________________
सिद्धान्तकौमुद्याम् । ७२ त्यदादीनि सर्वैर्नित्यम् ॥ ७३ ग्राम्यपशुसोप्वतरुणेषु स्त्री ॥ "गाङ्कुटायुदुपधादपृक्तश्छन्दसिपुनर्वखोस्त्रयोदश" ॥
तृतीयः पादः। १ भूवादयो धातवः ॥ २ उपदेशेऽजनुनासिक इत् ॥ ३ हलन्त्यम् ॥ ४ न विभक्तौ तुस्माः ॥ ५ आदिजिटुडवः ॥ ६ षः प्रत्ययस्य ॥ ७ चुटू ॥ ८ लशक्वतद्धिते ॥ ९ तस्य लोपः ॥ १० यथासंख्यमनुदेशः समानाम् ॥ ११ खरितेनाधिकारः ॥ १२ अनुदात्तङित आत्मनेपदम् ॥ १३ भाबकर्मणोः ॥ १४ कर्तरि कर्मव्यतिहारे ॥ १५ न गतिहिंसार्थेभ्यः ॥ १६ इतरेतरान्योन्योपपदाच्च ॥ १७ नेविंशः ॥ १८ परिव्यवेभ्यः क्रियः ॥ १९ विपराभ्यां जेः ॥ २० आङो दोऽनास्यविहरणे ॥ १ ॥ २१ क्रीडोऽनुसंपरिभ्यश्च ॥ २२ समवप्रविभ्यः स्थः ॥ २३ प्रकाशनस्थयाख्ययोश्च ॥ २४ उदोऽनूर्ध्वकर्मणि ॥ २५ उपान्मन्त्रकरणे ॥ २६ अकर्मकाच्च ॥ २७ उद्विभ्यां तपः ॥ २८ आङो यमहनः ॥ २९ समो गम्यच्छिप्रच्छिखरत्यर्तिश्रुविदिभ्यः ॥ ३० निसमुपविभ्यो ह्वः ॥ ३१ स्पर्धायामाङः ॥ ३२ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ॥ ३३ अधेः प्रसहने ॥ ३४ वेः शब्दकर्मणः ॥ ३५ अकर्मकाच ॥ ३६ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ ३७ कर्तृस्थे चाशरीरे कर्मणि ॥ ३८ वृत्तिसर्गतायनेषु क्रमः ॥ ३९ उपपराभ्याम् ॥ ४० आङ उद्गमने ॥२॥ ४१ वेः पादविहरणे ॥ ४२ प्रोपाभ्यां समर्थाभ्याम् ॥ ४३ अनुपसर्गाद्वा ॥ ४४ अपह्नवे ज्ञः ॥ ४५ अकर्मकाच्च ॥ ४६ संप्रतिभ्यामनाध्याने ॥ ४७ भासनोपसंभाषाज्ञानयनविमत्युपमन्त्रणेषु वदः ॥ ४८ व्यक्तवाचां समुच्चारणे ॥ ४९ अनोरकर्मकात् ॥ ५० विभाषा विप्रलापे ॥ ५१ अवादः ॥ ५२ समः प्रतिज्ञाने ॥ ५३ उदश्वरः सकर्मकात् ॥ ५४ समस्तृतीयायुक्तात् ॥ ५५ दाणश्च सा चेचतुर्थ्यर्थे ॥ ५६ उपाद्यमः खकरणे ॥ ५७ ज्ञाश्रुस्मृदृशां सनः ॥ ५८ नानोर्जः ॥ ५९ प्रत्याभ्यां श्रुवः ॥ ६० शदेः शितः ॥ ३ ॥ ६१ म्रियतेलुंलिङोश्च ॥ ६२ पूर्ववत्सनः ॥ ६३ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ ६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ ६५ समः क्ष्णुवः ॥ ६६ भुजोऽ. नवने ॥ ६७ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने ॥ ६८ भीस्म्योर्हेतुभये ॥ ६९ गृधिवञ्च्योः प्रलम्भने ॥ ७० लियः संमाननशालीनीकरणयोश्च ॥ ७१ मिथ्योपपदात्कृञोऽ. भ्यासे ॥ ७२ वरितञितः कञभिप्राये क्रियाफले ॥ ७३ अपाद्वदः ॥ ७४ णिचश्च ॥ ७५ समुदाङ्भ्यो यमोऽग्रन्थे ॥ ७६ अनुपसर्गाज्ज्ञः ॥ ७७ विभाषोपपदेन प्रतीयमाने ॥ ७८ शेषात्कर्तरि परस्मैपदम् ॥ ७९ अनुपराभ्यां कृत्रः ॥ ८० अभिप्रत्यतिभ्यः क्षिपः ॥ ४ ॥ ८१ प्राद्वहः ॥ ८२ परेम॒षः ॥ ८३ व्यापरिभ्यो रमः ॥ ८४ उपाच्च ॥ ८५ विभाषाकर्मकात् ॥ ८६ बुधयुधनशजने द्रुभ्यो णेः ॥ ८७ निगरणचलनार्थेभ्यश्च ॥ ८८