________________
अष्टाध्यायीसूत्रपाठः । अ० १ पा० २.
३८९ प्रत्ययलक्षणम् ॥ ६३ न लुमताङ्गस्य ॥ ६४ अचोऽन्त्यादि टि ॥ ६५ अलोऽन्त्यात्पूर्व उपधा ॥ ६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ ६७ तस्मादित्युत्तरस्य ॥ ६८ खं रूपं शब्दस्याशब्दसंज्ञा ॥ ६९ अणुदित्सवर्णस्य चाप्रत्ययः ॥ ७० तपरस्तत्कालस्य ॥ ७१ आदिरन्त्येन सहेता ॥ ७२ येन विधिस्तदन्तस्य ॥ ७३ वृद्धिर्यस्याचामादिस्तद्वृद्धम् ॥ ७४ त्यदादीनि च ॥ ७५ एङ् प्राचां देशे ॥ "वृद्धिराद्यन्तवदव्ययीभावःप्रत्ययस्यलुक्पञ्चदश" ॥
द्वितीयः पादः। १ गाङ्कुटादिभ्योऽणिन्डित् ॥ २ विज इट् ॥ ३ विभाषोर्णोः ॥ ४ सार्वधातुकमपित् ॥ ५ असंयोगाल्लिकित् ॥ ६ इन्धिभवतिभ्यां च ॥ ७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ ८ रुदविदमुषग्रहिखपिप्रच्छः संश्च ॥ ९ इको झल् ॥ १० हलन्ताच्च ॥ ११ लिसिचावात्मनेपदेषु ॥ १२ उश्च ॥ १३ वा गमः ॥ १४ हनः सिच् ॥ १५ यमो गन्धने ॥ १६ विभाषोपयमने ॥ १७ स्थाध्वोरिच्च ॥ १८ न क्त्वा सेट् ॥ १९ निष्ठा शीखिदिमिदिश्विदिधृषः ॥ २० मृषस्तितिक्षायाम् ॥ १॥ २१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ २२ पूङः क्त्वा च ॥ २३ नोपधात्थफान्ताद्वा ॥ २४ वञ्चिलुञ्च्युतश्च ॥ २५ तृषिमृषिकृषेः काश्यपस्य ॥ २६ रलो व्युपधाद्धलादेः । संश्च ॥ २७ ऊकालोऽज्झखदीर्घप्लुतः ॥ २८ अचश्व ॥ २९ उच्चैरुदात्तः ॥ ३० नीचैरनुमत्तः ॥ ३१ समाहारः खरितः ॥ ३२ तस्यादित उदात्तमर्धहखम् ॥ ३३ एकश्रुति दूरात्संबुद्धौ ॥ ३४ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ ३५ उच्चैस्तरां वा वषट्कारः ॥ ३६ विभाषा छन्दसि ॥ ३७ न सुब्रह्मण्यायां खरितस्य तूदात्तः ॥ ३८ देवब्रह्मणोरनुदात्तः ॥ ३९ खरितात्संहितायामनुदात्तानाम् ॥ ४० उदात्तखरितपरस्य सन्नतरः ॥ २ ॥ ४१ अपृक्त एकाल्प्रत्ययः ॥ ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ ४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ ४४ एकविभक्ति चापूर्वनिपाते ॥ ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ ४६ कृत्तद्धितसमासाश्च ॥ ४७ इखो नपुंसके प्रातिपदिकस्य ॥ ४८ गोस्त्रियोरुपसर्जनस्य ॥ ४९ लुक्तद्धितलुकि ॥ ५० इद्गोण्याः ॥ ५१ लुपि युक्तवद्धक्तिवचने ॥ ५२ विशेषणानां चाजातेः ॥ ५३ तदशिष्यं संज्ञाप्रमाणत्वात् ॥ ५४ लुब्योगाप्रख्यानात् ॥ ५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ॥ ५६ प्रधानप्रत्ययार्थवचनमर्थस्थान्यप्रमाणत्वात् ॥ ५७ कालोपसर्जने च तुल्यम् ॥ ५८ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ५९ अस्मदो द्वयोश्च ॥ ६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ ३ ॥ ६१ छन्दसि पुनर्वखोरेकवचनम् ॥ ६२ विशाखयोश्च ॥ ६३ तिष्यपुनर्वखोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ ६४ सरूपाणामेकशेष एकविभक्तौ ॥ ६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ ६६ स्त्री पुंवच्च ॥ ६७ पुमान्स्त्रिया ॥ ६८ भ्रातृपुत्रौ खसृदुहितृभ्याम् ॥ ६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ ७० पिता मात्रा ॥ ७१ श्वशुरः श्वश्वा ॥