ |१८८ दयायासश्च ३।१।३७ १६. तुश्छन्दसि ५।३।५९ १२. त्यदादीनिच १।१।७४ २९ दश्च ७।२।१०९ १७३ तुह्योस्तातशि० ७१।३५ ८७ त्यदादीनिसर्वैर्नि० १२१७२ | २१५ दश्च ८।२।७५ १२८ तूदीशलातुरवर्मती० ४।३।९४३५३ त्यागरागहासकुह०६।१।२१६/ -२८७ दस्ति ६।३।१२४ ३३० तूष्णीमिभुवः ३।४।६३ १३० त्रपुजतुनोःषुक् ४।३।१३८ । २५८ दाणश्चसाचेच्चतु. ११३१५५ ६६ तृजकाभ्यांकर्तरि २।२।१५ २९० त्रसिगृधिधृषिक्षि०३।२।१४०/१०५ दाण्डिनायनहा० ६।४।१७४ १४२ त्रिंशञ्चत्वारिंशतो० ५।११६२१ २८ दादेर्धातोर्घः ८२॥३२ २२ तृज्वत्क्रोष्टुः ७।१।९५ २२६ तृणहइम् ॥३॥९२ ८२ त्रिककुत्पर्वते ५।४।१५७ ३४४ दाधर्तिदधर्ति० ७४६५ . ९४ तृणेचजातौ ६।३।१०३ २५ त्रितुचतुरोःस्त्रिया० ७।२।९९२० २०० दाधाध्वदाप् १।२।२० २९१ दाधेदसिशदसद० ३।२।१५९ ३६३ तृतीयाकर्मणि ६।२।४८ ५ त्रिप्रभृतिषुशाकटा० ८४५० १५८ दानींच ५।३।१८ ३३१ तृतीयाचहोश्छन्दसि २।३।३ । ७५ त्रेस्त्रयः ६।३।४८ १६३ दामन्यादित्रि. ५।३।११६ -६५ तृतीयासत्कृतार्थेन० २।१।३० २० त्रेस्त्रयः ७।१५३ ४६ दामहायनान्ताच ४।१।२७ २७ तृतीयादिषुभा० ७१।७४ १५१ त्रेःसंप्रसारणंच त ५२।५५ २९२ दानीशसयुयुज० ३।२।१८२ ७३ तृतीयाप्रभृतीन्य० २।२।२१ | ३४ त्वमावेकवचने ७।२।९७ ३५९ दायायंदायादे ६।२।५ ५३ तृतीयार्थे १।४।८५ ३५ त्वामौद्वितीयायाः ८११२३ ३१६ दाशगोनौसं० ३।४।७३ ६१ तृतीयासप्तम्योबहुलं २।४।८४ ३३ त्वाहौसौ ७।२।९४ ३४७ दाश्वान्साह्यान्मी० ६।१११२ १७ तृतीयासमासे ११११३० । ९२ त्वेच ६३१६४ ३६६ दिक्शब्दाग्रामज० ६।२।१०३ २९० तृन् ३।२।१३५ ३३८ थदचच्छन्दसि ५।२।५० १५८ दिक्शब्देभ्यःसप्तमी०५।३।२७ ३२६ तृषिमृषिकृषःकाश्य. १।२।२५/१७७ थलिचसेटि ६।४।१२१ । १२२ दिक्पूर्वपदाटञ्च ४।३।६ १८५ तृफलभजत्रपश्च ६।४।१२२ ३६८ थलिचसेटीड० ६।१।१९६ । ११११११६ ११९ दिक्पूर्वपदादसंज्ञा०४।२।१०७ १०८ तेतद्राजाः ४।१।१७४ ३७० थाथघताजबित्र०६।२।१४४ ५० दिक्पूर्वपदान्डीप् ४।१।६० १४० तेनक्रीतम् ५।१।३७ १७५ थासः से ३।४।८० | ६८ दिक्संख्येसंज्ञायां २।१।५० १४५ तेनतुल्यंक्रियाचे० ५।१।११५/३३८ थाहेतौचच्छन्दसि ५।३।२६ १२५ दिगादिभ्योयत् ४।३।५४ ११२ तेनदीव्यतिखनति. ४।४।४२, ३१ थोन्थः ७११८७ ७९ दिङ्नामान्यंतराले २।२।२६ १४४ तेननिवृत्तम् ४।२।६८ २०३ दंशसजवजांशपि ६।४।२५ ९८ दित्यदित्यादित्य० ४।१।८५ १४३ तेननिवृत्तम् ५।१।७९ १५९ दक्षिणादाच् ५।३।३६ । २९ दिवउतू ६।१।१३१ Page #505 -------------------------------------------------------------------------- ________________ सूची। " पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् २९ दिवऔत् ७।१८४ २८३ दृशेः क्वनिप् ३।२।९४ १२३ द्वारादीनांच ७७३।४ ५४ दिवःकर्मच १।४।४३ - २३५ दृशेविख्येच ३।४।११ ६८ द्विगुरेकवचनं २।४।१ ८६ दिवसश्चपृथिव्याम् ६।३।३० १०९ दृष्टंसाम ४।३।७ ६४ द्विगुश्च २।१।२३ ५९ दिवस्तदर्थस्य २।३।५८ १२५ देयमृणे ४।।४७ ४६ द्विगोः ४।१।२१ २१५ दिवादिभ्यःश्यन् ३।१।६९ १६७ देयेत्राच ५।४।५५ १४१ द्विगोः ष्ठंश्च ५।१।५४ २७८ दिवाविभानिशाप्रभा०३।२।२१/३६९ देवताद्वन्द्वेच ६२११४१ १४३ द्विगोर्यप् ५।१।८२ ३५८ दिवोझल् ६।१।१८३ ८६ देवताद्वन्द्वेच ६।३।२६ ९९ द्विगोर्खगनपत्ये ४।१।८८ . ६ दिवोद्यावा ६।३।२९ १११ देवताद्वन्द्वेच ७१३२११४३ द्विगोर्वा ५।१।१६ २८४ दिवोऽविजिगीषा० ८।२।४९/१६५ देवतान्तात्तादर्थ्य० ५।४।२४ ३६६ द्विगौ तौ ६।२।९७ १२४ दिशोमद्राणाम् ७।३।१३ १६३ देवपथादिभ्यश्च ५।३।१०० ३५९ द्विगौप्रमाणे ६।२।१२ ३६१ दिष्टिवितस्त्योश्च ६।२।३१ ३५१ देवब्रह्मणोरनु० १।२।३८ ६७ द्वितीयतृतीयच० २।२।३ २१६ दीडोयुडचिकिति ६।४।६३ १६८ देवमनुष्यपुरुष० ५।४।५६ । ३१ द्वितीयाटौस्वेनः २।४।३४ १७३ दीधीवेवीटाम् ११११६३४४ देवसुम्नयोयजुषि० ४।४।३८ ३३१ द्वितीयाब्राह्मणे २।३।६० १८९ दीपजनबुधपूरि० ३।१।६१ १६५ देवात्तल् ५।४।२७ ३ २९ द्वितीयायांच ३।४।५३ २१. दीर्घइणःकिति ।४।६९ १२६ देवकाशिंशपा. ७.३.१ ३४ द्वितीयायांच ७।२।८७ ३६५ दीर्घकाशतुशभ्राष्ट्र. ६२८२/२९० देविक्रुशोश्चोप० ३।२।१४७ | ६४ द्वितीयाश्रितातीत० २।१।२४ ३३६ दीर्घजिह्वीचच्छन्द० ४।१।५९१५४ देशेलुबिलचौच ५।२।१०५ । ९३ द्वितीयेचानुपाख्ये ६।३।८० .३ दीर्घच १।४।१२ १०९ दैवयज्ञिशौचिवृ० ४।१।८१ १६५ द्वित्रिचतुर्थ्यःसुच् ५।४।१८ १११ दीर्घाच्चवरुणस्य ७।३।२३ २८७ दोदद्धोः ४४६ १४० द्वित्रिपूर्वादण् ५।११३६ १९ दीर्घाज्जसिच ६।१।१०५ १३९ द्वित्रिपूर्वान्निष्कात् ५।१।३० ११ दीर्घात् ६।१।७५ २८७ यतिस्यतिमास्था० ७॥४४० ८० द्वित्रिभ्यांतषमूर्धः ५।४।११५ ३४८ दीर्घादाचार्याणाम् ८४१५२ १११ द्यावापृथिवीशुना० ४।२।३२ १५० द्वित्रिभ्यांतयस्याय० ५।२।४३ ५दीर्घादटिसमानपादे ८।४।५२/१९४ द्युतिखाप्याः स० ७४।६७ । ७४ द्विा २१९४ द्युतिखाप्योः सं० ७४।६७ । ७४ द्वित्रिभ्यामञ्जलेः ५।४।१०२ २४४ दीर्घोऽकितः ७४१८३१९४ धुझ्योलुङि १।३।९१ ३७४ द्वित्रिभ्यांपाइन्मू० ६।२।१९७ १८८ दीर्घोलघोः ७।४।९४ १५४ द्युद्वभ्यांमः ५।२।१०८१५९ द्वियोश्चधमुञ् ५।३।४५ १६८ दुःखात्प्रातिलोम्ये ५।४।६४ ११९ द्युप्रागपागुदप्र. ४।२।१०१ ८१ द्विदण्ड्यादिभ्यश्च ५।४!१२८ २७६ दुन्योरनुपसर्गे ३।१।१४२२८४ द्रवमूर्तिस्पर्शयोः० ६।११।२४ १७५ द्विवंचनेचि ११५९ ३४४ दुरस्युर्दविणस्यव. ७४३६ १६३ द्रव्यंचभव्ये ५।३।१०४ १६० द्विवचनविभज्यो० ५।३।५७ १०६ दुष्कुलाढक् ४।१।१४२ १०१ द्रोणपर्वतजीवं० ४।१।१०३ २८० द्विषत्परयोस्तापेः ३।२।३९ २८१ दुहः कब्धश्च ३।२१७० १३१ द्रोश्च ४।३।१६१ २ ०७ द्विषश्च ३।४।११२ २६४ दुहश्च ३।१।६३ १७५ द्वन्द्वंरहस्यमर्यादाव०८1१1१५/२८९ द्विषोऽमित्रे ३।२।१३१ ३३६ दूतस्यभागक० ४।४।१२० १४७ द्वन्द्वमनोज्ञादिभ्य०५।१।१३३/ ८९ द्विस्तावात्रिस्तावा० ५।४।८४ ८ दूराद्धतेच ८।२।८४ ८४ द्वन्द्वश्चप्राणितूर्य० २।४।२ । १२ द्विस्त्रिश्चतुरिति० ८।३।४३ ५८ दूरान्तिकार्थेभ्योद्वि०२।३।३५/८६ द्वन्द्वाञ्चुदषहा० ५।४।१०६ १२२ द्वीपादनुसमुद्रंयञ् ४।३।१० ५८ दूरान्तिकार्थः षष्ट्य० २।३।३४१०९ द्वन्द्वाच्छः ४।२।६ १५१ द्वेस्तीयः ५।२।५४ ३४३ दृक्खवःखतवसां० ॥११८३ १२९ द्वन्द्वान्वैरमैथु० ४।३।१२५ ११० द्वैपवैयाघ्रादञ् ४।२।१२ ९४ दृग्दशवतुषु ६।३।८९ ८ ४ द्वन्द्वेघि २।२।३२ १०३ द्यचः ४।१।१२१ २८६ दृढः स्थूलबलयोः ७।२।२० । १७ द्वन्द्वेच १११।३१ ३३६ घचश्छन्दसि ४।३।१५० १२५ दृतिकुक्षिकलशिव. ४।३।५६१५६ द्वन्द्वोपतापग-० ५।२।१२८३४० यचोऽतस्विङः ६।३।१३५ Page #506 -------------------------------------------------------------------------- ________________ १८ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १२६ जुाह्मणमा० ४।३।७२ २७३ नक्कादेः ७१३५९ १०८ व्यञ्मगधकलिं० ४।१।१७० २३७ नक्षत्राद्धः ४|४|१४१ ८८ व्यन्तरुपसर्गेभ्योऽप० ६।३।९७ ९४ नक्षत्राद्वा ८|३|१०० ७५ व्यष्ठनः संख्यायाम० ६।३।४७ ६१ नक्षत्रेचपि २३।४५ १४ व्येकयोर्द्विवचनैक० १।४।२२ १०९ नक्षत्रेणयुक्तः कालः ४/२/३ २९२ धः कर्मणिन् ३।२।१८१ १२४ नक्षत्रेभ्यो ४।३।३७ १३६ धनगा VIVICY १५१ धन हिरण्यात्कामे ५/२/६५ ८१ धनुषश्च ५।४।१३१ १२० धन्ययोपधातुम् ४।२।१२१ १२४ धर्मचरति ४/४२४१ १३६ धर्मपथ्यर्थन्याया० ४|४|१२ १५६ धर्मशीलवर्णाता० ५।२।१३२ / ३५८ नगोवन्सावर्ण ६।१।१८२ ८१ धर्मादनिकेवलात् ५।४।१२४ ३० नङिसंबुद्ध्योः ८१२८ २६८ धातुसंबन्धेप्रत्ययाः ३|४|१ २७० धातोः ३।१1९१ ३५१ धातोः ६।१।१६२ २४१ धातोः कर्मणः स० ३।१७ २४८ धातोरेका चोहला० ३।१।२२ अष्टाध्यायीसूत्राणां ५ धातोस्तन्निमि० ६।१।८० १७८ धात्वादेः षः ६।११६४ १४७ धान्यानां भवनेक्षे० ५।२।१ ५५ धारेत्तमर्णः १४४३५ १७६ घिच ८।२।२५ १९० धिन्विकृण्योरच ३।१।८० १३६ की ४४।७७ १२१ धूमादिभ्यश्च ४।२।१२७ २८६ धृषिशसवैयात्ये ७।२।१९ ५७ नमपायेऽपादानं १।४।१४ ३४२ ध्वमोध्वात् ७।१।४२ ६७ ध्वांक्षेण २१/४२ २४८ नः क्ये १४/१५ ७८ न कपि ७|४|१४ ३१९ नकर्मव्यतिहारे ७४६ २४५ नकवतेर्यङि ७४६३ ७९ नकोपधायाः ६।३।३७ ३२५ नक्तिचिदीर्घश्च ६ ४ ३९ ३२५ नक्यासेट् १।२।१८ ५० नक्रोडादिबह्वचः ४|१|५६ ५० नखमुखात्सं० ४।१।५८ २५४ नगतिहिंसार्थभ्यः १।३।१५ पृष्ठम् सूत्रम् ७८ नयूतब ५४१५३ | ११९ नद्यचः प्राच्य० ४।२।११३ २४८ नधातुलोपआर्ध० १1१1४ २८५ मध्याख्यापछि ८५७ | १४५ ननञ्पूर्वात्तत्पुरुषा ० ५।१।१२१ ६६ ननिर्धारणे २।२।१० | ३७३ ननिविभ्याम् ६।२।१८१ २६५ नमी पृष्ठप्रतिवचने ३।२।१२० | १२१ नगरात्कुत्सनप्रावी० ४।२।१२८ २७५ नन्दिग्रहिपचादि० ३।१।१३४ | ३७३ नगुणादयोऽवयवाः ६।२।७६ २०९ नन्द्राः संयोगादयः ६ ११३ १०५ मगोपवनादिभ्यः २४/६७ ७१ नगोप्राणिष्वन्य० ६।३।७७ ३५ मचवाहा हैवयुक्त ८|१|२४ | ३४४ नच्छेदस्यपुत्रस्य ४४३५ ७१ नव् २।२।६ १२७ नमः शुचीवरक्षेत्र० ७ ३३० ८९ नजस्तत्पुरुषात् ५।४।७१ | ३७१ नजोगुणप्रतिषेधे० ६।२।१५५ ३६७ नमोजरमरमि० ६।२११६ | ३७५ नन्वित्यनुज्ञेषणा ८।१।४३ २६५ नन्वोर्विभाषा ३।२।१२१ ४ नपदान्तद्विर्वचन० ११.५८ ९ नपदान्ताहोरनाम् ८|४|४२ १० नपरेनः ८।३।२७ | २६१ नपादम्याड्यमा० ११३१८९ ८७ नपुंसकमनपुंसके० १/२/६९ २७ नपुंसकस्यझलचः ७।१।७२ २६ नपुंसकाच ७।१।१९ ६४ नपुंसकादन्यतरस्य ५|४|१०९ २८८ नपुंसकेभावेकः ३।३।११४ ८१ नमृदुः सुभ्योइलि० ५|४|१२१ ८९ नपूजनात् ५।४।६९ | १०८ नप्राच्यभर्गादि० ४।१।१७८ १७ नबहुव्रीही ११२९ ३७२ नव्सुभ्याम् ६।२।१७२ | ११७ नटशादाङ्गल ४२८८ १०१ नडादिभ्यः फ ४१९९ | ११८ नडादीनां कुक्च ४ २ ९१ १३६ नभकुराम् ८२७९ २७० नभाभूपुकमिगमि० ८४३४ | ३६६ नभूताधिकसंजीव ० ६ २६१ २५ नतिचतसृ ६।४।४ | १४९ नतेनासिकायाः सं० ५।२।३१३६० नभूवाक्चिद्दिधिषु ७।२।१९ ९९ नतोवलिभ्यः २२४।६१ १३० नदंडमाणवांते ० ४।३।१३० ८६ नदधिपयआदीनि २।४।१४ ६४ नदीपौर्णमास्याप्र० ५ ४ ११० ३६७ नदीबंधुनि ६२/१०९ ६४ नदीभिश्च २।१।२० | २६४ नदुहनुनमांय० ३।१।८९ २०४ नदृशः ३।१।४७ ९१ नयाः शेषस्यान्य० ११८ नयादिभ्योढ ४१२९७ | ११७ नयमतुप् ४।२२८५ २२ नभूसुधियोः ६४८५ ७१ नम्राण्नपान वेदाना० ६।३।७५ १०६ नमपूर्वोऽपत्येऽव० ६।४।१७० ५६ नमः खस्तिखाहाख० २।३।१६ १२ नमस्पुरसोर्गयोः ८।३।४० १७४ नमायोगे ६४ ७४ २९१ नमिकम्पिरम्यजस० ३।२।१६७ ३९ नमुने ८|३ | ३ ६।३।४४२५१ नमोवरिवचित्र० ३।१।१९ | २९१ नयः ३।२।१५२ २६५ नयदि ३।२।११३ Page #507 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३२७ नयधनाकाङ्के ३१४।२३ ३६६ नहास्तिनफलक. ६।११०१/ ७२ नित्यंहस्तेपाणा. १४७७ ४४ नयासयोः ७३।४५ . | ९५ नहिवृतिवृषि० ६।३।११६ २२७ नित्यंकरोतेः ६।४।१०८ १०१ नय्वाभ्यांपदान्ता० ७।३।३ । ३९ नहोधः ८।२।३४ २ ४५ नित्यंकौटिल्येगतौ ३।१।२३ २६४ नरपरनृपिसृजि. ८।३।११०२३५ नाग्लोपिशास्त्र. ७।४।२ ६६ नित्यंक्रिडाजीविकयोः २।२।१७ २६४ नरुधः ३।११६४ ३६९ नाचार्यराजविं०६२।१३३ १७२ नित्यंडितः ३।४।९९ ९६ नरेसंज्ञायां ६।३।१२९ २ नाज्झलौ १११११० ३३५ नित्यंछन्दसि ४।१।४६ २२१ नलिङि ७॥२॥३५ ३७ नाच्चेःपूजायाम् ६४३०३४४ नित्यंछन्दसि ७४८ २२८ नलिङि ७३१३९ ८३ नाडीतव्योःखाओं ५।४।१५९ - ८१ नित्यमसिच्प्रजा० ५।४।१२२ ३७५ नलुट् ८।१।२९ २७९ नाडीमुष्टयोश्च ३।२१३० ३२. नित्यंपणःपरिमाणे २॥३॥३६ ३० नलुमताङ्गस्य ११११६३ १३९ नातः परस्य ७।३।२७ ३५२ नित्यंमत्रे ६।१।२१० ५९ नलोकाव्ययनिष्ठा० २।३।६९ १३ नादिचि ६।१।१०४ १६८ नित्यवीप्सयोः ८।१४ १८ नलोपःप्रातिपदि. ८०२१७ | ४ नादिन्याक्रोशे०८४१४८ २८८ निनदीभ्यांनातेः० ८।३।८९ ३० नलोपः सुप्खर० ८।२।२ ३४५ नाद्धस्य ८।२।१७ २९० निन्दहिंसक्लिशखा० ३।२।१४६ ७१ नलोपोनञः ६३३७३ ३३० नाधार्थप्रत्यये० ३।४।६२ ८निपातएकाजनाङ् १११।१४ ३२६ नल्यपि ६।४।६९ २६६ नानद्यतनवतू०३।३।१३५ ३४० निपातस्यच ६।३।१३६ २४५ नवशः ६।१।२० २५८ ननोर्शः १।३।५८ ३७५ निपातैर्यद्यदिहन्तकु० ८।१।३० १५ नविभक्तीतुस्माः ११३१४ १५१ नान्तादसंख्यादेर्मट ५।२।४९ ३२१ निपानमाहावः ३।३।७४ १९४ नवृयश्वतुभ्यः ७२।५९ २१५ नाभ्यस्तस्याचिपि 13012७ ३२८ निमूलसमूलयाम्कषः ।४।३४ ३ नवेति विभाषा ११११४४ | ३७ नाभ्यस्ताच्छतुः ७१७८२३० निरःकुषः ॥२१४६ २०६ नव्योलिटि ६।१।४६ | ३६ नामत्रितेसमा० ८1१७३३१८ निरभ्योःपूल्वोः ३।३।२८ २७८ नशब्दश्लोककलह० ३।२।२३३५८ नामन्यतरस्याम् ६।१।१७७ ३७३ निरुदकादीनिच ६।२।१८४ १७८ नशसददवादि० ६।४।१२६ । १६ नामि ६।४।३ २८४ निर्वाणोऽवाते ८।२।५० २१८ नशेःषान्तस्य ८।४।३६३२९ नाम्यादिशिग्रहोः ३१४५८३३३ निवृत्तेऽक्षयूतादिभ्यः ४।४।१९ ३८ नशेर्वा ८।२।६३ ७ नामेडितस्यान्त्य० ६।१।९९ ३५९ ान ३५९ निवातेवातत्राणे ६।२१८ १० नश्च ८॥३॥३० ७४ नावोद्विगोः ५।४।९९ ३१९ निवासचितिशरी० ३३१४१ ३४९ नश्चधातुस्थो० ८।४।२७ ३७२ नाव्ययदिकशब्द. ६२१६८१४८ निव्यभिभ्योऽव्य०८।३।११९ १० नश्चापदान्तस्य झ०८।३।२४ ६२नाव्ययीभावादतो० २४१२३ निशाप्रदाषाभ्याच ४।३।१४ ११ नश्छव्यप्रशान् ८३७ २७९ नासिकास्तनयो० ३।२।२९ १६८ निष्कुलान्निष्कोषणे ५।४।६२ २६ नषदखस्रादिभ्यः ४।१।१० । ४९ नासिकोदरीष्ठ० ४।५।५५ ८३ निष्ठा २॥२॥३६ ३० नसंयोगाद्वमन्तात् ६।४।१३७१३५ निकटेवसति ४४७३ २८३ निष्ठा ३।२।१०२ ७४ नसंख्यादेः स० ५।४।८९२६० निगरणचलनार्थे० ११३८७३५२ निष्ठाचद्यजनात् ६।१।२०५ ८३ नसंज्ञायाम् ५।४।१५५ ३४६ निगृह्यानुयोगेच ८।२।९४ २८६ निष्ठायांसेटि ६।४।५२ ३४५ नसत्तनिषत्तानु० ८।२।६१३२१ निघोनिमितं ३।३।८७ २८३ निष्ठायामण्यदर्थे ६।४।६० ३१ नसंप्रसारणेसं० ६।११३७ १३० नित्यंवृद्धशरा० ४।३।१४४ २८५ निष्ठाशीतिदि. १२।१९ १६४ नसामिवचने ५।४५ १५१ नित्यंशतादिमा० ५।२।७५ ३७२ निष्ठोपमानादन्यत०६।२।१६९ ३२४ नसुदुाकेव. ७।१।६८ ४६ नित्यंसंज्ञाछन्दसोः ४।१।२९ ३६७ निष्ठोपसर्गपूर्वमन्य०६।२।११० ३५० नसुब्रह्मण्यायांख. ११२।३० | ४७ नियंसपत्न्यादिषु ४।१।३५ । ८३ निष्प्रवाणिश्च ५।४।१६० ६४ नस्तद्धिते ६।४।१४४ १२ नित्यंसमासेनुत्तरप० ८३२४५२५७ निसमुपविभ्योढः ११३।३० ३७५ नहप्रत्यारम्भे ८१३१२४० नित्यंस्मयतेः ६।१।५७ २०४ निसस्तपतावना० ८।३।१०२ Page #508 -------------------------------------------------------------------------- ________________ २० अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १४१ पह्निविंशतित्रिंशच० ५।१।५९ ९२ पद ६।३।५३ १४२ पन्थोणनियम् ५।११७६ २४५७४८४ १ मीचैरनुदात्तः १२.३० ११ नीतीचात् ५।३।७७ २४५ नुगतोऽनुनासिका ७४८५ २८५ नुदविदोन्दत्राघ्रा० ८ २५६ ३८ नुम्विसर्जनीयश ० ८ ३।५८ २३ नृच ६|४|६ ३६८ नृचान्यतरस्याम् ६।१।१८४ ११ नॄन्पे ८।३।१० २७८ नेटि ७|१|४ २१४ लिटर ७११६२ १८१ शिकृति ७२८ ३४१ नेतराच्छन्दसि ७।१।२६ २९ नेदमदसोरको ७1१1११ १११ नेन्द्रस्य परस्य ७।३।२२ ९० नेन्सियातिपुच ६।३।१९ २६ नेयङुवङ्स्थानावस्त्री १।४।४ ३७४ नेरनिधाने ६।२।१९२ १७९ नेर्गदनदपतपद० ८४२१७ १४९ बिंची ५२३२ २५५ नेर्विशः १।३।१७ ३५८ नोधाः ६।१२१७५ ५१ पोच ४१६८ २८४ पचोवः ८/२/५२ १४२ पचद्दशती वर्गेवा ५१६० ६५ पञ्चमीभयेन २।१।३७ ६१ पञ्चमीविभक्ते २।३।४२ ५७ पचम्यपापरिभिः २।३।१० ३४ पञ्चम्याअत् ७।१।३२ | ३४८ पञ्चम्याः परावध्यर्थे ८ ३।५१ ८९ पचम्याः स्तोकादिभ्यः ६।३।२ २८३ पचम्यामजाती ३१२१९८ | १५७ पचम्यास्तसि ५।३।७ | १४० पणपादमाषशतायत् ५।१।३४ १९८ पतः पुम् ७।४।१९ २० पति समासएव १४१८ १४७ पत्यन्त पुरोहितादि ५।१।१२८. ३६० पत्यावैश्वर्ये ६।२।१८ ४६ पत्युर्नोयज्ञसंयोगे ४ । १।३३ १२९ पत्रपूर्वादम् ४।३।११२ १२९ पत्रापर्युपरिषद ४३१२३ १२४ पथः पन्थच ४।३।२९ | १४२ पथःष्कन् ५।१।७५ १३५ परश्वधाट्ठञ्च ४/४/५८ २६६ परस्मिन्विभाषा ३२४१३८ | १७२ परस्मैपदानांगल० ३।४।८२ ९० परस्यच ६ ३८ ५७ पराजेरसोढः १।४।२६ ३७४ परादिश्छन्दसि ६।२।११९ | ३१९ परावनुपात्ययइणः ३।३।३८ | ३२५ परावरयोगेच ३।४।२० | १२२ परावराधमोत्तमपूर्वाच्च ४ | ३ |५ ५६ परिक्रयणेसंप्रदानम० १२४२४४ | ३२९ परिक्लिश्यमानेच ३।४।५५ १३८ परिखाया ५।१।१७ | १७९ परिनिविभ्यः सेव० ८ | ३ |७० ३१८ परिन्योनणोता० ३।३।३७ | १३४ परिषभ्थंच तिष्ठति ४४३६ | ३६१ परिप्रत्युपापावर्ज्य ० ६।२।२२ | ३१८ परिमाणाख्यायांस० ३।३।२० | १३८ परिमाणान्तस्यासं० ७।३।१७ | २७९ परिमाणेपचः ३।२।३३. | १३३ परिमुखंच ४।४।२९ ११० परिवृतोरथः ४।२।१० २५५ परिव्यवेभ्यः क्रियः १।३।१८ | १३४ परिषदोण्यः ४।४।४४ १३७ परिषदोण्यः ४२४।१०१ २८४ परिस्कन्दः प्राच्यभ ८ २७५ | ३७३ परेरभितोभाविम० ६।२।१८२ २६० परेषः १।३।८२ १६९ परेवर्जने ८१५ | २०४ परे ८।३।७४ १३२ पदान्तस्यान्यतरस्याम् ७।३।९ ३२१ परेश्चघाङ्कयोः ८।२।२२ ११ पदान्ताद्वा० ६।१।७६ १७२ परोक्षेलिट् ३।२।११५ २७३ पदाखेरिया० ३।१।११९ १४८ परोवरपरंपरपुत्रपौ० ५।२।१० | ३५९ पदेऽपदेशे ६।२७ ३२१ परीपः ३३८४ ३६९ नोत्तरपदेऽनुदात्ता ६।२।१४२३४० पचिचच्छन्दसि ६।३।१०८ ३३६ नोलविल्यात् ४।३।१५१ ३५० नोदात्तखरितोदय० ८।४।६७ २६३ नोदात्तोपदेशस्य ७ ३।३४ ३३२ नोनवतिध्वनयले० ३।१५१ ३२६ नोपधात्थफान्ताद्वा १।२।२३ ३२ नोपधायाः ६४७ २२० नागदनदपठखनः ३ | ३|६४ ३२० मौणच ३।३।६० १३२ नौयचष्टन् ४।४।७ ३५२ पथिमयोः सर्वना० ६।१।१९९ | ३१ पथिमध्यृभुक्षामात् ७ १८५ ८९ पथोविभाषा ५।४।७२ १३७ पथ्यतिथिवसति ४|४|१०४ ० १३६ पदमस्मिन्दृश्यम् ४।४।८७ | ३१७ पदरुजनिशरशो० ३।३।१६ ९७ पदव्यवायेऽपि ८४३८ | | १२६ नागयोधर्म विषमूल० ४।४९१ ३१९ नौवृधान्ये ३।३।४८ १३१ न्यग्रोधस्यच केवलस्य ७।३।५ २०२ म्यादीनांच ७३५३ ३६३ न्यधीच ६२।५३ १४९ पक्षतिः ५/२/२५ १३४ पदोत्तरपदं गृह्णाति ४ ४ ३९ ३२० परीभुवोऽवशाने ३।३।५५ १३४ पक्षिमत्स्यमृगान्दन्ति ४।४।२५ १८ पोमानिस ६।१६२३१९ पयले ३३०४७ ३५ पदस्य ८|१|१६ ३५ पदात् ८।१।१७ १५ पदान्तस्य ८४३७ ३ परः सन्निकर्षः सं १।४।१०९ ७५ परवन्द्वितत्पु० २।३।२६ १४ परश्च ३।१।२ Page #509 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १३२ पर्यादिभ्यः ष्ठन् ४।४।१०।। |१२७ पितुर्यच्च ४३१७९ ६ ६ पूरणगुणसुहितार्थ० २।२।११ १५७ पर्यभिभ्यां च ५।३।९ । १११ पितृव्यमातुलमाता० ४।२।३६ १५९ पूरणाद्भागेतीयादन् ५।३।४८ ३१७ पर्याप्तिवचनेष्वलम० ३।४।६६ १०४ पितृष्वसुश्छण ४।१।१३२ १४१ पूरणार्धाट्ठन् ५।११४८ ३२३ पर्यायाहणोत्पत्तिषु०३।३।११११३० पिष्टाच्च ४।३।१४६ ८२ पूर्णाद्विभाषा ५।४।१४९ १२२ पर्वताच ४।२।१४३ १ ०३ पीलाया वा ४।१।११८ | ६८ पूर्वकालैकसर्वजरत्पु० २।१।४९ १६४ पर्खादियौधेयादि० ५।३।११७ ४८ पुंयोगादाख्यायाम् ४।१।४८ २ पूर्वत्रासिद्धम् ८।२।१ ३६८ पललसूपशाकं मि।६।२।१२८ ६९ पुंवत्कर्मधारयजाती० ३।३।४२३४६ पूर्वेतुभाषायाम् ८।२।९८ १३० पलाशादिभ्यो वा ४।३।१४१ ३२४ पुंसिसंज्ञायांधः० ३।३।११८ ३४८ पूर्वपदात् ८।३।१०६ ३३८ पश्चपश्चाचच्छन्दसि ५।३।३३/३९ पुसोऽसुङ् ७४११८९ ८ ० पूर्वपदात्संज्ञायामगः ८॥४॥३ १५९ पश्चात् ५।३।३२ १ ७२ पुगन्तलघूपधस्य च ७३८६/ १७ पूर्वपरावरदक्षिणो० १।१।६४ ३६ पश्याथैश्चानालोचने ८1१।२५/२५१ पुच्छभाण्डचीवरा० ३।१।२० २५९ पूर्ववत्सनः १॥३॥६२ ५१ पाककर्णपर्णपुष्पफ० ४।१।६४३६८ पुत्रःपुंभ्य०६।२।१३२ । ७५ पूर्ववदश्ववडवौ २।४।२७ १९९ पाघ्राध्मास्थाम्नादा० ७।३।७८ १४० पुत्राच्छच ५।११४० ६५ पूर्वसदृशसमोनार्थ० २।१।३१ २७५ पाघ्राध्माधेदृशः०३।१।१३७१०७ पुत्रान्तादन्यत० ४।१।१५९ १५२ पूर्वादिनिः ५।२।८६ २८१ पाणिघताडघौ शि० ३।२।५५ ९१ पुत्रेन्यतरस्याम्० ६३२२ १७ पूर्वादिभ्यो नवभ्योवा 1१1१६ ११० पाण्डुकंबलादिनिः ४।२।११ | ११ पुमःखय्यम्परे ८१३६१५८ पूर्वाधरावराणामसि०५।३।३९ ३४८ पातौचबहुलम् ८।३।५३ ८७ पुमान्त्रिया १।२।६७ .. पूर्वापरप्रथमचरम० २।१।५८ १४० पात्रात्ष्टन् ५।१।४६ ३७५ पुरा च परीप्सायाम् ८1१।४२ ६७ पूर्वापराधरोत्तरमेक. २।२।१ १४२ पात्राद्धंश्च ५।११६८ १२८ पुराणप्रोकेषु ब्राह्म०४।३।१०४/१२४ पूवोहापराह्ना मू० ४।३।२८ ६८ पात्रेसमितादयश्च २।१।४८ २६५ पुरिलुङ्चास्ने ३।२।१२२ २७८ पूर्वकर्तरि ३।२।१९ ३३६ पाथोनदीभ्यां ज्यण् ४।४।१११३७३ पुरुषश्चान्वादिष्टः ६।२।१९० ३६० पूर्वेभूतपूर्वे ६।२।२२ ३६ पादः पत् ६।४।१३० १५० पुरुषहस्तिभ्यामण्च ५।२।३८ ३३७ पूर्वेःकृतमिनयो च ४।४।१३३ १६४ पादशतस्यसंख्यादे० ५।४।१ | ४६ पुरुषात्प्रमाणेन्य० ४।१।२४ १७२ पूर्वोऽभ्यासः ६।१।४ ९१ पादस्य पदाज्याति. ६।३।५२३६६ पुरे प्राचाम् ६।२।९९ ५८ पृथग्विनानानाभि० २।३।३२ ८२ पादस्यलोपोह० ५।४।१३८ २७८ पुरोऽग्रतोऽग्रेषुसर्तेः ३।२।१८ १४६ पृथ्वादिभ्य इमनि०५।१।१२२ १६५ पादार्घाभ्यां च ५।४।२५ । ७२ पुरोऽव्ययम् १।४।६७ ९५ पृषोदरादीनि यथो०६।३।१०९ ४३ पादोऽन्यतरस्याम् ४।१८२९३ पुवः संज्ञायाम् ३।२।१८५ । ९२ पेषवासवाहनधिषु० ६।३।५८ ९६ पानं देशे ८४९ १९३ पुषादिद्युताय दितः० ३.११५५/ ९९ पैलादिभ्यश्च २।४।५९ ३६५ पापं च शिल्पिनि ६।२।३८ १५६ पुष्करादिभ्योदेशे ५।२।१३५ / ६९ पोटायुवतिस्तोक० २।१।६५ ६८ पापाणकेकुत्सितैः २।१।५४ २७२ पुष्यसिद्ध्यौनक्षत्रे ३।१।११६ २७१ पोरदुपधात् ३।१।९८ २७४ पाय्यसांनाय्यनि० ३।१।१२९२८० पूःसर्वयोर्दारिसहोः ३।२।४१ १२६ पौरोडाशपुरोडाशा० ४।३।७० ९८ पारस्करप्रभृतीनि०६।१।१५७१६३ पूगायोग्रा० ५।३।११२२८७ प्यायः पी ६।१।२८ १४२ पारायणतुरायणचा०५।११७२३६१ पूगेष्वन्यतरस्याम् ६।२।२८१६१ प्रकारवचने जाती० ५।३।६९ १२९ पाराशर्यशिलालि० ४।३।११०२८५ पूङ क्त्वाच १।२।२२ १ ५८ प्रकारवचने थाल् ५।३।२३ ६३ पारेमध्येषष्ठ्या वा २।१।१८२८५ पूङश्च ७२।५१ १६९ प्रकारेगुणवचनस्य ८1१।१२ १५२ पार्श्वनान्विच्छति ५।२।७५ २८९ पूड्यजोःशानन् ३।२।१२८ २५५ प्रकाशनस्थयाख्य० १।३।२४ ११२ पाशादिभ्यो यः ४।२।४९ ३७८ पूजनात्पूजितमनु० ८1१।६७३३९ प्रकृत्यान्तःपादम० ६।१।११५ ३४० पितरामातराचच्छ० ६।३।३३ ३७५ पूजायां नानन्तरम् ८1१1३७३६९ प्रकृत्याभगालम् ६।२।१३७ ८७ पिता मात्रा १।२।७० ४७ पूतक्रतोरै च ४।१।३६ ८० प्रकृत्याशिषि ६।३।८३ Page #510 -------------------------------------------------------------------------- ________________ २२ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १६० प्रकृत्यैकाच् ६।४।१६३ ११७ प्रधानप्रत्ययार्थ० १२५५ १३८ प्राग्वतेष्ठञ् ५।१।१८ । १४५ प्रकृष्टे ठञ् ५।१।१०८ ९६ प्रनिरंतःशरेक्षुप्लक्षा० ८।४।५ १३२ प्राग्वहतेष्ठक् ४।४।१ २४१ प्रजने वीयतेः ६।१।५५ १२७ प्रभवति ४१३१८३ | ४५ प्राचां ष्फतद्धितः ४।१।१७ ३२० प्रजने सर्तेः ३।३।७१ २८६ प्रभौ परिवृढः ॥२।२१ १२२ प्राचां कटादेः ४।२।१३९ २९१ प्रजोरिनिः ३।२।१५६ ३२० प्रमदसम्मदौ हर्षे ३।३।६८ ३६४ प्राचां क्रीडायाम् ६।२।७४ १६६ प्रज्ञादिभ्यश्च ५।४।३८ ३२९ प्रमाणे च ३।४।५१ १२४ प्राचां ग्रामनगराणाम् ७।३।१४ १५४ प्रज्ञाश्रद्धाों० ५।२।१०१ १५० प्रमाणेद्वयसज्द० ५।२॥३७ १२५ प्राचां नगरान्ते ७।३।२४ ३४६ प्रणवष्टेः ८।२।८९ १३३ प्रयच्छतिगद्यम् ४।४।३० १०७ प्राचामवृद्धात्फिन्० ४।१।१६० २७४ प्रणाय्योसंमतौ ३।१।१२८ २७३ प्रयाजानुयाजी य. ७।३१६२१६१ प्राचामुपादेरड० ५।३।८. ५८ प्रतिःप्रतिनि. १।४।९२ ३३५ प्रयैरोहिष्यअव्यथि०४।३।१०१४७ प्राणभृज्जातिवयो० ५।१।१२९ १३४ प्रतिकण्ठार्थललामं० ४।४।४० १४५ प्रयोजनं ५।१।१०९ १३१ प्राणिरजतादिभ्यो० ४।३।१५४ १३६ प्रतिजनादिभ्यः ४।४।९९२७३ प्रयोज्यनियोज्यौ० ७३१६८ १५३ प्राणिस्थादातोलज० ५।२।९६ ५८ प्रतिनिधिप्रतिदाने च २।३।१११०३ प्रवाहणस्य ढे ७३१६८ | ९६ प्रातिपदिकान्तनुम्० ८।४।११ १३४ प्रतिपथमेतिठंश्च ४।४।४२ ३७० प्रवृद्धादीनां च ६।२।१४७ | ५१ प्रातिपदिकार्थलिङ्गव० २।३।४६ ३५९ प्रतिबन्धिचिरकृ० ६२।६ १६० प्रशंसायां रूपप् ५।५।६६ ३ प्रादयः १।४।५८ ३७३ प्रादखाझं संज्ञा०६।२।१८३ १६६ प्रतियोगेपञ्चम्या०५।४।४४ । ७० प्रशंसावचनैश्च २।१।६६ ३६० प्राद्वहः ११३८१ ३४६ प्रतिश्रवणे च ८।२।९९ १६० प्रशस्यस्य श्रः ५।३।६० ७२ प्राध्वं बन्धने ११४७८ ९७ प्रतिष्कशश्चकशेः ६।१।१५२ २६५ प्रश्ने चासनकाले ३।२।११७ २८४ प्रतिस्तब्धनिस्त० ८।३।११४ २७७ प्रष्ठोऽग्रगामिनि ८।३।९२ । ६७ प्राप्तापन्ने च द्वितीयया २।२।४ १२४ प्रायभवः ४।३।३९ ३७४ प्रतेरंवादयस्तत्पुरुषे६।२।१९३/३४५ प्रसमुपोदः पादपूरणे ८।१।६ | ९० प्रावृट्शरत्कालदि० ६।३।१५ ८९ प्रतेरुरसःसप्तमी० ५।४।८२ | ८१ प्रसंभ्यां जानुनोर्जुः ५।४।२२९.. १२३ प्रावृषएण्यः ४।३।१७ २८४ प्रतेश्च ६।१।२५ ६१ प्रसितोत्सुकाभ्यां० २।३।४४ . १२३ प्रावृषष्ठप् ४।३।२६ ३३८ प्रत्नपूर्व विश्वेमात्था० ५।३।१११ ९७ प्रस्कण्वहरिश्चन्द्रा० ६।१।१५३ | २८९ प्रियवशेवदःखच ३।२।३८ २७३ प्रत्यपिभ्यां ग्रहः ३।१।११८ २८४ प्रस्त्योऽन्यतरस्याम् ८।२।५४ १० १६० प्रिय स्थिरस्फिरो०६।४।१५७ ८ प्रत्यभिवादेऽशूद्रे ८।२।८३ १२० प्रस्थपुरवहान्ताच ४।२।१२३ ३६० प्रीतौ च ६।२।१६ १४ प्रत्ययः ३।११ ३६५ प्रस्थेऽवृद्धमका०६।२।८७ २७६ पुसृल्वःसमभि० ३।१।१४९ २० प्रत्ययलोपे प्रत्यय० ११११६२११९ प्रस्थोत्तरपदपल० ४।२।११० २७७ प्रेदाज्ञः ३।२।६ ४४ प्रत्ययस्थात्कारपूर्व० ७३४४१३५ प्रहरणम् ४।४।५७ ३१८ प्रेद्रुस्तुनुवः ३।३।२७ २० प्रत्ययस्य लकश्ललप: १।१।६१/१७१ प्रहास च मन्यापप०11४/१०६. मा . १२२ प्रत्ययोत्तरपदयोश्च २९७ ६२ प्राकडारात्समासः २।१। ३ ३१९ प्रेलिप्सायाम् ३।३।४६ २५८ प्रत्याभ्यां श्रुवः ११३१५९ १३७ प्राक्क्रीताच्छः ५।१।१ ३१९ प्रेवणिजाम् ३।३।५२ ५६ प्रत्याभ्यांश्रुवःपू. ११४१४० १७९ प्राक्सितादड्व्यवा० ८।३।६३ | ५९ प्रेष्यवोह विषोदे० २।३।६१ ३१८ प्रथनेवावशब्दे ३।३।३३ १६१ प्रागिवात्कः ५।३।७० ३ १८ प्रेस्त्रोऽयज्ञे ३।३।३२ १७ प्रथमचरमतयाल्पा० १।१।३३ १५९ प्रागेकादशभ्योऽछ० ५।३।४९२३८ प्रैषातिसर्गप्राप्तका० ३।३।१६३ १३ प्रथमयोःपूर्वसवर्णः ६।१।१०२१३६ प्राग्घिताद्यत् ४।४।७५ ११४ प्रोक्ताल्लुक् ४।२।६४ ६२ प्रथमानिर्दिष्टं समा० ११११४३१५७ प्राग्दिशो विभक्तिः ५।३। १२५९ प्रोपाभ्यां युजेरयज्ञ. १।३।६४ ३३ प्रथमायाश्चद्विवचने ७॥२॥८८ ९८ प्रारदीव्यतोऽण् ४।१।८३ २५७ प्रोपाभ्यां समर्था० १।३।४२ ३६३ प्रथमोचिरोपसंपत्तौ ६।२।५६ ३ प्रामीश्वरान्निपाताः १।४।५६ १३१ प्लक्षादिभ्योऽणू ४।३।१६४ Page #511 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् प्लुतप्रगृह्या अचि० ६।१।१२५३६७ बहुव्रीहौ विश्वंसं० ६।२।१०६२८१ भजो ण्विः ३।२।६२ ३४७ प्लुतावैचइदुतौ ८२।१०६ ८० बहुव्रीहौसक्थ्य० ५।४।११३ २९१ भनभासमिदोघु० ३।२।१६१ २२८ प्वादीनां हवः ३८० ८. बहुव्रीहौ संख्येये० ५।४।७३ २६३ भजेश्चचिणि ६१४३३ ९९ फफिओरन्यत० ४।१।९१ । १४ बहुषु बहुवचनं १।४।२१३३९ भय्यप्रवय्येच च्छ० ६.११८३ १९८ फणां च सप्तानाम् ६।४।१२५३७३ बहोर्नवदुत्तरपद०६।२।१७५/१०२ भर्गात्रैगर्ते ४।१।१११ २७९ फलेग्रहिरात्मभरिश्च ३।२।२६१६० बहोर्लोपो भूचबहोः६।४।१५८ १२० भवतष्ठक्छसौ ४।२।११५ १३१ फले लुक ४।३।१६३ १ ०५ बहुचइजःप्राच्यभ० २।४।६६/१७२ भवतेरः ७४।७३ ७६ फल्गुनीप्रोष्ठपदा० १।२।६० ११५ बहवः कूपेषु ४।२।७३३१६ भविष्यति गम्यादयः ३१३३ १०७ फाण्टाहृतिमिमता० ४।१।१५०१२६ बढचोऽन्तोदात्ताठ०४।३।६७२६६ भविष्यतिमर्यादा ३।३।१३६ १५४ फेनादिलच्च ५।२।९९ १६१ बह्वचो मनुष्यना० ५।३।७८ ३३६ भवेछन्दसि ४।४।११० १०६ फेश्छच ४।१।१४९ |१३५ बह्वच्पूर्वपदाटुञ्० ४।४।६४ २७४ भव्यगेयप्रवचनीयो० ३।४।६८ १३६ बन्धनेचर्षी ४।४।९६ ३ ६१ बह्वन्यतरस्याम् ६।२।३० १३३ भस्त्रादिभ्यः ष्ठन् ४।४।१६ ९३ बन्धुनि बहुव्रीहौ ६।१।१४ १६६ बह्वल्पार्थाच्छस्का० ५।४।४२ / ४४ भौषाजाज्ञाद्वाखान०१३।४७ ९. बन्धे च विभाषा ६।३।१३ | ४८ बह्वादिभ्यश्च ४।१।४५ १८ भस्य ६।४।१२९ २२० बभूथाततन्थजगृ. ॥२॥६४ २५१ बाष्पोष्मभ्यामुद्र० ३।१।१६ । ३१ भस्य टेर्लोपः ॥१८८ ३३६ बर्हिषि दत्तम् ४।४।११९ । ५१ बान्तात्संज्ञायाम् ४।१।६७ १४१ भागाद्यच ५।१।४९ १५७ बलादिभ्यो मतुब०५।२।१३६१०२ बाह्वादिभ्यश्च ४।१।९६२५४ भावकर्मणोः ११३।१३ २. बहुगणवतुडतिसंख्या १।२।३१२४० बिभेतेर्हेतुभये ६।१।५६३३५ भावलक्षणे स्थेकृ. ३।४।१६ १५१ बहुपूगगणसंघस्य० ५।२।५२ ११८ बिल्वकादिभ्यश्छ०६।४।१५३/३१७ भाववचनाश्च ३।३।११ ३३८ बहुप्रजाश्छन्दसि ५।४।१२३ १३० बिल्वादिभ्योऽण् ४।३।१३६ ३१७ भावे ३।३।१८ ३३१ बहुलं छन्दसि २।४।३९ १३९ बिस्ताच ५।१।३१ ३ ३७ भावे च ४।४।१४४ ३३२ बहुलं छन्दसि २।४।७३ १६४ बृहत्या आच्छादने ५।४६ ३२१ भावेऽनुपसर्गस्य ३।३।७५ ३३२ बहुलं छन्दसि २।४।७६ २६. बुधयुधनशजने १।३।८६ २८८ भाषायां सदवसश्रु०३।२।१०८ ३३३ बहुलं छन्दसि ३।२।८८ १४७ ब्रह्मणस्त्वः ५।१।१३६ २५८ भासनोपसंभाषा. १।३।४७ ३३८ बहुलं छन्दसि ५।२।१२२ ७४ ब्रह्मणो जानपदा० ५।४।१०४१११ भिक्षादिभ्योऽण् ४।२।३८ ३३८ बहुलं छन्दसि ६।११३४ २८३ ब्रह्मभ्रणवृत्रेषु विपू ३।२।८७२७८ भिक्षासेनादायेषु च ३।२।१७ ३४१ बहुलं छन्दसि ७.१८ | ८९ ब्रह्महस्तिभ्यां वचेसः ५।४।७८२८५ भित्तं शकलम् ८।२।५९ ३४१ बहुलं छन्दसि ७१।१० १५२ ब्राह्मणकोष्णिके सं० ५।२।७१२७२ मिद्योयौनदे ३।१।११५ ३४३ बहुलं छन्दसि ७१।१०३ ११२ ब्राह्मणमाणववाडवा०४।२।४२/२९२ भियः क्रुक्लकनौ ३।२।१७४ ३४४ बहुलं छन्दसि ॥३॥९७ १०६ ब्राह्मोजातौ ६।४।१७१ २१४ भियोऽन्यतरस्याम् ६।४।११५ ३४५ बहुलं छन्दसि ॥४।७८ २०९ ब्रुव ईद ७३।९३ ।। २४० भियोहेतुभयेषुक् ७३।४० ३४१ बहुलं छन्दस्यमा० ६।४।७५ २०९ ब्रुवः पञ्चानामा० ३।४।८४ | ५७ भीत्रार्थानां भयहेतुः १।४।२५ २८२ बहुलमाभीक्ष्ण्ये ३।२।८१ २०९ ब्रुवो वचिः २।४।५३ ३१६ भीमादयोऽपादाने ३।४।७४ ३५ बहुवचनस्य वनसौ ८।१।२१ ३४६ ब्रूहिप्रेष्यश्रौषड्वौष० ८।२।९१ ९४ भीरोः स्थानम् ८।३।८१ १५ बहुवचने झल्येत् ७३।१०३ ३६४ भक्ताख्यास्तदर्थेषु ६।२।७१ २४० भीस्म्योर्हेतुभये १।३।६८ ३७२ बहुवीहाविदमेत० ६।२।१६२१३६ भक्ताण्णः ४।४।१०. ३५१ भीहीभृहुमदजनध०६।१।१९२ ४६ बहुव्रीहेरूधसो ङीष् ४।१।२५ १३५ भक्कादणन्यतरस्याम् ४।४।६०२१३ भीहीभृहुवां इलुवच ३।१।३९ ४९ बहुव्रीहेश्चान्तोदात्तात्४।१।५२ १२८ भक्तिः ४।३।९५ २७३ भुजन्युब्जौपाण्युप० ७३॥६१ ३५८ बहुव्रीही प्रकृत्यापूर्व० ६।२।१/ ८५ भक्ष्येण मिश्रीकरणम् २।१।३५२५९ भुजोऽनवने १३६६ Page #512 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ५७ भुवः प्रभवः १।४।३१ ३ २० मदोऽनुपसर्गे ३।३।६७ १७४ माठि लुङ् ३।३।१७५ ३९२ भुवः संज्ञान्तरयोः ३।२।१७९१२१ मद्रवृज्योः कन् ४।२।१३१ १३८ माणवचरकाभ्यां खञ् ५।१।७ २९. भुवश्च ३।२।१३८ १६८ मद्रात्परिवापणे ५।४।६७ ८६ मातरपितरावुदीचाम्६।३।३२ ३३५ भुवश्च ४।१।४७ ११९ मद्रेभ्योऽञ् ४।२।१०८ ९१ मातुःपितुामन्य० ८।३।८५ ३४५ भुवश्च महाव्याहृतेः ८।२।७१ १०२ मधुबभ्वोर्ब्राह्मण० ४।१।१०६ १०३ मातुरुत्संख्यासंभ० ४।१।११५ २७१ भुवो भावे ३।१।१०७३३७ मधोः ४।४।१३९ | ९१ मातृपितृभ्यां वसा ८१३१८४ १७२ भुवो वुग्लुङ्लिटोः ६।४।८८ ३३७ मधोर्ज च ४।४।१२९ १०४ मातृष्वसुश्च ४।१।१३४ १५९ भूतपूर्वेचरट ५।३।५३ ९० मध्याद्गुरौ ६।३।११ ३६. मात्रोपज्ञोपक्रम० ६।२।१४ २८२ भूते ३।२।८४ १२२ मध्यान्मः ४.३८ १३४ माथोत्तरपद० ४।४।३७ २६६ भूते च ३।३।१४० | ७२ मध्येपदेनिवचनेच १३४७६ १५३ मादुपधायाश्च म० ८।२।९ ३१६ भूतेऽपि दृश्यन्ते ३।३। २ ११७ मध्वादिभ्यश्च ४।२।८६ १५९ मानपश्वङ्गयोः क. ५।३।५१ ३ भूवादयो धातवः १।३।१ २८२ मनः ३।२।८२ १३१ मानेवयः ४।३।१६२ ७१ भूषणेऽलम् १।४।६४ ४४ मनः ४।१।११ २०३ मान्बधदान्शान्० ३।११६ १७४ भूसुवोस्तिङि १३.८८ ९० मनसः संज्ञायाम् ६।३। ४ ३३६ मायायामण्० ४।४।१२४ २१४ भृञामित् ७४।७६ |१२१ मनुष्यतत्स्थयो० ४।२।१३४ ३६५ मालादीनां च ६२।८८ २७२ भृञोऽसंज्ञायाम् ३।१।११२ । ४७ मनोरौ वा ४।१।३८ १ ४३ मासाद्वयसिय० ५।१।८१ २५० भृशादिभ्यो भुव्यच्वे ३।१।१२ १०७ मनोर्जातावच्य० ४।१।१६१२७९ मितनखे च ३।२।३४ २७३ भोज्यं भक्ष्ये ॥३॥६९३७० मन्किन्व्याख्या० ६।२।१५१ २३२ मितां हवः ६।४।९२ १३ भोभगोअघोअपूर्व० ८।३।१७३३२ मन्त्रेघसहरणश० २।४।८० ९६ मित्रेचर्षों ६।३।१३० ११३ भौरिक्यायैषुकार्या० ४।२।५४३३३ मन्त्रेवृषेषपचमन० ३।३।९६ ३५९ मिथ्योपपदात्कृ० ११३१७१ ३४ भ्यसोभ्यम् ७।१।३० ३ ३३ मन्त्रेश्वेतवहोक्थश० ३।२।७१ ३ भिदचोन्त्या० १।१।४७ २२२ भ्रस्जोरोपधयो० ६।४।४७३४१ मन्त्रेष्वाड्यादे० ६।४।१४१ १९४ मिदेर्गुणः ७।३।८२ २९२ भ्राजभासधुर्विद्यु० ३।२।१७७ ३४० मन्त्रेसोमाश्वेन्द्रि० ६।३।१३१३७१ मिश्रं चानुपसर्ग. ६।२।१५४ ३३१ भ्राजभासभाषदीप० ॥४॥३, ९२ मन्थौदनसक्तुवि० ६॥३॥६० २१६ मीनाति मिनोतिदी. ६।१५० १०० भ्रातरि च ज्यायसि४।१।१६४ ५६ मन्यकर्मण्यनादरेवि०२।३।१७३४४ मीनातेनिगमे ७।३।८१ १०६ भ्रातुर्व्यच्च ४।१।१४४ ३ ३ मपर्यन्तस्य ७।२।९१ ३ ७२ मुखं खाङ्गं ६।२।१६७ ८७ भ्रातृपुत्रौ खसृदुहि. ११२१६८ ९ मय उजओ वो वा ८।३।३३ । १ मुखनासिकावच० ११८ १०४ ध्रुवो वुक्च ४।१।१२५ १२७ मयटूच ४।३८२ २४३ मुचोकर्मकस्य ७४५७ ३१ मघवा बहुलम् ६।१।१२८१३० मयड्वेतयोर्भाषा० ४।३।१४३ २५२ मुण्डमिश्रलक्ष्ण, ३१।२१ १३४ मड्डकझर्झरादणन्यत०४।४।५६३२५ मयतेरिदन्यतर० ६।४।७० १३३ मुद्गादण् ४।४।२५ १३६ मतजनहलात्करण. ४।४।९७ ७० मयूरव्यंसकादयश्च २।१।७२ ३२१ मूर्ती घनः ३।३।७७ २८८ मतिबुद्धिपूजार्थेभ्य०३।२।१८८३३७ मयेच ४।४।१३८ १ ३६ मूलमस्याबर्हि ४।४।८८ ३४७ मतुवसोरुसंबुद्धौ० ८।३।१ । ९७ मस्करमस्करिणौ०६।१।१५४२७२ मृजेर्विभाषा ३।१।११३ ३५२ मतोः पूर्वमात्संज्ञा०६।१।३१९२१८ मस्जिनशोझलि १६०२११ मृजेवृद्धिः ७।२।११४ ११५ मतोश्च बह्वजङ्गात् ४।२।७२ १०६ महाकुलादञ्खनौ ४।१।१४१ ३२५ मृडमृदगुध० १।२७ ३३७ मतौ च ४।४।१३६ ३९२ महान्त्रीह्यपरागृ. ६।२।३८ १६६ मृदस्तिकन् ५।४।३९ १५१ मतो छः सूक्तसाम्नोः ५।२।६९१.१ महाराजप्रोष्टपदा० ४।२।३५ २८५ मृषस्तितिक्षायां १।२।२० ९५ मतो बहुचोऽनजि०६।३।१३९१.८ महाराजाट्ठञ् ४।३।९७ २८० मेघर्तिभयेषु कृतः ३।२।४३ ३३७ मत्वर्थे मासतन्वोः ४।४।१२८१११ महेन्द्राद्धाणौ च ४।२।२९ १७३ मेनिः ३।४६८९ Page #513 -------------------------------------------------------------------------- ________________ सूची। २५ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १० मोऽनुखारः ८१३२२३ २५६ यमोगन्धने १।२।१५ | ३४ युष्मदस्मन्यांङ० १२७ २९ मोनो धातोः ८।२।६४ ३७१ ययतोश्चातदर्थे ६।२।१५६ १७१ युष्मद्युपपदेस. १।४।१०५ १० मो राजि समः क्वौ ८।३।२५/ ९ यरोऽनुनासिकेनु० ८।४।४५ १०० यूनश्चकुत्सायां ४।१।१६७ २२४ म्रियते क्लि० १।३।६१ १४७ यवयवकषष्टिका० ५।२।३ । ५१ यूनस्तिः ४।१।७७ १८७ म्वोश्च ८।२।६५ २९२ यश्चयङः ३।२।१७६ ९९ यूनिलुक् ४।१।९० ३९ यः सौ ७।२।११० २१९ यसोऽनुपसर्गात् ३।१।७१ | ३४ यूयवयौजसि ७।२।९३ ५१ यङश्चापू ४।१।७४ १०५ यस्कादिभ्योगोत्रे २।४।६३ | २१ यूख्याख्यौनदी १।४।३ २४४ यठि च ७।४।३० १५ यस्मात्प्रत्ययविधि० १।४।१३२२७ येच ६।४।१०९ २४५ योऽचि च २।४।७४ ६१ यस्मादधिकंयस्यचे. २।३।९ १३७ येचतद्धिते ६।१।१६१ २४७ यडो वा ७।३।१४ ६. यस्यचभावेन २॥३॥३७ १०५ येचाभावकर्म० ६।४।१६८ १८ यचिभम् १।४।१८ ६३ यस्यचायामः २।१।१६ ३ येनविधिस्तदन्तस्य ११११७२ ३६७ यच्चयत्रयोः ३।३।१४८२८४ यस्य विभाषा ॥२।१५ ५५ येनाङ्गविकारः २।३।२० २९१ यजजपदशां यङः ३।२।१६६२४४ यस्यहलः ६।४।४९ ३४५ येयज्ञकर्मणि ८।२।८८ ३४२ यजध्वैन मिति च ७१।४३ २६ यस्येति च ६।४।१४८ १८८ येविभाषा ६।४।४३ ३२१ यजयाचयतविच्छ० ३।३।९०६६ याजकादिभिश्च २।२।९ ८५ येषांचविरोधःशा० २०४९ २७३ यजयाचरुचप्रवचर्च० ॥३॥६६३४६ याज्यान्तः ८।२।९० ११७ योगप्रमाणेच. १२०५५ ३३९ यजुष्युरः ६।१।११७ २ ४ याडापः ॥३।११३ १४४ योगाद्यच्च ५।१।१०२ ३४८ यजुष्येकेषाम् ८।३।१०४ १५९ याप्येपाशपू ५।३।४७ ३४ योऽचि ७।२।८९ ३३१ यजेश्च करणे २।३।६३ ३ २८ यावति विन्दजीवोः ३।४।३० १४२ योजनं गच्छति ५।१।७४ ३५० यज्ञकर्मण्यजप० १।२।३४ २६५ यावत्पुरानिपात. ३१४४ १४७ योपधाद्गुरूपोत्त० ५।१११३२ १४२ यज्ञविंग्भ्यां घख० ५।१।७१ ६३ यावदवधारणे २।११८ १४६ रऋतोहलादेर्ल. ६।४।१६१ ३१८ यज्ञे समिस्तुवः ३।३।३१३७५ यावद्यथाभ्यां ८।१।३६१६६ रक्त ५।४।३२ १०२ यजनोश्च २।४।६४ १६५ यावादिभ्यःकन् ५।४।२९ १३३ रक्षति ४॥४॥३३ ४५ यञश्च ४।१।१६ १७३ यासुट्परस्मैपदे० ३।४।१०३३३६ रक्षोयातूनांह० ४।४।१२९ । १०१ यनिमोश्च ४।१।१०१ २१३ यीवर्णयोर्दीधीवे० ॥३।५३ ११९ रंकोरमनुष्ये० ४।२।१०० ६१ यतश्चनिर्धारणं २।३।४१ ३६५ युक्तारोह्यादयश्च ६।२१८११५५ रजःकृष्यासु० ५।२।११२ ३५३ यतोऽनावः ६।१।२१३ ३६४ युक्तेच ६।२।६६ २०३ रजेश्च ६।४।२६ १५० यत्तदेतेभ्यःपरिमाणे० ५।२।३९२७३ युग्यंचपत्रे ३।१।१२१ ९४ रथवदयोश्च० ६।३।१०२ १४६ यथातथायथापुर० ७३३१ ३२ युजेरसमासे १७११२९ रथाद्यत् ४।३।१२१ ३२७ यथातथयोरसू. ३।४।२८३४१ युप्लवोर्दीर्घ० ६।४।५८ २ ८३ रदाभ्यांनिष्ठातोनः ० ८।२।४२ १४८ यथाभुखसंमु० ५।२।६।। | ७० युवाखलतिप० २।१।६७ २१९ रधादिभ्यश्च ॥२॥४५ २६८ यथाविध्यनुप्र० ३।४।४ . १६० युवाल्पयोःकनन्य० ५।३।६४१८६ रधिजभोरचि १६१ १० यथासंख्यमनु० १।३।१० | ३३ युवावौद्विव० ७।२।९२ २४० रभेरशलिटोः ७१।६३ ६३ यथासादृश्ये २।११७ ११२ युवोरनाको ७१। १ २ ४२ रलोव्युपधाद्ध. १।२।२६ १७० यथाखेयथायथं ८1१1१४३४८ युष्मत्तत्ततक्षु० ८।३।१०३ ३१९ रश्मीच ३।३।५३ ३७७ यद्धितुपर छन्दसि ८१५६ | ३५ युष्मदस्मदोःषष्ठी०८1१।२० १८ रषाभ्यांनोणःस. ८१४१ ३७७ यद्वृत्तान्नित्यम् ८1१।६६ | ३४ युष्मदस्मदोरनादे० १२१८६१५३ रसादिभ्यश्च ५।२।९५ ३२० यमःसमुपनिविषु० ३।३।६३ १२२ युष्मदस्मदोरन्य० ४॥३१ ८४ राजदन्तादिषु० २।२।३१ । २०१ यमरमनमातो. २१७३ ३५२ युष्मदस्मदोर्डसि ६।१।२११२८३ राजनियुधि० ३।२।९५ Page #514 -------------------------------------------------------------------------- ________________ २६ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३६१ राजन्यबहुवच० ६।२।३४ १६७ रोगाचापनयने ५।४।४९ २०६ लिट्यन्यतरस्यां २।४।४० ११२ राजन्यादिभ्योवु० ४।२।५३ ११५ रोणी ४।२१७८ २०५ लिट्यभ्यासस्यो० ६।१११७ १५३ राजन्वान्सौराज्ये ८।२।१४ १२० रोपधेतोःप्राचां ४।२।१२३ १८९ लिड्योश्च ६।१।२९ १०५ राजश्वशुराद्यत् ४।१।१३७ - १४ रोरि ८।३।१४ २५१ लिति ६।१।१९३ २७२ राजसूयसूर्य० ३।१।११४ १३ रोऽसुपि ८।२।६९ २०६ लिपिसिचिह्वश्च ३।१।५२ ३६३ राजाच ६।२।५९ | ३८ रुपधाया० ८।२।७६ २६५ लिप्स्यमान सि० ३।३।३७ ३६४ राजाचप्रशंसायां ६।३।६३ १७१ लःकर्मणिचभावे० ३।४।६९ २४० लियः संमानन० ११३१७० ७३ राजाहःसखि० ५।४।९१ १७१ लापरस्मैपदं १।४।९९ २४० लीलोर्नुग्लुकाव० ७।३।३९ १२२ राज्ञःकच ४।२।१४० २८९ लक्षणहेत्वोः० ३।२।१२६ १२४ लुक्तद्धितलुकि १।२०४९ ७५ रात्राहाहाःपुं० २।४।२९ २८१ लक्षणेजायापत्योष्टक ३।२।५२१०२ लुकस्त्रियां ४।१।१०९ .९३ रात्रेःकृतिवि० ६३।७२ ५३ लक्षणेत्थंभूताख्यान० १।४।९०२०० लुग्वादुदिह ७३।७३ ३३५ रात्रेश्चाजसौ ४।१।३१ ६३ लक्षणेनाभिप्रती० २।१।१४ १७४ लुङ् ३।२।११० १४३ रात्र्यहःसंवत्स० ५।१८७ २१० लङःशाकटायन० ३।४।१११२०७ लुठिच २।४।४३ २२ रात्सस्य ८।२।२४ २८९ लटःशतृशानचा० ३।२।१२४ १७३ लुङ्लड्लङ्क ६।४।७१ ५६ राधीक्ष्योर्यस्य० ११४३९ २६५ लट्स्मे ३।२।११८ २०७ लुङ्सनोर्घस्ल १४३७ २२१ राधोहिंसायां ६।४।१२३ २४० लमेश्च ॥११६४ १७२ लुटःप्रथमस्य० २।४।८५ २३ रायोहलि ७।२।८५ १३४ लवणाट्ठञ् ४।४।५२ २०५ लुटिचक्लपः १।३।९३ २४८ राल्लोपः ६।४।२१ १३३ लवणाल्लुक ४।४।२४ २४५ लुपसदचरजप० ३।१।२४ ११८ राष्ट्रावारपारा० ४।२।९३ १५ लशक्वतद्धिते १।३।८ ११६ लुपियुक्तवद्य. १।२।५१ ३५२ रिक्तविभाषा ६।१।२०८ १ लषपतपदस्था० ३।२।१५४ १३१ लुप्च ४।३।१६६ २०० रिङ् शयग्लि• ७।४।२८ १७१ लस्य ३।४।७७ १०९ लुबविशेषे ४।२।४ १७३ रि च ७४।५१ १०९ लाक्षारोचनाढ ४।२।२ ११७ लुब्योगाप्रख्या० १।२।५४ २४५ रीगृदुपधस्यच ७।४।९० १७४ लिङःसलोपोनन्त्य० ७।२।७९२८५ लुभोविमोहने ७।२।५४ १११ रीङ्कृतः ७।४।२७ १७६ लिङःसीयुट ३।४।१०२ १६२ लुम्मनुष्ये ५।३।९८ २४७ रुनिकोचलुकि ७४९१ ३३४ लिङथैलेट ३।४।७ २८९ लटःसद्वा ३।३।१४ ५५ रुच्यर्थानांप्रीयमाणः १४॥३३ १७४ लिङाशिषि ३।४।११६ १७३ लट्शेषेच ३।३।१३ ५९ रुच्यर्थानांभावव. २।३।५४ २६८ लिङ्च ३।३।१५९ ३३४ लेटोडाटौ ३।४।९४ २४२ रुदविदमुषग्रहि. १।२।२८ २६६ लिङ्चोर्ध्वमौह० ३३९ १४. लोकसर्वलोका० ५।१४४ २१२ रुदश्चपञ्चभ्यः ७।३।९८२६८ लिङ्चोर्ध्वमौहू ३।३।१६४ १७३ लोटोलङ्वत् ३।४।८५ २११ रुदादिभ्यः सार्व. ७।२।७६ १७४ लिनिमित्तेल० ३।३।१३९ १७३ लोटच ३।३।१६२ २२६ रुधादिभ्यः श्नम् ३।१७८ २६८.लिङ्यदि ३।३।१६८ ३७६ लोट्च ८।१।५२ २८७ रुष्यमत्वरसंघु० ७।२।२८ ३३४ लिङयाशिष्यङ् ३।१।८६२६६ लोडर्थलक्षणेच ३।३८ २४१ रुहःपोऽन्यतरस्यां ॥३॥४३ १८५ लिङ्सिचावात्म० ११२।११२४० लोपःपिबतेरी० ४।४ १५५ रूपादाहतप्र० ५।२।१२०२२१ लिङ्सिचोरात्म० ७।२।४२ । ५ लोपः शाकल्यस्य ८।३।१९ ३३६ रेवतीजगती० ४।४।१२२ २८८ लिटःकानज्वा ३।२।१०६ १९१ लोपश्चास्यान्यतर० ६।४।१०७ १०६ रेवत्यादिभ्यष्ठक् ४।१।१४६ १७५ लिटस्तझयोरेशि० ३।४।८१ ३४२ लोपस्तआत्मनेप० १४१ १३० रैवतिकाभ्यश्छः ४।३।१३१ १७२ लिटिधातोरनभ्या ६।१। ८ ३७६ लोपेविभाषा ८।१।४५ २९ रोःसुपि ८।३।१६ २०५ लिटिवयोयः ६।११३८ २ १४ लोपोयि ६।४।११८ ३२३ रोगाख्यायांण्वु० ३।३।१०८ १७२ लिट्च ३।४।११५ | ८२ लोपोव्योर्वलि ६१७६ Page #515 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १५४ लोमादिपामादिपि०५।२।१००१६६ वर्णेचानित्ये ५।४।३१ ३४१ वा छन्दसि ३।४।८८ ' २५१ लोहितादिडाज्भ्यः० ३.१११३/ ७० वर्णो वर्णेन २।१।६९ ३३९ वा छन्दसि ३।१।१०६ : १६६ लोहितान्मणौ ५।४।३० ३५९ वर्णोवर्णेष्वनेते ६।२।३ ३७२ वा जाते ६।२।१७१ ३२७ ल्यपि च ६।१।४१ ११९ वर्णीवुक ४।२।१०३ १९८ वाजभ्रमुत्रसाम् ६।४।१२४ ३२७ ल्यपिलघुपूर्वात् ६।४।५६ २६६ वर्तमानसामीप्येव०३।३।१३११५६ वातातीसाराभ्यां. ५।२।१२९ ३२३ ल्युट्च ३।३।११५ १७१ वर्तमाने लट् ३।२।१२३२८७ वादान्तशान्तपूर्ण. ७।२।२७ २८४ ल्वादिभ्यः ८।२।४४ ३२८ वर्षप्रमाणऊलोपश्चा० ३।४।३२ २८ वाहमुहष्णुहष्णि० ८।२।३३ २०९ वच उम् ७४४।२० १४३ वर्षस्याभविष्यति ॥३।१६ ४१ वानपुंसकस्य ७१।७९ .. २०५ वचिखपियजादी० ६।१।१५ /१२३ वर्षाभ्वष्ठक् ४।३।१८ २७० वानिंसनिक्षनिन्दाम् ८॥४॥३३ २७३ वचोऽशब्दसंज्ञायाम् ॥३॥६७ २३ वर्षाभ्वश्च ६।४।८४ | ५ वान्तो यिप्रत्यये ६।१।७९ : ३२६ वञ्चिलुच्युतश्च १।२।२४१४३ वर्षाल्लुक्च ५।११८८ १०. वान्यस्मिन्सपिण्डे ०४।१।१६५ २७३ वच्चेर्गतौ ७३१६३ ९५ वले ६३।११८ २०१ वान्यस्यसंयोगादेः ६।३।६८ १०२ वतण्डाच ४।१।१०८ १३६ वशंगतः ४।४।८६ १० वा पदान्तस्य ८।४।५९ १३९ वतोरिड्वा ५।१।२३ २०५ वश्चास्यान्यतरस्या. ६।१।३९१६२ वाबहूनांजातिपरि० ५।३।९३ १५१ वतोरिथुक् ५।२।५३ २८५ वसतिक्षुधोरिट् ७।२।५२ ९६ वाभावकरणयोः ८।४।१०। ३३८ वत्सरान्ताच्छश्छ० ५।१।९२ ३३६ वसन्ताच ४।३।२० ३६. वाभुवनम् ६।२।२० . १२४ वत्सशालाभिजिद० ४।३।३६११४ वसन्तादिभ्यष्ठक् ४।२।६३ १८८ वाभ्राशभ्लाशभ्रमु० ३।१७० १५४ वत्सांसाभ्यांकामबले ५।२।९८ २९ वसुसंसुध्वंखनडु० ८।२।७२ ११० वामदेवाड्यड्डयौ ४।२।९ १६२ वत्सोक्षाश्वर्षमेभ्यश्च०५।३।९१३३७ वसोः समूहेच ४।४।१४० | २६ वामि ११४५ २७१ वदःसुपिक्याच ३।१।१०६ | ३९ वसोः संप्रसारणं ६।४।१३१ । २५ वाम्शसोः ६।४।८. १७८ वदवजहलन्तस्याचः ७१२।३ १६३ वस्तेढञ् ५।३।१०१ ३२४ वायौ २।४।५७ ३७२ वनंसमासे ६।१।१७८ १ ३२ वस्नक्रयविक्रयान् ४।४।१३ १११ वाय्वृतुपित्रुषसोयत् ४।२।३१ ९५ वनगिर्योःसंज्ञायां०६।३।११७१४१ वस्नद्रव्याभ्यांठन्कनौ ५।११५१ ५७ वारणार्थानामीप्सितः १।४।२७ ९५ वनंपुरगामिश्रका० ८१४४२८८ वस्वेकाजाद्धसाम् ७।२।६७ २०७ वालिटि २।४।५५ ४३ वनोरच ४।१७ ३३३ वहश्च ३।२।६४ ३२६ वाल्यपि ६।४।३८ ८३ वन्दिते भ्रातुः ५।४।१५७ २७९ वहाभ्रेलिहः ३।२।३२ । १५ वावसाने ८।४।५६ २०७ वमोर्वा ८४२३ २७१ वॉकरणम् ३।२।१०२ | १३ वाशरि ८।३।३६ २७८ वयसिच ३।२।१० १०७ वाकिनादीनांकुक्च ४।१।१५८ ९१ वाशोकष्यरोगेषु ६।३१५१ ८२ वयसिदन्तस्यदतृ ५।४।१४१ २५१ वाक्यषः १।३।९० ३४० वाषपूर्वस्यनिगमे ६।४।९ १५६ वयसि पूरणात् ५।४।१३० । ८ वाक्यस्यटेः प्लतउ० ८।२१८२/ ८१ वासंज्ञायां ५।४।१३३ ४५ वयसि प्रथमे ४।१।२०१६९ वाक्यादेरामन्त्रित० ८।१८ २७. वासरूपोऽस्त्रियाम् ३।१।९४ ३३६ वयस्यासुमोम० ४।४।१२७ २८८ वाक्रोशदैन्ययोः ६।४।६१ १२८ वासुदेवार्जुनाभ्यांवुन् ४।३।९८ ११७ वरणादिभ्यश्च ४।२।८२ २५६ वागमः १।२।१३ | ६ वासुप्यापिशलेः ६।१।९२ १२६ वर्गान्ताच ४॥३॥६३ | ९२ वाघोषमिश्रशब्देषु ६।३।५६ | २८ वाहऊ८ ६।४।१३२ ३६८ वादयश्च ६।२।१३३ २ ८. वाचंयमपुरंदरौच ६३।६९ । ५० वाहः ४।१।६१ ९७ वर्चस्केऽवस्करः ६।१।१४८ २४१ वाचित्तविरागे ६।४।९१ १५७ वाहचच्छन्दसि ५।३।१३ १४६ वर्णदृढादिभ्यःष्यञ्च ५।१।१२३ २८. वाचियमोव्रते ३।२।४० ९६ वाहनमाहितात् ८४८ ४७ वर्णादनुदात्तात्तोप० ४।१।३९ १५६ वाचोग्मिनिः ५।२।१२४ । ८३ वाहिताझ्यादिषु २।२।३७ १५६ वर्णाद्ब्रह्मचारिणि ५।२।१३४ १६६ वाचोव्याहृतार्थायाम् ५।४।३५/१२० वाहीकमामेभ्यश्च ४।२।११७ Page #516 -------------------------------------------------------------------------- ________________ २८ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १३९ विंशतिकात्खः ५।११३२ २७३ विभाषाकृवृषोः ३।१।१२० २१० विभाषालुङ्लङोः २।४।५० १३९ विंशतित्रिंशयां० ५।१।२४ ३२३ विभाषाख्यानपरि०३।३।११०१५८ विभाषावरस्य ५।३।४१ १५१ विंशत्यादिभ्यस्तमड०५।२।५६२८९ विभाषागमहन वि० ७२१६८ ९० विभाषावर्षक्षरशरव०६।३।१६ १०४ विकर्णकुषीतका०४।१।१२४ | ५८ विभाषागणेस्त्रि०२१३१२५२५८ विभाषाविप्रलापे ११३१५० १०३ विकर्णशुङ्गच्छग० ४।१।११७२७६ विभाषाग्रहः ३।१।१४३ १३३ विभाषाविवधात् ४।४।१७ २८८ विकुशमिपरिभ्यः० ८।३।९६ ३२७ विभाषाग्रेप्रथमपूर्वेषु ३।४।२४ ८५ विभाषावृक्षमृगतृ० २।४।१२ ३४६ विचायेमाणानाम् ८।२।९७ २०१ विभाषाघ्राधेटशा० ४७८३५३ विभाषावेण्विन्धा०६।१।२१५ २२२ विज इट् १।२।२ ३१९ विभाषाकिरुनुवोः ३।३।५० २४० विभाषावा सो २४० विभाषावेष्टिचेष्ट्योः ७।५।९६ ३३३ विजुपेछन्दसि ३।२।७३ १८ विभाषाङिश्योः ६।४।१३६ ८२ विभाषाश्यावारो० ५।४।१४४ ८२ विभाष २८१ विड्वनोरनुनासिक. ६।४।४१ | ७५ विभाषाचत्वारिंश. ६३.४९२०६ विभाषाश्वः ६।१।३० २८९ वित्तोभोगप्रत्यययोः ८।२।५८२६३ विभाषाचिण्णमुलोः ७१।६९ ४७ विभा ४७ विभाषासपूर्वस्य ४।१।३४ २११ विदांकुर्वन्वित्यन्य. ३।१।४१२२० विभाषाचेः ७।३।५८ ८ ६ । ८६ विभाषासमीपे २।४।१६ २९१ विदिमिदिच्छिदेः० ३।२।१६२३६० विभाषाछन्दसि ११२१६६२६५ २६५ विभाषासाकाढे ३।२।११४ १२७ विदूराज्ञ्यः ४।३।८४ ३७२ विभाषाछन्दसि ६।२।१६४ १६८ विभाषासातिका० ५।४५२ २८९ विदेः शतुर्वसुः ७१।३६३४४ विभाषाछन्दसि ॥४॥४४ । १६१ विभाषासुपोबहुच्पु० ५।३।६८ २११ विदोलटोवा ३।४।८३ २०४ विभाषासृजिदृशोः ७।२।६५ १७ विभाषाजसि १।१।३२ १२७ विद्यायोनिसंबन्धे० ४।३१७७१६४ विभाषाश्चेरदित्रि. ५।४८ ७७ विभाषासेनासुरा० २।४।२५ | ९१ विभाषाखसृपत्योः ६।३।२४ १७३ विधिनिमन्त्रणा० ३।३।१६१ १४८ विभाषातिलमाषो० ५।२।४।। १३७ विभाषाहविरपूपादि. ५।१४ १३६ विध्यत्यधनुषा ४।४।८३ २२ विभाषातृतीया० ७११९७ ३६ विभाषितंसोपसर्ग० ८।१।७४ २७९ विध्वरुषोस्तुदः३।२।३५ ३७२ विभाषातृन्नन्नती० ६।२।१६१ ६१३७६ विभाषितंसोपसर्ग० ८१५३ १४९ विनम्म्यांनानाऔ० ५।२।२७ २४ विभाषादिक्समासे० १११।२८१८९ विभाषेटः ८।३।७९ १६६ विनयादिभ्यष्ठक् ५।४।३४ | २४ विभाषाद्वितीयातृ०७३।११५३७४ विभाषोत्पुच्छे ६।२।१९६ २९१ विन्दुरिच्छुः ३।२।१६९२६७ विभाषाधातीसं० ३।३।१६५ ९५ विभाषोदरे ६३.८८ १६० विन्मतो क् ५।३।६५ २०१ विभाषाधेदश्व्योः ३।१।४० २६. विभाषोपपदेनप्रती. १३१७७ २५५ विपराभ्यां जेः १।३।१९३६४ विभाषाध्यक्षे ६।२।६७ २५८ विभाषोपयमने १।२।१६ २७२ वियविनीयजि० ३।१।११७३२७ विभाषापः ६।४।५७ ५ ९ विभाषोपसर्गे २।३।५९ ८५ विप्रतिषिद्धं चानधि० २।४।१३ १५९ विभाषापरावराभ्याम् ५।३।२९२०९ विभाषोर्णोः १।२।३ १४ विप्रतिषेधेपरकार्यम् १।४।२ ३२७ विभाषापरेः ६।१।४४ १ २० विभाषोशीनरेषु ४।२।११८ २९२ विप्रसंभ्योवसंज्ञा० ३।२।१८० ९५ विभाषापुरुषे ६।३।१०६ ९६ विभाषौषधिवनस्प० ८।४।६ १४ विभक्तिश्च १।४।१०४ १२३ विभाषापूर्वाहापरा० ४।३।२४१५१ विमुक्तादिभ्योऽण् ५।२।६१ ३४१ विभाष|श्छन्दसि ६।४।१६२३४६ विभाषापृष्टप्रतिवच० ८।२।९३ ३ विरामोऽवसानम् १।४।११० ६३ विभाषा २।१।११ ११० विभाषाफाल्गुनीश्र० ४।२।२३३४९विव्यभिभ्योव्यवाये०८।३।११ २६७ विभाषाकथमि० ३।३।१४३ १६५ विभाषाबहोर्धाविप्र० ५।४।२०३३१ विशाखयोश्च १।२।६२ २६५ विभाषाकदाकोः ३३।५ २८५ विभाषाभावादिक० ७२॥१७ १४५ विशाखाषाढाद० ५।१।१०९ २६० विभाषाकर्मकात् ११३८५ ३४२ विभाषाभाषायाम् ६।१।१८१ ३२९ विशिपतिपदिस्क० ३।४।५६ १३९ विभाषाकार्षापणस० ५।१।२९२८४ विभाषाभ्यवपूर्वस्य ६।१।२६ ८५ विशिष्टलिङ्गोनदीदे० २।४।७ १२१ विभाषाकुरुयुगं० ४।२।१३० १२२ विभाषामनुष्ये ४।२।१४४ ६९ विशेषणं विशेष्ये० २।१।५७ ७२ विभाषाकृत्रि १।४।७२ १२३ विभाषारोगातपयोः ४।३।१३ ११७ विशेषणानांचाजातेः १।२।५२ ६१ विभाषाकृषि १४९८ २१६ विभाषालीयतेः ६।१५१३३ विश्वस्यवसुराटोः ६।३।१२८ Page #517 -------------------------------------------------------------------------- ________________ सूची । पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३२ वेरपृक्तस्य ६।१।६७ २६८ शकिलिङ्च ३।३।१७२ ११२ विषयोदेशे ४/२/५२ ९७ विष्किरः शकुनि ० ६।१।१५० ३३६ वेशन्त हिमवद्भ्या० ४|४|११२ २७१ श किसहोश्च ३।१।९९ ३६ विष्वग्देवयोश्चटेर० ६।३।९२ ३३० वेशोयश आदेर्भगा ० ४।४।१३११३४ शक्तियष्ट्योरीकक् ४।४।५९ | १७९ वेश्वखनोभोजने ८ ३ २६९ २८१ शक्तौहस्तिकपाटयोः ३।२।५४ | ३३४ वैतोऽन्यत्र ३।४।९६ | १२७ शण्डिकादिभ्योञ्यः ४।३।९२ १० विसर्जनीयस्य सः ८|३ | ३४ १६५ विसारिणो मत्स्ये ५|४|१६ ३६० विस्पष्टादीनि गुणव० ६।२।२४ ३६८ वीरवीयच० ६।२।१२० ११५ वुञ्छ कठ जिल से ० ४।२।८० ३३८ वृकज्येष्ठाभ्यां ति० ५|४|४१ १६३ वृकाट्टेण्यण् ५।३।११५ ३२० वृक्षासनयोर्विष्टरः ८ ३ ९३ ३२० वृणोतेराच्छादने ३ | ३|५४ २५७ वृत्तिसर्गतायनेषुक्रमः १।३।३८ ३१८ वौक्षुश्रुवः ३ । ३ । २५ १६० वृद्धस्यच ५।३।६२ | २५८ व्यक्तवाचांसमुच्चारणे १।३।४८ १०० वृद्धस्यचपू० ४।१।१६६ १३३ व्यजनैरुपसिक्के ४।४।२६ १२० वृद्धाच्छः ४।२।११४ | ३३४ व्यत्ययो बहुलम् ३।१।८५ १०६ वृद्धाट्ठक्सौवीरेषु० ४।१।१४८ १९५ व्यथोलिटि ७।४।६८ १२० वृद्धात्प्राचाम् ४।२।१२० | ३२० व्यधजपोरनुपसर्गे ३।३।६१ १२२ वृद्धादकेकान्तखो० ४।२।१४१ १०६ व्यन्सपने ४।१।१४५ ७९ वृद्धिनिमित्तस्यच० ६।३।३९ ३३१ व्यवहिताश्च १।४।८२ ३ वृद्धिरादैच् १।१।१ ५९ व्यवहृपणोः समर्थयोः २।३।५७ | ३७२ व्यवायिनोऽन्तरम् ६।२।१६६ ६ वृद्धिरेचि ६।१।८८ २९ ६९ वृन्दारकनागकु० २।१।६२ ४७ वृषाकप्यद्मिकुसि० ४।१।३७ ३५२ वृषादीनांच ६।१।२०३ २०३ वृतोवा ७।२।३८ २५७ वेः पादविहरणे १।३।४१ २५७ वेः शब्दकर्मणः १।३।३४ १४९ वेःशालच्छङ्कटचौ ५।२।२८ २०४ वेःस्कन्देरनिष्ठायाम् ८।३।७३ २८८ वेः स्कनातेर्नित्यम् ८।३।७७ २०६ वेञः ६।१।४० २०५ वेजोवयिः २|४|४१ १३२ वेतनादिभ्योजीवति २५६ वेत्तेर्विभाषा ७ १1७ ६५ ९० वैयाकरणाख्यायांच० ६।३।७ १३९ शतमानविंशतिकस० ५।१।२७ | ३७७ वैवावेतिचच्छंदसि ८।१।६४ २६६ वोताप्योः ३।३।१४१ ४८ वोतोगुणवचनात् ४।१।४४ ८० वोपसर्जनस्य ६।३।८२ | २४० वोविधूननेजुक् ७।३।३८ २९० वौकषलसकत्थ० ३।२।१४३ १५५ शतसहस्रान्ताच्च ० ५।२।११९ | १३९ शताच्चठन्यतावशते ५।१।२१ | ३५७ शतुरनुमोनद्यजादी ६।१।१७३ | १५० शदन्तविंशतेश्च ५।२।४६ | १९९ शदेः शितः १।३।६० २४० शदेरगतीतः ७।३।४२ ४१ शयनोर्नित्यम् ७ १1८१ १३३ शब्ददर्दुरं करोति ४|४|३४ | २५१ शब्दवैरकलहाभ्र० ३।१।१७ २१९ शमामष्टानां दीर्घः ० ७३।७४ | ३४१ शमितायज्ञे ६।४।५४ २९० शमित्यष्टाभ्योघिनुण्३।२।१४१ २७८ शमिधातोः संज्ञायाम् ३।२।१४ | १३० शम्याः ष्लञ् ४।३।१४२ ९० शयवासवासिष्वका० ६।३।१८ १०१ शरद्वच्छुनकदर्भा० ४।१।१०२ ९६ शरादीनांच ६।३।१२० १२५ शरीरावयवाच्च ४ ३ ५५ १३७ शरीरावयवाद्यत् ५।१।६ २९ शरोऽचि ८|४|४९ १६३ शर्करादिभ्योऽण् ५।३।१०७ ११७ शर्करायावा ४२२८३ १२ शर्परे विसर्जनीयः ८|३ | ३५ | १७७ शर्पूर्वाः खयः ७।४।६१ | ३४ शसोन ७।१।२९ २४ व्रश्वभ्रस्जसृजमृज० ८।२।३६ १९२ शलइगुपधादनिट: ० ३|१|४५ १०१ व्रातच्फञोर स्त्रियाम् ५। ३।११३ १३४ शलालुनोऽन्यतर० ४/४/५४ १४९ व्रातेनजीवति ५।२।२१ १० शरछोटि ८|४|६३ १४७ व्रीहिशाल्योर्दक् ५।२।२ १३१ व्रीहेः पुरोडाशे ४ | ३ | १४८ | १५५ व्रीह्यादिभ्यश्च ५।२।११६ | १३६ शकटादण् ४।४।८० ४।४।१२ ३१७ शकधृषज्ञाग्लाघट० ३।४।६५ | ३३५ शकिणमुल्कमुलौ ३।४।१२ ११९ वृद्धिर्यस्याचामादि० १।१।७३ ३२७ व्यश्च ६।१।४३ १०८ वृद्धेत्कोसलाजादा० ४।१।१७१२६० व्यापरिभ्योरमः १।३।८३ १।२।६५ १२५ व्याहरतिमृगः ४।३।५१ ८६ वृद्धोयूनातल्लक्षण • १९४ वृद्ध्यः स्यसनोः १।३।९२ | ३१९ व्युपयोः शेतेः पर्याये ३ | ३ | ३९ | १४४ व्युष्टादिभ्योऽण् ५।११९७ १३ व्योर्लघुप्रयत्नतरः ० ८।३।१८ | ३२२ व्रजयजोर्भावेक्यप् ३ | ३ |९८ २८२ व्रते ३।२।८० |१२९ शाकलाद्वा ४।३।१२८ | १६३ शाखादिभ्यो यः ५।३।१०३ २४० शाच्छासाहाव्यावे० ७।३।३७ २८७ शाच्छोरन्यतरस्याम् ७ ४ ४१ | १४० शाणाद्वा ५।१।३५ Page #518 -------------------------------------------------------------------------- ________________ ३० अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ९ शात् ८।४।४४ | ८शे १।१।१३ २०६ श्वयतेरः ७४१८ ३५९ शारदेऽनातवे ६।२। ९ २ २५ शेमुचादीनाम् ॥११५९ ३१ श्वयुवमघोनामत० ६।४।१३३ ५१ शारिवाजोगीन् ४।१।७३ १६२ शेवलसुपरिविशाल० ५३।८४ ८७ श्वशुरः श्वश्वा १।२।७१ १४९ शालीनकौपीनेअ० ५।२।२०३३९ शेश्छन्दसिबहुलम् ६।१।७० १२३ श्वसस्तुट्च ४।३।१४ २१३ शासइदङ्हलोः ६।४।३४ १७१ शेषात्कर्तरिपरस्मै० १।३१७८ ८९ श्वसोवसीयःश्रे० ५/४/८० २०५ शासिवसिघसीनां० ८।३।६० ८३ शेषाद्विभाषा ५।४।१५४ १३२ श्वादेरिजि ६३८ २१३ शाही ६।४।३५ ११८ शेषे ४।२।९२ २८५ श्वीदितोनिष्ठायां ॥२॥१४ ११७ शिखायावलच् ४।२।८९.१७१ शेषेप्रथमः १।४।१०८ | ४५ षःप्रत्ययस्य १।३।६ १० शितुक् ८।३।३१ २६७ शेषेलुडयदौ ३।३।१५१ १५१ षट्कनिकतिप० ५।२।५१ ३६९ शितेर्नित्याबह्वज्ब० ६।२।१३८ ३३ शेषेलोपः ७।२।९. ३५९ षट्चकांडादीनि ६।२।१३५ १६३ शिलायाढः ५।३।१०२ ३७६ शेषेविभाषा ८।११४१ २९ षट्चतुर्थ्यश्च ७।११५५ १३४ शिल्पम् ४।४।५५ ३७५ शेषेविभाषा ८1१।५० ३५८ षट्त्रिचतुर्यो०६।१।१७९ ३६५ शिल्पिनिचाकृतः ६।२१७६ १७५ शेषेविभाषाकखा० ८।४।१८ २० षड्भ्योलुक् ७।१।२२ २७६ शिल्पिनिष्वुन् ३।१।१४५ । १९ शेषोध्यसखि ११४७ | २४ षढोः कः सि ८।२।४१ ३३७ शिवशमरिष्टस्यकरे ४।४।१४३ ७७ शेषोबहव्रीहिः २।२।२३१४३ षण्मासाण्ण्यच्च ५।१।८३ १०२ शिवादिभ्योऽण् ४।१।११२४८ शोणात्प्राचाम् ४।१।४३३२६ षत्वतुकोरसि० ६।११८६ १२७ शिशुक्रन्दयमसभ० ४।३।८८ १२८ शौनकादिभ्यश्छ० ४।३।१०६१०६ षपूर्वहन्धृतः० ६।४।१३५ २७शिसर्वनामस्थानम् ११११४२२११श्नसोरल्लोपः ।।४।११११४३ षष्टिकाःषष्टिरा० ५।१।९० २०८ शीङःसार्वधातुके. ७।४।२१ २२६ श्नान्नलोपः ६।४।२३ १५१ षष्ट्यादेश्चासंख्यादेः ५।२।६८ २०८ शीडोरुट ७११६ २१२ श्नाभ्यस्तयोरातः ६।४।११२ १५९ षष्ठाष्टमाभ्यांजच ५।३१५० १५२ शीतोष्णाभ्यांकारिणि ५।२।७२ २७६ श्याद्यधासं० ३।१।१४१ । ६६ षष्ठी २०२८ ३३९ शीर्षश्छन्दसि ६।१।६० ६१ षष्ठीचानादरे २।३।३८ ११३ श्येनतिलस्यपाते. ६।३।७१ १४२ शीर्षच्छेदाद्यच्च ५।१।६५ ३६३ षष्ठीप्रसेनसि ६।२।६० २८४ श्यास्पर्शे ८।२।४७ १३५ शीलम् ४।४।६१ ३३१ षष्ठीयुक्तश्छंदसिवा १४।४९ ३६. श्रज्यावमकन्पाप०६।२।२५ | ५८ षष्ठीशेषे २।३।५० १११ शुक्राद्धन् ४।२।२६ १२४ श्रविष्ठा फल्गुन्यनु० ४।३।३४ १२७ शुण्डिकादिभ्योऽण् ४।३।७६ १३५ श्राणामांसौदनाटिठन् ४।४।६७ ५८ षष्ठीहेतुप्रयोगे २।३।२६ । ३ षष्ठीस्थानेयोगा १११४९ १०३ शुभ्रादिभ्यश्च ४।१।१२३ १५२ श्राद्धमनेनभु० ५।२।८५ २८४ शुषः कः ८।२।५१ ५८ षष्ठ्यतसर्थप्र० २।३।३० १२३ श्राद्धेशरदः ४।३।१२ ३२८ शुष्कचूर्णरूक्षेषुपिषः ३।४।३५ | ९१ षष्ठ्याआक्रोशे ६।३।२१ ३१८ श्रिणीभुवोनु० ३।३।२४ ३५२ शुष्कधृष्टौ ६।१।२०६ ३४८ षष्ठया पतिपुत्रपृ. ८।३।५३ ३४३ श्रीग्रामण्योश्छं. ७।१।५६ ८५ शुदाणामनिरवसि० २।४।१०२०२ श्रुवः शृच ३।११७४ १५९ षष्ठयारूप्यच ५।३।५४ १३९ शूर्पादअन्यतरस्याम् ५।१।२६३४१ श्रुशृणुपकृ. ६४।१०२१६७ षष्ठयाव्याश्रये ५।४।४८ १६८ शूलात्पाके ५।४।६५ | ६९ श्रेण्यादयः कृता. २११५९ ३२५ षात्पदान्तात् ८१४३५ ११० शूलोखाद्यत् ४।२।१७ १५२ श्रोत्रियंश्छंदो० ५।२।८५ । ४७ षिद्गौरादिभ्यश्च ४।१।४१ १५२ शृङ्खलमस्यबन्ध० ५।२।७९ २०१ युकःकिति ७।२।११ ३२३ षिद्भिदादिभ्योङ् ३।३।१०४ ३६७ शृङ्गमवस्थायांच ६।२।११५ । ५५ श्लाघन्हस्थाश० ११४।३४ ९ष्टुनाष्टुः ८।४।४१ २८७ शृतंपाके ६।१।२७ २१८ श्लिषआलिंगने ३।१।४६ १८८ ष्टिवुलमुचमांशि. ७३१७५ २१४ शृदृप्रांहखोवा ७।४।१२ २११ श्लौ ६।१।१० ३२ ष्णांताषट् ११।२४ २९८ शवन्द्योरारुः ३।२।१७३ १३२ श्वगणाकृञ्च ४।४।११ ।९२ ष्यङःसंप्रसारणं० ६।१।१३ Page #519 -------------------------------------------------------------------------- ________________ सूची। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ३३४ सउत्तमस्य ३।४।९८ १ ६६ संख्यैकवचना० ५।४।४३ १५८ सद्यःपरुत्परायैषमः ५।३।२२ १५२ सएषांग्रामणीः ५।२।७८ ११३ संग्रामेप्रयोजन० ४।२।५६ ३४० सधमादस्थयोश्छ० ६।३।९६ १९३ सःस्यार्धधातुके ८।४।७९ ११९ संघांकलक्षण० ४।३।१२७३२५ सनःक्तिचिलो. ६।४।४५ २४४ सःखिदिखदिस० ८।३।६२ ३१९ संघेचानौत्तरा० ३।३।४२ । ७६ सनपुंसकम् २।४।१७ २१९ संयसश्च ३।१।७२ ४२१ संघोद्धौगणप्र. ३।३।८६ १८६ सनाद्यताधातवः ३१३२ १०५ संयोगादिश्च ६।४।१६६ ७९ संज्ञापूरण्योश्च ६।३।३८ २९१ सनाशंसभिक्षउः ३।२।१६८ २८४ संयोगादेरातोधा० ८।२।४३ । ६७ संज्ञायाम् २।१।४४ ३४३ सनिससनिवांसम् ७।२।६९ ४ संयोगान्तस्यलो० ८।२।२३ २२३ संज्ञायाम् ३।३।१०९ २४२ सनिग्रहगुहोश्च ७।२।१२ ३ संयोगगुरु १।४।११ ३२८ संज्ञायाम् ३।४।४२ २४२ सनिच २।४।४७ १२५ संवत्सराग्रहा० ४।३।५० । ५१ संज्ञायाम् ४।१।७२ २४३ सनिमीमाधुरभलभ०७४।६४ १४२ संशयमापन्नः ५।१।७३ १२९ संज्ञायाम् ४।३।११७ २४२ सनीवन्तर्धभ्रस्जद. ७२।४९ १३३ संसृष्टे ४।४।२२ ३७१ संज्ञायाम् ६।२।१५९ ३४८ सनोतेरनः ८।३।१०८ १३२ संस्कृतं ४।४।३ १५३ संज्ञायाम् ८।२।११ १२३ संधिवेलायतुनक्षत्रे० ४।३।१६ ११० संस्कृतंभक्षाः ४।२।१६ १३४ संज्ञायांलला० ४।४।४६ | ६९ सन्महत्परमोत्तमो० २।१।६१ ५१ संहितशफल. ४।१७० १२३ संज्ञायांशरदो० ४।३।२७ २०३ सन्यडोः ६।१।९ ११ संहितायां ६।१।७२. १०९ संज्ञायांश्रवणा० ४।२।५ १८८ सन्यतः ॥४॥७९ ९५ संहितायां ६।३।११४ ३२२ संज्ञायां समजनि ३।३।९९ १९० सन्लिटोर्जेः ७।३।५७ ३७४ सक्थंचाक्रा० ६।२।१९८ १३० संज्ञायांकन् ४।३।१४७ १८७ सन्वल्लघुनिचपरे० ७४९३ ५० सख्यशिश्वीति० ४।१।६२ १६२ संज्ञायांकन् ५।३।७५ १६८ सपत्रनिष्पत्रादति० ५।४।६१ २० सख्युरसंबुद्धौ ७।१।९२ १६१ संज्ञायांकन् ५।३।८७ १५२ सपूर्वाच्च ५।२।८७ १४६ सख्युर्यः ५।१।१२६ | ७६ संज्ञायांकन्थोशीनरेषु २।४।२०३६ सपूर्वायाःप्रथमाया० ८।१।२६ ३७८ सगतिरपितिङ् ८।१।६८ ३६६ संज्ञायांगिरिनि० ६।३।९४ ३३७ सप्तनोऽञ्छन्दसि ५।१।६१ ३३६ सगर्भसयूथस. ४।४।११४१६२ संज्ञायांच ५।३।८७ ६१ सप्तमीपञ्चम्यौकार० २१३१७ ११५ संकलादिभ्यश्च ४।२।७५ ३६५ संज्ञायांच ६।२।७७ ८३ सप्तमीविशेषणेबहु० २।२।३५ ७९ संख्यायाव्ययासन्ना० २।२।२५/१३६ संज्ञायोजन्या ४।४।८२ | ६७ सप्तमीशौण्डैः २।१।४० ३६१ संख्या ६।२।३५ १३६ संज्ञायांधेनुष्या ४।४।८९ ३६१ सप्तमीसिद्धशुष्कप० ६।२।३२ ६८ संख्यापूर्वोद्विगुः २।११५२ ३७० संज्ञायामनाचिता०६।२।१४६३६४ सप्तमीहारिणौधW० ६।२।६५ १३९ संख्यायाअति० ५।१।२२३५२ संज्ञायामुपमानं ६।१।२४० ६० सप्तम्यधिकरणेच २।३।३६ १५० संख्यायाअवयवे० ५।२।४२ २८० संज्ञायोभृतृवृजिधा० ३।२।४६/३७१ सप्तम्याःपुण्यम् ६।२।१५२ १६५ संख्यायाःक्रियाभ्या० ५।४।१७१५७ संज्ञायांमन्माभ्यां ५।२।१३७ ३२९ सप्तम्यांचोपपीड. ३।४।४९ १४३ संख्यायाःसंवत्सर० ७।३।१५ ३७२ संज्ञायांमित्राजिन० ६।२।१६५२८३ सप्तम्यांजनेर्डः ३।२।९७ १४१ संख्यायाःसंज्ञासंघ० ५।१।५८ ५५ संज्ञोऽन्यतरस्यां० २।३।२२ १५७ सप्तम्यास्त्रल् ५।३।१० ३७२ संख्यायाःस्तनः० ६।२।१६३ ३६७ संज्ञौपम्ययोश्च ६।२।११३ ३६६ सभायांनपुंसके ६।२।९८ १५० संख्यायागुणस्य० ५।२।४७ ३७५ सत्यंप्रश्ने ८।१।३२ १३७ सभायायः ४।४।१०५ १५९ संख्यायाविधार्थे० ५।२।४२ १६८ सत्यादशपथे ५।४।६६ | ७७ सभाराजामनुष्यपूर्वा २।४।२३ १६८ संख्यायाश्चगुणांता० ५।४।५९ २३० सत्यापपाशरूपवी० ३।१।२५ २५९ समःक्ष्णुवः १३१६५ ६४ संख्यावंश्येन २।१।१९ २८१ सत्सूद्विषद्रुह० ३।२।६१२५८ समाप्रतिज्ञाने १।३।५२ १९ संख्याविसायपूर्व० ६।३।११० १७९ सदिरप्रतेः ८।३।६६ ३७ समःसमि ६।३।९३ ४६ संख्याव्ययादेमप ४।१।२६ ३५९ सदृशप्रतिरूपयोः० ६।२।११ | १० समःसुटि ८।३।५ ८२ संख्यासुपूर्वस्य० ५।४।१४० १९९ सदेःपरस्यलिटि ८।३।११८ १४४ समयस्तदस्य० ५।१।१०४ Page #520 -------------------------------------------------------------------------- ________________ ३२ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १६८ समयाचयापना० ५।४।६० १४९ संप्रोदश्चकटच् ५।२।२९ ३७ सहस्यसध्रिः ६।३।९५ ६२ समर्थःपदविधिः २०११ २३ संबुद्धौच ७।३।१०६ ३३७ सहस्रेणसंमितौघः ४।४।१३५ ९८ समर्थानांप्रथ० ४।१।८२ ९ संबुद्धौशाक. १।१।१६ १९९ सहिवहोरोदवर्णस्य ६।३।११२ २५५ समवप्रविभ्यःस्थः १।३।२२ ५२ संबोधनेच २।३।४७ ३४८ सहे:पृतनर्ताभ्यांच ८।३।१०९ १३४ समवायान्समवैति ४।४।४३ २८९ संबोधनेच ३।२।१२५ २९ सहेःसाडःसः ८।३।५६ २२७ समवायेच ६।१११३८ १४१ संभवत्यवहर० ५।१।५२ २८३ सहेच ३।२।९६ २५८ समस्तृतीयायुक्तात् १।३।५४ २६७ संभावनेलमिति० ३।३।१५४ | ७२ साक्षात्प्रभृतीनिच १।४।७४ १४८ समांसमाविजायते ५।३।१२ १२४संभते ४१ १ ५३ साक्षादृष्टरिसज्ञायां ५।२।९१ ३२५ समानकर्तृकयोःपूर्व० ३।४।२१२५७ संमाननोत्संजना० १।३।३६ ३४० साव्यैसादासाढे ६।३।११३ ३१७ समानकर्तृकेषुतुमुन् ३।३।१५८ १४ सरूपाणामेकशे० २।२।६४ १६७ सात्पदाद्योः ८।३।१११ १३७ समानतीर्थवासी ४।४।१०७ २०२ सर्तिशास्त्यर्पिभ्य० ३।११५६ ९३ समानस्यछंद०६।३।८४२८. सर्वकलाभ्रकरीषेषु० ३।२।४२ ६१ साधुनिपुणाभ्याम० २।३।४२ १३७ समानोदरेश. ४।४।१०१ ३६६ सर्वगुणकाल्यै ६।२।९३ २७ सान्तमहतःसंयोगस्य ६।४।१० १४५ समापनात्सपूर्व०५।१।११२ १४ सर्वचर्मणः कता.पा १४९ साप्तपदीनसख्यम् ५।२।२२ १४३ समायाः खः ५।१।८५ | ४५ सर्वत्रलोहितादि० ४।१।१८३४ सामआकम् ७१।३३ ३२९ समासत्तौ ३।४५० | ७ सर्वत्रविभाषागोः ६।१।१२२ ३६ सामन्त्रितम् २।३।४८ ३५८ समासस्य ६।१।२२३ । ५सर्वत्रशाकल्यस्य ८४१५१ ६५ सामि २।११२७ समासाचताद्व० ५।३।१०६ १२३ सर्वत्राणचत० ४।३।२२ १२३ सायंचिरंप्रारूप्रगे० ४।३।२३ ६४ समासान्ताः ५।४।६८ ३३७ सर्वदेवात्तातिल्० ४।४।१४२ १७५ सार्वधातुकमपित् १।२।४ ९४ समासेगुलेः संगः ८।३।८० | १९ सर्वनामस्थानेचासं० ६४८ १७१ सार्वधातुकार्धधातु० ७३१८४ ३२६ समासेनपूर्वे. ७।१।३७ | १६ सर्वनाम्नःस्मै ७१।१४२६१ सार्वधातुकेयक् ३।१।६७ १ समाहारः स्वरितः १।२।३१ | २४ सर्वनाम्नःस्याड़. ७।३।११४ १०८ साल्वावयवप्रत्यग्र० ४।१।१७३ २७७ समिख्यः ३।२।७ ५८ सर्वनाम्नस्तृतीया० २।३।२७ १०८ साल्वेयगान्धारि० ४।१।१६९ ३१८ समिमुष्टौ ३।३।३६ १३८ सर्वपुरुषाभ्यांणढ० ५।१।१० २९ सावनडुहः ७।१।८२ ३१८ समियुदुदुवः ३।३।२३ १४० सर्वभूमिपृथि० ५।१।४१३५७ सावेकाचस्तृतीया०६।१।१६८ २६८ समुच्चयेन्यतरस्यां ३।४। ३ १६८ सर्वस्यद्वे ११ ११. सास्मिन्पौर्णमासीति०४।२।२१ २६८ समुच्चऽयेसामान्यव० ३।४।५३५२ सर्वस्यसुपि ६।१।१९१ १ १० सास्य देवता ४।२।२४ २६० समुदाझ्यो० १।३।७५१५७ सर्वस्यसोन्यत० ५।३। ६ १५४ सिकताशर्कराभ्यांच५।२।१०४ ३२० समुदोरजः पशुषु ३।३।७९ १६ सर्वादीनिसर्वना. १।१।२७२०३ सिचिचपरस्मैपदेषु ७।२।४० ३३६ समुद्राभ्राद्धः ४।४।११८१५८ सर्वैकान्य किंयत्तदः० ५।३।१५१८३ सिचिवृद्धिःपरस्मै० ४।२।१ ३२८ समूलाकृतजीवे० ३।४।३६ १७६ सवाभ्यांवामौ ३।४।९१२४५ सिचोयङि ८।३।११२ १६५ समूहवच्चबहुषु ५।४।२२३६० सविधसनीडसमर्याद०६।२।२३ १७४ सिजभ्यस्त विदि० ३।४।१०९ २५६ समोगभ्यच्छिप्रच्छि०१।३।२९ १३ ससजुषोरुः ८१२१६६ १ १२ सितिच १।४।१६ ३८ संपरिपूर्वात्खच ५।१।९१२४५ ससूवेतिनिगमे ७४/७४ ६७ सिद्धशुष्कपक्कबन्धैश्च २।११४१ २२७ संपरिभ्यांकरोतौभू०६।१।१३७ १६६ सनौप्रशंसायाम् ५।४।४० प सायास १५४ सिध्मादिभ्यश्च ५।२।९७ १४४ संपादिनि ५।१।९९ १५१ सस्येनपरिजातः ५।२।६८ २४१ सिध्यतेरपारलौकिके ६।१।४९ २९० संपृचानुरुधा० ३।२।१४२ । ५. सहनविद्यमानपू. ४।१।६८/१२८ सिन्धुतक्षशिलादि० ४।३।९३ २५८ संप्रतिभ्यामना० १।३।४६ ५५ सहयुक्तेऽप्रधाने २।३।१९१२४ सिन्ध्वपकराभ्यांकन् ४।३।३२ ९२ संप्रसारणस्य ६।३।१३९ ६२ सहसुपा २।१।४ २१३ सिपिधातोरा ८।२।७४ २८ संप्रसारणाच ६।१।१०८९ ३ सहस्य सःसंज्ञायां ६।३।७८ ३३४ सिब्बहुलंलेटि ३।१।३४ Page #521 -------------------------------------------------------------------------- ________________ सूची । ३३ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १९९ सिवादीनांवाव्य. ८४७१ ३१७ सृस्थिरे ३।३।१७ १०८ स्त्रियामवन्तिकु० ४।१।१७६ ५४ सुःपूजायाम् १।४।९४ १७९ सेधतेर्गतौ ८।३।११३ ८७ स्त्रीपुंवच्च १।२।६६ २८३सुकर्मपापमत्रपुण्येषु०३।२।८९१०७ सेनान्तलक्षणका० ४।१।१५२ ९९ स्त्रीपुंसाभ्यांनन० ४।१।८७ ३६. सुखप्रिययोहिते ६।२११५१३४ सेनायावा ४।४।४५ १०३ स्त्रीभ्योढक् ४।१।१२० १६८ सुखप्रियादानुलोम्ये ५।४।६३१७३ सेयपिच्च ३।४।८७ ११५ स्त्रीषुसौवीरसाल्व. ४२१७६ २५१ सुखादिभ्यःकर्तृवे. ३।१।१८२१५ सेसिचिकृतचतछ. ७।२१५७ २८२ स्थःकच ३।२१७७ १५६ सुखादिभ्यश्च ५।२।१३१ १४ सोऽचिलोपेचेत्पा०६।१११३४. १११० स्थण्डिलाच्छयि० ४।२।१५ ३४८ सुञः ८।३।१०७ ३२२ स्थागापापचोभावे ३।३।९५ १९९ सोढः ८।३।११५ २८९ सुओयज्ञसंयोगे ३।२।१३२ २०३ स्थाध्वोरिच १।२।१७ १३७ सोदरायः ४।४।१०९ २२७ सुटकात्पूर्वः ६।१।१३५ १७९ स्थादिष्वभ्यासेन० ८।३।६४ १२ सोपदादौ ८।३।३८ १७४ सुदतिथोः ३।४।१०७ १२४ स्थानान्तगोशाल० ४।३।३५ ३३७ सोममर्हतियः ४।४।१३७ १६५ स्थानान्ताद्विभाषा० ५।४।१० १८ सुडनपुंसकस्य १।१।४३१११ सोमायण ४।२।३० ४ स्थानिवदादेशोन० १११५६ १०१ सुधातुरकङ्च ४।१।९७ २८३ सोमेसुञः ३।२।९० ३४४ सुधितवसुधितनेम. ७।४।४५३४३ सोमेह्वरितः ॥२।२३ ४ स्थानेऽन्तरतमः ११११५० १४२ स्थालीबिलात् ५।१७० २२० सुनोतेः स्यसनोः ८।३।११७३७४ सोरवक्षेपणे ६।२।१९५ १६० स्थूलदूरयुवहख० ६।४।१५६ २४८ सुपआत्मनः क्यच् ३।१। ८३६७ सोर्मनसीअलोमो० ६।२।११७ १६४ स्थूलादिभ्यःप्रकार. ५।४।३ १४ सुपः १।४।१०३ १२७ सोऽस्य निवासः ४।३।८९९० स्थेचभाषायाम् ६।३।२० ३४१ सुपांसुलुक्पूर्वसव. ७१।३९ १४१ सोऽस्यांशवनभृतयः ५।१।५६ १३९१४१ साऽस्याशवनमृतयः १११६२९२स्थेशभासपिसक० ३।२।१७५ साभार १५ सुपिच ७।३।१०२ ११३ सोस्यादिरितिछं. ४।२।५५ ३४२ स्नात्व्यादयश्च १४९ २७७ सुपिस्थः ३।२।४ | ३० सौच ६।४।१३ १८८ स्नुक्रमोरनात्मनेपद० ७।२।३६ ६२ सुपोधातुप्रातिप० २।४।७१ । ३३ स्कोःसंयोगाद्योरन्ते० ८।२।२९ ३२८ स्नेहनेपिषः ३४३८ . ३ सुप्तिङन्तंपदम् १।४।१४१७९ स्तन्मेः ८।३।६७ ६३ सुष्प्रतिनामत्राथै २।१। ९ २५७ स्पर्धायामाङः १।३।३१ २७८ स्तम्बकर्णयोरमिजपोः३।२।१३| ३८ स्पृशोऽनुदकेक्विन् ३।२।५८ २८२ सुप्यजातौणिनिस्ता० ३।२।७८२७८ स्तम्बशकृतोरिन् ३।२।२४२९१ स्पृहिगृहिपतिद० ३।२।१५८ ८१ सुप्रातसुश्वसुदिवशा०५।४।१२०३२१ स्तम्बेकच ३।३।८३ ३४९ सुबामंत्रितेपराङ्गव० २।१।२२३९ स्तम्भुसिवुसहां० ८।३।११६ २८५ स्फायःस्फीनिष्ठायाम् ६।१।२२ | ५५ स्पृहेरीप्सितः १।४।३६ २८८ सुयजोर्डनिप् ३।२।१०३२२८ स्तम्भुस्तुम्भुस्कम्भु० ३।११८२२४१ स्फायोवः ७।३।४१ ११५ सुवास्त्वादिभ्योऽण् ४।२।७७ ३४८ स्तुतस्तोमयोश्छं० ८।३।१०५३७३ स्फिगपूतवीणाजो०६।२।१८७ २१२ सुविनिर्दुर्यः सुपि० ८।३।८८२०२ स्तुसुधूभ्यःपरस्मै० ७।२।७२३१७ स्फुरतिस्फुलत्योर्घजि ६।१।४७ ९४ सुषामादिषुच ८।३।९८ १४६ स्तेनाद्यन्नलोपश्च ५।१।१२५ २२४ स्फुरतिस्फुलत्योर्नि० ८।३।७६ १२४ सुसर्वार्धाजनपदस्य ७३।१२ ९ स्तोश्रुनाश्चः ८।४।४० २४३ स्मिपूज्वशां. ७।२।७४ ८२ सुहृदहदौमित्रा० ५।४।१५० ६५ स्तोकान्तिकदूरार्थ० २।१।३९, २६८ स्मेलोट ३।३।१६५ २८८ सूत्रप्रतिष्णातम् ८।३।९० २४४ स्तौतिण्योरेवषण्य० ८३।६१ १७४ स्मोत्तरेलच ३।३।१७६ ११४ सूत्राच्चकोपधात् ४।२।६५ २८४ स्त्यःप्रपूर्वस्य ६।१।२३ २९१ सूददीपदीक्षश्च ३।२।१५३ । २५ स्त्रियाः ६।४।७९ १७२ स्यतासीललुटोः ३।१।३३ ३७० सूपमानात्क्तः ६।२।१४५ । ७७ स्त्रियाः पुंवद्भाषित.६३१३४३१७ स्यदोजवे ६।४।२८ ४८ सूर्यतिष्यागस्त्यम०६।४।१४९ ४३ स्त्रियाम् ४।१।३ ३४१ स्यश्छन्दसिबहुलम् ६।१।१३३ २९१ सृघस्यदःक्मरच् ३।२।१६० । ८२ स्त्रियांसंज्ञायां ५।४।१४३ २६१ स्यसिचसीयुट्तासिषु ६।४।६२ २०४ सृजिदृशोझल्यमकिति ६।१।५८३२२ स्त्रियांक्तिन् ३।३।९४ २३९ स्रवतिशृणोतिद्रवति०७४।८१ ३३५ सृपितृदोःकसुन ३।४।१७। २६ स्त्रियांच ७।१।९६ ३३६ स्रोतसोविभाषा० ४।४।११३ Page #522 -------------------------------------------------------------------------- ________________ ३४ अष्टाध्यायीसूत्राणां पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् - ३ खंरूपंशब्दस्याश. १।१।६८ ३७६ हन्तच ८।११५४ ३६३ हिरण्यपरिमाणंधने ६२५५ ३६. खंखामिनि ६।२।१७ | ३० हन्तेरत्पूर्वस्य ८।४।२२ ५३ हीने १।४।८६ ५४ खतन्त्रःकर्ता १।४।५४ २०७ हन्तेर्जः ६।४।३६ १६७ हीयमानपापयोगाच्च ५।४।४७ ३४८ खतवान्पायौ ८।३।११ २७७ हरतेरनुद्यमनेच ३।२।९ २०६ हुझल्भ्योहेधिः ६।४।१०१ ३२. वनहसोर्वा ३॥३॥६२ २७९ हरतेतिनाथयोः०३।२।२५ २०२ हुश्नुवोःसार्वधातुके ६।४।८७ ३५१ खपादिहिंसामच्य०६।१।१८८१३३ हरत्यत्सङ्गादिभ्यः ४॥४॥१५ । ५३ हृकोरन्यतरस्याम् १।४।५३ २९२ खपितृषोर्नजिङ ३।२।१७२ १०१ हरितादिभ्योजः ४।१।१०० १३६ हृदयस्यप्रियः ४।४।९५ २९ .९१ हृदयस्य हृल्लेखयद० ६।३।५० २४६ खपिस्यमिव्येशां० ६.११९ १३१ हरीतक्यादिभ्यश्च ४।३।१६७ 7 १०४ हृद्भगसिन्ध्वन्तेपूर्वप०७३।१९ ३२१ वपोनन् ३।३।९१ २२९ हलः ६।४।२ २८७ हृषेर्लोमसु ७।२।२९ १७ खमज्ञातिधनाख्या० १११।३५/२२८ हलश्नःशानज्झौ ३।१।८३ २७७ हेतिक्षियायाम् ८।१।६० २७ खमोर्नपुंसकात् ७१।२३ ९० हलदन्तात्सप्तम्याःसं. ६।३।९ २३९ हेतुमतिच ३।१।२६ ६५ खयंक्तेन २।१।२५ २ ४२ हलन्ताच्च १।२।१० १२७ हेतुमनुष्येभ्योऽन्यत०४।३।८१ १७९ खरतिसूतिसूयति. २१४४ १हलन्त्यम् १।३।३ २६७ हेतुहेतुमतोर्लिङ् ३।३।१५६ ४२ वरादिनिपातमव्ययं १११३७३२४ हलश्च ३।३।१२१ | ५५ हेतौ २।३।२३ १७१ खरितजितःकत्र० ११३।७२ २७० हलश्चेजुपधात् ८।४।३१३३२ हेमन्तशिशिराव० २।४।२८ ३४६ खरितमामेडिते. ८।२।१०३१३६ हससीराहकू ४।३।१२४ ३३६ हेमन्ताच ४।३।२१ ३५१ खरितात्संहितायाम. १।२।३९१२९ हलसीराहक ४।४।८१ १० हेमपरेवा ८।३।२६ ४ खरितेनाधिकारः ११३।११ २९२ हलसूकरयोः पुवः ३।२।१८३२२१ हेरचङि ७।३।५६ ३५० खरितोवानुदात्त. ८२६ । ४५ हलस्तद्धितस्य ६।४।१५० १४९ हैयंगवीनंसंज्ञायां ५।२।२३ १०६ खसुश्छः ४।१।१४३ १७२ हलादिःशेषः ७।४।६० ___८ हैहेप्रयोगेहैहयोः ८।२।८५ १३२ खागतादीनांच ७३१७ ३७ हलिच ८।२।७७ २८ होढः ८।२।३१ ७९ स्वागावेतः ६३३४० २९ हलिलोपः ७।२।११३ १४७ होत्राभ्यश्छः ५।१।१३५ ४९ खानाच्चोपसर्जनाद० ४।१५४ १३ हलिसर्वेषां ८।३।२२ ३० होहन्तेणिन्नेषु ७।३।३५४ ३३० खानेतस्प्रत्ययेकृभ्वोः ३१४।६१ ३हलोऽनन्तराः संयोगः ११७१८४ यन्तक्षणश्वसजा० ७।५ . १७२ हखः ७४।५९ ३२९ खाङ्गेऽध्रुवे ३।४।५४ ५ हलोयमांयमिलोपः ८।४।६४ | ३ हृखंलघु १।४।१० १५१ खाङ्गेभ्यःप्रसिते ५।२।६६ १९ हल्ड्याब्भ्योदीर्घा० ६।१।६८ | १६ ह्रखनद्यापोनुट् ॥११५४ २२० स्वादिभ्यः श्वः ३.११७३ ३३३ हव्येऽनन्तःपादम् ३।२।६६ ३५८ हखनुड्भ्यांमतुप ६।१।१७६ १८ खादिष्वसर्वनाम० ४।१।१७ २६५ हशश्वतोर्लङ्च ३।२।११६ १९ हवस्य गुणः ७३।१०८ ३२७ खादुमिणमुल ३।४।२६ १३ हशिच ६।१।११४ २७१ हखस्य पितिकृति० ६।१।७१ २४० खापेश्चङि ६।१।१८ २७६ हश्चव्रीहिकालयोः ३।२।१४८ 11४८ ३४ हृवाचन्द्रोत्तर. ६।१।१५१ १५६ स्वामिन्नैश्वर्ये ५।३।१२६ १५६ हस्ताजातौ ५।२।१३३ ११९ हवात्तादौतद्धिते ८।३।१०१ ६१ स्वामीश्वराधिपति० २।३।३९ ३१९ हस्तादानेचेरस्तेये ३।३।४० २०० हखादङ्गात् ८।२।२७ ३२८ खेपुषः ३।४।४० ३२८ हस्तेवर्तिग्रहोः ३।४३९ ३७२ ह्रखान्तेन्त्यात्पूर्व ६।२।१७४ १४ स्वौजसमौट्छष्टाभ्यां० ४.१२/१४७ हायनान्तयुवा० ५।१।१३० १६२ हखे ५।३।८६ १७६ हएति ॥४॥५२ २३४ हिंसायांप्रतेश्च ६।१।१४१ । २७ ह्रखोनपुंसके० १।२।४७ २५६ हनः सिच् १।२।१४ ३२९ हिंसानांचसमा० ३।४।४८ ३४३ हहरेश्छन्दसि ॥२॥३१ ३२१ हनश्चवधः ३।३।७६ ३७५ हिच ८।१।३४ २८७ हादोनिष्टायां ६।४।९५ २७१ हनस्तच ३।१।१०८ १३५ हितंभक्षाः ४।४।६५ २४० ह्वःसंप्रसारणम् ६।१।३२ २३८ हनस्तोऽचिण्णलोः ७।३।३२ २२१ हिनुमीना ८।४।१५ ३२० हःसंप्रसारणंचन्य० ३।३।७२ २०७ हनोवधलिङि २।४।४२ | ९२ हिमकाषिहतिषुच ६।३।५४ २७७ हावामश्च ३।२।२ Page #523 -------------------------------------------------------------------------- ________________ अथ धातूनां सूची। इखि कथ hochocho | उठ कदि AN अल अजि अश उभ |उरस् अठा धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्टाङ्काः धातवः पृष्टाकाः धातवः पृष्ठाताः ___अ. अर्ज २३४ इ. उखि १८१ ऋति २०६ कड्ड १८५ अक १९६ अर्ज १८२ इक् २१० उङ् २०२ ऋधु २२० कण १८८ अकि १८० अर्थ इख . १८१ उच २१९ ऋधु २२१ कण १९६ अक्ष १८१ उच्छि २२३ ऋफ २२३ | कण २३४ अग इगि १८१ उच्छि १८२ ऋषी २२२ कण्डूञ् २५३ अगद २१० उच्छी २२२ ऋम्फ २२३ कत्थ १७८ अगि १८४/ उच्छी १८२ . कत्र २३८ अघि २०९ उज्झ २२२ ऋ २३६ भचि १८० १८५ अचु २५३ उध्रस २३० एज़ १९५ अज कदि २३४ एज २५३ उध्रस १८० कनी | उब्ज २५३ १८८ २२२ एठ अव कपि अट १८५ २३३ २२३ एध भट्ट १८५ १९० २५४ एला अट्ट २१६/उर्द १७८ एष १८७ भठि २३० उर्वी ૧૮૨ अड अस १९३ ओख २२३ उष २३८ अड्ड २५४ उषस् २५३ ओ” २८३ अण | ईक्ष. १९१ उंदी २२६ अत १८१ उंभ १९० अति २१६ ऊठ १८५ ककि २३२ २०६ अहि ११९ ईज १८१ ऊन २३७ कखे अदि १८० अहि १८९ २०८ १८९ कख अन २३८ ईड २३१ कगे १८९ २३३ऊ २१२ अंग १९२ २३८ ईधी २२६ ऊर्गुञ्। २०९ कच १९९ अबि' १८५ अंचु १८२ ईर २०८ ऊष १९२ कटी १८४ कसि अभि १८६ अंचु १९९ ईय १८९ ऊह १८४ काचि अन १९० अंजू २२६ ईय॑ १८९ क्र. कठ १८४ काल अम ईश २०८ ऋ १८३ काक्षि १९२ अम १८८ अंबर २५४ ईष १९२ क्र २२९ कठि २३६ का १९२ अय १८८ अंस १९१ ऋच २२२ कड २२४ काश २१७ अरर २५४ आछि १९१ ऋच्छ २२२ कड १८५ कास १९१ अर्क २३३ आपू २३६ उ. ऋज १८१ कडि १८५ किट १८३ अर्च १८२ आप २२१ उक्ष १९२/ऋजि १८१ कडि १८५ किट अर्च २३५ आस २०८ उख १८१ ऋणु २२७ कडि २३२ कित २०५ इषध असु असु ई १५० ११२ उहिर- १९४ ओलडि अण १८६ २१३ कक २२१ ईङ् कला कल .urur इड जी २१७ अंक अन १८१ कस १८१ १८४ Page #524 -------------------------------------------------------------------------- ________________ धातूनां कित २२३ कै २२१ खर्ज १८२ २३० क्मर कुक क्रदि १८२ ५ २१ S ऋदि कप २३४ कम १८३ खष me mr. १७९ बि २१७ U ० | खिद खिद २३७ १९१ २२५ U ० खिद २१५ २३६ ० २३३ क्रुध ० ० २३१ कुठि २३२ कृञ् क्लथ २२० क्लादि २२० क्लदि खुडि २३२ गल्ह धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः | धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः २०५ कुर २०१क्षर १९८ खद १७९ गद्द २५४ किल १९० कुर्द १७८ कसु २१५ क्षल २३२ खनु १९९ गदी २३६ कीट : २३३ कुल - १९८ नम् ___२२८ क्षि १८३ ख्या . २१० गन्ध २२३ कील २२३ कुशि २३५ नयी १८९ क्षि २०४ २०९ कुष १९० क्षि २३३ १८० कुषुभ १९५ क्षिणु २०२ कुस १८० क्षिप कुङ् २२४ कुसि १९५ क्षिप खल कुच १८२ कुस्म १८८ क्षीज कुच १९९ कुह २३७ कंद __ २३४ क्षीब १८५ खाह १८२ क्री २८८ क्षीवु १९. खिट २२४ कुञ्च कुच १८४ कुजु १८२ कूज १८२ क्रुञ्च १८२ क्षीष २२३ २३४ क्रुड २२४ क्षु २२६ कुट २३३ कूण क्षुदिर २३७ क्रुश २०२ गल २३४ कूण क्षुध २३४ १९० क्षुभ १८२ गल १९. २२४ गल्भ १८६ कुठि १९१ २२४ क्लप गवेषु २३७ कुड २१५ क्लमु २१५ २२६ क्लिदि २३७ गाड् २०२ ३७ क्लिदि २५४ गाधू १७७ २२२ क्लिदू १९० १९२ कुण १९१ क्लिश कुण १९५ क्लिश कुण क्ष्मील १९१ क्लीबृ २०२ विदा २१९ खो २२४ कुथ विदा २०४ क्लेश १९. १८२ कुथ श्वेल १९० ग. २३२ २२४ कथे गज २२३ २२९ क्षजि २३० १८३ गुडि २३२ २२९ क्षजि २३२ १८३ गज कुप २३३ क्षणु गजि १८३ गुण २३७ २३७ क्षप १९७ १८४ गड १७८ कुबि १८७ केप १८५ क्षपि २३२ २३२ गडि १८० २१६ कुबि २३३ केला २५४ क्षपि १९७ खड २३२ गडि १८५ गुध कुमार २३७ केल १९० क्षमू २१९ खडि - २३६ गुप २२० २३३ के १८७ खडि २३२ खद १७९ गुप २०३ १८५ ३ भी कुडि अभAN 0 कुडि कुडि खेल ب EAA 163160 क्ष्मायी २०१ ل २०२ गुङ ق २३७ ० 5 m v० m ل कुत्स १९० १९४ م खोल G गुठि م . م कुथि १८३ गुड कुद्रि १९५ खच राज م SN SAN 8 mH कुन्थ गुण २३७ २२७ खजि १८३ कुप कत खट्ट २३० कुमि Page #525 -------------------------------------------------------------------------- ________________ धातवः पृष्ठाङ्काः | धातवः गुप २३५ प्रन्थ १८६ प्रस २२३ प्रभु गुरी गुर्द गुर्द गुर्वी गुंफ से से बैबैबैबल्ल जय श् गूर गूरी गृ गृजि गृह गृहू ग्लसु ग्लह ग्लुचु ग्लुंच हेपू ग्लेपृ टे महेष ग्लै प्रथ प्रथि ग्रन्थ २२४ प्रह १७८ ग्राम २३३ म्रुचु १९० १९२ २२३ २२३ प्रन्थ घघ घट घट १८९ घुर १९१ घुषि ने गोम २०१ पुषिर् २२७ पुषिर् गोष्ट १८३ पुषिर् १९१ पूर्ण घट २१७ घट्ट २३४ घट्ट २०२ घटि १८३ घस्ल १८३ घिणि २२० घुङ् २३७ २०० घुट घुट २२४ घुण २२९ घुण १८५ घुणि १९२ घूर्ण १८२ घूरी १८२ / घृ १८५ / घृ १८५ / घृ १८९ घृणु १९१ पृषु घ्रा २०१ २३५ १७८ २२९ | चक २३६ | चक ६६ पृष्ठाङ्काः । धातवः . २३४ चक्क २३२ चिठ २३५ चक्षि २०७ चिति १९१ | चकासृ २१२ चिती १८२ चित्र २३४ चिरि १८४ चिल घ. ङ. च. २३० चचु २३७ | चट १८२ चटे १८१ १९५ २३४ / पते चडि चण २३५ १८३ चदे चदि २३२ चन २३५ चप १९३ | चप १८७ चपि २०२ चक्षु १८७ २२३ १८७ २२३ २२४ चमु १९४ चय चर चर चरण चर्च २२७ १९३ २०१ सूची । ३७ पृष्ठाङ्काः | धातवः पृष्ठाङ्काः | धातवः पृष्ठाङ्काः । धातवः पृष्ठाङ्काः १७८ जल्प २३ च्युतिर् २३० च्युस २३५ | जष जसि १७८ २३८ २२१ २२३ १९० २३६ २३६ |छमु १८५ २३५ २०० २२२ छिदिर १८९ छुट २०२ चिञ् १८० चिन् १९६ चिट - १८४ चित्र १९६ चीक चीच १८८ | चुड १९० चुडि २३५ व २५४ | चुद २३४ चुप १९२ २३५ चर्च २२२ बुधि १९२ चर्च १९३ चुबि २२४ चर्ब १८६ | चुर १८७ चर्व १९० चुरण २२३ |चल १९८ | चुल २१७ चल २२३ चुल २२३ |चल २३२ चूरी २१५ | चल १९६ चूर्ण २०२ चष २०० चूर्ण चह चह चह २३७ | चूप २०० पेल चामृ २३२ चेष्ट १९९ १८० चीभृ १९९ चीव २३६ ची १८६ चुक २३२ | चुच्य २३२ बुट २२१ | चुट १८८ चुटि छद छद छदि २३२ चूष १९३ / वृती छष छिद्र २२४ | छुड २३२ छुप २३३ गुर २२४ वृदि १८४ दिर् १८५ छुप २२२ / छेद छो १८६ १८७ २३२ २३० २५४ २३२ १९० २१७ जक्ष जज जजि जट जन जनी २३१ २३३ १९२ २२३ २३६ जमु १९० / जर्ज १८३ जर्ज २१० यु २३५ जल १८४ च्युङ् २०२ जल जप जभि जभि छ. २३८ ज ज. जसु २३६ ज १९७ २३२ जि १८८ जि २३२ जिम २०० जिरि २३८ जिवि जसु जागृ २२६ / जिषु २२४ जीव २२४ जुगि २२५ जुड २२४ जुड २३६ जुड २२६ जु २२६ जुष जुषी २३८ २१६ | जूरी नृभि २१२ |ज्ज १८३ ज १८३ ज १८४ जे २१५ जेह २१६ ज १८६ १८६ ज्ञप २३४ ज्ञा १८८ ज्ञा १९३ ज्ञा २२२ | ज्या २३१ ज्युङ् १९८ / ज्रि श. १८६ १९२ २३३ २३३ * २१९ २१२ १९० २०२ १८८ २२१ १९० १९३ १९० १८१ २३३ २२४ २२३ १७८ २३६ २२२ २१७ १९२ १८६ २२९ २३५ २१६ १९१ १९१ २०१ २३२ १९६ २२९ २३४ २२९ २०२ २०२ Page #526 -------------------------------------------------------------------------- ________________ ३८ धातूनां द. तप. १९५ 0 151 0 णह तुण १९१ . . . WWW. GWWWW तरुण 0 झर्स ८८ णि १९३ २२२ णिक्षि तृ तेज 0 णिक्ष झझ भु १८२ धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः [धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः | धातवः पृष्ठाङ्काः ज्रि २३५ णय १८८| तप २४० तुट २२४ तृप २३५/ ज्वर १९५ णल १९८ तप २१७ तुड १८५ तृफः २२३ १९१ ज्वल १९६ णश २१८ २३५ तुड २२४ तृषा ज्वल १९७णस १९१ तपन २३३ तुडि १८४ तृह १७८ २१७ तमु २१९ २२३ तृहू २२१ णास तय. १८८ तुत्थ २३९ १७७ झमु २५४ तुद २३८ २३६ तुप २२१ २१९ णिज तुफ तेप १८९ झष. २१२ झु २२९ त्यज १९० झष् त्रकि २१६ णिह १८१ त्रख अ.-ट २३५ |णिल टकि. त्रदि २ १८० १९७ णिवि टल. १ तञ्चू तुभ १९४ त्रपि णिश तन्तस् २१५ त्रपूर्ण २३५ ताय २५४ त्रस २३५ तुर्वी १९. त्रसि २३३ तेप तुप १ झष ०० १९२ णिजिर हिदि २ mr m mor" m तुफ तेव 2 m TOTO ID ID १८१ . 「四四四四四四四四两响和顺阴阳阳現闻阿阿阿阿阿 तज्ञ . तुभ २३३ W م 6 शि ا टिकृ. टीकृ . णिसि णी दसि तुरण ل . Ww . णीव م १८१ तुल २१९ ل . NA तिग २०५ ل डप ل २०४ २१४ ل WWW 3 WWWW ति डिप डिप डिप डिप २२४ १८६ २१८ त्रिखि १९३ त्रुट १९४ त्रुट १८६ त्रुप २२३ त्रुफ त्रुम्प २२३ त्रुम्फ २०१ م तिम तिरस् २२१ तुष २३३ तुस २०३ तुहिर १८५ तुम्प २१६ तुम्प २५४ तुम्फ १९० तुम्फ २२३ तूड़ २३२ तूण १९० तूयी १८१ तूल १८६ दान १८६ ૧૮૬ तिल १८६ २०५ २१० २२१ २०० २०० डीङ् १८५ २०३ दाश १लदास اس ढोकृ ا २१६ त्वक्ष १८१ तिल १८१ तिल १९२ तिल्ल तिक १८१ तिव १९० १९२ ل २०३ तक तकि १८१ तक्ष. ण. तक्ष १९२ तगि १८१ तट ८० तड तड तडि तूष م १८४ तीव م २०९ तृणु २३१ सृदिर णक्ष णख णद णद णभ णभ णभ णम ام १९० त्वच २१५ १९२ त्वगि २३४ १९२ त्वगि १८१ दिवु २२७ त्वरा १९५ दिश २२२ २२६ त्वच १८२ दिह २०७ २१८ त्विष २०५ दीक्ष । १९१ २२१ त्वर. १९० दीङ् २१६ २२३ । थ. दीधीङ् २१३ २३५ थुर्वी १९० दीपी १२६ ام १८३ तृप لم तत्रि २३५ तुज १८४ तुज २३३ तुजि २३६ तुजि २३१ तृप २२७ तुजि ____ २३५ तृप १८३ तृप १९४ तनु २०४ तनू Page #527 -------------------------------------------------------------------------- ________________ सूची। - दुल. . दुष. २३ २२३ ཤཱ ཤཱ ཀླ, a, ཤཱ བྷྱ ཤྩ བྷཱུ दुहिर नृती २१५ पा २१६ २१० १९८ घस धस गि २३० २३२ ध्राधेि १९२ पि. धवि |पच धाधू १८१ ध्रा धि لم पट . ل ० ब ل ० दृशिर प ل ० धातवः पृष्ठावाः धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाकाः धातवः पृष्ठावाः दु २०२ दाहः १९२ धेकृ २३० नर्द १८० पर्व १९० पुण २२३ दुःख २५४ २०२ घेद २०० नल २३५ पल १९८ पुण. २३२ दुःख २३८ गुण २२३ धोक्र __ १९० नाथू १९० १७० पल्यूल २३७ पुथ २३५ दुर्वी १९० द्रुह २१८ मा २०१ नाधृ १७० पश। २१५ २०१ निवास २३७/पष २३६ १७९ २०१ निष्क २३३ पसि २०७ = २ १८२ नील पम्पस् २५३ २३३ २०१ पूर्व १९० दू २२९ पा | धक्क १९६ पार २३६ २३२ पाल १९० १९२| २२४ २३४ ध्राखु १८१| २३१ २३. पचि २१८ दृभ १८४ २३१ पुष १९३ इभी पुष्प २१६ धिक्ष दृभी १८४ पुंस्त २३२ २३४ पिठ १८५ पुस २३२ पिडि २०३ पिडि २३३ १९२ पडि १९० २२० ध्वज १८२ पडि १८९ ध्वजि १८२ पण २१६ १८८/पत २३६ पिस २३५ ध्वन १९७पत २१६ पिसि १९८ पत्ल १९८ पिस २३२ ध्वन २३७ पथ २३१ पीङ् १९२ ध्वनि १९७ पथि २३१ पीड. २२१ १९४ पथे : द्यु. २०९ धूस १९८/पील पृङ् २२४ द्युत १९४| २१७ पीव ये २०१ धृङ् २३० पुट २२४ पृची २२७ द्रम. १८८ धृज २३२ पन १८७ पुट २३५ २०८ द्रवस् २५४ | धृजि २३१ पय. १८८ पुट २३६ पृजि द्रा. पयस २५४ पुटि २३५ पृड .२२३ द्राक्षि १९२ / धृष २३५ पर्ण . २३८ पुट्ट . २३१ पृण २२३ १८१ धृषा २२१ नट १८४|| १७८ पुड १८५ पृथ. २३१ द्रा १८१ धृषु २३५ नदि ... १८० पर्प १८६ पुड. २२४ पृषु द्राड. १८४धृ. २२९ नम १९८ पर्व १८६ पुडि १८४ पृ. ___२२४ दृह पठ ८४ ३ 强烈a G 明晰明明啊呢e師倆倆個明照明 照照四些职响例 घि १८० दृहि ३३ १ २ ध्वक्षि AAAAAAAAAAAAAmAlmaa पिवि २ १८७/पि by VImlim.amar ध्वण २३२ REET य प दंप घरी ध्वस AM २०२ له न. .. २२५ م له ۸ م ۸ و م W २१० धृञ् १९६ द्राक्ष Page #528 -------------------------------------------------------------------------- ________________ धातूनां /बण १९३ १८१ मन्थ १८१ मन्थ १७९ १८८ बध भृजी १८९ प्यङ् २३१ भक्ष २२९ भक्ष १८६/भज १९१ भट २०३ २३ Nr V mat प्री २२८ २००/मथि बलह धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाकाः पृ. २३१ फुल २२४ २३३ भुज २२६ मख १८१ मह १९३ पं. २१४ फुल्ल १९० बृह १९४ भुजो २२५ मखि १८१ मह २३७ १९० फेल १९० बृहि १९४ भुरण २५४ मगध २५३ महि १९१ १८९ ब. बृहि १९४ भू २३६ मगि १८१ महि २३५ पेषु १९१ बृहि २३५ भू- १७१ मघि १८१ महीद २५४ बृहिर १९४ २३४ मघि १८१ मन्तु २५३ पै. २०१बध १९२ मच २०३ १८१ मचि २२९ प्यायी २०० २०० मचि १८१ मा २११ २०५ २१४ मठ १८५ माक्षि १९२ भज २२४ मठि १८३ मा २१४ प्रध: भजि २३५ भृशि २३५ मडि १८३ मा २१६ प्रथ. १९५ भृशु १९४ मडि १८४ मान प्रस १८४ २२९ मडि २३२ मान २३४ प्रा १८४ भेष २०० मण १८८मान २३६ प्रीङ् १९१ २३२ भ्यस १९१ मत्रि २३२ २३५ १८८ २३६ प्रीञ् २३६/बष्क १७८ भ्रण १८८ मथे २३३ प्रुङ् भ्रमु १९८ १८४ बहि १९१ भर्व २१९ मिच्छ २२२ १८४ भर्न्स २३३ भ्रशु मिजि २३५ २२२ मदी १७७ भल २२० १९१ भल भ्राज़ १९८ मन प्रेण भ्राज़ १८४ भल्ल १८१ मनु १९४ १८० भष १९८ मध्र २२९ मय २३१ प्ली २ बिल मर्च २३२ भजो मिद १९९ पुङ् २०२ बिस २१९ भा १८१ मर्ब मिल १९. नुष २१५ २३४ भाज २०० मर्व मिल २२३ १८१ भाम १९४ मल १९० .. २१९ बुध बुध १९९ भाम २१९ मल्ल मिश १९३ बुध २१७/भाष १९४ मव २३८ प्सा २१० बुधिर् १९९ भासू १९१ १९४ मव्य २२३ फ. बुन्दिर १९९ मिक्ष १९३ मिषु १९३ फक १८१ बुस ११९ भिदिर २२६ भ्लाश १९८ मष १९३ मिह . २०५ फण १९८ बुस्त २६२ भिषज् २५४ भ्ल २०० मसी २१९/मी २३५ फल १९. ब्रुड २२४ भिष्णज् २५४ म. मस्क १८१ मील २१६ फला १९० ब्रून् २०९ भी २१४ मकि १८० मस्जो २२५ मीञ् २३८ भदि २३३ भरण बस्त 那双环四四础现现担响现时丽丽丽现四跑珊珊珊珊训观测,测。迴砲砲砲源。 २०० मुड १९० | भ्रमु २१९ मदी १२ भ्रस्ज मिञ् प्रेष २२० प्रोछु प्लिह विदि भ्राश १९७ १९१ बिल २२३ २३३ au सुक्क मिवि भ्रश १९३ मिश्र भ्रंसु १८९ मिष मश १९९ मिक्ष १९१ भ्लक्ष ११माण २२८ Page #529 -------------------------------------------------------------------------- ________________ सूची। ४१ २२ युगि २३५ १८२ रवि २१७ रस मुच २३५ | लघि लज O मजि १८३ १७८ नाम २ ०२४ EE । ० ० मुडि म्रक्ष २३३ रक्ष म्रद Zचु ل २३१ ل - मुद - २३५ ل १९९ लडि. मुर मुर्छा ل धातवः पृष्ठाकाः [ धातवः पृष्ठाडाः धातवः पृष्ठाङ्काः धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः' मीमृ १८८ मृश २५ यु २०८ रम. १९९ रुट १९४ लगे १९६ मील १९० मृष २ १८१ रय १८९ रुटि १८४ लघि मीव १९० युच्छ १९१ २३३ लघि १८१ १९३ १८५ २३५ मुच्ल २३८ रुठि १८५ लच्छ ૧૮૨ मुज युजिर १९३ रुठि १८४ २३८ युञ् २२८ २३२ रुडि १८४ लज २३१ मुजि २३६ रुदिर २११ लज १८३ २१७ रहि १३९ रुध २१७ लजि १८३ २२० रहि २३५ रुधिर २२६ लजि २३५ १८३ १९२/ २०५ रुप २२० लजि २३८ १८४ १८४ रञ्ज २१७ रुश २२५ लजि २२२ मुडि १८४ म्रक्ष र. रा २१० रुशि २३५ लजि २३१ १८४ २३४ राख १८१ रुष १९२ लट १८४ २२३ १९५ १९२ रा १८१ रुष । १९३ लड १८५ मुद १८१ राज़ १९८ रुष २२० लड म॒क्षु १८१ राध २२१ रुष २३३ लडि १९७ २३४ राधो १८२ १८१ रास १९१ रूक्ष २३७ लप १८६ मुर्वी १९० म्लेच्छ १९६ रि २२१ रूप २३८ लबि १८५ म्लेच्छ २३४ रि २२४ रूष १९२ लभष् १८४ १८१ रिख १८१ रेक १८० लर्ब १८६ २३२ म्लेवृ २३५ रिगि १८१ रेखा २५४ लल २३३ मुह २३९ २३७ रिच २३५ रे । १९९ लष .२०३ २०० १८४ रिचिर् २२६/रेट १८५ लस २३३ १८६ लस १९३ २०५ १८९ लस्जि मूल २२२ २३४ १८८ रिष २१० १९२ १९६ रिष १८१ १९२ यत्रि २३१ १९७ रिवि लाघृ १८१ २३७ ...२०४ ___ १८० री २२९ रोड १८५ लाह १८२ २०४ २१८ रीङ् २०२ लाज १८३ मृजू यम १८६ रु २०८ लक्ष २३३ लाजि १८३ मृड २२३ यम १८६ रुङ् २०२ लक्ष २३१ लाट: २५४ २२९/ यसु २१९ १८६ रुच १९४ लख १८१ लाभ २३१ मृण २२३ या २१० | रबि १८५ रुज २३५ लखि १८१ लिख २२३ २२९ याच १९९ रभ २२५ लग २३४ लिगि १८१ १९९) यु. २३४ रभि १८६ रुट २३५ लगि १८१ लिगि २३४ ل मुष मुस मुस्त २३० २१९ २०२ म्लेट्ट mer २३४ क्ष ५ १८५ . यत m १९१ ला २०१ लाख यती १७८ रण १८५ मृक्ष मृग मृह २२४/ यम २११ रघ २३२ प १९८ मृद मृधु Page #530 -------------------------------------------------------------------------- ________________ ४२ धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः २५४ लेला १९६ | वात २२५ लोक १९६ वाट २५५ लोकू २-२७ | वास २१७ लो २०५ वाह १९० विचिर् १९८ विच्छ १९८ विच्छ १८८ विजि २१६ विजि २५४ विजिर् १८१ विट लिट लिप लिश लिश लिह ली ली लीड् लुजि लुजि लुथि लुट लुट लुट लुट लुटि लुठ लुठ लुठ लुठ लठि लुठि छठि लुण्ठ छुटि लुप लुप्ल लुबि बि लुभ लुभ छत लूञ् लूष लूष बेला लेट्र छेट २०७ लोन २२९ लोट् २३५ छोड़ २१६ लोष्ट २३८ २३५ बकि १७९ वडि २३५ वक्ष २२४ वख १९४ वखि १८४ बगि १८४ वि १९४ |वच २१९ |वच १८५ | वचु १८५ वज १८४ वट १८५ वट १८५ वट २३१ वट १८४ वट २२० वटि २२५ वठ १८७ वठ २३३ बठि २२२ बठि २२० यठि १८२ वडि २२८ | वण २३२ |वद १९२ वद २५४ वदि २५३ वन १८५ वन व. २५३ वन १८० | वनु २३५ | वनु २३५ वप् १८१ | वभ्र २५३ वम བྷ, བྷ, སྦྲོ ལཾ ཝཾ གཽསྐྲ १८५ वम १८२ बय वर १८० वरण १८० १९२ १८१ १८१ वर्ध बर्च वर्ण १८१ वर्ष १८१ वर्ड २११ वल २३६ बलि २३४ | वल्क १८३ वल्ग १८४ वल्गु १९५ वल्भ २३८ | वल्ल २३६ | वल्ह २३१ वश २३८ वष २३६ वस १८५ | वस १८३ | वस २३२ बस १८३ वसु २३२ |वस्क १८८ | वह २०६ | वञ्च २३६ बम धातूनां १७८ वा १८८ वाक्षि १८८ बाछि २३१ विडम्ब २३८ विधू २२३ विद १९१ विद १९१ विद १८९ विद १९७ विदु २३१ विध १८१ विल २५३ विल १८६ | विश १८९ विष १९१ विषु २१३ | विष्ट १९३ विष्क २०५ विष्ठ २३९ विस २२५ वी २०८ बीर २१९ बुगि १८१ वृक २०५ वृक्ष २३४ |वृङ् १८२ वृजी २१० वृजी १९१ वृजी १८२ | वृञ् २३७ | वृञ् २१७ वृण २३७ | वृतु १९१ | वृतु २२६ | वृतु २२५ वृघु २२५ वृधु २२६ | वृधु २२२ | वृश २१५ | वृष १८४ वृषु वृहिर् १७८ वृहू २११ वॄ २१७ वृम् २१७ वेम् २२६ वेणू २२५ वेथू २२३ | वेद २३३ येष्ठ बेल २३२ २२९ बेल २३० वेल्ल १९३ वेष्ट २१५ वी २२३ बेह २२८ ३ २१९ व्यच २३० | व्यथ २३७ व्यध १०१ व्यय २८० व्यय १९१ व्युप २२९ व्युष २०८ येव् २२७ व्रज २३५ | व्रज २३५ व्रण २२० व्रण २२३ प्रथ २३५ व्री २१७ व्रीड् १९४ व्रीड १९४ व्ली १९४ २३५ शक २१९ शकि २३४ शक्त १९३ शच १९३ शठ २२३ शठ २२९ शठ २२९ शठ २०५ शठ १९९ शटि १७८ शण २५३ श १८५ शह २३७ शप १९० शप १९० शम १८३ शम २१३ | शमु १९१ | शब्द २०१ श २२२ शर्व १९५ शल २१७ शल २३८ | शल्भ २०० | शव २१९ शश २१५ शष २०६ शसु २३२ १८३ शंसु १८८ | शाख श. २३८ २२२ २२९ २१६ २१६ २२९ २१८ १८० २२१ १८१ ૧૮૪ २३० २३६ २३३ १८५ १८४ १९६ १९९ २२५ २०५ २१७ २३३ १९७ २१९ २३४ १८६ १९० १९८ १८९ १८६ १९३ १९३ १९२ १९३ २३१ १९३ १८१ Page #531 -------------------------------------------------------------------------- ________________ सूची। २२३ श्रु २३२ श्लकि १८१ श्लथ হি ९० २३४ १९० टगे शिष २ २०१ श्लो” शीक साध शी धातवः पृष्ठाकाः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः शाङ्क १८४ शुन्ध २३६ श्रिषु १९३ षणु २२७ षूद २३४ वद १८७ शान २०५ शुम्भ . १८६ श्रिञ् २२० षद १७८ ष्वप् २१२ शासु २०८ शुम्भ २०२ षद् १९९ भु १८७ वष्क १८१ शासु २१३ शूर २०१षद २२५ घृम्भु १८७ विदा १९४ शिक्ष १९१ शूरी १८८ षप १८६ षेल २१८ शिखि १८१ शूर्प १८० षम १९८ षे १८९ विदा २०४ शिधि शूल १९० श्लगि १८१ षर्ज - १८२ षै शिजि २०८ शूष १९२ १९६ षर्ब १८६ २१० सत्र २३७ २२० शुधु श्लाखु १८१ पर्व १९ः सपर २५४ शिर १८४ शुधु श्लाघृ १८१ षल १९ सभाज २३७ शिल २२३ गृधु १९४ |श्लिष २१८ षस सस्ति २१३ शिष २२९ श्लिष २३१ षस्ज १८२ ष्टमि संकेत २३७ शिष १९० श्लिषु १९३ षह २३५ ष्टम संग्राम २३८ १८९ श्लोक १८० षह २१६ टिघ संभूयस् २५४ शिष्ल १८८ षह १९८ ष्टि संवर २५४ २३५ २१६ श्वकि १८० षञ्ज २०४ टिम २२१ शीक २३५ शोणू १८८ श्वच १८१ षम्ब २३१ टीम साम २३७ १८० शौट १८४ श्वचि सार १८१ षान्त्व २३१ टुच २०८ श्च्युतिर् १७८ २३१ षिच २२५ ष्टुञ् शी १८५ इमील १९० श्वठ २५४ २३६ षिञ् २२८ १९० श्यैङ् शील सुख २०३ श्वठि २३१ षिञ् २२० शील २३७ श्रकि १८० श्वभ्र २३२ पिट १८४ शुच श्रगि १८१ वर्त १८९ २३२ षिध १७९ शुचिर् २१७ श्रण १९६ श्वल १९० षिधु २१८ शुच्य १८९ श्रण २३२ श्वल्ल १९० षिधू २१५ शुठ २३३ श्रथ २३१ श्वल्क २३१ षिभु १८७ ठा २०२ १८५ श्रथ २३५ श्वस २१२ पिल २२३ ष्ठिवु २१७ शुटि २३३ श्रथ १९६ वि २०६ षिवु २१५ ष्टिवु २२५ १८५ श्रथ २३७ श्विता १९४ विभु १८७ ष्णसु सुप्ल २०४ शुध २१८ श्रथि १७८ श्विदि १७८ २०२ ष्णा सेकृ १८० २२३ श्रमु २१९ २०९ ष्णिह २३१ स्कमि १८६ २२३ श्रन्थ २२९ षगे १९६ २२० णिह स्कदिर् २०४ शुभ १९४ श्रन्थ २२९ षष २३१ ष्णु स्कम्भु २२८ शुभ १८६ श्रन्थ २३६ षच २०५ २२३ ष्णुसु २१५ स्कुञ् २२८ शुल्क २३२ श्रम्भु १८६ षच २१९ स्कुदि १७७ शुल्ब १९६ षट् २२४ ष्ण २०१ स्कुम्भु २२८ शुष २१८ श्रा २३२ घू २०८ मिङ् २०२ स्खद १९५ शुन्ध १८० श्रि १८८ धूङ् २१६ । ध्वद २३५ स्खदि १९८ शील साम्ब सुख १९२ MY FOO. सूर्य २३७ २३७ १७९/ष्ठल शुठ सृज शुठि शुन शुभ २१९ २१ २८१ २१६ ष्णुह २१० षट्ट २००षण Page #532 -------------------------------------------------------------------------- ________________ 44 धातूनां 231 खाद हिसि ह. ह 186 हडि 183 हस 193 धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः धातवः पृष्ठाङ्काः | धातवः पृष्ठाकाः स्खल 190 स्पृश' 225 स्मिट हिवि 189 हेड स्खलि 197 स्पृह 237 स्मील 190 खाद हिसि 266 हेषु 191 स्तन 236 स्फर 224 स्मृ 196 स्व. 236 होड 184 स्तंभु 228 स्फायी 189 स्मृ / 201 हिष्क 223 185 स्तंभु 228 स्फिट 231 स्मृ 221 184 213 213 स्तृक्ष 192 स्फिट्ट 232 स्यम 233 196 स्तृञ् 227 स्फुट 234 स्यमु 204 हडि 184 हगे 196 स्तूंञ् 228 स्फुट 224 स्यंदू 207 हुट्ट 185 223 स्फुट 183 स्रकि 183 सकि 180 हम्य 188 हुर्छा 182 हाद 178 - 237 स्फुटी 184 त्रिवु 215 हय 214 स्तोम 238 स्फुटिर् 184 घु 202 हर्य 185 ह्रीच्छ 182 स्त्यै 201 स्फुटी 231 टेक 180 हल 198 191 ___ 224 स्फुड 194 हसे 193 हृञ् 200 हगे 196 स्थूल ___ 237 स्फुडी 194 हाक् 214 हृञ् 206 हप 233 स्पदि 178 स्फुर 224 खन 198 हाङ् 214 हृणीङ् 254 हस स्पर्ध 177 स्फुल 248 खन 197 हि 221 हृष 219 हादी 178 स्पश 200 स्फुर्छा 237 हिठ 23. 193 हल स्पश 233 स्फूर्जा ___178 हिडि 183 हेठ / 183 6 201 स्पृ 221 स्मिङ् 203 हिल 223 हेड 184 हृञ् 206 स्तन 198 ___ 224 संभ 193 196 के इति धातूनां सूची समाप्ता /