________________
अष्टाध्यायीसूत्रपाठः । अ० १ पा० ४. अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ ८९ ॥ न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवदवसः ॥ ९० वा क्यषः ॥ ९१ धुभ्यो लुङि ॥ ९२ वृद्भ्यः स्यसनोः ९३ लुटि च कुपः ॥ "भूवादयःक्रीडोनुवेःपादम्रियतेःप्राद्वहस्त्रयोदश" ॥
चतुर्थः पादः। १ आ कडारादेका संज्ञा ॥ २ विप्रतिषेधे परं कार्यम् ॥ ३ यू रूयाख्यौ नदी ॥ ४ नेयडुबस्थानावस्त्री ॥ ५ वामि ॥ ६ ङिति हस्खश्च ॥ ७ शेषो ध्यसखि ॥ ८ पतिः समास एव ॥ ९ षष्ठीयुक्तश्छन्दसि वा ॥ १० हखं लघु ॥ ११ संयोगे गुरु ॥ १२ दीर्घ च ।। १३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १४ सुप्तिङन्तं पदम् ॥ १५ नः क्ये ॥ १६ सिति च ॥ १७ खादिष्वसर्वनामस्थाने ॥ १८ यचि भम् ॥ १९ तसौ मत्वर्थे । २० अयस्मयादीनि छन्दसि ॥ १ ॥ २१ बहुषु बहुवचनम् ॥ २२ व्येकयोर्द्विवचनैकवचने ॥ २३ कारके ॥ २४ ध्रुवमपायेऽपादानम् ॥ २५ भीत्रार्थानां भयहेतुः ॥ २६ पराजेरसोढः ॥ २७ वारणार्थानामीप्सितः ॥ २८ ॥ अन्तधौं येनादर्शनमिच्छति ॥ २९ आख्यातोपयोगे ॥ ३० जनिकर्तुः प्रकृतिः ॥ ३१ भुवः प्रभवः ॥ ३२ ॥ कर्मणा यमभिमैति स संप्रदानम् ॥ ३३ रुच्यर्थानां प्रीयमाणः ॥ ३४ श्लाघहस्थाशपां ज्ञीप्स्यमानः ॥ ३५ धारेरुत्तमर्णः ॥ ३६ स्पृहेरीप्सितः ॥ ३७ क्रुधद्रुहेासूयार्थानां यं प्रति कोपः ॥ ३८ क्रुधनुहोरुपसृष्टयोः कर्म ॥ ३९॥ राधीक्ष्योर्यस्य विप्रश्नः ॥ ४० प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता ॥२॥ ४१ अनुप्रतिगृणश्च ॥ ४२ साधकतमं करणम् ॥ ४३ दिवः कर्म च ॥ ४४ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४५ आधारोऽधिकरणम् ॥ ४६ अधिशीस्थासां कर्म ॥ ४७ अभिनिविशश्च ॥ ४८ उपान्वध्याकसः ॥ ४९ कर्तुरीप्सिततमं कर्म ॥ ५० तथायुक्तं चानीप्सितम् ॥ ५१ अकथितं च ॥ ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ ५३ हज़ोरन्यतरस्याम् ॥ ५४ खतन्त्रः कर्ता ॥ ५५ तत्प्रयोजको हेतुश्च ॥ ५६ प्राग्रीश्वरान्निपाताः ॥ ५७ चादयोऽसत्त्वे ॥ ५८ प्रादयः ॥ ५९ उपसर्गाः क्रियायोगे ॥ ६० गतिश्च ॥ ३ ॥ ६१ ऊर्यादिच्चिडाचश्च ॥ ६२ अनुकरणं चानितिपरम् ॥ ६३ आदरानादरयोः सदसती ॥ ६४ भूषणेऽलम् ॥ ६५ अन्तरपरिग्रहे ॥. ६६ कणेमनसी श्रद्धाप्रतीपाते ॥ ६७ पुरोऽव्ययम् ॥ ६८ अस्तं च ॥ ६९ अच्छ गत्यर्थवदेषु ॥ ७० अदोऽनुपदेशे ॥ ७१ तिरोऽन्तौ ॥ ७२ विभाषा कृजि ॥ ७३ उपाजेऽन्वाजे ॥ ७४ साक्षाप्रभृतीनि च ॥ ७५ अनत्याधान उरसिमनसी ॥ ७६ मध्येपदे निवचने च ॥ ७७ नित्यं हस्ते पाणावुपयमने ॥ ७८ प्राध्वं बन्धने ॥ ७९ जीविकोपनिषदावौपम्ये ॥ ८० ते प्राग्धातोः ॥ ४ ॥ ८१ छन्दसि परेऽपि ॥. ८२ व्यवहिताश्च ॥ ८३ कर्मप्रवचनीयाः ॥ ८४ अनुर्लक्षणे ॥ ८५ तृतीयार्थे ॥ ८६ हीने ॥ .८७. उपोधिके च ॥ ८८ अपपरी वर्जने