________________
॥ श्रीः॥ अथ अष्टाध्यायीसूत्रपाठः।
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥ येन धौता गिरः पुसां विमलेः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ अइउण् । ऋलक् । एओडू । ऐऔच । हयवरट् । लण् । अमङणनम् । झभञ् । घढधष् । जबगडदश । खफछठथचटतव् । कपय् । शषसर । हल् ॥ इति प्रत्याहारसूत्राणि ॥
प्रथमोऽध्यायः ।
प्रथमः पादः। १ वृद्धिरादैच् ॥ २ अदेङ्गुणः ॥ ३ इको गुणवृद्धी ॥ ४ न धातुलोप आर्धधातुके ॥ ५ किति च ॥ ६ दीधीवेवीटाम् ॥ ७ हलोऽनन्तराः संयोगः ॥ ८ मुखनासिकावचनोऽनुनासिकः ॥ ९ तुल्यास्यप्रयत्नं सवर्णम् ॥ १० नाज्झलौ ॥ ११ ईदूदेविवचनं प्रगृह्यम् ॥ १२ अदसो मात् ॥ १३ शे ॥ १४ निपात एकाजनाङ् ॥ १५ ॥ ओत् १६ संबुद्धौ शाकल्यस्येतावनार्षे ॥ १७ उञः ॥ १८ वे ॥ १९ ईदूतौ च सप्तम्यर्थे ॥ २० दाधा ध्वदाप् ॥ १॥२१ आद्यन्तवदेकस्मिन् ॥ २२ तरप्तमपौ घः ॥ २३ ॥ बहुगणवतुडति संख्या ॥ २४ ष्णान्ता षट् ॥ २५ डति च ॥ २६ क्तक्तवतू निष्ठा ॥ २७ सर्वादीनि सर्वनामानि ॥ २८ विभाषा दिक्समासे बहुव्रीहौ ॥ २९ न बहुव्रीहौ ॥ ३० तृतीयासमासे ॥ ३१ द्वन्द्वे च ॥ ३२ विभाषा जसि ॥ ३३ प्रथमचरमतल्पार्धकतिपयनेमाश्च ॥ ३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ ३५ खमज्ञातिधनाख्यायाम् ॥ ३६ अन्तर बहिर्योगोपसंव्यानयोः ॥ ३७ खरादिनिपातमव्ययम् ॥ ३८ तद्धितश्चासर्वविभक्तिः ॥ ३९ कृन्मेजन्तः ॥ ४० क्त्वातोऽसुन्कसुनः ॥ २ ॥ ४१ अव्ययीभावश्च ॥ ४२ शि सर्वनामस्थानम् ॥ ४३ सुडनपुंसकस्य ॥ ४४ न वेति विभाषा ॥ ४५ इग्यणः संप्रसारणम् ॥ ४६ आद्यन्तौ टकितौ ॥ ४७ मिदचोऽन्त्यात्परः ॥ ४८ एच इघ्रखादेशे ॥ ४९ षष्ठी स्थानेयोगा ॥ ५० स्थानेऽन्तरतमः ॥ ५१ उरण्रपरः ॥ ५२ अलोऽन्त्यस्य ॥ ५३ ङिच्च ॥ ५४ आदेः परस्य ॥ ५५ अनेकाल्शित्सर्वस्य ॥ ५६ स्थानिवदादेशोऽनल्विधौ ॥ ५७ अचः परस्मिन्पूर्वविधौ ॥ ५८ न पदान्तद्विर्वचनवरेयलोपखरसवर्णानुखारदीर्घजश्वविधिषु ॥ ५९ द्विर्वचनेऽचि ॥ ६० अदर्शनं लोपः ॥ ३ ॥ ६१ प्रत्ययस्य लुक्लुलुपः ॥ ६२ प्रत्ययलोपे